You are on page 1of 18

CBSE Class 10

Sanskrit
Previous Year Question Paper 2011
Series: RHB Code no. 52

सं�ृतम्

(l) कृपया जाँ च कर ल� िक इस प्र�-पत्र म� मुिद्रत पृ� 16 ह� ।

(II) प्र�-पत्र म� दािहने हाथ की ओर िदए गए कोड न�र को छात्र उ�र-पु��का के


मुख-पृ� पर िलख�।

(III) कृपया जाँ च कर ल� िक इस प्र�-पत्र म� 16 प्र� ह� ।

(IV) कृपया प्र� का उ�र िलखना शु� करने से पहले, उ�र-पु��का म� प्र� का क्रमां क
अव� िलख�।

(V) इस प्र�-पत्र को पढ़ने के िलए 15 िमनट का समय िदया गया है । प्र�-पत्र का िवतरण
पूवा� � म� 10.15 बजे िकया जाएगा। 10.15 बजे से 10.30 बजे तक छात्र केवल प्र�-पत्र
को पढ़� गे और इस अविध के दौरान वे उ�र-पु��का म� कोई answerउ�र नहीं िलख�गे।

अविध: : होरात्रयम् पूणा�काः : 80

(ii) प्रितख�म् उ�रािण प्रद् तायाम |

ख�: क:अपिठतां शअवबोधनम्(अपिठतां शअवबोधन) 12अड् का:

ख�: ख : रचना�ककाय�म् (रचना�क-काय�) 12अड् काः

ख�: ग : अनुप्रयु ��ाकरणम् (अनुप्रयु� �ाकरण) 28अड् काः

ख�: घ : पिठत-अवबोधनम् (पिठत-अवबोधन) 28अड् का:

िनद� शा: :

Class X Sanskrit www.vedantu.com 1


(i) अ��न् प्र�पत्रे च�ारः ख�ा: स��|

इस प्र� पत्र म� चार खंड है|

(ii) प्रितखंडम् उ�रािण प्रद�ायाम् उ�रपु��कायां लेखनीयािन ।

प्र�ेक खं ड का उ�र दी गई उ�रपु��का म� ही िलखने है|

(iii) प्र�ेक ख�म् अिधकृ� उ�रािण एक��न् स्थाने क्रमेण लेखनीयािन ।

प्र�ेक ख� के उ�र एक ही जगह पर क्रम से िलखने होंगे ।

(iv) प्र�पत्रे उ�रािण न लेखनीयािन ।

प्र�-पत्र पर उ�र न िलख� ।

(v) प्र�सं�ा प्र�पत्रानुसारम् अव�मेव लेखनीया ।

प्र�-पत्र के अनुसार प्र�-सं�ा अव� ही िलखनी होगी ।

(vi) सव�षां प्र�ानाम् उ�रािण सं�ृतेन लेखनीयािन ।

सभी प्र�ों के उ�र सं �ृत म� िल�खए ।

ख�ः - क

अपिठतांश-अवबोधनम् (अपिठतांश-अवबोधन)

1.अधोिल�खतम् अनु �ेदं पिठ�ा प्रद�प्र�ान् सं�ृतेन उ�रत :

एक��न् नगरे �े िमत्रे वसतः � । एक� नाम सोमेशः आसीत् अ�� नाम
धनेशः आसीत् । सोमेशा िव�ाम् इ�ित � धनेशः च प्रभूतं धनम् । एकदा
िमत्र�यं िवदे शम् अग�त् । तत्र सोमेशः प�रश्रमेण अ�यनं कृ�ा िव�ां प्रा�वान्
। धनेशः ब� धनसङ् ग्रहणं कृतवान् । एवम् अनेकािन वषा�िण �तीतािन । तौ
अिच�यताम् - 'अधु ना आवां गृहं ग�ावः ' । गृहम् प्रित आगमनसमये माग� चौरा:
आग�न् । ते धनेश� सव� धनम् अहरन् । धनेशः दु ः खी अभवत्। सः �र�ह�ः
गृहम् आग�त् । पर�ु सोमेश: िव�ाधनयु�ः आसीत् । िव�ाधनेन यु�ः सः
शीघ्रम् एव अतीव प्रिस�ः अभवत् । त� प्रिस�� श्रु �ा राजा िव�ाव�ं सोमेशम्
आ�य त� स�ानम् अकरोत् । सः त�ै म��पदमिप अय�त् । स�म् एव
क�ते - 'िव�ा एव सव�त्र पू�ते ।'

प्र�ाः

Class X Sanskrit www.vedantu.com 2


l.उिचतम् उ�रं िच�ा िलखत।

(अ) �े िमत्रे कुत्र वसतः � ?

(i) िवदे शे

(ii) राजप्रासादे

(iii) नगरे

(iv) ग्रामे

उ�रम्-(iii) नगरे

(ब)माग� के आग�न् ?

(i) सैिनकाः

(ii) चौराः

(iii) जनाः

(iv) आर�काः

उ�रम्-(ii) चौराः

II.पूण�वा�ेन उ�रत।

(i) क: िव�ाधनं प्रा�वान् ?

उ�रम्- सोमेशः िव�ाधनं प्रा�वान् |

(ii) राजा सोमेशाय िकम् अय�त् ?

उ�रम्- राजा सोमेशाय म��पदम् अय�त् |

III प्रद�िवक�े�ः उिचतम् उ�रं िच�ा िलखत।

(क) 'अिच�यताम्' इित िक्रयापद� कतृ�पदं िकम् ?

(i) राजा

(ii) सोमेशः

(iii) तौ

(iv) धनेशः

Class X Sanskrit www.vedantu.com 3


उ�रम्-(iii) तौ

(ख) 'सः त�ै म��पदमिप अय�त्' इित वा�े 'सः ' सव�नामपदं क�ै प्रयु�म् ?

(i) सोमेशाय

(ii) धनेशाय

(iii) राजे

(iv) चौराय

उ�रम्-(i) सोमेशाय

(ग) 'प्रभूतं' इित पदं क� िवशे षणपदम् अ�� ?

(i) िवदे श�

(ii) िव�ायाः

(iii) प�रश्रम�

(iv) धन�

उ�रम्-(iv) धन�

(घ) 'शनैः ' इित पद� िकं िवपरीतपदम् अत्र प्रयु�म् ?

(i) शीघ्र

(ii) वषा�िण

(iii). �तीतािन

(iv) एकदा

उ�रम्-(i) शीघ्र

IV अ� अनु �ेद� कृते उपयु�ं शीष�कं िच�ा िलखत।

(i) िवदे शभ्रमणम्

(ii) बु��ः एव उ�मा

(iii) िव�ाधनं श्रे�धनम्

(iv) प�रश्रम� मह�म्

Class X Sanskrit www.vedantu.com 4


उ�रम्-(iii) िव�ाधनं श्रे�धनम्

ख�ः 'ख'

रचना�ककाय�म् (रचना�क काय�)

2.अनुजं प्रित िल�खतम् अधः पत्रं मञ्जूषायां प्रद�पदै ः पूरयत :

(i) भुवने�रतः

(ii) िप्रय अनुज ! शुभािशषः ।

म�े यत् भवान् तत्र (iii) कुशली । वयम् अिप अत्र सव� (iv) कुशिलनः �ः ।
मातािपतरौ सव�दा �ां �रतः । तव अग्रजा अिग्रमस�ाहे गृहम् (v) आगिम�ित ।
�म् अिप यिद (vi) आग�ुम इ�िस आग� । अ��न् िवषये अग्रजा अिप �ां
पत्रं (vii) ले�ख�ित । तव अ�यनं स�क् चलित इित वयं िच�यामः । अ�त् सव�
(viii) कुशलम्। सव��ा िमत्रे �ः मम शु भकामनां कथयतु । भवान् पत्र�ारा
�काय�क्रम सूचयतु ।

भवतः अग्रजः ,

िव�ासः ।

मञ्जूषा

भुवने�रतः , ले�ख�ित, आगिम�ित, कुशली, कुशिलनः , आग�ुम, कुशलम्, िप्रय


अनुज !

3.अधोद�-िचत्र� वण�न मंजूषाया प्रदतपदाना सहायतया चतुषु


् � स�ृतवावा�ेषु
कु�त :

Class X Sanskrit www.vedantu.com 5


मञ्जूषा

उपवनम्, बािलका, मयूरः , शशकः , वानर:, पि�ण:, पु�कं, वृ �ाः , पादपाः ,


पु�ािण, सु �रं , इदम्, वृ��, अधः , पठित, प�ित, अ��, स��, आकाशे,
कूज��, खादित, कूद� ित, चलित, यत्र-तत्र, उप�र, प्रस�ाः ।

उ�रम्- (i) इदम् उपवन� िचत्रम् अ�� |

(ii) उपवने एका बािलका पु�कं पठित |

(iii) आकाशे पि�ण: कुज�� |

(iv) शशक: खादित |

अथवा

केवल प्र�ाच�ु�� (केवल नेत्रहीनों के िलए)

मञ्जूषायां प्रद�पदानां साहा�ेन िन�िल�खतिवषयम् अिधकृ� चतुषु�


सं�ृतवा�ेषु एकम् अनु �ेद िलखत :

"प्रातः कालः "

मञ्जूषा

सूय�:, जना:, वृ�ा:, पु�ािण, पि�णः , बालकाः , वायुः , दू रे , पशवः , �ायामं,भ्रम��,


क्रीड��, कूज��, बहित, ग�ित, प्रकाशः , अ�कारः , िवकस��, वृ �ेषु, शीतलः ।

उ�रम्-(i) प्रातः काले शीतल: वायु: बहित|

(ii) उ�ानेषु पु �ािण िवकस�� |

(iii) वृ�ेषु पि�ण: कूज�� |

(iv) बालका: क्रीड�� |

ख�:ग

अनुप्रयु��ाकरणम् (अनुप्रयु� �ाकरण)

4. अधोिल�खतवा�े षु रे खांिकतपदे षु स��म् स���े दम् वा कृ�ा िलखतः

Class X Sanskrit www.vedantu.com 6


(i).यिद+अिप सा बािलका तथािप त�ा: उ�ाह: अतु�:

उ�रम्-य�िप

(ii).सव� जगत्+नाथं प्रणम��|

उ�रम्-जग�ाथं

(iii).तत्र एक: बाल:+चलित|

उ�रम्-बालोचलित

(iv).सैिनक: रा��� नयनं म�ते|

उ�रम्-ने+अनं

5. अधोिल�खतवा�े षु रे खांिकतपदानाम् समासम् िवग्रहम् वा


प्रद�िवक�े�ः िच�ा िलखतः

(क) िपककाकौ कूजत|

(i).िपक: च काक: च तयो: समाहार:

(ii).िपका: च काका: च

(iii).िपक: च काक: च

उ�रम्- िपक: च काक: च

(ख) मातािपतरौ �: गिम�त|

(i).मातर: च िपतर: च

(ii).माता च िपता च

(iii) माता च िपता च एतयो: समाहार:

उ�रम्- माता च िपता च

(ग) अधीतं �ाकरणम् येन स: (नर:) आग�ित|

(i).अधीत�ाकरण:

(ii).अधीत�ाकरणम्

Class X Sanskrit www.vedantu.com 7


(iii).अधीत�ाकरणा

उ�रम्- अधीत�ाकरण:

(घ) �ेता�रा अत्र िवराजते|

(i).�ेतम् अ�रं य�ा: सा

(ii).�ेतम् अ�रं य� स:

(iii).�ेतम् अ�रम्

उ�रम्- �ेतम् अ�रं य�ा: सा

(ड) परपीडनं साधुजन� �प� यो�ं काय� न अ��|

(i).अनु�प:

(ii).अनु�प�

(iii).अनु�पम्

उ�रम्- अनु�पम्

(च) सिचत्रं पु�कम् आनय|

(i).िचत्र� भावम्

(ii).िचत्र�ण सिहतम्

(iii).िचत्रम् अनितक्र�

उ�रं - िचत्र�ण सिहतम्

6.अधोिल�खतवा�ेषु रे खांिकतपदानां प्रकृित-प्र�यों सं यो� िवभ� वा


समुिचतम् उ�र िवक�े�: िच�ा िलखत :

(क) गम् + शतृ बालकः कुत्रािप न प�ित ।

(i) ग��ी

(ii)ग�तम्

(iii) ग�न्

Class X Sanskrit www.vedantu.com 8


(iv) गमन्

उ�रम्- ग�न्

(ख) क्रूरता सदै व िन�नीया एव ।

(i) क्रूर + तल्

(ii) क्रूर + ता

(iii) क्रूर + तल् + आ

(iv) क्रूर् + तल्

उ�रम्- क्रूर + तल्

(घ) सेव् + शानच् जनाः �कत��ं िनव�ह�� ।

(i) सेवमानः

(ii) सेवमानाः

(iii) सेवमानानाम्

(iv) सेवमानैः

उ�रम्- सेवमानः

7. अधोिल�खतवा�योः को�का�ग�तयोः पदयोः प्रकृित-प्र�यौं संयो� िलखत :

(i) बालानां चपल�ं (चपल + �) क: न जानाित ?

(ii) पठन् (पठ् + शतृ) बालक: शनैः शनैः वदित ।

8.अधोिल�खतवा�ेषु �र�स्थानािन मञ्जूषायां प्रद�पदसहायतया उिचतैः


अ�यपदै ः पूरिय�ा िलखत

(i)भवान् अधु ना कुतः आग�ित ?

(ii)ते �ः पुनः तत्र न गिम�तः ।

(iii)यत्र क���िन�ा भवित तत्र िस��ः अिप िनवसित ।

Class X Sanskrit www.vedantu.com 9


(iv) 'अहम् इदं काय� पुनः क�र�ािम ।' इित सा �ढतया अवदत् ।

(v)सः तावत् न गिम�ित यावत् �ं न आग�िस ।

(vi) यदा-कदा ते अिप तत्र ग��� ।

मञ्जूषा

यदा-कदा, तत्र, कुतः , यावत्, इित, �ः

9. प्रद�िवक�े �ः उिचतसङ् �ापदं िच�ा वा�ािन पूरयत ।

(क) अ�ाकं िव�ालये (4) िवशालवृ�ाः स�� ।

(i) च�ा�र

(ii) चतस्रः

(iii) चतुणा�म्

(iv) च�ारः

उ�रम्-(iv) च�ारः

(ख) (2) बािलकयोः भ्रातरः कुत्र स�� ?

(i) �ौ

(ii)�े

(iii) �योः

(iv) �ा�ाम्

उ�रम-(iii) �योः

(ग)उपवने (1) वृ�� शाखायाम् कोिकला कूजित ।

(i) एकः

(ii) एकम्

(iii) एक��न्

(iv) एक�

Class X Sanskrit www.vedantu.com 10


उ�रम्-(iv) एक�

(घ)सरोवरे (3) कमलािन शोभ�े ।

(i) त्रीिण

(ii) ितस्रः

(iii) ित्रिभः

(iv) त्रयः

उ�रम-(i) त्रीिण

10. अधोिल�खतवा�ेषु रे खाि�तपदम् अशु�म् अ�� । उिचतम् उ�रं


प्रद�िवक�े�ः िच�ा अशु�पदं संशो� िलखत :

(क)ताः पाठं पठिस ।

(i)पठतः

(ii)पठ��

(iii)पठथ:

(iv)पठथ

उ�रम्-(ii)पठ��

(ख) आवाम् �ः एव मिणपुरतः आगिम�ावः ।

(i) आग�ाव

(ii)आग�ावः

(iii)आग�तु

(iv)आग�े त्

उ�रम्-(ii)आग�ावः

(ग)सः बािलका धावित ।

(i) बाला

Class X Sanskrit www.vedantu.com 11


(ii) बािलके

(iii) बालकः

(iv) बालको

उ�रम्-(iii) बालकः

(घ)यूयं कुत्र उपिवशिस ?

(i) उपिवशथ

(ii) उपिवशथ:

(iii) उपिवश��

(iv) उपिवशामः

उ�रम्-(i) उपिवशथ

ख�ः 'घ'

पिठत-अवबोधनम् (पिठत-अवबोधन)

11.अधोिल�खतं ग�ांश, प�ांश, ना�ांशं च पिठ�ा प्रद�प्र�ानामु�रािण िलखत :

(अ) ग�ांशः

गृहे त� भाया� सपिद समागतं पितं �ष्�ा अपृ�त् – 'आय� ! िकं सव�गतं कुशलं वत�ते ?
अयथाकालं समागतोऽिस ?' स�ित धम�मितः सः प�ा�ापेन द�मानसः सव� वृ�ा�ं
िनवे� सक�णम् उ�ै ः अक्र�त् । बु��मती सा अवदत् - 'अलं िच�या । आपदां तरिणः
धैय�म् । इदानीं िवषादं ��ा उ�मः िक्रयताम् ।'

प्र�ाः

I. एकपदे न उ�रत ।

(i) िवषादं ��ा का क���ः ?

उ�रम्- िवषादं ��ा उ�मः क���ः |

(ii) . आपदां तरिणः िकम् भवित ?

Class X Sanskrit www.vedantu.com 12


उ�रम्- आपदां तरिणः धै य�म् भवित|

ll.पूण�वा�ेन उ�रत ।

प�ा�ापेन द�मानसः सः (प्र��भा�ः ) िकं िनवे � उ�ैः अक्र�त् ?

उ�रम्- प�ा�ापेन द�मानसः स: सव� वृ�ा�ं िनवे� सक�णम् उ�ैः अक्र�त् ।

III. िवक�े�ः उिचतम् उ�रं िच�ा िलखत ।

(क) 'शीघ्रम्' इित अथ� अ��न् अनु�ेदे िकं पदं प्रयु�म् ?

(i) इदानीम्

(ii) स�ित

(iii) सपिद

(iv) अयथाकालम्

उ�रम्- सपिद

(ख)'भाया�' इित कतृ�पद� िक्रयापदं िकम् ?

(i) अिस

(ii) िक्रयताम्

(iii) वत�ते

(iv) अपृ�त्

उ�रम्-(iv) अपृ�त्

(आ) प�ांश:

आचार: प्रथमो धम�ः इ�ेतद् िवदु षां वचः ।

त�ाद् र�ेत् सदाचारं प्राणे�ोऽिप िवशेषतः ॥

प्र�ाः

l.एकपदे न उ�रत ।

(i) प्राणे�ोऽिप िवशेषतः कः र�णीयः ?

उ�रम्- प्राणे�ोऽिप िवशेषतः सदाचार: र�णीयः |

Class X Sanskrit www.vedantu.com 13


(ii) अ�ाकं �वहारः स�ग् भवेत् इित केषां वचनम् अ�� ?

उ�रम्- अ�ाकं �वहारः स�ग् भवेत् इित िवदु षां वचनम् अ�� |

II. पूण�वा�ेन उ�रत ।

प्रथमः धम�ः कः ?

उ�रम्- प्रथमः धम�ः आचार: |

lll.िवक�े�ः उिचतम् उ�रं िच�ा िलखत ।

(क) 'धम�ः ' इित पद� िवशेषणपदं िकम् ?

(i). आचारस

(ii) वचः

(iii) िवशेषतः

(iv) प्रथमः

उ�रम्- प्रथमः

(ख)'अतः ' इित अथ� अत्र िकं पदं प्रयु�म् ?

(i)त�ात्

(ii) इित

(iii) एतत्

(iv) अिप

उ�रम्-(i)त�ात्

(इ) ना�ांशः

(ततः प्रिवशतः �ासनारदौ)

नारदः - (�ासं प्रित) प�तु भवान् ! कोऽयम् अनथ� ः िक्रयते एता�ां वीरा�ाम् ।

सम�ात् प्रच�ानलिशखाः आकाशं िलह�� इव । गगनात् सहस्रशः उ�ाः भूमौ पत��


। क�ते खलु सपव�त-वन-द्रुमा सकला मही । पवनः ��ः जातः । सहस्रां शुः न भासते ।
शैला: िवदीय��े । कथमिप एतौ िनवारणीयौ, अ�था सकलं जगद् ��ं भिव�ित ।

Class X Sanskrit www.vedantu.com 14


�ासनारदौ - भो वीरौ ! संहरतम् संहरतम् िनजा�े ।

प्र�ाः

l.एकपदे न उ�रत ।

(i) कौ प्रिवशतः ?

उ�रम्- �ासनारदौ प्रिवशतः |

(ii) कः ��ः जातः ?

उ�रम्- पवनः ��ः जातः ।

II. पूण�वा�ेन उ�रत ।

गगनात् सहस्रशः उ�ाः कुत्र पत�� ?

उ�रम्- गगनात् सहस्रशः उ�ाः भूमौ पत�� ।

lll.िवक�े�ः उिचतम् उ�रं िच�ा िलखत ।

(क) 'सकलम्' इित िवशेषणपद� िवशे�पदं िकम् ?

(i) मही

(ii) जगत्

(iii) शैलाः

(iv) आकाशम्

उ�रम्-(ii) जगत्

(ख)'सम�ात् प्रच�ानलिशखाः आकाशं िलह�� इव' वा�े 'िलह��'


िक्रयापद� कतृ�पदं िकम् ?

(i) प्रच�ानलिशखाः

(ii) आकाशं

(iii) सम�ात्

(iv) इव

उ�रम्-(i) प्रच�ानलिशखाः

Class X Sanskrit www.vedantu.com 15


12.अधोिल�खतकथनयो: समुिचतं भावं िवक�े�: िच�ा :िलखत:

(क) नीर�ीरिववेके तु हं सो हं स: बको बकः ।

भाव:

(i) हं स: बकः च समानौ, तत्र कोऽिप भेदः न अ�� ।

(ii) हं सः �ीरं िपबित बकः नीर-�ीरं च िपबित , अतः तत्र भेदः ।

(iii) 'दु �� जल� च म�े िकं दु �ं िकं च जलम्' इित िववेकपूण�काय� एव हं स�

बक� च भेदः ��ते ।

उ�रम्- 'दु �� जल� च म�े िकं दु �ं िकं च जलम्' इित िववेकपूण�काय� एव हं स�

बक� च भेदः ��ते ।

(ख) सततं चक्रवत् प�रवत�मानः ।

भाव:

(i) कालः यदा-कदा चक्रवत् भ्रमित ।

(ii) संसारे भ्रमन् काल: चक्रम् एव अ�� ।

(iii) काल: चक्रम् इव िनरं तरम् गितशीलः अ�� ।

उ�रम्- काल: चक्रम् इव िनरं तरम् गितशीलः अ�� ।

13. मञ्जूषातः समुिचतं पदं िच�ा अधोिल�खत�ो�य� अ�य पूरयत :

मञ्जूषा

िवशेषत:, त�ाथ�िनण�य:, केन, तात !, िववेक:, एव, �या, श�:

(क) यत् प्रो�ं येन केनािप त� त�ाथ�िनण�यः ।

कतु� श�ो भवे��न स िववेक इती�रतः ॥

अ�यः

येन (i)केन अिप यत् प्रो�ं त� (ii)त�ाथ�िनण�यः येन कतु�

(iii)श�: भवेत् ,स: (iv)िववेक: इित ई�रतः ।

(ख) परमाप�तेनािप नैव तात ! �या रणे ।

Class X Sanskrit www.vedantu.com 16


इदम� प्रयो��ं मानुषेषु िवशेषतः ॥

अ�यः

(v)तात! परम-आप�तेन अिप (vi) �या रणे इदम् अ�ं

(vii)िवशेषत: मानुषेषु न (viii)एव प्रयो��म् ।

14. रे खाि�तपदािन आधृ � प्र�िनमा�णं कु�त ।

(i) चतुद�शम��राणां समूहः क�ः ।

उ�रम्-केषां समूहः क�ः ?

(ii) अ�ण� प्रदे श: अ�णाचलः ।

उ�रम्- क� प्रदे श: अ�णाचलः ?

(iii) जलिबन्दु िनपातेन क्रमशः घटा पूय�ते ।

उ�रम्-केन क्रमशः घटा पूय�ते ?

(iv) धैय�वान् लोके प�रभवं न प्रा�ोित ।

उ�रम्-कान् लोके प�रभवं न प्रा�ोित ?

15.अधोिल�खतािन वा�ािन घटनाक्रमानुसारं िलखत :

(i) पि�णां राजा का भवेत्' इित िविच� तत्र िववादः भवित ।

(ii) मातुः आ�या ते िमिल�ा िनवस�� आन�े न च नृ ��� ।

(iii) तयोः म�े िववादः भवित ।

(iv) सव� �प्रशंसां कुव��� ।

(v) सः काकं कटु वचनािन कथयित ।

(vi) तदै व अ�े अने के पि�णः अिप तत्र प्रिवश�� ।

(vii) एकदा राजहं सः काक� �िन श्रु �ा कुिपतः भवित ।

(viii) काकः अिप कुिपतः भवित ।

Class X Sanskrit www.vedantu.com 17


उ�रम-1. (vii) एकदा राजहं सः काक� �िन श्रु�ा कुिपतः भवित ।

2. (v) सः काकं कटु वचनािन कथयित ।

3. (viii) काकः अिप कुिपतः भवित ।

4. (iii) तयोः म�े िववादः भवित ।

5. (i) पि�णां राजा का भवेत्' इित िविच� तत्र िववादः भवित ।

6. (vi) तदै व अ�े अनेके पि�णः अिप तत्र प्रिवश�� ।

7. (iv) सव� �प्रशंसां कुव��� ।

8. (ii) मातुः आ�या ते िमिल�ा िनवस�� आन�े न च नृ��� ।

16. रे खाि�तपदानाम् प्रस�ानुसारम् अथ� िच�ा िलखत ।

(क) अये ! कथम् इमं स��ं श्रु �ा िव��ताः यूयम् ?

(i) क�नां

(ii) धािम�कानु�ान� प्रित�ा

(iii) प्रलयम्

(iv) सु�रं वचनम्

उ�रम्-(ii) धािम�कानु�ान� प्रित�ा

(ख) साधु पृ�म् ! अत्र अनेके प्रमुखो�वाः ।

(i) उिचतम्

(ii) साधुः

(iii) श्रे�ः जनः

(iv) स�नः

उ�रम्-(ii) साधुः

Class X Sanskrit www.vedantu.com 18

You might also like