You are on page 1of 110

Nk=kè;;u&lgk;d lkexzh

l= % 2019&20

d{kk & 12
laLÏre~
छा ा ययन-सहायक-साम ी
क ा - ादशी
सं कृ तम्

स - 2019-20
के ीय-िव ालय-संगठनम्,नव देहली
Sanskrit

STUDENT SUPPORT MATERIAL


ADVISORS

Shri Santosh Kumar Mall, IAS, Commissioner,


KVS (HQ), New Delhi

Sh. Saurabh Jain, IAS Sh. U.N Khaware,


Additional. Commissioner (Admn.) Additional. Commissioner (Acad)
KVS (HQ), New Delhi. KVS (HQ), New Delhi.

CO-ORDINATION TEAM KVS (HQ)

 Dr.E. Prabhakar, Joint Commissioner (Training/Finance) KVS (HQ), New Delhi.


 Smt. InduKaushik, Deputy Commissioner (Acad), KVS (HQ), New Delhi.
 Shri Ravindra Kumar Sharma, Assistant Education Officer, KVS (HQ), New Delhi.

CONTENT TEAM

 ी ए.िव.एल्.जे. राओ
 उपायु ः, भुवने र-संभागः
 ी अशोक कु मार िम ः
 ाचायः, के ीय िव ालयः-१ ,कटकम्
 ी बासुदेव िम ः ,के ीय िव ालयः-१ कटकम्
 ी कै लास च न दः,के ीय िव ालयः-१ कटकम्

REVIEW TEAM

 ShriA.V.L.J.Rao, Deputy Commissioner, Bhubaneswar Region.


 Shri Ashok Mishra, Principal, KV.1 Katkam.
 ShriSomdatta, TGT (Sanskrit),KV No.1 Sambalpur.
 ShriU.C.Das, TGT (Sanskrit) KV No.3 Bhubaneswar.
 Shri B. Mishra, TGT(Sanskrit) KV No.1 Cuttack.
 ShriBasudevMishr, KV No.1 Katakam.
 ShriKailashChandrNand,KV No.1 Katakam.

Typing, Type-setting & Designing


M/s Choudhary Printing Press
Near Mohanpur Devi Asthan, Punaichak, Patna-800 023
Mob.: 0943096087, 09835492012 T/F: 0612-2546751
E-mail: choudharyprintingpress@gmail.com
िवषयानु मिणका

सं कृ तम् (के ि कम्-322)


पा मः परी ािनदशा (2019-2020)
अविधः-होरा यम् पूणा काः=80+20=100
अि मन् प े च वारः भागाः भिव यि त ।

अ काः
भागः “क” अप ठत-अवबोधनम् 10
भागः “ख” रचना मककायम् 15
भागः “ग” अनु यु करणम् 20
भागः “घ” प ठत-अवबोधनम् 25
सं कृ तसािह येितहास य प रचयः 10
भागः “ङ” आ त रक-मू या कनम् 20
िव तृत िववरणम्
भागः “क” अप ठत-अवबोधनम् 10 अ काः
80-100 श दप रिमतः एकः सरलः अप ठतः ग ांशः।
i) एकपदेन उ रम् 2
ii)पूणवा येन उ रम् 4
iii)वा ये कतृ या-पदचयनम्,िवशे य,िवशेषण,पयाय, 3
िवलोमपद चयनम्,सवनाम थाने सं ाश द योगः
iv) समुिचतशीषक लेखनम् 1
भागः “ख” रचना मककायम् 15 अ काः
i) प लेखनम्(औपचा रक ,अनौपचा रक, ाथनाप म्,) 5
ii) लघुकथा/वातालापे र थान पूरणम् 5
iii) स के ताधा रतम् अनु छेदलेखनम्/सं कृ तभाषया अनुवादकायम् 5

भागः “ग” अनु यु व्याकरणम् 20 अ काः


i)पाठाधा रताः सि धिव छेदाः( वर- न-िवसगादयः) 2+2+2= 6
ii)पाठाधा रत-समासाःिव हाः च (अ यीभावः, ि गुः , 5
दः , त पु षः , कमधारयः , ब ीिह )
iii) ययाः- ( , वतु,त त्, अनीयर् ,शतृ,शानच्,ि न् 6
मतुप्, इन्,ठक् ,ठञ्, व,तल्,टाप्,ङीप्)
iv)उपपदिववि योगः 3
भागः “घ” प ठत-अवबोधनम् 25 अ काः
1)एकः ग ांशः 5
2)एकः प ांशः 5
3)एकः ना ांशः 5
i)एकपदेन उ रम् 1
ii)पूणवा येन उ रम् 2
भािषक-कायम्- 2
i)वा ये कतृ या-पदचयनम्
ii)िवशे य,िवशेषण,पयाय, िवलोमपद चयनम्
iii)सवनाम थाने सं ाश द योगः
4)भावाथ लेखनम्/शु भावाथ चयनम् 3
5)अ वयेषु र थान पू तः 3
6) द वा यानां साथकमेलनम् 2
7) स गानुसारं पदानाम् अथलेखनम् 2

भागः “ङ” सं कृ तसािह येितहास य प रचयः 10अ काः


i)पा पु तके स किलतपा ांशानां कवीनाम् प रचयः 3
ii)ग -प -नाटका दिवधानां मु यिवशेषतानां प रचयः 3
iii)ग का म्,प का म्,च पुका म् 4
भागः “ङ” आ त रक-मू या कनम् - 20अ काः
i)प रयोजना कायम् 10
ii)गितिवधयः 10

मू या कनिब दवः
मौिलकता
िवषयस ब ता
शु ता
समयब ता
तुितकरणम्
पा िवषयाः

 थमः पाठः - अनुशासनम्


 ि तीयः पाठः - न वं शोिचतुमहिस
 तृतीयः पाठः - मातुरा ा गरीयसी
 चतुथः पाठः - जानुर कः नृपः
 प मः पाठः - दौवा रक य िन ा
 ष ः पाठः - सूि -सौरभम्
 स मः पाठः - नैकेनािप समं गता वसुमती
 अ मः पाठः - ह दीघाटी
 नवमः पाठः - मदालसा
 दशमः पाठः - ती ा
१ . अप ठत-अवबोधनम्
1. अधोिलिखतम् अनु छेदं प ठ वा ानाम् उ रािण िलखत –

सतां संगित: स स गित:इित क यते । ये स ना: साधव: सि त , तेषां संग या मनु य: स न: साधु:िश
भवित । ये दुजना: सि त तेषां स ग यामनु य: दुजन: भवित । दुजनसंग या मनु य: िवनाशं ा ोित । ये
स नै: सह उपिवशि त उि ि त खादि त िपवि त च , ते तथैव वभावं धारयि त । मनु य य उप र
संगते: महान् भाव: भवित ।स: यादृशै: पु षै: सह िनवसित, तादृश: एव भवित । स नानां संग या
मनु य: उ त ा ोित । असतां संसगण नर: अस वृ : भवित ।अत: स स गित: जनानां म गलाय भवित।

I.एकपदेन उ रत –

(i) क य उप र संगते: महान् भाव: भवित ?

(ii) असतां संसगण क: अस वृ : भवित ?

(iii) सतां संगित: काइित क यते ?

(iv) स स गित: के षां म गलाय भवित ।

II.पूणवा येन उ रत –

(i) के षां स ग या मनु य: दुजन: भवित ?

(ii) के षां संसगण नर: अस वृ : भवित ?

III.िनदशानुसारं उ रत –

(i) ‘दुजन:’ इित पद य िवलोमपदं कम् ?

(ii) ‘महान् भाव:’ इित पदयो: िवशेषणपदं कम् ?

(iii) “मानव य” इित अथ अ क पदं य़ म् ?

(iv) “दुजनसंग या मनु य: िवनाशं ा ोित “। इित वा ये यापदं कम् ?

IV.अ य अनु छेद य कृ ते समुिचतं शीषकं िलखत ।

२ . अप ठत-अवबोधनम्
2. अधोिलिखतम् अनु छेदं प ठ वा ान् उ रत-

एषः वषाकालः। वषाकाले आकाशे मेघाः भवि त। सूय य दशनं ित दनं न भवित। सूयः मेघैः आ छा दतः
भवित। आकाशात् जलिव दवः पति त। वृ ेषु नवप लवाः िवकसि त। पशवः पि णः च वषाजलं पी वा
स ाः भवि त। म डू काः श दं कु वि त। मयूराः मेघगजनं ु वा वने नृ यि त। नानािवधािन पु पािण
िवकसि त। सव सुग धः भवित। मागषु कदमाः भवि त। नदीषु जलं वहित। जलाशयाः जलेन पूणाः
भवि त। कृ षकाः कृ िषकाय कु वि त। ते े ािण हलेन कषि त। सव े ेषु वृ ाः लताः च रोहि त। यथा
व पजलपातेन जनानां हािनः भवित तथैव अिधकजलपातेन अिप हािनः भवित।

I. एकपदेनउ रत-

(i) कदमाः कु भवि त ?

(ii) मेघगजनं ु वा मयूराः कु नृ यि त ?

(iii) के कृ िषकाय कु वि त ?

(iv) म डू का: क कु वि त ?
II. पूणवा येन उ रत-
(i) कदा आकाशे मेघा: भवि त ?
(ii) मेघगजनं ु वा मयूराः क कु वि त ?
III. िनदशानुसारं उ रत –(i) ‘खगाः’ इित पद य अ क समानाथकं पदं यु म् ?
(ii) ‘पति त’ इित यापद य कः कता ?
(iii) ‘मयूराः मेघगजनं ु वा वने नृ यि त ।’ इित वा ये यापदं कम् ?
(iv) ‘सुग धः’ इित पद य िवलोमपदं कम् ?
IV.अ य अनु छेद य कृ ते समुिचतं शीषकं िलखत ।
३ . अप ठत-अवबोधनम्
3. अधोिलिखतम् अनु छेदं प ठ वा नाम् उ रािण िलखत-

अ माकं भारत देश: एकं गणताि कं रा म् अि त । अ देशे ितप वषान तरं लोकसभाया: िनवाचनं
भवित । लोकसभाया: िनवाचने जना: य तया भागं गृ ि त । 2019 ि ा दे अ ैल-मई-मासयो: भारते
स दशतमाया: लोकसभाया: िनवाचनम् अभवत् । एतत् िनवाचनं स चरणेषु अभवत् । िनवाचनं ायश:
शाि तपूणम् आसीत्। ि च वा रशत् अिधकं प शतं थानानां कृ ते िनवाचनं जातम्। रा ीय-जनताि क-
गठब धनेन ि प ाशत् अिधकं ि शतं थानािन ा ािन । के वलं भारतीय जनता दलेन यिधकं ि शतं
थानािन ा ािन । रा ीय-जनताि क-गठब धन य िवजये मु यकारणम् धानम ी ी नरे मोदी-
महोदय य लोकि यता िव ते । अि मन् िनवाचने कां ेसदलेन के वलं ि प शत् थलेषु िवजयं ल धम् ।
अ लोकसभाया: अ य पेण ‘ओम् िवडला’ महोदय: िन वरोधं वीकृ त: ।
I.एकपदेन उ रत –
(i) कां ेसदलेन कित थलेषु िवजयं ल धम् ?
(ii) लोकसभाया: िनवाचने के य तया भागं गृ ि त ?
(iii) अ माकं भारतदेश: एकं क दृशं रा म् अि त ?
(iv) कु स दशतमाया: लोकसभाया: िनवाचनम् अभवत् ?
II.पूणवा येन उ रत-
(i) लोकसभाया: िनवाचनं कित वषान तरं भवित ?
(ii) एतत् िनवाचनं कितचरणेषु अभवत् ?
III.िनदशानुसारम् उ रत -
(i)“लोकसभाया: िनवाचने जना: य तया भागं गृ ि त ।” अ यापदं कम् अि त?
(ii) ‘अशाि तपूणम्’इित पद य िवलोमपदं कम् अ व णतम् ?
(iii) िनवाचनं ायश: शाि तपूणम् आसीत् अ िवशे यपदं क अि त ?
(iv) लोकसभाया: िनवाचने जना: य तया भागं गृ ि त। इित वा ये कतृपदं
कम् अि त?
IV.अ य अनु छेद य कृ ते समुिचतं शीषकं िलखत ।
४ . अप ठत-अवबोधनम्
4. अधोिलखतम् अनु छेदं प ठ वा ानाम् उ रािण िलखत -
महष : उ ालक य िवशाल : आ म : तमसान ा :तीरे आसीत् । प षा :ऋषय , :अनेके िश या :च त
वसि त म । वेदानां शा ाणां च अ ययनं त सततं वतते म । सवषु िश येषु महष :इ तम :खगोदर :।
तं सव ी या कहोड :इित आ वयि त म । एकदा कहोड :वेदं स य या अपठत् । तदन तरं स :गोशालां
माजिय वा गो य :ह रतािन तृणािन अय छत् । स :सवदा गुरो :आ ाम् पालयित म ।
I. एकपदेन उ रत -

(क) कहोड : सवदा क य आ ां पालयित म ?

(ख) क :गो य :ह रतािन तृणािन अय छत् ?

(ग) क य आ म: तमसान ा: तीरे आसीत् ?

(घ) कित िश या :च त वसि त म ?

II.पूणवा येन उ रत -

(क) महष :उ ालक य िवशाल :आ म :कु आसीत् ?

(ख) के षाम् अ ययनं त सततं वतते म ?

III.िनदशानुसारम् उ रत –

(क) िवशाल :आ म :इित पदयो :िवशेषणम् पदं कम् अि त ?

(ख) एकदा कहोड : वेदं स य या अपठत् । अि मन् वा ये क ा क: ?

(ग) अ कू ले इ यथ क पदं यु म् ?

(घ)‘ तदन तरं स :गोशालां माजिय वा गो य :ह रतािन तृणािन अय छत् ’ इित वा ये स: इित
सवनामपदं क मै यु म् ?

IV.अ य अनु छेद य कृ ते समुिचतं शीषकं िलखत ।

५ . अप ठत-अवबोधनम्
5. अधोिलिखतम् अनु छेदं प ठ वा ानामु रािण िलखत -
अि म संसारे मानवजीवनं दुलभम् अि त । क तु मानवज म गृही वा अिप मानव: समय य मह वं न
जानाित । मानवजीवने समय य ब मह वं वतते। संसारे िवन ािन व तूिन पुन: ल धुं श य ते परं िवन :
काल: पुन: प रवतियतुं न श यते । य: काल: िनरथकं गत: स: गत: एव। मानवै: तथाय : कत : यथा
एक यािप ण य दु पयोग: न यात्। अ एवं कथयि त यत् :कायम् अ एव करणीयम् । अ कायम्
इदानीम् करणीयम् । अलसा: जना: वतमानसमय य दु पयोगं कु वि त । तेन ते जीवने असफला: एव
भवि त । अत: सवथा सवदैव समयानुसारं काय कु यात् ।

I .एकपदेनउ रत -
(i) संसारे क दुलभम् अि त ?
(ii) मानव: क य मह वं न जानाित म ?

(iii) अत: सवथा सवदैव समयानुसारं क कु यात्?

(iv) के वतमानसमय य दु पयोगं कु वि त?

II. एकवा येनउ रत -

(i) मानवै: कथंय : कत :?

(ii) अलसा: जना: क य दु पयोगं कु वि त ?


III.िनदशानुसारमु रत -
(i)‘काल:’ इितपद यिवशेषणपदं कम् ?
(ii)‘उ म:’ इितपद यकृ ते कपयायपदं यु म् ?

(iii) ‘दु पयोगं ’ इित पद य िवलोमपदं कम् ?

(iv)‘अत: सवथा सवदैव समयानुसारं काय कु यात्’इित वा ये यापदं कम् ?

IV.अ य अनु छेद य कृ ते समुिचतं शीषकं िलखत ।

6. अप ठत-अवबोधनम्

6. अधोिलिखतम् अनु छेदं प ठ वा ानामु रािण िलखत -

वने एक: िवशाल: आ वृ : आसीत्। ति म वृ ेबहव: पि ण: वसि त म। तेषुएक: को कल: अिप आसीत्।
अ ये सव पि ण: िमिल वा “ वंकृ णवण: अिस” इित को कल य िन दां कु वि त म। अत: को कल: दु:िखत:
अभवत्। काल मेण वस त: ऋतु: आगत: । को कल: मधुर वरेण गायनम् अकरोत्। को कल य मधुर वरेण
आक षता: सवपि ण: त य िम ािण अभवन्। अत: कदािप अ मािभ: वणभेद: न कत : । क तु गुणदृ ा
िम ता स पादनीया। मानवानां कृ ते अिप एष: िनयम: पालनीय: ।

I.एकपदेनउ रत –
(i) को कल य िन दां के कु वि त म?
(ii) क: मधुर वरेण गायनम् अकरोत् ?

(iii) कै :वणभेद: नकत : ?

(iv) मानवानां कृ ते अिप क: पालनीय: ?

II. एकवा येनउ रत-

(i) पि ण: को कल य िम ािण कथम् अभवन् ?


(ii) को कल: मधुर वरेण कम्अकरोत् ?

III. िनदशानुसारम् उ रत -

(i) ‘ खगा:’इित पद य कृ ते क पयायपदं यु म् ?


(ii)‘िवशाल:’ इित िवशेषणपद य िवशे यपदं िलखत?
(iii)‘वसि त म’इित यापद य कतृपदं क यु म् ?
(iv)‘ शंसा ’ इित पद य कृ ते क िवलोमपदं अ यु म् ?

IV.अ य अनु छेद य कृ ते समुिचतं शीषकं िलखत ।

7. अप ठत-अवबोधनम्

7. अधोिलिखतंग ांशंप ठ वा ान्उ रत –


त य वचनम् अ य
े ं म वा मदो ता: कपय: ह य अवदन् -”भो ! किमदम् उ यते ? न वयं
वगसमानोपभोगाि वहाय अट ां ार-ित -कषाय-कटु - फलािन भ िय याम:”। त ु वा सा ुनयनो
यूथपित: सग दम् उ वान् – रसना वादलु धा: यूयम् अ य सुख य कु प रणामं न जानीथ। अहं तु वनं
ग छािम। अथ अ यि मन् अहिन सो मेषो याव महानसं िवशित ताव सूपकारेण अध विलतका न

तािडत:। ऊणा चुर: मेष: वि नना जा व यमानशरीर: िनकट थां अ शालां िवशित दाहवेदनया च भूमौ
लुठित। त य ि तौ लुठत: तृणेषु वि न वाला: समुि थता: ।
I. एकपदेनउ रत –
(i) सा ुनयनोक: अभवत् ?
(ii) जा व यमानशरीर: मेष: कु ािवशत् ?
(iii) रसना वादलु धा: के आसन् ?
(iv) के षु वि न वाला: समुि थता: ?
II.एकवा येनउ रत-
(i) मदो ता: कपय: ह य वानरयूथप त कम् अवदन् ?
(ii) क दृश: मेष: अ शालां ािवशत् ?
III. िनदशानुसारम् उ रत -
(i)‘ य वा’इित पद य कृ ते क पयाय पदं यु म् ?
(ii)‘ऊणा चुर: मेष:’अनयो: पदयो क िवशेषणपदम् कम् ?
(iii)‘अहं तु वनं ग छािम’ अ ‘अहम्’ इित सवनाम पदं क मै यु म् ?
(iv)‘रा ौ’ इित पद य कृ ते क िवपरीत पदं अ क यु म् ?
IV.अ य अनु छेद य कृ ते समुिचतं शीषकं िलखत ।
8.अप ठत-अवबोधनम्

8.अधोिलिखतम् प ं प ठ वा नाम् उ रािण िलखत-


िचरकालं भवने िच िविच व तूिन सि तािन दृ वा बािलका िव मयं गता । ा तां तां िवलो य काक:
ाह- पूव लघु ातराश: यताम् - वद वं वण था यां भोजनं क र यिस क वा रजत था यामुत
ता था याम् ? बािलका ाजहार-ता था यामेवाहं िनधना भोजनं क र यािम । तदा सा क या
चा यच कता स ाता यदा वणकाके न वण था यां भोजनं प रवेिषतम् । नैतादृक् वादु भोजनम ाविध
बािलका खा दतवती । काको ूत-े बािलके ! अहिम छािम य वं सवदा चा व
ै ित परं तव माता वतते
चैका कनी । वं शी मेव वगृहं ग छ ।
I.एकपदेन उ रत –
(i) सि तािन िच िविच व तूिन दृ वा का िव मयं गता ?
(ii) वणकाके न क यां भोजनं प रवेिषतम् ?
(iii) का ा ता आसीत् ?

(iv) बािलकाया: माता क दृशी आसीत् ?

II.पूणवा येन उ रत् –

(i) नैतादृक् वादु भोजनम ाविध का खा दतवती?

(ii) बािलकां शी ं कु ग तुं वणकाक: कथयित ?


III.िनदशानुसारम् उ रत –

(i) अ “ िवलो य” इित अथ क पदं यु म् ?

(ii) ‘ वं शी मेव वगृहं ग छ’। इित वा ये यापदं कम् ?

(iii) िनधना इित पद य समानाथकं पदं कम् ?

(iv) तव माता वतते चैका कनी।अ तव इित पदं क यै यु म्?

IV.अ य अनु छेद य कृ ते समुिचतं शीषकं िलखत ।

9. अप ठत-अवबोधनम्

9. अधोिलिखतम् अनु छेदं प ठ वा ानाम् उ रािण िलखत –


आदश: छा : अ यछा ै: अनुकरणीय: । स: गु भ : भवित । स: सदाचारी मधुरभाषी च भवित । आदश:
छा : गृहकम अिप सो साहं करोित । स: सवदा स यं वदित । आदश: छा : क ठनं प र मं कृ वा
वसमय य सदुपयोगं करोित । गु णां आदेशपालनं कृ वा तेषां मागदशनेन उ त लभते । स: कदािप
िम या वद तम् अ यछा ं न सहते । यदा त य कृ ते समय: िमलित तदा स: आल यं िवहाय उ साहेन काय
करोित । अ यै: छा :ै सह त य स पक: मधुर: भवित ।

I.एकपदेन उ रत –

(i) आदश: छा : कै : अनुकरणीय: ?

(ii) स: कदा स यं वदित ?

(iii) क: मधुरभाषी भवित ?

(iv) कै : सह त य स पक: मधुर: भवित ?

II.पूणवा येन उ रत –

(i) आदश: छा : कम् अिप सो साहं करोित ?

(ii) आदश: छा :सवदा कम् वदित ?

III.िनदशानुसारं उ रत –

(i)‘ स: सवदा स यं वदित ।’ इित वा ये यापदं कम् ?

(ii) ‘सवदा’ इित पद य समानाथकपदं कम् ?

(iii) ‘अ यै: छा ै:’ इित पदयो: िवशेषणपदं कम् ?

(iv)‘ सदुपयोगं’ इित पद य िवलोमपदं कम् ?

IV.अ य अनु छेद य कृ ते समुिचतं शीषकं िलखत

10.अप ठत-अवबोधनम्

10.अधोिलिखतम् अनु छेदं प ठ वा नाम् उ रािण िलखत –

नैतादृश: वणप ो रजतच चु: वणकाक तया पूव दृ : । तं त डु लान् खाद तं हस त िवलो य बािलका
रो दतुमार धा । तं िनवारय ती सा ाथयत् - त डु लान् मा भ य । मदीया माता अतीव िनधना वतते ।
वणप : काक: ोवाच, मा शुच: । सूय दया ाग् ामा िह: िप पलवृ मनु वयाग त म् । अहं तु यं
त डु लमू यं दा यािम । ह षता बािलका िन ामिप न लेभे । सूय दया पूवमेव सा त ोपि थता ।
वृ योप र िवलो य सा चा यच कता स ाता य वणमय: ासादो िव ते । यदा काक: शिय वा
बु तदा तेन वणगवा ा किथतं हंहो बाले ! वमागता , ित , अहं व कृ ते सोपानमवतारयािम ,
त कथय वणमयं रजतमयमुत ता मयं वा ?

I. एकपदेन उ रत -
(i) ामा िह: क: आसीत् ?

(ii) ह षता का िन ामिप न लेभे ?

(iii) क: त डु लान् अखादत् ?

(iv) क: वणप : आसीत् ?

II.पूणवा येन उ रत-


(i) कं िवलो य बािलका रो दतुमार धा ?
(ii) ह षता बािलका कां न लेभे ?

III.िनदशानुसारम् उ रत-

(i) ‘दीना’ इित पद य समानाथकं पदं भवित ?


(ii) ‘अहं तु यं त डु लमू यं दा यािम’ । इित वा ये कता क: ?

(iii) मदीया माता अतीव िनधना वतते । इित वा ये यापदं कम् ?

(iv) अ दृ वा इित अथ क पदं यु म् ?

IV.अ य अनु छेद य कृ ते समुिचतं शीषकं िलखत ।

11. अप ठत-अवबोधनम्

शैशवात् एव मीरा कृ ण भि लीना आसीत्। वैध कालेत या: समय: िवशेषत: कथाक तनयो: पूजापाठयो:
ह रचयायां च तीतो भवित म। त या: एष: काय म: त य देवराय िव माय न रोचते म।स:
तांनानािवधै: लेश:ै अपीडयत्। एकदास: पु पहारेण सह सप ेिषतवान्। अ ये :ु त या: जीवनलीलां
समापियतुं िवष पू रतं चषकं ेषयत्। परमे रानुक पया सप तां न अदशत्, अिपचत य िवषं अमृतिमव
अभवत्। ईदृश:े स गेत या: िव ास: कृ णभ ौ दृढा दृढतरोऽभवत्। मीराया: भि भावपूणािन गेयपदािन
ित ा ते या गीय ते । इयं क वद ती िस ा अि त यत् मीरा ा रकायां ीकृ णमूत िवलयंगता।
I. एकपदेन उ रत -
(i) सप: कान् अदशत् ?
(ii) मीरा क मात् कालात् कृ णभि लीना आसीत् ?
II . एकवा येनउ रत-
(i) िव म: मीरां ह तुं क कम् अकरोत् ?
(ii) मीराया: परलोक गमन स ब धे का क बद ती अि त ?
III. भािषककायम्
(i) ‘हलाहलं’ इ य य पद य िवपरीतं क यु म् ?
(ii) ‘ िस ा’ इित िवशेषण पदं क य अि त?
(iii) “ अ यि मि दने” इ यथक: श द यु : ?
(iv) त या: एष: काय म: - अ ‘त या: “ इित सवनाम पदं क यै यु म्?
IV. अनु छेद य समुिचतं शीषकं िलखत।

12. अप ठत-अवबोधनम्

. अधोिलिखतम् ग ांशं प ठ वा तदाधा रतानां ान् उ रािण िलखत –


सव जना: संसारे सुखिम छि त। सुखं धनेन एव ा ुम श यते। अत: धनोपाजन य आव यकता भवित।
य य समीपे धनं भवित स: सुखेन शेते । िनधनं पु षं तु िम ािण अिप यजि त। चौयण , कपटेन,
उ कोच हणेन च ा ं धनं िवनाशकरं भवित । कृ िषकमणा, ापारेण, सेवया, प र मेण च ा ं धनं
फलित। मनु यो जीवन िनवाहाय यां कामिप आजीिवकां हीतुं श ोित । पठन- पाठनं , कृ िष: वािण यं
सेवाकम समाजसेवा दकं वा । परंतु स: सदा जीवन- साफ याय स कम अव यं कु यात्। िन े यं जीवनं
िवन यित। अत: कदािचदिप उ े य यागो न िवधेय: । मनु य य सदु ोगेन सदु े यमिप अव यं पूण
भवित।
अ. एकपदेन उ रत – 2x1/2=1
(I) चौयण ा ं धनं क दृशं भवित ?
(ii) मनु य: जीवन- साफ याय कम् अव यं कु यात्?
ब. पूणवा येन उ रत –
(i) मनु य य सदु े यं के न पूण भवित ?
स. िनदशानुसारं शु म् उ रं िच वा िलखत-
(i)‘पु षं’ इित िवशे यपद य िवशेषणपदं कम् ?
(अ) धनम् (ब) िनधनम् (स) मनु यम् (द) कम
(ii) ’श यते ‘ इित यापद य कतृपदं कम् ?
(अ) सुखम् (ब) ा ुम् (स) धनेन (द) धनम्
(iii) श व: इित पद य अ कम् िवलोमपदम् ?
(अ) े ा: (ब) िम ािण (स) स पु षा: (द) स ना:
(iv) “धनवान्” इ य य कतृपद य यापदं कम् ?
(अ) शेते (ब) भवित (स) फलित (द) श यते

रचना मक-कायम्

थमम् प म्
1. भावान् गणेश: कटकनगरे पठित । विव ालय य वणनं कु वता िम ं दीलेशं ित िलिखते प े र थानािन
म जूषायां द पदानां सहायतया पूरयत –

छा ावासत:

(i)________
दना क:_________

ि य (ii)_________!

अ कु शलं त ा तु । मया भवत: प ं ा म् । मम अ दवा षक-परी ाप रणाम: अितशोभन: अि त । मया परी ायां
तु शतम् अ का: एव ा ा: । अहं (iii)______प वादने उ थाय पठािम । तत: स वादने िन यकमािण कृ वा
(iv)_______ मरािम । सायम् उ ाने मणाय अिप (v)______ | रा ौ भोजन य प ात् (vi)_______ दशवादनं
यावत् (vii)_______| अहम व थ: अि म । काऽिप (iii)_______ न काया । वा षक-परी ायाम् अिप शोभनै:
अ कै : उ ीण: भिव यािम इित मम (ix)_______ अि त ।

अनुजाय ेहम्

भवत:

अिभ िम म्

(x)__________

गणेश:,जग ाथम्, ग छािम, कटकनगरम् ,दीलेश, िच ता, आशा, पठािम , नववादनत: , ित दनम्

ि तीयं प म्
2. भवान् गोपाल: । मातु: वा यं ातुं भिगन रमां ित िलिखते प े म जूषायां द ै: पदै: र थानािन पूरयत –

(i)__________

भोपालम्

दना क:__________

समादरणीये (ii) _________!

नमो नम:

प ेण ातं यत् पू या माता (iii) ________ अि त । अत: अहम् अतीव (iv)________ अि म क तु (v) ________
गृहम् आग तुं स म: न अि म । भवती (vi) ______ त यै (vii)_______ य छतु । भगव कृ पया सा शी ं (viii)
_______ भिव यित । प ो रम् (ix) _______ ेषयतु ।

भव या: ाता

(x) ________

औषिधम् , गोपल: , परी ाकारणात् , भिगिन , िचि तत: , यथासमयम् , वरपीिडता , छा ावासत: ,
शी ं , व था
तृतीयं प म्
3. भवा धनेश: । वा य र णम् उपल य भवता िम ं गौरवं ित िलिखतं प िमदम् अपूणम् अि त। म जूषा यां
द पदै: प लेखनंपूरयत -

तेजपुरत:

ितिथ:--------

ि यिम (i) -------------

स ेम (ii)--------- । ातं य वंगत स ाहात् अ व थ:अिस। अहं (iii) --------------- सहतव िवषये च चाकृ तवान्।
(iv)--------िपतृमहोदय: ाकृ ितक िच क सक: अि त। तेन वा य र णायये (v) ------ द ा: तान् अहं िलखािम।
तेिनयमा: एव सि त। ात: सूय दयात् (vi) ----------- श या याग: करणीय: । रा ौचदशवादनेशियत म्। ित दनं
मणं ायाम: चकत : । यावत् (vii) ---------- अनुभूित: नभवित , भोजनंन कत म्। भोजनेन सहजलंनपात म्।
भोजनंशनै: शनै: चवणपूवकम् (viii) --------- चभ णीयम्। ित दनं पया ं जलंपात म्। अ य सव कु शलम्। समये
समये वा य िवषये वया अव यं सूचनीयम्।

(ix) -------ि यंिम म्

(x) --------------

िनदशा:, ुधाया:, वदीयम्, मम , स मनसा, धनेश: , विप ा, गौरव, एकहोरापूवम् ,नम ते

चतुथ प म्
4. भवान् मोहन: छा ावासे वसित । भवान् च व दनचया िवषये िपतरं ित प ं िलखतु-
देहलीनगरम्
(i)__________

दना कः…….
पूजनीय (ii)-------------।
अ कु शलं(iii)-------- । मया भवतः प ं ा म् । मम वा षक परी ा प रणामः अितशोभनः अि त । (iv)---------- तु
शतं अ काः एव ा ाः । अहं (v)------------ प वादने उ थाय पठािम । ततः स वादने िन यकम कृ वा (vi) ---------
--- मरािम । (vii)-------- मणाय अिप ग छािम । रा ौ भोजन यप ात् (viii)------ ादशपय तं पठािम । अहं अ
व थः अि म । कािप िच ता न काया । वा षक परी ायां अिप शोभनैः अ कै ः उ ीणः भिव यािम । इित (ix)---------
-----अि त । पूजनीयै मा े नमः । अनुजाय ेहः |
भवदीय: पु :
(x) ------------------
मोहन:, आशा, ई रं, नववादनत:, ात:काले, िपतृपाद !, छा ावासत:, सं कृ तिवषये, त ा तु , सायं
प मं प म्
५ भवान् देवेश:। भवता िव ालये सव मछा य पुर कार: ा : व ये ातरम् अवनीशं सूचियतुं िलिखते प े
र थानािन म जूषायां द पदानां सहायतया पूरिय वा उ रपुि तकासु िलखत -
(i)______

दना क:__________

पू य (ii)_______!

सिवनयम् (iii)________ अ सव कु शलम् अि त । भवतां ो साहनेन अहं िव ालये (iv)________ पुर कारं
ा वान् । अहं छा ावासे णानां (v)_______सेवां करोिम । अनेन अहम् अ य तम् ((vi)_______अनुभवािम ।
धानाचय: एतत् सव ा वा (vii)________ स : अभवत् । िपतरौ (viii)_______ णमा ल िनवेदयतु ।
(ix)_______ अनुज:

(x)________

िनवेदयािम , मम ,देवेश: , कटकम् , आन दं, अ ज , भवदीय: , छा ाणाम् , सव मछा य , अतीव

ष ं प म्
6. भावान् राघव: । लाि टक य योग: पयावरण-नाशक: इित िवषयम् अिधकृ य िम म् अ कु रं ित िलिखते प े
र थानािन पूरिय वा उ रपुि तकायां िलखत ।
(i)________

दना क:_________
ि य िम (ii)_________!
स ेह(ं iii)_______
अ कु शलं त ा तु । : एव मम िव ालये ‘ यज लाि टकं र पयावरणम् ‘ इित िवषये एका गो ी अभवत् । अ व

मया थमवारं (iv)_______ यत् लाि टक य दुरगािमन: घातका: च प रणामा: भवि त । अ यािन सवािण व तूिन
मृि कायां िवन य िवलीय ते परं (v)_______ तु कदािप न अप ीयते । न इदं गलित न च िवलीयते । एवं िह
(vi)_______ कृ ते महती ित: भवित । परं वयं ात: जागरणात् आर य रा ौ िन ापय तं लि टक य िविवधव तूनां
योगं (vii)_______ । कमिधकम् इदम् कलमं येन अहं िलखािम , अ य च मिसयि : ला किन मता । क पयािम
य द एवमेव लाि टक य योग: व ध यते त ह क भिव यित ? व तुत: पयावरण य (viii)________ एव अ माकम्
र णम् । आशासे वमिप जाग क: भू वा अ ये य: अिप ेरणां दा यिस । गृहे (ix)_______ मम णामा: ।

भवत: अिभ िम म्

(x)__________

कु म: , ातम् , लाि टकम् , मातृचरणयो: , नव द लीत: , पयावरण य , र णे , नम: , राघव: , अ कु र

7. गुवाहाटीनगरे छा ावासे िनवसत: भवत: नाम अिभनेष: अि त। िप े िलिखतं र दानिशिवरिवषयकं इदं प ं


म जूषायां दतै: पदै: पूरिय वा उ रपुि तकायां िलखत-
छा ावासत:
गुवाहाटीनगरम्
06/09/2019
पू य िपतृ महोदय,
चरणव दना।
अ कु शलं त अिप अ तु। अ अहं (i)........................ िनवेदयािम यद् अ माकं िव ालये गते स ाहे
(ii).................. आयोिजतम् । अ माकं क ा अ यापक:(iii)...................... मुख: आयोजक: आसीत् । स: थमं
वर ं ाय छत्। तदन तरम्(iv) ..................... प छा ा: एति मन् शुभकाय अ ेसरा: अभवन् । तेषाम् उ साहं
(v) ....................... मम मनिस अिप भावना संजाता तथा च मयाऽिप व र ं (vi).................। आशासे यद्
(vii).................... मम एतां भावनां (viii)...................... स ो भिव यित। अहं पूणतया सकु शलोऽि म। (ix)
...................... िच तया ।
भवत:(x) ................... पु :
अिभनेष:

द म् , र दानिशिवरम् , दशमक ाया:, भव तं, आ ाकारी, अलं, िशिवर य, दृ वा, भवान्, ा वा

8.भवत: नामरिव:अि त। भवा व िम म् अ णं वभिग या: िववाहे िनम णं दातुम्इ छित। म जूषाया: उिचतपदै:
प ंपूरयत –
म जूषा- [भिग या:.आगिम यित, सु द, आग त शुभ समाचार:, पूवत:, ि चतु दनािन, ता रकायां ]
शा ीनगरत:
ितिथ:------------
(1) ---------- अ ण !
स ेहन
ं मोनम: । अ कु शलंत ा तु। इदं (2) ----------- भव तंसूचिय वा आहम् आन दम् अनुभवािम य मम (3) -------
----- िववाह: अ यमास य दश यां (4) -------------- रिववासरे िनि त: जात: । वरय ा रामनगरात् (5) -----------
-- । वं मम ि यं िम म् इितकृ वा (6) ----------- एवं ापयािमयेन वम् अ (7) --------- पूवम् एव आग छ। भवता
िपतृ यां सह अ अव यमेव (8) --------- । आदरिणया यां विपतृ यां मम णामा: िनवेदनीया: । प ं
सदालेिखत म्।
भवत: ि यिम म्
रिव:
लघुकथा
1.सनातनः एकः ____ बालकः । एकदा सः वरेण पीिडतः िव ालयं न गछित। त य माता _______ भवित। सा
िच क सालयं ग वा ______ िनकटे सव िवषयं वदित। िच क सकः औषधं ददाित। ततः माता गृहम् आग य पु ाय
____ ददाित। क तु पु ः औषधं न खादित। माता एकम् उपायं ______। सा एक य ______ म ये ग कृ वा त
औषधं पूरयित। पु ः तु ____ चतुरः। सः रसगोलकम ये ि थतं ित म् औषधं दूरे _____ रसगोलकं खादित। माता
ेहन
े _____-“औषधं ित मिप शरीर य _____ भवित, यथा गु जनानाम् उपदेशः ककशः अिप िहतकरः।
(बोधयित, िच तयित, िच क सक य, औषधं, चपलः, ब िचि तता,रसगोलक य, िहतकरं , िनि य, अतीव)

2. पुराकाले देवासुराः एक _____ अकु वन्। म दराचलः म थनद डः ,नागराजः ____ र ुः आसीत्। देवासुराः
नाग य मुखं ____च आकषणं कृ तव तः। म थनकाले ____ िनगतः। सव जीवाः िवष वलया ____। न कि त्
िवष कोपं _____ श ोित म। अतः सव भगव तं श करं ______। भगवान् श करः आशुतोषः। अतः सः त णात्
समु तटे ____ अभवत्। सव िवषं वयमेव िपबन् _____। सव देवासुराः श कर य शीतलोपचारम् अकु वन्। परं त य
क ठः नीलः स ातः। अतः श करः _____ इित िस ः।

(िनवारियतु,ं वासु कः, ा थतव तः, आ ा ताः, अमु छत्, उपि थतः, नीलक ठ, िवषः, समु म थनम्, पु छं)

3. सं कृ तभाषायां ____ पािणनीयं ाकरणमेव ____। पािणनेः ाम य नाम ____ यः पा क थाने वतते। पािणनेः
____ नाम उपवषाचायः। एकदा पािणिन आ मात् बिहः ग वा यागे अ यवट य ____श कर य यानम् अकरोत्।
श करः ____ सन् ता डवनृ यावसाने चतुदशवारं _____ कृ तवान्। ततः चतुदशमाहे रािण _____ पािणिनना
िलिखतािन। काला तरे महामुिनः ____ वैयाकरिणकः अभवत्।

(ढ ानादं, धानम्, लाहोरः, स ित, सू ािण, गुरोः, महान्, पािणिन, अधः, ीतः)

4. एकि मन् िव ालये बहवः ___ पठि त म। एकदा िश कः छा ाणां ___ कृ तवान्। छा ाः उ रािण िलिख वा
द शतव तः। तेषु गोपालकृ ण गोखले अिप ____। िश कः उ राणां ____ कृ वा तम् उ वान्-“ वया तु स यक्
िलिखतम्। तु यं ____ दातुम् इ छािम”। एत छृ वा गोपालः उ वान् यत् सः पुर कारं ा ुम् ____। यतोिह सः
परी ायां ____ साहा यं नीतवान्। एतादृशेन स यवचनेन िश कः ____। सः गोपालम् आिल गनं ___ त य
स यिन ायाः कृ ते ____ पुर कारं द वान्।

(आसीत्, मू या कनं, अयो यः, परी ां, िम य, पुर कारं , छा ाः, त मै, कृ वा, स तु ः)

5. ___ बोिधस वः ा णकु ले जातः, सः अ य तमेधावी। अ पेन ____ सकलाः िव ाः अधीतवान्। एकदा सः वने
____ पवतगुहायां ि थतामेकां ा ीम् अप यत्। सा त णमेव _____ सूतवती। अतः ा ी खा सं हाथमसमथा
सती____ ाकु ला अभवत्। ____ बोिधस वः त याः ाकु लतां ा वा िचि ततवान्-“खा ं िवना ा ी _____ एव।
मम इदम् ____ शरीरं वृथा भिव यित। अतः मम शरीरेण ा याः जीवनं रि यािम।” इित ____ स महा मा
ा समीपं गतः। ा ी अिप तं ____ तृ ा जाता। एबं भगवान् बु ः शतवारं पराथ ाणान् य वान्।

(अिन यं, म र यित, शावकान्, दयालुः, ुधया, मन्, पुरा, िनि य, भु वा, कालेन)

6. वोपदेवः नाम कि त् ___ पठनाय िप ा गु गृहं ेिषतः। स थमतः ाकरणं प ठतुम् ____। पाठे त य ____
अवलो य गु ः तम् उ वान्-“तव कृ ते मम महान् ___ िवफलः जातः”। िख मानसः वोपदेवः ____ िनकषा ग वा
पाव छे उपिव य िच तापरः अित त्। तदा के चन ____ जलं नेतुम् आगताः, ते जलपूणघटान् पाव छा तगतेषु ____
अ थापयन्। एतत् दृ वा सः िवि मतः अिच तयत्-“सुक ठनः ___ य द मृि कापा ेण ु णः त ह थूलबुि रहं कथं
मशः ाकरणम् ___ न कु याम्।” तदार य स ाकरणं प ठ वा वीण पि डत पेण _____ अलभत।

(पाषाणः, आय ं, ग षु, आर धवान्, ित ाम्, य ः, अमनयोगम्, ीजनाः, सरोवरं, िशशुः)


7. एकि मन् सरोवरे कि त् ____ ितवसित म। मूिषकः काकः मृग ैते यः त य ____ आसन्। एकदा थलमागण
अ यं जलाशयं ित ग छन् क छपं ____ ब वा क धे सं था य गृहं ग तुं ____। अथ मूिषकादयः उपायम् अनुसृ य
___ जलाशय य समीपे मृतवत् अपतत्। काक त योप र उपिव य ____ िविलखित म। अथ मणकारणात् ____
ाधः सरोवरात् जलं पी वा ____ पिततं मृगम् अप यत्। अतः स जलाशय य ____ क छपं िनधाय मृगसमीपं गतः।
अि मन् अवसरे _____ आग य क छप य ब धनम् अि छनत्। ततः ब धनमु ः क छपः जलाशयं िव ः।

(उ तः, ाधः, मृगः, अदूर,े सखायः, मूिषकः, क छपः, च वा, तृषा ः, समीपे)

म जूषात: पदािन िच वा कथायां र थानािन पूरयत –

अग छत् ,जालम् , ुधात: , करोतु, प रे, ाध: ,वृ े , ाध य, अि म , अध:

8.क न (i) _______ आसीत् । स: अतीव दु : िन क ण: च आसीत् । एकदा स: वनम् (ii) ______ । त
(iii)______ सारयित म । एका कपोती जाले अपतत् । ाध: कपोत (iv)______ थापिय वा अ े अगछत् ।
तदा वृि : अभवत् । भीत: ाध: आ यम् अि व वान् । एक य माहावृ य (v) _______आग छत् । स: वृ म्
उ य - “भो: अ य: वसित , तं ित शरणागत: (vi) ______ । मां र तु ” इित अकथयत् । त (vii) ______ एक:
कपोत: आसीत् । कपोत: (viii) ______ ि थतां प ीम् अप यत् । तादा सा कपोती पितम् उ य अवदत्- “ एष:
ाध: शीतात: , (ix) _______ अ माकं गृहम् आगत: अि त । एत य स कारं (x) ______ ” इित ।

9. म जूषात: पदािन िच वा कथायां र थानािन पूरयत –

घटम् , त ह , अन तरम्, गृह,ं अ ान् , ा ण: , भिव यित, समीपं , वचनम्, तदा ,


क मि त् नगरे क न द र : (i) _______ वसित म । स: िभ ाटनेन जीवनयापनं करोित म । कदािचत् स: िप न

पूणम् एकं (ii) _______ ा वान् । स: तं घटम् नागद ते थािपतवान् । त य अध: उपिव य घटमेव प यित म ।
एकदा रा ौ स: िचि ततवान् “ य द देशे दु भ : भिव यित (iii)_______ एत य शत यकािण मू यं भिव यित । तदा
अहम् एत य िव यणं कृ वा तेन धनेन अज यं यं क र यािम । काला तरे तेन अजसमूह: भिवषित । (iv)_______
अजसमूह य िव यणं कृ वा मिहषी: , ता: िव य अ ान् च े यािम ।(v) ______ अिप िव य यथे ं धनं
स पादिय यािम । बृहत् (vi) _______ िनमापिय यािम ।(vii) ______ कि त् ा ण: आग य पवत वक यां
म ं दा यित । अन तरं मम पु : भिव यित । देवशमा इित त य नामकरणं क र यािम । यदा स: जानु यां चिलतुं
(viii) _______ भिव यित तदा अहं पु तकं प ठ यािम । यदा देवशमा मम (ix) ______ आगिम यित । तदा बालं
नेतुं वप आ ापिय यािम । य द सा मम (x)______ ो यित, त ह अहं कोपेन पाद हारं क र यािम ।” इित
िच ताम : पाद हारं कृ तवान् एव । हारेण घट: पितत: भ : च ।

10. म जूषात: पदािन िच वा कथायां र थानािन पूरयत –

च वार: , वृ : , पु ान् , अहम् , ब धा यं, सुखेन , आल यम्, े य, अलसा:


एक: ______ आसीत् । त य च वार: _______ आसन् । ते अतीव _______ आसन् । अलसान् पु ान् दृ वा वृ :
एकम् उपायं िचि ततवान् । स: _______ आ य उ वान् े े धनम् अि त । कु अि त इित _______ िव मृतवान् ।
भव त: अि व य वीकु व तु । ______ जीव तु । पु ा: स तोषेन ______ खननं कृ तव त: । ते कु ािप ______ न
ल धव त: । त ते धा यवपनं कृ तव त: । _____ ा व त: । िपतु: आशयम् ते ातव त: । अन तरं ______
प र य य सुखेन कालं यािपतव त: ।
11. म जूषत :समुिचतपदािन िच वा कथां पूरयत –

मनोरथै , :िपपािसत , :उपायम् , व पम् ,पाषाण य ,उप र ,स तु , :पातुम् ,इत तत , :


कु ािप

एकदा एक :काक) :i ________(आसीत् । स :जलं पातुम् )ii _______ (अ मत् । परं (iii ______ (जलं न ा ोत् ।
अ ते स :एकं घटम् अप यत् । घटे )iv _____ (जलम् आसीत् । अत :स :जलं )v ________(असमथ :अभवत् । स :
एकम् )vi ______ (अिच तयत् । स) :vii ______ (ख डािन घटे अि पत् । एवं मेण घट य जलम् )viii ______ (
आग छत् । काक :जलं पी वा )ix _______ (अभवत् । प र मेण एव कायािण िस यि त न तु )x______ ( |

अनु छेदलेखनम्
१.पु तकालय:--
ब नां पु तकानाम् आलय: य भवित स: पु तकालय: ।
पु तकालये पु तकानां मह वं िश ा े े िवशेष पेण वतते।
पु तकािन न के वलं ानं य छि त अिपतु मनोर नं कु वि त।
जना: त नानासमाचारप ािण, पु तकािन च प ठतुं समथा: भवि त।
अधुना िश ासं थासु ,कायालयेषु अिप पु तकालया: भवि त।
२. अनुशासनम् –
िनयमसमुदाय य पालनम् अनुशासनम् इित क यते।
जीवने अनुशासनपालन य मह वं वतते।
बा यकालात् एव छा ा: िव ालये एतत् िश ते।
अनुशासनं पालिय वा छा ा: उ त लभ ते।
अनुशासनहीना: जना: जीवने अधोग त लभ ते।
३.िव ाया: मह वम् –
जीवने िव ाया: मह वं सवदा सव च प रल यते।

िव ा सवधनेषु े ं धनं वतते।


िव ाधनं स यात् यं याित , उपयोगात् च वधते।
िव ा िवनयं यो यतां, धनं, सुखं च ददाित।
अत: सव िव ाधन य अजनं कु यु: ।
४.सदाचार: -
साधूनाम् आचरणं सदाचार: क यते।
जीवने सदाचार य अनुपालनं मह वपूण भवित।
सदाचारी ात: काले उ थाय िपतरौ णमेत्।
सदाचार य पालनेन सव िश ा: भवि त।
सदाचारेण जना: सवषां ि या: भवि त।
५. परोपकार: -
परेषाम् उपकार: परोपकार: क यते।
साधव: सव य: परोपकारं कु वि त।
वृ ा: परोपकाराय फलं, पु पं, प ं च धारयि त।
पवतात् नदी परोपकाराय सागरं ित ग छित।
सव परोपकाराय य ं कु यु: ।
६. दूषणम्–
दूषणम् अनाव यक व तूनां िनगमनेन भवित।
एतत् अधुना जले, थले, आकाशे सव दृ यते।
लाि टक व तूनां ब ल वहारेण दूषणं भवित।
उ ोगे य:, याने य: च िवषा : धूम: िनग छित।
जना: दूषणं दूरीकतु सावधाना: भवेय:ु ।
७. वृ ा:-

वृ ा: अ माकं िम ािण भवि त।


वृ ा: स पु षा: इव परोपकारं कु वि त।
वृ ाणां पु पािण, फलािन, का ं च परोपकाराय भवि त।
पिथका: तेषां छायायां िव ामं कु वि त।
दूषण य िनराकरणाय वृ ाणां मह वं िव ते।
८. ात मणम्-
ात मणं सव य: वा य दं भवित।
ात:काले शु व
ं ातावरणं भवित।
सव ाकृ ितकदृ यम् अतीव शा तं मनोरमं च भवित।
अि मन् समये बाला: युवका:, वृ ा: अिप मि त।
ात: मणेन जना: व था:, रोगमु ा: च भवि त।
९. िव ालय: -
िव ालय: ानलाभाय िश णाय च भवित।
अ दूरात् अिप बालका: बािलका: च पठनाय आग छि त।
िश का: ेहन
े छा ान् पाठयि त।
छा ा: प ठ वा वच र य िनमाणं कु वि त।
िव ालय य प रसर: आन द द: भवित।
१०. िवदेशगमनम्-
जीवने िवदेशगमनं भवेत् ।
िवदेशगमनेन ानं वधते ।
अ यान् जनान् वयं ातुं परयाम: ।
ते अ मान् ातुम् पारयि त ।
एतेन आन द: िमलित ।
अनुवादकायम्
ल लकारः

१.ये लडका ाकरण पढता है। - एषः बालकः ाकरणं पठित।

२.दो लडके घर म खेल रहे ह। - बालकौ गृहे डतः।

३.लडके बगीचे म घुम रहे ह। - बालकाः उ ाने मि त।

४.सोहन का भाई जोर से हँस रहा है।- सोहन य ाता उ ैः हसित।

५.तुम सभा म भाषण दे रहे हो । - वं सभायां भाषणं ददािस।

६.तुम दोन ितयोिगता म गाना गा रहे हो । - युवां ितयोिगतायां गीतं गायथः।

७.तुम सब भगवान को पूजा कर रहे हो । - यूयं भगव तं पूजयथ।

८.म उसे जानता ँ । - अहं तं जानािम।

९.हम दोन प िलख रहे ह । - आवां प ं िलखावः।

१०.हम सब सुबह उठकर ायाम करते ह । - वयं ातः उ थाय ायामं कु मः।

लृ लकारः

१.मोहनः िनि त प से िव ालय नह आएगा । -मोहनः िनि त पेण िव ालयं न आगिम यित।

२.वे दोन अव य परी ा म उ ीण ह गे । - तौ अव यं परी ायां उ ीण भिव यतः।

३.कल लडके ितयोिगता म िच बनाएँगे । - ः बालकाः ितयोिगतायाम् िच ं रचिय यि त।

४.दीपक कल ओिडशा से द ली जायेगा । - दीपकः ः ओिडशातः द ल गिम यित।

५.तुम मेरी मदद करोगे । - वं मम सहायतां क र यिस।

६.तुम दोन परस मि दर जाओगे। - युवां पर ः मि दरं गिम यथः।

७.तुम सब दुकान से क युटर ख रदोगे । - यूयं आपणतः स गणकय ं े यथ।

८.म इस साल कताब िलखूँगा । - अहं ऎषमः(अि मन् वष ) पु तकं लेिख यािम।

९.हम दोन आप सब को उप यास पढाएँगे । - आवां भव तं उप यासं पाठिय यावः।

१०.हमलोग सबक सहायता करगे ।- वयं सवषां सहायतां क र यामः।

ल लकारः

१. दनेश कल आमे रका गया था । - दनेशः ः अमे रकाम् अगछत्।

२. या आप उसक ती ा कर रहे थे ? – क भवान् त याः ती ाम् अकरोत् वा?

३.दो घोडे तेजी से दौड रहे थे। - दौ अ ौ वरया अधावताम्।

४.ब े आम खाये थे। - िशशवः आ म् अखादन्।

५.तुम बाजार गये थे। - वं िवपणीम् अगछः।

६.तुम दोन झुठ बोल थे। - युवां िम या अवदतम्।


७.तुम सब िसनेमा देखने गये थे। - यूयं चलि ं ु म् अगछत।

८.मने प िलखा था। - अहं प म् अिलखम्।

९.हम दोन रामायण पढ रहे थे। - आवां रामायणम् अपठाव।

१०.हमलोग फु टबाल खेल रहे थे। - वयं पादक दुकम् अ डाम।

िविधिल लकारः

१.आपको वहाँ जाना चािहए। - भवान् त ग छेत्।

२.गोपाल को सबेरे ायाम करना चािहए। - गोपालः ातःकाले ायामं कु यात्।

३.उन दोन को चावल खाना चािहए। - तौ अ ं खादेताम्।

४.लडक को माँ-बाप का आदेश का पालन करना चािहए। - बालकाः िपतृ याम् आदेशं पालनं कु युः।

५.तु ह प र म करना चािहए। - वं प र मं कु याः।

६.तुमदोन वै ािनक बन सकते हो। - युवां वै ािनकं भवेतम्।

७.तुमसब को िव ालय जाना चािहए। - यूयं िव ालयं गछेत।

८.मुझे गीता पढनी चािहए। - अहं गीतां पठे यम्।

९.हमदोन को समय पर काम करना चािहए। - आवां समयानुसारं काय कु याव।

१०.हम सच बोलना चािहए। - वयं स यं वदेम।

लोट् लकारः

१.वह अखबार पढे। - सः संवादप ं पठतु।

२.वे दोन म च के उपर नाच। - तौ म च य उप र नृ यताम्।

३.वे सब नौकरी ा कर। - ते िनयु ा ुव तु।

४.आप हम पढाइए। - भवान् अ मान् पाठयतु।

५.तुम के ट खेलो। - वं के टं ड।

६.तुमदोन पानी लाओ। - युवां जलम् आनयतम्।

७.तुमसब क ा म बैठो। - यूयं क ायाम् उपिवशत।

८.म अिभनेता बनुँ। - अहम् अिभनेता भवािन।

९.हमदोन चुटकु ले सुनकर हँस। - आवां हा यकथां ु वा हसाव।

१०.हमसब उपकरण का आिव कार कर। - वयम् उपकरणानाम् आिव कारं करवाम।

उपपदिवभ े ः योगः
१.पूव काल म अयो या म दशरथ नामके एक राजा थे। - पुरा अयो यायां दशरथः इित एकः नृपः आसीत्।

२.तुम ही मेरे शरण हो। - वमेव शरणं मम।

३.राम और सीता के साथ ल ण भी वनवास गया था। - रामेण सीतया च साकं ल णोऽिप वनम् अगछत्।

४.माँ बरतन म चावल पका रही है। - माता था याम् ओदनं पचित।
५. िपताजी आज मुझे दूरसंचार दगे। - िपता अ म ं दूरवाण दा यित।

६. मेरी दो बहने ह। - मम ौ भिग यौ तः।

७.मेरे घर म चार पंखे ह। - मम गृहे च वा र जनािन सि त।

८.तुम भी झुठ बोल रही हो। - वमिप िम या वदिस।

९.हे राम! मेरी र ा करो। - हे राम! मां र ां कु ।

१०.स य क ही िवजय होती है। - स यमेव जयते।

११.िव णु वैकु ठ म रहते ह। - िव णुः वैकु ठम् अिधवसित।

१२.ब ा िव तर म सोया है। - िशशुः श याम् अिधशेते।

१३. ा ण मि दर म रहता है। - ा णः मि दरम् अिधित ित।

१४.साधु स माग म मन देता है। - साधुः स मागम् अिभिनिवशते।

१५.द र ि कु टीर म रहता है। - द र ः कु टीरम् उपवशित।

१६.साँप नेवले को डराता है। - सपः नकु लम् अिभ ु ित।

१७. ा ण ित दन िशव को नम कार करता है। - ा णः ित दनं िशवं नम करोित।

१८.वह तुमको कौआ मानता है। - सः वां काकं म यते।

१९.घोडा जोर से दौड रहा है। - अ ः वरया धावित।

२०.म एक महीने से सािह य पढ रहा ।ँ - अहं मासं सािह यं पठािम।

२१.तुम यहाँ से िव िव ालय तक जाओ। - वम् इतः िव िव ालयं यावत् गछ।


२२.जग ाथ और बलभ के बीच म सुभ ा िवराजमान होती है। -
जग ाथं बलभ ं च अ तरा सुभ ा िवराजते।
२३.मने पाँच पये म कलम खरीदा। - अहं प िभः मु ािभः कलमम् अ णम्।

२४.वह िपता के साथ मि दर जा रहा है। - सः िप ा साकं मि दरं गछित।

२५.िश क इसी माग से िव ालय जा रहे ह। - िश कः अनेन मागण िव ालयं ग छित।

२६.िववाद मत करो। - िववादेन अलम्।

२७.राम गोपाल से एक साल बडा है। - रामः गोपालात् वषण अवरः।

२८.द र घर म दुःख म रहता है। - द र ः गृहे दुःखेन ित ित।

२९.बाघ वन म अपनी मज से घूम रहा है। - ा ः वने वे छया मित।

३०.पृ वी आकृ ित से गोलाकार है। - पृिथवी आकृ या व ुलाकारा।

३१.दुध कृ ित से मधुर है। - दु धं कृ या मधुरम्।

३२.मेरा पु तक से योजन है। - मम पु तके न योजनम् अि त।

३३.मां बेटे को चाँद दखाती है। - माता िशशवे च ं दशयित।

३४.म पढने के िलए पु तकालय जा रहा ।- अहं पठनाय पु तकालयं ग छािम।


३५.गणेश जी को नम कार है। - ीगणेशाय नमः।

३६.इ को फू ल समपण करते ह। - इ ाय पु पािण वषट्।

३७.रमा फू ल पसंद करती है। - रमा पु पाय पृहयित।

३८.ब दर को फल अ छा लगता है। - वानराय फल रोचते।

३९.दाता द र को धन दे रहा है। - दाता द र ाय धनं ददाित।

४०.म ी राजा को संवाद बताता है। - सिचवः नृपाय संवादं ापयित

४१. दनेश याम से सौ पये उधार िलया है। - दनेशः यामात् शतं यकािण धारयित।

४२.भि ान बन जाता है। - भि ः ानाय क पते।

४३.ब े िश क को िनवेदन कर रहे थे। - िशशवः िश काय िनवेदयि त म।

४४.असाधु लोगो से कौन नह डरता। - अस नात् क य भयं न जायते।

४५.खेत म कसान धान खाने से गाय को वारण करता है।– े े कृ षकः धा ये यो गां वारयित।

४६.चोर पुिलस से छु प रहा है।– चौरः आरि णः िनलीयते।

४७.कामना से ोध ज म लेता है।– कामात् ोधोऽिभजायते।

४८.गोबर से क डे ज म लेते ह।– गोमयात् वृि काः जाय ते।

४९.िहमालय से ग गा िनकलती है। - िहमालयात् ग गा भवित।

५०.ग गा और यमुना के बीच म याग है। - ग गां यमुनां च अ तरा यागः व ते।

प ठत-अवबोधनम्
|| थमः पाठः ||
{{ अनुशासनम् }}
सि धिव छेदाः-
*वेदमनू याचाय ऽ तेवािसनम् = वेदम्+अनू य+आचायः+अ तेवािसनम्
*स यं वद = स यम्+वद
*धम चर = धम + चर
*कु शला = कु शलात् + न
*मातृदेवो भव = मातृदेवः + भव
*वेदोपिनषद् = वेदः +उपिनषद्
*यु ा आयु ाः = यु ाः + आयु ाः
*चैतदुपा यम् = च + एतत् +उपा यम्
समासिव हाः
*अनुशासनम् = शासन य प ात्
*अ तेवािसनम् = अ ते वसित इित (तम् )
* जात तुम् = जायाः त तुम्
*सुच रतािन = सु ु च रतम् इित (तािन)
* ा णाः = जानाित इित (ते)
*अलु ा = न लु ा
*धमकामा = धम य कामाः
*वेदोपिनषद् = वेद य उपिनषद्
ययाः
*अनू य = अनु + वच् + यप्
*आ य = आ + + यप्
* म दत म् = + मद् + त त्
*उपा यम् = उप + आस् + यत्
*अनुशासनम् = अनु +शास् + युट्
समानाथक-श दाः
*अनू य – स बो य
*संिवदा – स ावना
*ि या- ल या
*अलू ा- अ ा
*उपा यम् – अनुपालनीयम्
िवपरीताथक-श दाः
*स यम्- अस यम्
*धमम्- अधमम्
* या- अ या
*अव ािन- अनव ािन
*लु ा- अलु ा
अ य पदािन
*मा *न * अथ * वा *त *यथा * एवम् * च
एकपदेन उ रत
1*कम् मा व छे सी ?
2*अनव ािन कािन ?
3*य द ते का यात् ?
4*अनुशासनम् – इित पाठ य स दभ थः कः?
5*स यम् वद-इित कः कम् कथयित ?
वा यांशानाम् मेलनम्
क ख
वेदमनू याचायः अ तेवािसनमनुशाि त
आचायाय ि यं धनमा य जात तुंमा वछे सी
या यनव ािन कमािण तािन सेिवत ािन
य द ते कमिविच क सा वा वृतिविच क सा वा यात्
स गानुसारं साथकम्अथि च वा िलखत।
 भू यैःन म दत म्।
अ) ऐ याय आ) धनाय इ) सुखाय
 येत ा णाःस म शनः।
अ) य तरताः आ) िवचारव तः इ) स तः
 य द ये कमिविच क सा वा।
अ) अश का आ) िव ासः इ) कमश का
 यािन अनव ािन कमािण
अ) िन दनीयािन आ) अिन ािन इ) कायािण

ग ांशं प ठ वा उ रत :-

एकपदेन उ रत
अ) कम् अनू य आचायः अ तेवािसनमनुशाि त ?
आ) कम् मा व छे सी ?
पूण वा येन उ रत।
अ) णाः क दृशाः युः ?
आ) क यै न म दत म् ?

यथािनदशम् उ रत ।
अ) णाः स म शनः-अ िवशे यपदं कम् ?
आ)मातृदव े ोभव-अ यापदम् कम् ?
इ)कु च रतािन- पद य िवलोम पदम् कम्?
ई) न- इ यथ कम् पदम् यु म् ?
॥ि तीयः पाठः॥
{{ न वं शोिचतुमहिस }}
ोकः-1

अ वयः-
ततः नृणां वरः जगत् च ुिष भा करे मु ता यु दते सः भागव य आ मपदं ददश ।
ोकः-2

अ वयः-
यत् सु िव तह रणम् व थि थतिवह गमं दृ वा(िस ाथः)िव ा तः इव कृ ताथः इव च अभवत् ।
ोकः-3

अ वयः-
सः िव मयिनवृ यथम् पूजथम् एव च तपः च वाम् अनुव तताम् र न् अ पृ ात् अवातरत् ।
ोकः-4

अ वयः-
च अवतीय िन तीणम् इित वािजनम् प पश,च ुषा ापयन् इव च ीतः छ दकम् अ वीत् ।
ोकः-5

अ वयः –
सौ य ! अयम् आ मनः इमम् ता य पमजवं तुर गम् अनुग छता मत् भि ः िव मः च द शता ।
ोकः-6

अ वयः-
वजनः अिप िवपजये भूिय म् जनीभवित फल थ य जन य अिभमुखः कः जनः न यात् ।
ोकः-7

अ वयः-
इित उ वा सः महाबा ः अनुशंसिचक षया संत मनसे अ मै भूषणािन अवमु य ददौ।
ोकः-8

अ वयः-
मुकुटात् दीपकमाणम् भा वरम् मिणम् आदाय इदम् वा यम् ुवन् सा द य इव म दरः त थौः।
ोकः-9
अ वयः- छ द स तापिविनवृ ये अनेन मिणना शः नृपः अमु िव भम् िव ा य (त थौ) ।
ोकः-10

अ वयः-
(अहम्)जरा मरण नाशाथ,तपोवनं िव ः अि म । न खलु वगतषण न अ ेहन
े न म युना ।
ोकः-11

अ वयः-
तत् एवम् अिभिन ा तम् माम् ( वम्)शोिचतुम् न अहिस ेषः भू वा अिप िह िचरम् कालेन( ेषः)न भिव यित।
ोकः-12

अ वयः-
यः य मात् िव ेषः ुवः भूयः अिप त मात् वजनात् िव योगः मो ाय कथम् न यात् इित मे मितः (अि त)।
ोकः-13

अ वयः-
यत् अिप असौ असमये वनम् जातः यात् इित च ले जीिवते सित धम य अकालः न अि त।
ोकः-14

अ वयः-
सौ य ! वया वसुधािधपः आ द एवम् िव ा यः तथा च एव यतेथाः यथा अिप (सः)माम् न मरेत्
ोकः-15

अ वयः-
अिप वया अ माकम् नरपतौ नैगु यात् ेहः य यते ेह यागात् नशो यते ।
सि धयु पदािन—
* नैगु यात् + य यते= नैगु या य यते
* ेह यागात् न = ेह यागा
* एवम्+आ द= एवमा द
* च+ एव = चैव
* मरेत्+ अिप = मरेदिप
* अकालः+ न +अि त= अकालो नाि त।
* यात् +असमये= यादसमये
* यत् +अिप= यदिप
* कथम् +न= कथं न
* वजनात् +इित = वजना दित
* भूयः +अिप= भूयोऽिप
* िचरम् + ेषः = िचरं ेषः
* तत् +एवम्+ अिभिन ा तम्= तदेवमिभिन ा तम्
* भू वा +अिप= भू वािप
* िव ा य+ अमु िव भम्= िव ा यऽमु िव भम्
* शः + नृपः= शो नृपः
* भूषणािन +अवमु य= भूषणा यवमु य
* कः +जन य = को जन य
* वजनः +अिप= वजनोऽिप
* ता य +उपमम्= ता य पम्
* ापयन् +इव= ापयि व
* िन:+तीणम् +इित= िन तीणिमित
* च+अ वीत् = चा वीत्
* यत् +दृ वा= य दृ वा
* िव ा तः +इव = िव ा त इव
* जगत् +च ुिष = जग ुिष
* सः + ददश = स ददश
* कृ ताथः+ इव = कृ ताथ इव
* च +अभवत्= चाऽभवत्
* ता य पम = ता य+ उपम
* इ यु वा= इित+उ वा
* िव ोऽि म= िव ः+अि म
* तपोवनम्= तपः+वनम्
* यतेथा तथा= यतेथाः+ तथा
* वनमसािवित= वनमसौ+ इित
* या भूयोऽिप= यात्+भूयः+अिप
* स +आ द यः+इव = सा द य इव
समासिव हपदािन-
*आ मपदम्= आ म य पदम्
*जग ुिष= जगतः च ुिष
*सु िव तह रणम्= सु म् िव तम् ह रणम्
* व थि थतिवह गमं = व थि थतम् िवह गमम्
*पूजाथम्= पूजायाः अथम्
*िव मयिनवृ यथम् = िव मय य िनवृ यथम
*ता य पम = ता य य उपम
*अनुग छता= प ात् ग छता
*भि व म = भि ः च िव मः च तयोः समाहारः
*जनीभवित = अजनः जनः भवित
*फल थ य = फले ि थतः इित त य
*महाबा ः= महा तौ बा वौ य य सः
*संत मनसे= संत ः मनः य य सः(त मै)
*सा द यः= आ द येन सिहतः
*अमु िव भम् = न मु अमु िव भ तम्
*स तापिविनवृ ये =- स ताप य िविनवृ ये
*जरामरणनाशाथ= जरा च मरणम् च तयोः नाशाथम्
*तपोवनम्= तपसः वनम्
* वगतषण = वगाय तषः (तेन)
*अ ेहन
े = न ेहन

*असमये= न समये
*अकालः= न कालः इित
*वसुधािधपः= वसुधायाः अिधपः
*नैगु यम्= गुण य अभावः
*नरपतौ= नराणां पितः(ति मन्)
े यागात्=
ह ेह य यागात्
वा यांशानाम् मेलनम्
क ख
जरामरणनाशाथम् िव ोऽि म तपोवनम्
भूषणा यवमु या मै संत मनसे ददौ
तदेवमिभिन ा तम् मा शोिचतुम् अह स
मुकुट दीपकमाणम् मिणमादाय भा वरम्
समानाथकपदािन।
 ता यः- ग दः
 म युना- ोधेन
 म दरः- िव याचलः
 ेषः- संयोगः
िवपरीताथक-पदािन
 सु ः- जागृतः
 अवतीय- आ
 वजनः -परजनः
 नृपः- रंकः
 ुवः- च लः
िवशे य-िवशेषणयोः योजनं कु त
क (िवशेषण) ख( िवशे य)
अिभिन ा तम् माम्
जग ुिष भा करे
अिभमुखः जनः
भा वरम् मिणम्
जीिवते च ले
ोकं प ठ वा उ रत ।

एकपदेन उ र।
अ) वया नरपतौ क वा यम् ?
आ) वया के षां नैगु यं वा यम् ?
पूण वा येन उ रत।
अ)नैगु यात् कः यजते ?
आ) ेहवशात् क न यते ?
यथा िनदशम् उ रत ।
अ)गुण य अभावः-इ यथ कम् पदं यु म् ?
आ)वा यम् - यापद य कतृपदम् कम् ?
इ)अवा यम् - पद य िवलोम पदम् कम्?
ई) राजिन- इ यथ कम् पदम् यु म् ?
॥ तृतीयः पाठः॥
{{ मातुरा ा गरीयसी }}
समानाथकाः श दाः-
 गरीयसी- े ा
 प रवादम्- िन दाम्
 वृता तः- समाचारः
 व म्- कथियत म्
 न
े - ु न े
 मृदःु - कोमलम्
 वायताम्- िनवायताम्
 थैयम्- ि थरता
 ननु - िन यः
 तीकारः- समाधानः
 अ रः- श ुः
 उदकण- प रणामयु े न
 श सम- इ सम
 ाघा- आ म तुितः
 * पृहा- इ छा ,कामना
 प रवादम्- िन दाम्
 आक य- ु वा
 आयास- उ मः
 रोषम्- ोधम्
 ासादः- भवनम्
 आजवम्- सार यम्

सि धपदािन-
 रि त ेित= रि त ा +इित
 उ प ोऽयम्= उ प ः +अयम्
 वजन तदा= वजनः +तदा
 गुणेना = गुणेन+अ
 वजना दित= वजनात् +इित
 येनाकायम्= येन +अकायम्
 त या एव= त याः+एव
 स एव= सः एव
 पु ाथ= पु +अथ
 अ ा यलोभः= अ +अिप+अलोभः
 भवदिभषेकः= भवत् +अिभषेकः
 लोभोऽ = लोभः+अ
 ातरो मे= ातरः +मे
 परं न = परम्+ न
 तत तदानीम्= ततः+ तदानीम्
 नृपितगतः= नृपितः+ गतः
 ह तेनैव= ह तेन + एव
 मोहं च= मोहम्+च
 यत छिलता= यतः+छिलता
 धनुगृहीतम्= धनुः +गृहीतम्
 ख व यायास= खलु+अ य+आयास
 शो यासने= शो य+आसने
 िनमनि वता= िनः+ मनि वता
 तेऽि त= ते +अि त
 धनुन= धनुः+ न
 वयं वा= वयम्+ वा
 िनयतीव= िनयित +इव
 नो सहे= न+उ सहे
 मनोरथः = मनः+रथः
 अतो तु = अतः+तु
 ख वनुग छािम= खलु+ अनुग छािम
 ख वहम्= खलु+अहम्
 नैवा म् = न+एव+आ म्
 म गलाथऽनया= म गल+अथ +अनया
 रि त ेित= रि त ा+इित
 येनाकायम्= येन+ अकायम्
 कम यिभमतम्= कमिप+ अिभमतम्

समासपदािन---
 महाराज= महान् राजा
 धैयसागरः= धैय य सागरः
 कृ तिन यः= कृ तः िन यः येन सः
 शो यासने= शो ये आसने
 िनमनि वता= मनोि वतायाः अभावः
 सुिम ामातः= सुिम ा माता य य सः
 अ ोभः= न ोभः
 नृपितः= नृणां पितः
 ैलो यम्= याणां लोकानां समाहारः
 श समः= श े ण समं
 अकायम्= न कायम्
 वजनः= व य जनः
 भवदिभषेकः= भवतः अिभषेकः
 बालभावः= बाल य भावः
 अना ता= न आ ता
 रा य ंशः= रा य य ंशः
 धनु ाघा= धनुषः ाघा
 अ भु वम्= न भु वम्
ययापदािन
 प र ात ः= प र+ ा+ त त्
 रि त ा= र ्+त त्
 पु वती= पु +मतुप्+ङीप्
 िवस जतः= िव+सृज्+
 ोिभतः= ुभ्+
 व म्= वच्+त त्
 भिवत म्= भू+त त्
 ोतुम् = ु+तुमुन्
 गतः= गम्+
 धारियतुम्= धारय्+तुमुन्
वा यांशानाम् मेलनम्
क ख
* भरतो वा भवेत् राजा वयं वा ननु तत् समम्
* इदानीमिप स देहः क मा िनमनि वता
* दोषेषु बा मनुजम् भरतं हनािन
* क रोषणाय िचरम् ि षु पातके षु
स गानुसारं साथकम् अथम् िलखत।
 नो साहे ाघनीये काले वारियतुम…
् ।
अ)गहणीये आ) शंसनीये* इ) िन दनीये
 आः अपि डतः खलु भवान् ।
अ)िव ान् आ)चतुर इ) मूखः
 रो दत े काले सौिमि णा धनुगृहीतम् ।
अ)ल णेन आ) रामेण इ)भरतेन
 प र ायताम् प र ायताम् कु मार !
अ)अ यताम् आ) ग यताम् इ) आग यताम्
ना ांशम् प ठ वा उ रत।
 का चुक यः—प र ायताम् प र ायताम् -……………
 रामः- ………….. येनाकाय क र यित।( थमः अनु छेदः)

एकपदेन उ रत
अ)एकशरीर-संि ा का रि त ा ?
आ)शरीरे कः हरित ?
पूण वा येन उ रत।
अ) वजनश दः मे काम् उ पादिय यित ?
आ)के न गुणेन अ भिवत म् ?

यथािनदशम् उ रत ।
अ)कः प र ात ः-अ िवशेषणपदं कम् ?
आ)िनवारणम्-पद य पयायपदम् कम् ?
इ)गुणः- पद य िवलोम पदम् कम्?
ई) िनि त पेण- इ यथ कम् पदम् यु म् ?
॥चतुथः पाठः॥
{{ जानुर को नृपः}}
ोक-१

अ वयः -संभृताथानाम् यागाय िमतभािषणाम् स याय िविजगीषूणाम् यशसे गृहमेिधनाम् जायै ।


ोक-२

अ वयः –शैशवेऽ य तिव ानाम् यौवने, िवषयैिषणाम् वाध ये, मुिनवृ ीनाम् अ ते योगेन तनु यजाम् ।
ोक-३

अ वयः -त गुणैः कणम् आग य चापलाय चो दतः अिप सन् रघूणाम् अ वयम् व ये ।


ोक-४

अ वयः -मनीिषणाम् माननीयः महीि तानाम् आ ः छ दसाम् णवः इव वैव वतः मनुः नाम (राजा) आसीत् ।
ोक-५

अ वयः - शुि म रः बुि मती तत् अ वये ीरिनधौ इवुः इव राजे दुः इव द लीपः सूतः ।
ोक-६

अ वयः -आकारसदृश ः यासदृशागमः आगमैः सदृशः आर भः आर भसदृश उदयः ॥


ोक-७
अ वयः -सः जानाम् एव भू यथम् ता यः बिलम् अ हीत् िह रिवः सह गुणम् उ ु म् रसम्
आद े ।
ोक-८

अ वयः – ाने मौनं श ौ मा यागे ाघािवपययः गुणः अनुबि ध वात् त य स सवा इव गुणाः(सि त)।
ोक-९

अ वयः- सः जानाम् िवनयाधानात् र णात् भरणात् अिप िपता( इव ),तासाम् िपतरः के वलम् ज महेतवः (आसन्) ।
ोक-१०

अ वयः – े यः अिप संमतःिश ः त य आत य औषधन् यथा दु ः ि यः अिप उरग ता अ गुिलः इव या यः आसीत्।


ोक-११

अ वयः – सः वेलाव वलयाम् प रखीकृ तसागराम् अन यशासनाम् उव म् एकम् पुरीम् इव शशास।


समानाथकश दाः
 िमतभािषणाम्= व पभािषणाम्
 अ वयम्= वंशम्
 चो दतः= े रतः
 णवः= ओ कारः
 छ दसाम्= वेदानाम्
 सूतः= जातः
 इ दुः= च मा
 ीरिनधौ= ीरसमु े
 आगमैः= शा ैः
 भू यथम्= उ तये
 बिलम्= करम्
 उ ु म्= दानाय
 आद े= गृ ाित
 स सवा= सोदरा
 भरणात्= पोषणात्
 शशास= शासनं कृ तवान्
 उव म्= पृिथवीम्
 उरगः = सपः
िवपरीतश द
 यौवने= वाध ये
 मौनम्= चपलाम्
 या यः= ा ः
 शशास= शासनं न कृ तवान्
 ता= अ ता
िवशे य-िवशेषणयोः योजनं कु त।
क (िवशेषण) ख( िवशे य)
 मानवीयः म युः
 राजे दुः दलीपः
 ज महेतवे िपतरः
 उरग ता अ गुली
 त य आत य
सि धपदािन
 त तुवाि वभवोऽिप- त तुवाि वभव + अिप
 योगेना ते- योगेन +अ ते
 ता यो बिलम्- ता यः + बिलम्
 शशासैकपुरीिमव- शशासै+ एकपुरीिमव
 संभृताथानां- संभृत+अथानां
 त गुणैः- तत् + गुणैः
 त तुवाि वभवः- त तुवाक् + िवभवः
 णव छ दसाम्- णवः+छ दसाम्
 मनुनाम- मनुः + नाम
 तद वये- तत् + अ वये
 राजे दु र दुः- राज + इ दुः+इ दुः
 ीरिनधािवव- ीरिनधौ + इव
 सदृशागमः- सदृश +आगम
 सदृशार भः- सदृश+ आर भः
 भू यथम्- भूित +अथम्
 रसं रिवः- रसम् +रिवः
 स सवा इव- स सवाः +इव
 िपतर तासाम्- िपतरः + तासाम्
 स िपता- सः + िपता
 ष
े ोऽिप- ष
े ः +अिप
 संमतः- सम् +मतः
 यथौषधम्- यथा + औषधम्
 या यो दु ः- या यः + दु ः
समासिव हपदािन-
 अ य तिव ानाम्= अ य ता िव ा यैः तेषाम्
 मुनीवृ ीनाम्= मुनीनां वृि ः (तेषाम्)
 त तुवाि वभवः= त तुवाक् एव िवभवः य य सः
 त गुणैः= तेषाम्/तैः गुणैः
 मनीिषणाम्= मनसः ईिषणः (तेषाम्)
 महीि ताम्= महीम् ि यि त इित (तेषाम्)
 राजे दुः= राजसु इ दुः इित
 आकारसदृश ः= आकारेण सदृशी ा य य सः
 भू यथम्= भू यैः अथम् इित
 ाघािवपययः= ाघायाः िवपययः
 िवनयाधानात्= िवनय य अधानात्
 ज महेतवः= ज मनः एव हेतवः ये ते
 उरग ता= उरगेण ता इित
 वेलाव वलयाम्= वेल एव व लयः य याः सा(ताम्)
 अन यशासनम्= न अि त अ य य शासनम् य याम् सा (ताम्)
ययपदािन
 आग य आ+गम् + यप्
 उ ु म् उत्+सृज्+तुमुन्
 समंत सम्+मन्+
 या यः यज्+यत्
 िश ः शास् +
 चो दतः +चुद+्
 शुि मितः शुि + मतुप्
 सूतः +सू+
वा यांशानाम् मेलनम्
क ख
 जानामेव भू यथम् स ता यः बिलम हीत् ।
 शैशवेऽ य त-िव ानां यौवने िवषयैिषणाम् ।
 स वेलाव वलयाम् प रखीकृ तसागराम् ।
 आसी महीि तामा ः णवछ दसािमव ।
स गानुसारं साथकम् अथम् िच वा िलखत ।
 यागाय संभृताथानाम् स याय िमतभािषणाम् ।
अ) ब ज पकानाम् आ) अ पभािषणा* इ) िम यावा दनाम्
 आगमैः सदृशार भ आर भसदृशोदयः ।
अ) शा ैः* आ)श ैः इ) ख गैः
 जानामेव भू यथ स ता यो बिलम हीत् ।
अ) िवकासाय* आ) िवनाशाय इ) िनवासाय

ोकं प ठ वा उ रत ।

एकपदेन उ रत ।
अ) के षां धनं यागाय भवित ?
आ)िविजगीषूणां जयः क मै भवित ?
पूणवा येन उ रत ।
अ)के षां प रणयः जायै अि त ?
आ) के षां िमतभािषता स याय अि त ?
िनदशानुसारम् उ रत ।
अ) धनानाम् - इ यथ कम् पदम् यु म् ?
आ) जनतायै -पद य अथ कम् पदम् यु म् ?
इ) सं हाय - पद य िवलोम पदम् कम् अ यु म् ?
ई) अ पभािषणाम् - इ यथ कम् पदम् यु म् ?
॥प मः पाठः॥
{{दौवा रक य िन ा}}
सि धयु पदािन-
 यागतम् = ित +आगतम्
 स यिप = सित +अिप
 कोऽ = को +अ
 णान तरम्= ण +अन तरम्
 सा ेपमवोचत् = स +आ ेपम् अवोचत्
 मुमुषु रित = मुमुषुः +इित
 ततो दौवा रकः= ततः +दौवा रकः
 ना ािय = न +अ ािय
 पृ ोऽिप= पृ ः+अिप
 यु रम्= ित+ उ रम्
 सं यासी= सम्+ यासी
 तत तयोरेवम्= ततः +तयोः+एवम्
 इ येवम्= इित+एवम्
 अभूदालाप= अभूत्+आलाप
 सं यािसनोऽिप= सं यािसनः +अिप
 ब म्= ब +उ म्
 ा े= +अ े
 ि तयो बाला = ि तयः+बालाः+च
 सा ेपम्= स+आ ेपम्
 आ ता वा= आ ताः+वा
 के ऽिप = के +अिप
 तदधुनैव= तत् +अधुना+एव
 के चना ये= के चन+अ ये
 इत तु= इतः+ तु
 स यं कथय= स यम्+ कथय
 क वम्= कः+ वम्
 कु त आयात= कु तः+ आयात
 क यािप= क य+अिप
 तदाग छ= तत्+आग छ
 दुगा य समीपे दुग+अ य समीपे
 यथोिचतम्= यथा+उिचतम्
 महाशयोऽिस= महाशयः+अिस
 दौवा रक तु= दौवा रकः+ तु
 पुनरेवम्= पुनः+एवम्
 नय येव= नयन्+एव
 यिभजानािस= ित+अिभजानािस
 तदवधायम्= तत्+अवधायम्
 परीि तोऽिस= परीि तः+अिस
 िनयु ोऽिस= िनयु ः+अिस
समासिव हपदािन
 तापदुगदौवा रकः= तापदुग य दौवा रकः
 पाद ेप विनः = पाद ेप य विनः
 दीप काशे= दीप य काशे
 अनवलोकयन्= न अवलोकयन्
 अनु रयन्= न उ रयन्
 मुमुषुः= मतुम् इ छु कः
 म द वरमेदरु ा= म द वरेण मेदरु ा
 काषायवासाः= काषायािण वासांिस धारयित यः सः
 धृततु बीपा ः= धृतम् तु बीपा म् येन सः
 भ मू तः= भ ा च सा मू तः
 कठोरभाषणैः= कठोरैः भाषणैः
 वेशसमयः= वेश य समयः
 सा ेपम्= आ ेपेण सिहतम्
 ा प रचयप ाः= ा म् प रचयप म् यैः ते
 िव ासघातम्= िव ास य घातम्
 वािमव नम्= वािमनम् व नम्
 िशवगणाः= िशव य गणा
 देश ोिहणः= देश य ोही त य इित
 गूढचरम्= गूढम् चरित इित
 महाशयः= महान् आशयः
 ा यवराक य= ाम य वराकः त य
 यथायो य= यो यम् अनित य
 पुर कारभाजनािन= पुर कार य भाजनािन
ययापदािन
 िनधाय- िन+धा+ यप्
 यागतम्- ित+आ+गम्+
 िवदधानः- िव+धा+शानच्
 िनरी माणः- िनर्+ई ्+शानच्
 भासमाणेन- भास्+शानच्
 अिभ ाय- अिभ+ ा+ यप्
 प यन्- दृश्+शतृ
 अनु रयन्- अनु+तृ+शतृ
 प यता- दृश्+शतृ
िवशे यिवशेषण मेलनम्
िवशेषणम् िवशे यम्
 ग भीरेण वरेण
 मुमुषः जनः
 कठोरैः भाषणैः
 प र कृ तम् पारदभ मः
 कपटी स यािसन्
 उ कोचलोभी नीचः
 देश ोहीणः गुढचरः
 आ ताः अ यागताः
वा यांशैः सह साथक मेलनम्
 कथं िव ासघातम् वािमव नम् च िश यित
 स एतािभ ाय वया यथोिचतं वह र यित
 कथम मान् सं यािसनोऽिप कठोरभाषणैः ितर करोित
 महाराज य स योपासनसमये भवादृशानां वेशसमयो भवित
स गानुसारं साथकम् अथम् िच वा िलखत ।
 तत तयोरेवम् अभूदालापः ।
अ) वातालापः * आ) कलहः इ)िववादः
 वादृशाः एव व तुतः पुर कार-भाजनािन भवि त ।
अ) यो यािन आ)पा ािण* इ)कमलािन
 ना ािय भवता भुवयाणाम् आदेशो यत्…।
अ) जनानाम् आ) ई राणाम् इ) रा ाम् *
 महाराजिशववीर या ाम् वयं िशरसा वहामः ।
अ) पालयामः * आ) ितर कृ मः इ)अवमानयाव
संवादं प ठ वा उ रत । (उदाहरणाथम् एकः एव संवादः दीयते )
 सं यासी---कथम मान् सं यािसनोऽिप-------
 दौवा रकः- सं यािसन् सं यािसन्------- न तु रा ौ ।(ि तीयः अनु छेदः)
एकपदेन उ रत
अ)अ मान् स यािसन्ऽिप कै ः ितर करोित ?
आ) कः अयं ा तः ?
पूण वा येन उ रत।
अ) क कथयता दौवा रके ण आ ु यते ?
आ)के कमिप न ाः ?
यथािनदशम् उ रत ।
अ)अयम् अपराधः-अ िवशेषणपदं कम् ?
आ)िनशायाम्-पद य पयायपदम् कम् ?
इ)मूखाः- पद य िवलोम पदम् कम्?
ई) ती ामहे- यापद य कतृपदम् कम् ?
॥ ष ः पाठः॥
{{ सूि - सौरभम् }}
ोकः-1
अ वयः -िवधा ा वाय म् एका तगुणम् अ तायाः छादनम् िविन मतम् िवशेषतः सव- िवदाम् समाजे अपि डतानाम्
िवभूषणम् मौनम् (अि त) ।

सि धयु पदािन
 स वदां समाजे = स वदाम् + समाजे
समासिव हाः
 सविवदाम् सवम् वेि इित
 िवभूषणम् िविश ं भूषणम् इित
 अपि डतानाम् न पि डतानाम्
समानाथकश दाः
 वाय म् वत म्
 अ तायाः मूखतायाः
 छादनम् आवरणम्
 अपि डतानाम् मूखाणाम्
 िवभूषणम् शोभा, सौ दयम्
 िवधाता ा
िवपरीतश दाः
 वाय म् पराधीनम्
 अपि डतानाम् पि डतानाम्
 मौनम् ग भम्

ोकः-2
अ वयः -बु ाः िस म् पम् न व तुतः िव ावताम् पम् एव तत् न् आ ः । व तुतः िह जग यम् िव ा पवताम्
अपे या अिततराम् मानम् लभ ते ।
सि धयु पदािन
 पं िस म् पम्+ िस म्
 लभ तेऽिततराम् लभ ते+अिततराम्
 बुधा तदा व ावताम् बुधाः+तत्+आ ः+िव ावताम्
समानाथकश दाः
 िस म् िव यातम्
 आ ः क यते
 मानम् स मानम्
 अिततराम् अ यिधकम्
िवपरीतश दाः
 िस म् अ िस म्
 मानम् अपमानम्
 अिततराम् यूनम्
ोकः-3

अ वयः -सह ैः अिप िश यमाणः दुजनः शठः स नताम् न उपैित , िचरम् सुधा-समु े िनम ः अिप म दरः मादवम् न
अ युपैित ।
सि धयु पदािन
 सह ैरिप सह ैः+अिप
 िनम ोऽिप िनम ः+अिप
 अ युपैित अिभ+उपैित
 स नताम् सत्+जनताम्
समासिव हाः
 सुधा-समु े सुधायाः समु े
समानाथकश दाः
 िचरम् सदैव
 म दरः म दरः पवतः
 आदवम् आ ताम्
 सुधा-समु े अमृत सागरे
िवपरीतश दाः
 दुजनः स नः
 स नताम् दुजनताम्
ोकः-4
अ वयः – खलानाम् कणामृतम् सूि रसम् िवमु य दोषेषु सुमहान् य ः (भवित), मेलकः के िलवनम् िव य
क टकजालम् एव िनरी ते ।
सि धयु पदािन
 कणामृतम् कण+अमृतम्
 के िलवनं िव य के िलवनम् + िव य
 क टकम् कं +टकम्
 सूि रसम् सु+उि रसम्
समासिव हाः
 कणामृतम् कण अमृतम् इित
 के िलवनम् के याः वनम्
 क टकजालम् क टकानाम् जालम्
समानाथकश दाः
 खलानाम् दु ानाम्
 य ः यासः
 मेलकः उ ः
 िव य वेशं कृ वा
ययाः
 िव य + िवश् + यप्
 िवमु य िव +मुच् + यप्
िवपरीतश दाः
 खलानाम् स नानाम्
 दोषेषु गुणेषु
 िव य िनग य
ोकः-5

अ वयः – ल ीः उ साहस प म् अदीघसू म् यािविध म् सनेषु अस म् शूरम् कृ त म् दृढसौ दम् च


िनवासहेतोः वयम् याित ।
सि धयु पदािन
 सने वस म् सनेषु+अस म्
 वयं याित वयम् +याित
समासिव हाः
 अदीघसू म् न दीघसू म्
 यािविध म् यायाः िव ध जानाित यः सः तम्
 अस म् न स म्
 दृढसौ दम् दृढम् च तत् सौ दम्
 िनवासहेतोः िनवास य हेतोः
समानाथकश दाः
 सनेषु आल येषु,दुःखेषु
िवपरीतश दाः
 कृ त म् कृ त म्
 अदीघसू म् दीघसू म्
 अस म् स म्
ोकः-6

अ वयः – दीघ यासेन कृ तम् व तु िह िनमेषमा ण


े िवनाशम् भजेत् । िह कु लाल य तु वषमेकम् कतुम् द ड य
मु तमा म् भे ुम् (पया म् भवित) ।
सि धयु पदािन
 कृ तं िह कृ तम्+ िह
 भजेद ् िवनाशम् भजेत्+ िवनाशम्
 भे ुं िह भे म
ु ्+िह
समासिव हाः
 दीघ यासेन दीघण यासेन
समानाथकश दाः
 भे ुं भेदनम् कतुम्
 िह िनि त पेण
 कु लाल य कु भकार य
 भजेत् ग छेत्
ोकः-7

अ वयः - ा तः ा तः पुनः पुनः िह कमािण आरभेत ीः कमािण आरभमाणम् पु षम् िह


िनषेवते ।
सि धयु पदािन
 कमा यारभमाणम् कमािण+आरभमाणम्
 पु षं ी नषेवते पु षम्+ ीः+िनषेवते
समासिव हाः
 कमा यारभमाणम् कमाणाम् आरभमाणम्
समानाथकश दाः
 ीः ल ी
 िनषेवते सेवां करोित
 पुनः पुनः वारंवारम्
िवपरीतश दाः
 पुनः पुनः एकवारम्
ोकः-8

अ वयः – एके न अिप िव ायु े न साधुना सुपु ेण सवम् कु लम् आ ला दतम् (भवित) यथा च ण
े शवरी (सुशोभते )।
सि धयु पदािन -
 एके नािप एके न +अिप
 कु लं यथा कु लम्+यथा
समासिव हाः
 सुपु ेण शोभनः पु ः तेन
 िव ायु े न िव या यु े न
समानाथकश दाः
 कु लम् वंशम्
 शवरी राि ः
िवपरीतश दाः
 िव ायु े न िव ाहीनेन
ोकः-9

अ वयः – गुणी गुणम् वेि िनगुणः न वेि , बली बलम् वेि िनबलः न वेि ः । िपकः वस त य गुणम् (वेि ) वायसः
न (वेि ) करी च सह य बलम् (वेि ) मूषकः न (वेि ) ।
सि धयु पदािन
 गुणं वेि गुणम् +वेि
 बलं वेि बलम् + वेि
समासिव हाः
 िनगुणः गुणानाम् अभावः इित
 िनबलः बल य अभावः
समानाथकश दाः
 िनबलः बलहीनः
 िनगुणः गुणहीनः
 वेि जानाित
 करी गजः
 वायसः काकः
िवपरीतश दाः
 िनबलः बलवान्
 िनगुणः सगुणः
ोकः-10

अ वयः – अजीण वा र भेषजम् (भवित),जीण वा र बल दम् (भवित) । भोजने च वा र अमृतम् (भवित) ,भोजना ते
(च) (वा र) िवषापहम् (भवित)।
सि धयु पदािन
 भोजना ते भोजन +अ ते
 िवषापहम् िवष+अपहम्
 चामृतम् च+अमृतम्
 भेषजं वा र भेषजम्+ वा र
समासिव हाः
 बल दम् बलम् ददाित इित
 भोजना ते भोजन य अ ते
 िवषापहम् िवष य अपहम्
समानाथकश दाः
 वा र जलम्
 भेषजम् औषधम्
िवपरीतश दाः
 जीण अजीण
 अमृतम् िवषम्
ोकः-11
अ वयः – शा म् अनेकसंशयो छे द परो ाथ य दशकम् (अि त)। (शा म् )सव य लोचनम् , य य न अि त (शा म्
) सः अ धः एव (अि त) ।
सि धयु पदािन
 संशयो छे द संशय +उ छे द
 ना य धः न +अि त+अ धः
 परो ाथ य परो +अथ य
समासिव हाः
 संशयो छे द अनेक संशयानाम् उ छे द
 परो ाथ य परो य अथ य
समानाथकश दाः
 लोचनम् ने म्
िवपरीतश दाः
 अ धः च ु मान्
ययिवभाजनम्----
 कृ तम्- कृ +
 िव य + +िवश्+ यप्
 िवमु य िव+मुच्+ यप्
 भेतुम् िभद्+तुमुन्
 कतुम् कृ +तुमुन्
िवशे यिवशेषण मेलनम्---
 एके न सुपु ेण
 अ प ः पु षः
 सवम् कु लम्
 एकम् लोकम्
 सुमहान् य ः
ोकः-12

अ वयः- अ प ः पु षः एव अज म् लपित ,पाि ड यस भृतमितः तु िमत भाषी (भवित) । यथा कां यम् अिततराम्
िननादम् िह कु ते त त् इह सुवणम् नादम् न एव करोित ।
सि धयु पदािन
 अ प एव अ प ः + एव
 कां यं +यथा कां यम् + यथा
 नैव न + एव
समासिव हाः
 अ प अ पं जानाित इित
 िमत भाषी िमतम् भाषते इित
समानाथकश दाः
 अज म् िनर तरम्
 िननादम् श दम्
 अिततराम् अ यिधकम्
िवपरीतश दाः
 अ प ः पि डतः
 लपित लापं करोित
िवशे यिवशेषण मेलनम्---
 एके न सुपु ेण
 अ प ः पु षः
 सवम् लोकम्
 एकम् कु लम्
 सुमहान् य ः
वा यांशानाम् मेलनम् ।
क ख
अपे या पवतां िह िव ा मानं लभ तेऽिततरां जग याम् ।
अ प ः पु षः एव अज म् लपित पाि ड यस भृतमितः तु िमत भाषी ।
िवशेषतः सविवदां समाजे िवभूषणं मौनपि डतानाम् ।
वाय मेका तगुणं िवधा ा िविन मतम् छादनम तायाः ।
साथकम् अथम् िच वा िलखत
 सव य लोचनम् शा म् ।
अ) ने म्* आ) मुखम् इ) कणम्
 न म दरो मादवम युपैित ।
अ) म दारपु पम् आ) सागरः इ) म दरपवतः
 गुणी गुणं वेि
अ) गुणवान् आ) धनवान् इ) िव ावान्
 व तु िनमेषमा ेण िवनाशं भवेत् ।
अ) अक मात् आ) णमा ेण इ) के वलम्
ोकम् प ठ वा उ रत ।

एकपदेन उ रत
अ)शा ं य य नाि त सः क दृशः ?
आ) शा म् क य लोचनम् अि त ?
पूण वा येन उ रत।
अ) शा म् क य उ छेदनम् करोित ?
आ) क य दशकम् शा म् ?
यथािनदशम् उ रत ।
अ)सव य लोचनम् -अ िवशेषणपदं कम् ?
आ) ने म् - पद य पयायपदम् कम् ?
इ) य ाथ य - पद य िवलोम पदम् कम्?
ई) नाि त - यापद य कतृपदम् कम् ?
॥ स मः पाठः॥
{{ नैकेनािप समं गता वसुमती }}
सि धयु पदािन
 िचरं जा िचरम् + जा
 भोज इित भोजः +इित
 ा मनः िह +आ मनः
 य हम् य द +अहम्
 लोकापवादः लोक + अपवादः
 सहोदरम् सह+उदरम्
 रा यं पु ाय रा यम्+पु ाय
 क नः कः +चनः
 त पदेऽ यम् तत्+पदे+अ यम्
 यथे छम् यथा+इ छम्
 ततो मु ः ततः +मु ः
 ाह +आह
 शयनम् शे +अनम्
 तदाहम् तदा+अहम्
 जीव िप जीवन्+अिप
 अभु एव अभु : +एव
 य िप य द +अिप
 देवादेश देव+आदेशः
 पुनरिप पुनः+अिप
 सापराधोऽि म स+अपराधः+अि म
 कदािप कदा+अिप
 भवतीित भवित+इित
 कु िपतो राजा कु िपतः +राजा
 सेवकोऽिस सेवकः +अिस
 राजा ा राजा +आ ा
 पालनीयैवेित पालनीया +एव +इित
 यदा द म् यत् +आ द म्
 वािप वा +अिप
 ावोचत् +अवोचत्
 एवाि त एव +अि त
 र ेित र +इित
 योगी योगी +इ
 भोज ािप भोजः+च +अिप
 तप तेपे तपः +तेपे
 एति श य एतत् + िनश य
 सेतुयन सेतुः+येन
 नैकेनािप न+एके न +अिप
समासिव हाः
 महाबलम् महत् बलम्
 लोकापवादः लोके अपवादः
 रा यलोभात् रा य य लोभात्
 पु हािनः पु य हािनः
 ापारमु या ापाराय मु ा इित ,तया
 वंशो छेदः वंश य उ छेदः
 त पदे त य पदे
 यथे छम् इ छाम् अनित य
 शा पा गत शा ेषु पार गत
 सगौडः गौडैः सिहतः
 अभु : न भु : इित
 देवादेशः देव य आदेशः
 सापराधम् अपराधेन सिहतम्
 पु वधः पु य वधः
 राजा ा रा ः आ ा इित
 अिन छन् न इ छन् इित
 वधयोजनाम् वध य योजनाम्
 त चनैः त य वचनम् इित तैः
 गृहा य तरे गृह य अ य तरे
 राजभवनम् रा ः भवनम् इित
 महीपितः महीम् पाित इित
 वसुमती वसु अ याः अि त इित
 शोकस त ः शोके न शोकात् वा स त ः
 महापािपनः महान् पापी इित त य
 ाणदानेन ाण य दानम् इित तेन
 िशव सादेन िशव य सादेन
 मशानभूमौ मशानाय भूिमः इित त याम्
 गजे ा ढः गजे े आ ढः
 तपोवनभूिमः तपोवन य भूिमः ताम्
 दशा या तकः दशा य य अ तकः
 ख ग हारसमये ख ग य हार य समयः
 राजल मी रा ः ल मी
ययाः
 दूरीकृ य दूरी +कृ + यप्
 िवधाय िव+धा+ यप्
 स ेय सम् + +इष् यप्
 समाग य सम् +आ+गम् + यप्
 जीवन् जीव्+शतृ
 मृतः मृ+
 िच तिय वा िच त्+ वा
 ह त म् हन् + त त्
 आनेत म् आ+ नी+त त्
 िनश य िन +शम् + यप्
 न वा नी+ वा
 आक य आ+कण् + यप्
 िनि य िन + ि प् + यप्
 म वा मन् + वा
 ा वा ा + वा
 नीतवान् नी+ वतु
 आप ः आ +पद् +
 हतवान् हन् + वतु
 आद आ+ दश् +
 आलो य आ +लोक् + यप्
 संवी य सम्+ िव+ ई ् + यप्
 अपहाय अप + हा + यप्
 द म् दा+
 िवचाय िव +चर्+ यप्

िवशे यिवशेषणपदानाम् मेलनम्


िवशेषणम् िवशे यम्
 बालम् पु म्
 द म् रा यम्
 दवंगते राजिन
 शा पारंगतः ा णः
 इमाम् भिव यवाणीम्
 सत ः मु ः
 ब गदेशाधी रम् व सराजम्
वा यांशानाम् मेलनम्
क ख
 नैकेनािप समं गता वसुमती नूनं वया या यिस ।
 त य वाध ये भोज इित पु ः समजिन ।
 भोज ािप िचरम् जाः पािलतवान् ।
 आ मनो वधयोजनां ा वा भोजः कमिप व सराजम्
किथतवान् ।
रेखाि कतानाम् साथकम् अथ िच वा िलखत ।
 नैकेनािप समं गता वसुमती ।
अ) पृ वी * आ) जलम् इ)आकाशः
 क न कापािलकः सभां समागतः ।
अ) स नः आ) दुजनः इ) सं यासी*
 िशव- सादेन सः जीिवतःभिव यित ।
अ)आशीषैः आ)कृ पया* इ) भवनेन
 सेतुयन महोदधौ िवरिचतः ासौ दशा या तकः ।
अ)रावणः आ) ीरामः * इ) ीकृ णः

***अनु छेदम् प ठ वा ानाम् उ रािण िलखत ।( थमः अनु छेदः)


पुरा धारारा ये……………………………..…ति कमिप यथे छम् पृ छ ।
एकपदेन उ रत
अ) पुरा धारारा ये कम् नाम राजा आसीत् ?
आ) त य वाध ये कः समजिन ?
पूण वा येन उ रत।
अ)राजा आ मनः जरां ा वा क िवचरयामास ?
आ)सं ा रा य-संपि ः मु ः कम् कृ तवान् ?
यथािनदशम् उ रत ।
अ) मु ं महावलम् -अ िवशेषणपदं कम् ?
आ)अवग य-पद य पयायपदम् कम् ?
इ)यौवने - पद य िवलोमपदम् कम्?
ई) पयपालयत् - यापद य कतृपदम् कम् ?
|| अ मः पाठः ||

{{ ह दीघाटी }}
ोकः—1

अ वयः – आयभुिव वाधीनता मू तमती समाना राणा ताप-बलवीय िवभासमाना ,याम् समुपमाम् सुशोिचः निह
आटीकते , सा काचन ह दीघाटी शाटी इव जयित ।
सि धयु पदािन
 शाटीव= शाटी + इव
 वाधीनताऽऽयभुिव= वाधीनता + आयभुिव
समासिव हाः
 आयभुिव = आयाणाम् भूः इित त याम्
 शाटीव= शा ाः इव
 बलवीयिवभासमाना= बलेन वीयण च िवभासमाना
 समुपमाम् = समानी उपमा य याः सा ताम्
समानाथकश दाः
 आयभुिव = भारत भूिमः
 सुशोिचः= दैदी यमानः
िवपरीतश दाः
 वाधीनता = पराधीनता
ययाः
 िवभासमाना िव + भास् + शानच्
 मू तमती मू त + मतुप् + ङीप्
 वाधीनता वाधीन + तल्
ोकः-2
अ वयः -हे ि य ! यदा ाची म दम दम् हसित यदा न दनजम् मर दम् वायुः वहित तदा उषिस या ह दीघाटी कल
यहम् मितमाननीयाम् का नका नीयाम् शोभाम् दधाित ।
सि धयु पदािन
 वायुयदा = वायुः + यदा
 यहम् = ित + अहम्
 दधा युषिस= दधाित +उषिस
समासिव हाः
 न दनजम्= न दने जायते इित
 यहम्= अहिन अहिन इित
 का नका नीयाम्= का नम् इव का नीयाम्
समानाथकश दाः
 ाची पूव दशा
 उषिस ातःकाले
 म दम दम् शनैः शनैः
 यहम् ित दनम्
 शोभाम् सु दरताम्
 का नम् सुवणम्
िवपरीतश दाः
 उषिस = सायंकाले
 म दम दम् शी म्
ोकः—3

अ वयः – ि य-पारत या ! कातराः ! माम् मा पृशत यत् अ अिप जननी वत ा न िविहता ।


य त णाम् तितः इदम् एव गदित इव शाखाकद बकृ त-ममरम् आतनोित ।
सि धयु पदािन
 अ ािप अ +अिप
 य यत् +न
 य ेदमेव य + इदम् +एव
 गदतीव गदित + इव
 तित त णाम् तितः +त णाम्
समासिव हाः
 ि य-पारत याः ि यं पारत ं येषाम् ते
समानाथकश दाः
 कातराः भीताः
 वत ा वाधीना
 तितः समूहः
िवपरीतश दाः
 कातराः अकातराः
ययाः
 वत ा वत +टाप्
 जननी जनक + ङीप्
ोकः—4

अ वयः – वीर-अ णीः अभय-यु कलाकलापः सः तापी सनयः तनयः हा ! अ आ ते । अथ यदा कदािचत् अ य-
िनजनवने सखे ! कािचत् कु ररी नु माता इव रो दित ।
सि धयु पदािन
 ाऽ तेऽ +आ ते + अ
 मातेव माता + इव
 वीरा णीरभय वीर +अ णीः +अभय
समासिव हाः
 वीरा णी वीराणाम् अ णी
 अभयम् न भयम् इित
 िनजनवने जनानान् अभावः इित ति मन् वने
 सनयः नयेन सिहतः
समानाथकश दाः
 कु
 तनयः पु ः
 सनयः नीती
 कु ररी ौ प ी
िवपरीतश दाः
 कदािचत् सवदा
ययाः
 तापी ताप + इन्
ोकः—5
अ वयः-- पु पं फलं तदनु ग धवहः समीरः अमला ख ोत-पंि ः िपकािल-गीितः च । य अ अिप सरल- कृ ित-
णीतम् प ोपचारम् इव मातुः पूजनम् अि त ।
सि धयु पदािन-
 तदनु तत् +अनु
 अ ािप अ +अिप
 िपकािल िपक + आिल
 प ोपचारिमव प +उपचारम् +इव
समासिव हाः
 ख ोतपि ः ख ोतानाम् पि ः
 िपकािलः िपकानाम् आिलः
 प ोपचारम् प ानाम् उपचाराणाम् समाहारः
 ग धवहः ग धं वहित इित
समानाथकश दाः
 ग धवहः वायुः
 समीरः वायुः
 अमला मलहीना, पिव म्
 आिलः पि ः
िवपरीतश दाः
 अमला मला
ययाः
 पूजनम् पूज् + युट्
ोकः—6

अ वयः -य अ अिप सुशुकाः नीलेन प िनवहेन खम् आहस तः िवमलािन फलािन च वा सम य तः ‘ ीराम’ नाम
मधुरम् ण तः स तः (इव ) िवलसि त ।
सि धयु पदािन
 सम य तः सम् +अ य तः
 अ ािप अ + अिप
 सुशुका िवलसि त सुशुकाः + िवलसि त
समासिव हाः
 ीरामनाम ीराम य नाम् इित
 सुशुका शोभनाः शुकाः इित
समानाथकश दाः
 खम् गगनम्
 िवलसि त शोभ ते
 आहस तः ितर कु व तः
 स तः मुनयः,स नाः
ोकः—7

अ वयः - ह त ! अ ताप -नृपतेः कट - तापा एका अिप शतधा अ धारा अभवत् । यु े श ुवधे अिधकोशम् अिप
मेण चपला यो ा तमः सहचरी इित िच म् (अि त)।
सि धयु पदािन
 एकाऽिप एका + अिप
 चपलेित चपला +इित
 यु ऽे िधकोशम् यु े +अिधकोशम्
समासिव हाः
 अ धारा अ ाणाम् धारा
 अिधकोशम् कोशम् इित
 सचरी सह(साधम्) चरित इित
समानाथकश दाः
 तमः अ धकारः
 सहचरी सखी
 चपला िव ुत्
 यो ा चि का
िवपरीतश दाः
 तमः आलोकः
ययाः- चपला चपल + टाप्
ोकः—8
अ वयः -च कत-चेतक-च माणाम् सा एषा थली (अि त), कु टलकु तपरा माणाम् सा एषा थली(अि त), ि यतम
अिप असुतः अमराणाम् सा एषा थली (अि त),नर-पामराणाम् सा एषा थली भयकरी (अि त) ।
सि धयु पदािन
 सैषा सा + एषा
 ि यतमाऽिप ि यतमा +अिप
समासिव हाः
 भय करी भयं करोित इित सा
 नर-पामराणाम् नरेषु पामरः इित तेषाम्
समानाथकश दाः
 थली थानम्
 पामराणाम् पापीनाम्
 चेतकः अ ः
 अमराणाम् देवादेवीनाम्
िवपरीतश दाः
 पामराणाम् साधूनाम्
ययाः
 थली थल + ङीप्
 भय करी भय कर +ङीप्
 ि यतमा ि यतम + टाप्

ोकः—9

अ वयः - हिसत-चा -पुर दराणाम् भा िशिखसु दराणाम् स गम् अमलम् नृ यम् वी य सः ( थलः) हषाि कतः
ह रतहीरक-क ठहारः सुषमा अित उदारः वरभुवः स भासते ।
सि धयु पदािन
 वी य िव + ई य
 सुषमा युदारः सुषमा +अित+उदारः
 हषाि कतो ह रत हष +अि कतः+ह रत
समासिव हाः
 स भासते स यक् भासते इित
 वरभुवः वरा भूः इित त याः
 क ठहारः क ठाय हारः
 ह रतहीरकम् ह रतम् हीरकम्
 सुषमा युदारः सुषमया अ युदारः
समानाथकश दाः
 वी य दृ वा
 अमलम् पिव म्
 भा सु दरता
 सुषमा सौ दयम्
 हषाि कतः स ः
 चा ः सु दरम्
िवपरीतश दाः
 अमलम् मलम्
ययाः = वी य िव + ई ् + यप्
िवशे यिवशेषणपदानाम् मेलनम्
िवशेषणम् िवशे यम्
 सुशोिचः शाटी
 पारत याः कातराः
 तापी तनयः
 ण तः सुशुकाः
 शतधा अ धारा
 नीलेन प िनवहेन
 अमला ख ोतपि ः
कृ त ययं िवभ य िलखत ।
 िविहता िव +धा +
 तापी +तप्+िणिन
 हस तः हस् +शतृ
 िशखी िशखा +इिन
 णीतम् +नी +
 माननीया मान् + अनीयर्
 वाधीनता वाधीन +तल्
 स तः अस् + शतृ
 तितः तन् + ि न्
 भासमाना भास् +शानच्
वा यांशैः सह साथक मेलनम्
क ख
 शाटीव सा जयित काचन ह दीघाटी
 मातेव रो दित सखे कु ररी नु कािचत्
 ीराम नाम मधुरम् मधुरम् ण तः
 शोभां दधा युषिस का नका नीयाम्
स गानुसारं साथकम् अथम् िच वा िलखत ।
 ख ोतपंि रमला िपकािल-गीितः।
आ) को कलः * आ) ानः इ)खगः
 वी य भा हिसत- चा -पुर दराणाम् ।
अ)देवतानाम् आ)इ ाणाम्* इ)िपतृणाम्
 नीलेन प -िनवहने खमाहस तः।
आ) जलम् आ) धराम् इ) आकाशम् *
 शोभां दधाित उषिस का नका नीयाम्।
आ) ातःकाले * आ) दवसे इ)रा ौ
ोकं प ठ वा उ रत ।( ोकः-१)

एकपदेन उ रत
अ) आयभुिव का मू तमती समाना ?
आ) का निह आटीकते ?
पूण वा येन उ रत।
अ) आयभुिव वाधीनता क दृशी आसीत् ?
आ)काचन का कथं जयित ?
यथा िनदशम् उ रत ।
अ) काचन ह दीघाटी -अ िवशे यपदं कम् ?
आ)पृथी ाम्-पद य पयायपदम् कम् ?
इ)साटीव सा जयित - “सा” पदं क मै यु म् ?
ई) आटीकते - यापद य कतृपदम् कम् ?
॥ नवमः पाठः॥
{{ मदालसा }}
सि धयु पदािन
राजो ानम् राजा + उ ानम्
 को कलाना को कलानाम् + च
 यूनो दयम् यूनः + दयम्
 िव ा ययने िव ा + अ ययने
 अ ैव अ + एव
 ानोदिध तु ान + उदिधः + तु
 अत एव अतः + एव
 अ यदेव अ यत् + एव
 अ वेषणम् अनु +एषणम्
 इ यासीद् इित + आसीत्
 यदहम् यत् + अहम्
 आचायित आचाया + इित
 तथैव तथा +एव
 नाि त न + अि त
 लतेयम् लता +इयम्
 मातुरधीनम् मातुः+अधीनम्
 यथाहं प यािम यथा + अहम् + प यािम
 िनज वम् िनः + जीवम्
 हर ः ह रः +च ः
 स यं ख वेतत् स यम् + खलु +एतत्
 नवो मेषः नव + उ मेष:
 गृह था मोऽिप गृह था मः+अिप
 दुलभो जनः दुलभः + जनः
 अवसरोऽयम् अवसरः + अयम्
 अत एव अतः + एव
 िविच ो यायः िविच ः + यायः
 अ वेषणम् अनु + एषणम्
 इ यि त इित + अि त
 यु रम् ित + उ रम्
 आशीवचांिस आशीः + वचांिस
 कोऽिप कः + अिप
 मां भासयित माम् + भासयित
 सदैव सदा +एव
 धमाथम् धम + अथम्
 र ाथम् र ा + अथम्
 पूजायां न पूजायाम् + न
 वदधीनम् वत् + अधीनम्
समासपदािन
 सखी ेहः स याः ेहः
 पितप यौ पित च प ी च
 ीितमतोः ीितम् अ य अ तीित तयोः
 ि वगम् याणाम् वगाणाम् समाहारः
 श िु जतः िजताः श वः येन सः
 यु रम् उ रम् उ रम् ित
 नारी वाधीनताम् नारीणाम् वाधीनता ताम्
 ग धवक या ग धव य क या
 िपतरौ माता च िपता च
 राजो ानम् रा ः उ ानम्
 वामपा वामे पा
 राजकु मारी रा ः कु मारी
 ानोदिधः ान य उदिधः
 सागरतटे सगर य तटे
 िव ा यायने िव ायाः अ ययने
 िवनयशीले िवनयं शीलं य याः सा
 मधुरवचांिस मधुरािण च तािन वचांिस इित
 िववाहब धनम् िववाह य ब धनम्
 सरसाम् रसेन सिहतम्
 जीवनपथे जीवन य पथे
 जीवनया ायाम् जीवन य या याम्
 पितगृहम् प युः गृहम्
 गृह था मम् गृह थ य आ मम्
 मनोरथः मनसः रथ
 योगशाला योगाय शाला
 च र िनमाणम् चर य िनमाणम्
 जनस कु ले जनानाम् स कु लेः
 व कृ यनुकुलः व य कृ याः अनुकूल:
 वािधप यम् व य अिधप यम्
ययाः
 दृ वा दृश् + वा
 ु वा ु+ वा
 ि थ वा था + वा
 अिधकृ य अिध + कृ + यप्
 वीकतुम् वी +कृ +तुमन्
 न ततुम् नृत् +तुमुन्
 िवधाय िव +धा+ यप्
 म यमानः मन् + शानच्
 कतुम् कृ + तुमुन्
 रि त ा र ् + त त्
 ा ा + आप् +
 अिधकृ य अिध + कृ + यप्
 किथतम् कथ् +
 मतम् मन् +
 चिलतुम् चल्+ तुमुन्
 िव य +िवश् + यप्
 परी य प र + ई ् + यप्
 अजिय वा अज् + वा
 दीयमानम् दा + शानच्
 सूिचतम् सूच् +
 अ वेषणम् अनु + इष् + युट्
 एका कनी एका कन् + ङीप्
 ु म् छ् + तुमन
ु ्
समानाथकश दाः
 को कलानाम् िपकानाम्
 यूनः युवक य
 भणिस वदिस
 वरः पितः
 मतम् िवचारम्
 सहचरम् िम म्
 तू णीम् मौनम्
 द ा भा येन
 भूतम् अ यिधकम्
 ईहे इ छािम

िवशे यिवशेषणपदानाम् मेलनम्


िवशेषणम् िवशे यम्
 गभीरः ानोदिधः
 िविभ कृ ितकाः पु षाः
 जनस कु ले आपणे
 अनु तौ पितप यौ
 िन जवम् व तु
 श ुिजतः ऋत वजः
 भूतम् धनम्
वा यांशैः सह साथक मेलनम्
क ख
 परी ाथमु तोऽि म गृह था म योगशालायाम्
 ल याः र ाथम् प याः सहयोगः अिनवायः
 अिप ुताः भवि ः मम सखीिवचाराः
 ानोदिध तु अन तपारो गभीर
स गानुसारं साथकम् अथम् िच वा िलखत ।
 यो यवर य अ वेषणकायम् इ यासीत् गु पादानाम् मतम् ।
अ) भाषणम् आ) िवचारः * इ) गमनम्
 पु षः भायायाम् वािधप यम् थापयित ।
अ) पु े आ) िप ोः इ) प याम्*
 िव ा ददाित िवनयम् अत एव एवं भणिस ।
अ) वदिस* आ) चलिस इ) ग छिस
 म कृ ते आव यकता नाि त अवल बन य ।
अ) िव य आ) म य इ)सहायतायाः*

ना ांशम् प ठ वा उ रत।

एकपदेन उ रत
अ) ततः कः िवशित ?
आ) को कलानाम् कािन ु वा दयम् उ कि ठतम् भवित ?
पूणवा येन उ रत।
अ) वामपा क ूयते ?
आ) का चय तं धारिय यित ?
यथािनदशम् उ रत ।
अ) परां शोभाम् -अ िवशेषणपदं कम् ?
आ) युवक य -पद य पयायपदम् कम् ?
इ) वम् तु के वलम् िव ा – अ ‘ वम्’ सवनामपदम् क मै यु म् ?
ई) ो यािम - यापद य कतृपदम् कम् ?
॥ दशमः पाठः ॥
{{ ती ा }}
ोकः-- 1

सि धयु पदािन
 ती ेऽहं ती े + अहं
 ताव मे तावत् + मे
 पूरियतायां ती ायाम् पूरियतायाम् + ती ायाम्
समासिव हाः
 चा यप रपू रतायाम् चा येन प रपू रता इित त याम्
समानाथकश दाः
 रजनीम् राि म्
 वा अथवा
 जातु कदािप
 मे मम
िवपरीतश दाः
 रजनी दवसः
ययाः
 पू रता पूर् +

ोकः-- 2
सि धयु पदािन
 प याधािधकम् प य + अध + अिधकम्
 कि दिप कि त् + अिप
 तथािप तथा +अिप
 यत तत् यतः +तत्
 सूतैम सूतैः +मे
 दृ यािभलाषैब िवधैः दृ य + अिभलाषैः + ब वधैः
समासिव हाः
 अधािधकम् अधम् अिधकम् इित
 लोचनिवषयातीतम् लोचन य िवषयम् अतीतः (तम्)
 अशाि तः न शाि तः
 मृित-दृ यािभलाषैः मृ याः दृ य य अिभलाषः इित तैः
समानाथकश दाः
 लोचनम् ने म्
िवपरीतश दाः
 अशाि तः शाि तः

ोकः—3

सि धयु पदािन
 फु र लव िस फु रत् + जलव िस
 छायेव छाया + एव
 अय अ यत् + च
 नामा तर नाम + अ तर
 पं भू वा पम् + भू वा
 त योपजायमानम् त य + उपजायमानम्
समासिव हाः
 फु र लव िस फु रतः जल य व ः इित ति मन्
 उपकू लव तताम् कू ल य समीपम् इित तेषाम्
ययाः
 जायमानम् जन् + शानच्
ोकः—4
सि धयु पदािन
 नाहम् न + अहम्
 कालो वतते कालः + वतते
 मदि तके मत् + अि तके
 त प
ू तयाऽऽग य तत् + पतया +आग य
 परमायुषः परम + आयुषः
समासिव हाः
 परमायुषः परमम् आयुषः
 िनजनम् जनानाम् अभावः इित
 त प
ू तया त य पता इित तया
समानाथकश दाः
 भाजनम् यो यम्
 शेषः अवशेषः
 मदि तके मम समीपे
 परमायुषः दीघायुः
ययाः
 कतुम् कृ + तुमुन्
 पूणता पूण + तल्
िवशे यिवशेषणपदानाम् मेलनम्
िवशेषणम् िवशे यम्
 शेषः कालः
 ब िवधैः दृ यािभलाषैः
 उपकू लव ततानाम् पादपानाम्
 नामा तरिचि नतम् पम्

वा यांशैः सह साथकमेलनम्
क ख
 ह त नाहं भाजनम् अभवमेतावताऽिपकालेन
 प याधािधकं तदा तव लोचनिवषयातीतम् भू वा ित ित
 तथािप न भजित प पताम्
 कु वा िव ते थानम् अव थानाय तव पूणतया
स गानुसारं साथकम् अथम् िच वा िलखत ।
 न जातु दशनम् ददािस मे ।
इ) कदािप* आ) अधुना इ)तदा
 नाहम् -भाजनमभवम्।
अ) रचनीम् आ) पा म्* इ) दनम्
 एकदा समुप था यिस मदि तके ।
इ) म दुरे आ) कु इ) म पा *
 अशाि त- सूतैम।
इ) उ प ैः * आ) िवप ैः इ)आरोिपतैः
ोकं प ठ वा उ रत । ( ोक-१)

एकपदेन उ रत |
अ) मे कम् न ददािस वम् ?
आ) ताव मे सा का अि त ?
पूण वा येन उ रत।
अ) राधा क दृ यां ती ायाम् अि त ?
आ) तव कृ ते अहं कदा ती े ?
यथािनदशम् उ रत ।
अ) सा ती ा -अ िवशे य पदं कम् ?
आ) मम -पद य पयायपदम् कम् ?
इ) त यां मे चांच य….. – अ ‘ वम्’ सवनामपदम् क मै यु म् ?
ई) अहम् - कतृपद य यापदम् कम् ?
ोकं प ठ वा उ रत । ( ोकः-४)
एकपदेन उ रत |
अ) कयान् पुनः कः शेषः वतते ?
आ) वम् कयाऽऽग य अिस ?
पूण वा येन उ रत।
अ) अहं पूणतया क न अभवत् ?
आ) मदि तके कदा समुप था यिस ?
यथािनदशम् उ रत ।
अ) सा ती ा -अ िवशे य पदं कम् ?
आ) समये -पद य पयायपदम् कम् ?
इ) ह त नाहम् भाजनम्….. – अ ‘अहम्’ सवनामपदम् क मै यु म् ?
ई) िच तिय यािम - यापद य कतृपदम् कम् ?

पाठाधा रत-सं कृ त-सािह यप रचयः


1. थमः पाठः- च वारः वेदाः( ऋ वेदः,यजुवदः,सामवेदः,अथववेदः)
चतुणाम् वेदानाम् पृथक् उपिनषदः सि त ।
ईश-के न-कठ- -मु डकमा डु य-तैि रीय -बृहदार यक-छा ो य-ऐतरेय- शेता तर- धानाः सि त

कृ णयजुवद य तैि रीयोपिनषदतः एकादशः अनुवाक(िश ाव ली)
2.ि तीयः पाठः- न वम् शोिचतुमहिस
का म्---बु च रतम् महाका म् (स दश सगाः )
किवः – अ घोषः
कालः- ईशायाः थमशता दी
िवषयः- बु देव य सवा गीणच रतम्
कवेः अ यकृ तयः- सौ दरान दम् ,बु च रतम् ,शा रपु करणम्
3.तृतीय: पाठः- मातुरा ा गरीयसी
नाटकम् --- ितमा नाटकम् (स ा कः प रिमतः )
ना कारः – भासः
कालः- ई.पू. चतुथशता दी
िवषयः- रामवनवासात् आर यः रावणवधपय तम् कथा व णता
अ यकृ तयः- व वासवद म् , ित ायौग धनारायणम्,कणभारम्,चा द म् …..
4.चतुथः पाठः - जानुर कः नृपः
महाका म्---रघुवंशम्
किवः – कािलदासः
कालः- ई.पू. ि तीयशता दी
िवषयः- रघुकुलनृपाणाम् गुणवणनम्
कवेः अ यकृ तयः- कु मारसं भवम्,अिभ ानशाकु तलम्, मालिवकाि िम म्
िव ोमोवशीयम् , मेघदूतम् ,ऋतुसंहारम्….
5.प मः पाठः- दौवा रक य िन ा
उप यासः -िशवराजिवजयः
लेखकः- पं अि बकाद ासः
कालः- 1859-1900 ई.
िवषयः- वत ता सं ाम य कथा
6.ष ः पाठः – सूि -सौरभम्
का म्---िभ पु तके षु संगृहीतम्
किवः – चाण यः ,भतृह रः िव णुशमा, म गलदेववः शा ी, िव हणः
कालः- अ ते सवषाम् िवषये द म्
िवषयः- िभ िवषयाः
7.स म पाठः -नैकेनािप समं गता वसुमती
लेखकः----ब लालसेनः
पाठः – भोज ब धः(भोजराज य रा य ाि ब धः)
िवषयः- संसार य न रता
8.अ मः पाठः -ह दीघाटी
लेखकः= ी ईशद शा ी
ख डका म् – तापिवजयः
िवषयः - ह दीघाटी यु य िववरणम्
9. नवमः पाठः- मदालसा
नाटकम् ---पुर ीप कम् (तृतीय ऋपकम् )
ना कारः – आचाय: वेद काश: घई
िवषयः- मदालसायाः वािभमानिवषये वणनम्
10. दशमः पाठः – ती ा
किवः - रमाका तः रथः
किवता – ीराधा

सं कृ त-अनुवादकः – ी गोिव द च उ ाता

िवषयः – ी राधा पदशनम्


किवप रचय:
किव: देश: काल: कृ ित:
कािलदास: उ ियनी ई. पू . थमशता दी रघुवंशम् , कु मारस भवम् , मेघदूतम् ,
अिभ ानशाकु तलम् ,
मालिवकाि िम म् , िव मोवशीयम् ,
ऋतुसंहारम्
भारिव: अचलपुरम् ष शता दी कराताजुनीयम्
माघ: गुजर: प मशता दी िशशुपालवधम्
ीहष: का यकु ज: ादशशता दी नैषधीयच रतम्
भोज: धारानगरी चतुथशता दी च पूरामायणम् , सर वतीक ठाभरणम्
बाणभ : का यकु ज: स मशता दी काद बरी , हषच रतम्
भतृह र: ष शता दी वा यपदीयम् , नीितशतकम ,
शृ गारशतकम् , वैरा यशतकम्
आयभट: कु सुमपुरी प मशता दी आयभटीयम्
को ट य: (चाण य:) त िशला अथशा म् , चाण यनीित:

भवभूित: िवदभ: (प पुरम्) स मशता दी उ ररामच रतम्


भास: उ रभारतवासी ई. पू .चतुथशता दी ित ायौग धरायणम् ,
व वासवद म् , चा द म् ,
कणभारम् , इ या द चतुदशनाटकािन
सु ुत: ि तीयशता दी सु ुतसंिहता

वराहिमिहर: अव ती ष शता दी बृह संिहता


िव णुशमा मिहलारो यनगरम् ि तीयशता दी प त म्
अि बकाद ास: जयपुरम् नवदशशता दी िशवराजिवजयम्
द डी का ीपुरी स मशता दी दशकु मारच रतम् , का ादश:
जयदेव: व गदेश: एकादशशता दी गीतगोिव दम्
नारयणशमा िहतोपदेश:

वा मी क: रामायणम्

ासदेव: पुराणािन , महाभारतम्

अ घोष: बु च रतम्

सोमदेव: कथास र सागरम्

आयशूर: जातकमाला

चरक: चरकसंिहता

वेदकु मारी घई पुर ीप कम्

मथुरा साददीि त: भारतिवजयनाटकम्

ब लालसेन: भोज ब ध:
पत िल: महाभा यम्

शु क: मृ छक टकम्

िन िलिखत ानाम् उ रािण िलखत ।


(1.) एक य उपिनषदः नाम िलखत ।
(2). सं कृ त-श द य ु पि ः...... ?
(3). रामायणे कित का डािन सि त ?
(4). ‘ॠतुसंहारम्’ का य रचियता कः ?
(5) का म् कित िवधा ?
(6) मु ारा सनाटकं क: अरचयत् ?
(7) पुराणािन कित ?
(8) ------का ं ग प ा मकम् अि त ?
(9) सव ाचीनः वेदः कः ?
(10) नीितशतकम्–के न िवरिचतम्?
(11) का म्-कित िवधा ?
(12) एक-महाका य नाम िलखत ?
(13) महाभारते कित ोकाः सि त ?
(14) रामायणे कयोः यु िवषये व णतम् ?
(15) रामायण य आ दका ड य नाम कम् ?

1. ानाम् उ रािण िलखत –

(i) थम: वेद: क: ?

(ii) जयदेव: क रिचतवान् ?

(iii) रामायण य नाियका का ?

(iv) क: अ ा यायी रिचतवान् ?

(v) द डी कम् रिचतवान् ?

(vi) वेणीसंहारनाटकम् क: अरचयत् ?

(vii) नीितशतकं क: अिलखत् ?

(viii) प त य थमत य नाम कम् ?

(ix) अथशा य रचियता क: ?

(x) रावणवधम् क य रचना ?


(xi) रघुवंशम् क दृशं का म् ?

(xii) रामायणे कित ोका: सि त ?

(xiii) अिभम यु: क य पु : ?

(xiv) वेद य अ यनाम कम् ?

(xv) ीम गव ीताम् क: अरचयत् ?

(xvi) वेदा: कित सि त?

(xvii) गीतगोिव द य क ा क: ?

(xviii) रामायण य नायक य नाम कम् ?

(xix) किवषु े : क: ?

(xx) बाणभ : कम् रिचतवान् ?

(xxi) मु ारा सनाटकं क: अरचयत् ?

(xxii) पुराणािन कित ?

(xxiii) पुराणानां रचियता क:?

(xxiv) रामायणे कित क डािन सि त ?

(xxv) ास य अ यनाम कम् ?

(xxvi) रघुवंशम् के न िवरिचतम् ?

(xxvii) महाभारते कित ोका: सि त ?

(xxviii) प त म् के न िवरिचतम् ?

(xxix) मनु मृतौ कित अ याया: सि त ?

(xxx) ीम गव ीता क य थ य अंश: ?

2.(i) किवकु लगु : _______ भवित ।

(ii) ना द _______ पठित ।

(iii) ख डका य अपरं नाम ______ अि त ।

(iv) सु ुतसंिहता _______ थ: अि त ।

(v) छ दोरिहतरचना ______ अिभधीयते ।


(vi) प त य लेखक: _______ अि त ।

(vii) महाका ं _______ िवभ ं भवित ।

(viii) नाटके षु वृ सेवक: _______ क यते ।

(ix) कौ ट य य अपरं नाम _______ अिप अि त ।

(x)______ थम: वेद: ।

(xi) अवाचीन: वेद: _______ ।

(xii) ीम गव ीतायां _______ अ याया: सि त ।

(xiii) अिभ ानशाकु तल य नाटक य रचियता ______ अि त ।

(xiv) रामायण य अ य नाम ______ अि त ।

(xv) महाभारत य रचियता _______ अि त


अ यास पि का-१

के ीय -िव ालय-संगठनम्
िवषयः – सं कृ तम्(के ि कम्) SANSKRIT (CORE) (322)
क ा - ादशी (XII ) समयः-होरा यम् पूणा काः- 80
…………………………………………………………………………………
िनदशाः – अप ठतावबोधनम् (क) -10 अ काः
.1अि मन् प े च वारःख डाःसि त। रचना मककायम् (ख) -15अ काः
.2सव ाःअिनवायाः।
.3 ानाम् उ रािण ख डानुसारं मेणैव लेखनीयािन । अनु यु ाकरणम् (ग) -20अ काः
.4 सं या अव यं लेखनीया। प ठत-अवबोधनम् (घ) 25अ क
.5उ रािण सं कृ ते एव लेखनीयािन
सं कृ तसािह येितहास य प रचयः -10
......................................................................................................
क-ख डः ( अप ठत-अवबोधनम् ) 10 अ का:
1) अधोिलिखतम् अनु छेदं प ठ वा ानाम् उ रािण िलखत - 10
मानवजीवन य सं करणं यया यते सा सं कृ ितः क यते । अ माकं ये उ ादशाः सि त तत् सवम् अ माकं
सं कृ ितः भवित । भारतीयसं कृ ितः आ याि मक अि त । भारतीयसं कृ तौ धम य ापक- ा या अि त । क यािप
देश य शरीरं तु त य भूिमः भवित , परम् आ मा सं कृ ितः एव भवित । भारतीया सं कृ ितः िव े िस ा अि त । ई रं
ित भि भावना सं कृ तेः मूलं भवित । भारतीयानां ई रे दृढः िव ासः अि त । स ये, धम , अ हसायाम् , ई र य
भ ौ , धा मक थेषु च अ माकं दृढो िव ासः अि त । भारतीय-सं कृ तेः मूलं वेदाः सि त । वेदाः िव य
सव ाचीनाः थाः सि त । वेदाः च वारः सि त । ऋ वेदः,यजुवदः,सामवेदः,अथववेदः च । वेदे वेव सविवधं ानम्
मूल ोत पेण सि िहतम् अि त ।
अ. एकपदेन उ रत - 2
क) का आ याि मक भवित ?
ख) कित वेदाः सि त ?

आ. पूणवा येन उ रत - 4
क) क यािप देश य आ मा क: भवित ।
ख) वेदेषु क कथं सि िहतम् अि त ?
इ. े यः िवक पे यः उिचतम् उ रं िच वा , िनदशानुसारं िलखत - 3
क) ‘पु तकािन’ इित अथ क पदम् अि त ?
अ) सविवधम् ब) उपदेशाः स) थाः द) वेदा:
ख) ‘सं कृ ितः िस ा अि त’ । अ िवशे यपदं कम् ?
अ) कृ ितः ब) िस ा स) सं कृ ितः द) िस ा
ग) ‘शरीरं तु त य….’ अ ‘त य’ इित सवनामपदं क मै यु म् ?
अ) सं कृ तये ब) धमाय स) शरीराय द) देशाय
ई. अ य अनु छेद य कृ ते समुिचतं शीषकं िलखत - 1
ख-ख डः ( रचना मककायम् ) 15 अ का:
2. भवान् णवः । विम ं देवे ं ित ‘पशुपि िभः सह ू र वहारात् िनषेधियतुं’ िलिखतं प ं म जूषायां द पदैः
पूरयत । 5
जग ाथिनलयम् ,
1) .......................
ितिथः ..............
ि यिम ( 2 ) .............................. !
स ेहं नम ते ।
वया िलिखतं प म् इदानीमेव (3 ) .......। एतत् ा वा च अहम् अतीव स ः ,यत् वं
वा षक डासमारोहे धावन ितयोिगतायां (4 ) ........ ा वान् । मम एकं (5) .............
अि त , यत् अ मािभ: िन सहायानां पशु-पि णां ( 6 ) ................. न नाशियत : । एतैः कृ तेः शोभा वधते ।
एतेषां र णं (7) ......... परमकत म् अि त । धनस पादनाय के चन पशून् पि णः च ह वा (8)......... कु वि त ।
अतः भवान् अिप एतादृश-जनानां (9) ........... ग वा तान् ‘तथा मा कु व तु’ इित ाथयतु । गृहे सव यः यथायो यम्
अिभन दनम् ।
तव
(10).................... म जूषा :-
णवः

िनवेदनम् , ा म् , अ माकं , जीवनाधार: , समीपं , सु त्


, ापारं , वणपदकं , पुरीत: , देवे

3.मञूषा द श दानाम् सहायतया अधोिलिखतायां लघुकथायां र थानािन पूरिय वा कथां पुनः िलखत ।

½ x10= 5

म जूषा- ( च , हा दकम् , शृग


ं ारम् , आगमनेनैव , ऋतुः , राजा , फ़ु ि लता ,

ता यम् , अतएव , आकायत् )

वस त-ऋतुनाम् १……….. क यते । २…………….अयं ………३….ऋतुराजवस त ना ा ..४….। कृ ितः


ऋतुराज य वस त य ..५…….अिभन दनम् वागतम् ……६…..करोित ।

वस तः कृ ितकािम यः….. ७………..करोित। व तुतः कृ तेः….८……अि त । यतः


अ यऋतोः….९….. कृ ित……१०…..जायते।

4. सं कृ त भाषया अनुवादम् कृ वा िलिखत । 1x5=5

१.पूव काल म अयो या म दशरथ नामके एक राजा थे। -


२.तुम ही मेरे शरण हो।

३.राम और सीता के साथ ल ण भी वनवास गया था। -

४.माँ बरतन म चावल पका रही है।

५.िपताजी आज मुझे दूरसंचार दगे। -


अथवा
‘मम ि यपु तकम् ’ इित िवषये म जूषा- द -पदानां साहा येन प वा यािन िलखत –

म जूषा : ीम गव ीता , ीकृ णः , अजुनः , मम ि यपु तकम् , महाभारत य


,कमिवषये , उप दशित , िस -वा यम् , यु समये , कमिस ा तः ।

ग-ख डः ( अनु यु ाकरणम् ) 20 अ का:

5. अधोिलिखतवा येषु रेखाि कतपदेषु सि धम् , िव छेदं वा कु त - 6

i) उ र यां दिश िहमालयः नाम अित + उ तः पवतः िवराजते ।


(क) अ यु त: (ख) अ यो त: (ग) अ यौ त: (घ) अती त:
ii) येकम् अयन य अविध: ष मासा: ।
(क) षण्+मासा: (ख) षट्+मासा: (ग) षन्+मासा: (घ) सत्+मासा:
iii) अयथाकालं समागत: + अि त ।
(क) समागताि त (ख) समागतेऽि त (ग) समागतोऽि त (घ)
समागतरि त
iv) य: इ छ या मन: ेय: ।
(क) इ छत्+या मन: (ख)इ छ य+आ मन: (ग) इ छतु+आ मन: (घ) इ छित+आ मन:
v) िशव य एकं नयनम् अि म् सरित ।
(क) नय्+अनम् (ख) नी+अनम् (ग) ने+अनम् (घ) नो+अनम्
vi)द ता ते गणिय यािम ।
(क) द ताः+ ते (ख) द त+ आ ते (ग) द ता+ आ ते (घ) द ता+ ते
6. अधोिलिखत-वा यानां रेखाि कःतपदेषु समासं िव हं वा द िवक पे यःिच वा िलखत - 5
i) अि मन् िव ालये रामः च कृ णः च े िम े आ ताम् ।
अ) रामकृ णः ब) रामकृ णाः स) रामकृ णौ द) रामौ कृ णौ
ii) छ भा य: िव ापरा मुख: आसीत् ।
अ) छ े भा ये य य स: ब) छ ं भा यं य य स: स) छ : भा य: द) छ : भा य: स:
iii) उपग गम् काशी े म् अि त ।
अ) ग गायाः उप ब) ग गाम् उप स) ग गायाः समीपे द) उप ग गायाः
iv) दु ा बुि : य य स: चौयकमिण िनरत: आसीत् ।
अ) दु बुि य ब) दु बुि : स) दु बु :े द) दु ाबुि म्
v) स: दवािनशम् गीतापाठं करोित ।
अ) दवा च िनशा च अनयो: समाहारे ब) दवा च िनशम् च
स) दवायां च िनशायां च द) दवे च िनशे च
7. कृ ित ययौ संयो य िवभ य वा समुिचतम् उ रं द िवक पे यः िच वा िलखत - 6
i) बालाः माग ( गम् + शतृ ) .......................... वानरं दृ वा हसि त ।
अ) ग छन् ब) ग छ तम् स) ग छतम् द) ग छ तः
ii) ( + क प् + शानच् ) ...................... लताः सवदा शोभ ते ।
अ) क पमानः ब) क पमानाः स) क पमाने यः द) क पमाना यः
iii) मूषकै : सह ( मूषक + टाप् ) .....................अिप इत ततः धावि त ।
अ) मूषकाः ब) मूषका स) मूिषकाः द) मूिषका
iv) दुय धन य मूखतायाः कारणात् कु े सं ामः अभवत् ।
अ) मूख + तल् ब) मूख + शतृ स) मूख + व द) मूखता + टाप्
v) िव ाया: मह वम् सव न जानि त ।
अ) महा + वम् ब) महता + व स) महत् + व द) महत् + शतृ
Vi ) बालके न पाठा:---------- (पठ् + ) ।
अ) प ठतः ब) प ठताः स) प ठतवान् द्) प ठतव तः
8. द िवक पे यः उिचतम् उपपदं िच वा वा येषु र थानािन पूरयत - 3
1. -----हीना: जना: पशुसमाना: भवि त । क) धमण ख) धमषु ग) धम: घ) धमाय
2. िधक् तम् ----------, य: अनुिचतं काय करोित।
क) पु ष य ख) पु षम् ग) पु षाय घ) पु ष:
3. धेन:ु ----------ि ित ।क) व स: ख) व साय ग) व से घ) व सेन
भागः “घ”प ठत-अवबोधनम् (अ-25)

9 .अधोिलिखतम् ग ांशं प ठ वा ानाम् उ रािण िलखत।(५ )

अ).एकपदेन उ रत- (१)


I)शा मलीवृ ः कु आसीत्?
II)शुक य जननी कु अगमत् ?
आ)पूणवा येन उ रत- (२)
I)कोटर थः शुकः कम् अखादत् ?
इ)िनदशानुसारम् उ रत- (२)
I)महाजीणः शा मलीवृ ः- अ िवशेषण पदम् कम् ?
II)ममैव जायमान य....अ “मम” पदं क मै यु म् ?
10. ोकं प ठ वा उ रत । (5)

एकपदेन उ रत
अ) आयभुिव का मू तमती समाना ?
आ) का निह आटीकते ?
पूण वा येन उ रत।
अ) आयभुिव वाधीनता क दृशी आसीत् ?
यथािनदशम् उ रत ।
अ) काचन ह दीघाटी -अ िवशे यपदं कम् ?
आ)पृथी ाम्-पद य पयायपदम् कम् ?
इ)साटीव सा जयित - “सा” पदं क मै यु म् ?
ई) आटीकते - यापद य कतृपदम् कम् ?
11.ना ांशम् प ठ वा उ रत। (5)

 का चुक यः—प र ायताम् प र ायताम् -……………

 रामः- ………….. येनाकाय क र यित।( थमः अनु छेदः)


एकपदेन उ रत
अ)एकशरीर-संि ा का रि त ा ?
आ)शरीरे कः हरित ?
पूण वा येन उ रत।
अ) वजनश दः मे काम् उ पादिय यित ?
यथािनदशम् उ रत ।
अ)कः प र ात ः-अ िवशेषणपदं कम् ?
आ)िनवारणम्-पद य पयायपदम् कम् ?
इ)गुणः- पद य िवलोम पदम् कम्?
ई) िनि त पेण- इ यथ कम् पदम् यु म् ?
12.भावाथ म जूषापदैः पूरयत । 3

भावाथः- एके न अिप …१…. िव ासिहतेन …….२…… स पूणः वंशः स ः (भवित) येन कारेण …३….राि ः
( स ा भवित)।
म जूषा- (च मसा , स नेन , सुतेन )
13.अ वये र थानािन पुरयत । 3

अ वयः- नीलेन प -िनवहने …..१……… िवमलािन….२…….च वा सम य तः य अ ािप “ ीराम” नाम


मधुरं मधुरं ण त: सुशुकाः ……३……िवलसि त ।

14.वा यांशैः सह साथक मेलनम् कु त | 2


क ख
 शाटीव सा जयित का नका नीयाम्
 मातेव रो दित सखे मधुरम् ण तः
 ीराम नाम मधुरम् काचन ह दीघाटी
 शोभां दधा युषिस कु ररी नु कािचत्
15. स गानुसारं साथकम् अथम् िच वा िलखत । 2
 तत तयोरेवम् अभूदालापः ।
ई) वातालापः आ) कलहः इ)िववादः
 ख ोतपंि रमला िपकािल-गीितः।
उ) को कलः आ) ानः इ)खगः
 क न कापािलकः सभां समागतः ।
ऊ) स नः आ) दुजनः इ) स यासी*
 शोभां दधाित उषिस का नका नीयाम्।
ऋ) ातःकाले * आ) दवसे इ)रा ौ
(आ-10) सं कृ तसािह येितहास य प रचयः

16.अधोिलिखतानाम् कवीनाम् देशकालकृ तीनाम् यथािनदशं नामािन िलखत ।(10)

i) भारिवः
देशः
ii) भतृह रः

iii) अि बकाद ासः

iv) कािलदासः

v) बोधायनः कालः
vi) िवशाखद ः

vii) िव णुशमा

viii) भारिवः

ix) भासः कृ ितः


x) मनुः
अथवा
उिचतपदैः र थानािन पूरयत।
i) कािलदासेन--- थाः िवरिचताः,तेषु---नाटकम् सव कृ म् ।

ii) भारिवः ---िलिखतवान् ।अ मु य पेण ---कथा व णता ।

iii) मेघदूतम्----अि त , ----- च कथा थः।

iv)नाटक य ार भे------ अ ते च ------- ।

v) महाका य िवभाजनम् ------ भवित , नाटक य च -------।

म जूषा – (सगषु, स , अ के षु, ना दी, ख डका म्, प त म्, अिभ ानशाकु तलम्, िशवपाथयोः, कराताजुनीयम्
, भरतवा यम् )

-------------------**************--------------------
अ यास पि का-२

के ीय -िव ालय-संगठनम्
िवषयः – सं कृ तम्(के ि कम्) SANSKRIT (CORE) (322)
क ा - ादशी (XII ) समयः-होरा यम् पूणा काः- 80
…………………………………………………………………………………
िनदशाः – अप ठतावबोधनम् (क) -10 अ काः
.1अि मन् प े च वारःख डाःसि त। रचना मककायम् (ख) -15अ काः
.2सव ाःअिनवायाः।
.3 ानाम् उ रािण ख डानुसारं मेणैव लेखनीयािन । अनु यु ाकरणम् (ग) -20अ काः
.4 सं या अव यं लेखनीया। प ठत-अवबोधनम् (घ) 25अ क
.5उ रािण सं कृ ते एव लेखनीयािन
सं कृ तसािह येितहास य प रचयः -10
......................................................................................................

(‘क’ ख ड: अप ठत-अवबोधनम् =10 अ का)


1.अधोिलिखतम् अनु छेदं प ठ वा नाम् उ रािण िलखत- 10
महष: भर ाज य पु : ोणाचाय: आसीत् । पा ाल-नरेश य पु : प ु द: आसीत् । ोणाचय: प ु द भर ाज य
आ मे िमिल वा अपठताम् । तयो: गभीरा िम ता अभवत् । कदाचन प ु द: अवदत्- “ यदा स: राजा भिव यित तदा
ोण य कृ ते अ रा यं दा यित ।” इित । िश ासमा े: अन तरं ोण: कृ पाचाय य भिगन िववाहं अकरोत् । ोण य
एक: पु : अभवत् । त य नाम अ थामा आसीत् । स: वपु ं प ीम् च अिधकम् ेहम् अकरोत् ।
I.एकपदेन उ रत – (1X2=2)
(क) महष: भर ाज य पु : क: आसीत्?
(ख) ोण: कां िववाहं अकरोत् ?
II.पूणवा येन उ रत- 2X2=4
(क) पा ाल-नरेश य पु : क: आसीत्?
(ख) क: वपु ं प ीम् च अिधकम् ेहम् अकरोत् ?
III.िनदशानुसारम् उ रत - 1X3=3
(क) गभीरा िम ता इित पदयो: िवशे यपदं कम् ?
(ख) स: वपु ं प ीम् च अिधकम् ेहम् अकरोत् । इित वा ये क ृपदं कम् ?
(ग) िम ता इित पद य पयायपदं कम् ?
(घ) अ य अनु छेद य कृ ते उपयु शीषकं िलखत । 1

( ‘ख’ख ड: रचना मक-कायम् = 15 अ का: )


2. िव ालयात् दन यावकाशाथ ाथनाप ं दातुं भवान् मोहन: इ छित । एतदथ म जूषाया: समुिचतै: पदै:
र थानािन पूरिय वा उ रपुि तकासु पुन: िलखत - (1/2X10=5)
सेवायाम् ,
ीमन् मु या यापक (i)________
सर वती िव ािनके तनम्
(ii)_________
मा यवरा: ,
सिवनयम् िनवे ते यत् (iii)________ मास य प मे दना के मम ातु: िववाह:(iv)_______ स प यते ।
िववाहितथे: एक दन-पूवमेव मया त ा म् । अत: (v)_______ अवकाशं दाय(vi)_______ भवान् इित मदीया
(vii)________ ।
दना क:__________ (viii)_______ िश य: ,
(ix)_______
क ा(x) ________

आगामी , द ली नगरे , महोदय , अनुगृ ातु , मोहन: , ाथना , दशमी, दन य य , भवदीय: ,कणपुरम्

3. अधोद ं िच ं दृ वा म जूषा द पदै: प वा यािन रचयत- (1X5=5)

भोजनालय: , भोजनम् ,पाचक: , पचित , रो टका: ,जलम् , ददाित ,खादि त , मिहला , नयित ,जलपा म् , अ म्
, जना: , उपिव य , प रवेषकौ , प रवेषयत: , पा ािण

4. अधोिलिखतै: म जूषाद पदै: र थानािन पुरिय वा कथां पुन: िलखत -(1/2X10=5(


रा : भोज य दशनाय स: किल गदेशम् (i) _______ मासं यावत् त यवसत् । परं स: राजानं नाप यत् । त य
(ii)________ अिप प रसमा म् । (iii)_______ नृप: (iv) _______बिह नगत: । तदा किव: राजानं (v)________
अकथयत् – ीभोजराजं प य ेव त णं रपो: श म् , कवे: क ं , मृगीदृशां नीवीब ध: च भूमौ (vi)_______ ।
त वा राजा कवये (vii)________ ददौ । यदा राजा मृगयास : आसीत् तदा कि त् ाधसुत: एकं गीतम् अगायत्
। गीत य (viii)_______ स ो भू वा राजा (ix) _______ प ल ं (x)________ ।
मृगयाभावेन , पाथेयम् , दृ वा , माधुयण , गायकाय , ल ं , अददात् , पति त , उपे य , एकदा

(‘ ग’ख ड: अनु यु - ाकरणम् = 20 अ का)


5. रेखाि कतानाम् पदानां स ध िव छेदं वा िलखत- (1X6=6)
(i) व + अ यायात् =................................ |
(ii) स या = .........................+..................... |
(iii) वा यायात् + मा = ............................... |
(iv) वेद + उपिनषद् = .................................... |
(v) सेतुः + येन = ........................................ |
(vi) र + इित = ...................................... |
6. िन िलिखतानां पदानां समासिव ह: समासो वा कृ वा िलखत – (1X5=5)
(i) न कालः =................................... |
(ii) वसुधायाः अिधपः =....................... |
(iii) आ द येन सह = ......................... |
(iv) न ि धः = ............................ |
(v) वगाय तषः=.............................. |
7. कृ ित ययौ संयो य िवभ य वा िलखत- (1X6=6)
(i) जीव + शतृ =.................................
(ii) हन् + त त् =...............................
(iii) मन् + वा = ..............................
(iv) आ + दश् + =........................
(v) िन + शम् + यप् = ......................
(vi)ि यतमा = ………..+,,,,,,,,,,,,,,,,,
9. को के य: उिचतपदािन िच वा र थानेषु िलखत- (1/2X6 =3)
(i) ि तीय: भाग: _______ अ त: अि त । (जलात्, जल य, जलेन)
(ii) _______ प रत: वृ ा: सि त । ( िव ालयम् , िव ालय य , िव ालये )
(iii) _______ बालकौ खादत: । ( े , ौ , यम् )
(iv) _______ नम: । (सीताये, सीतायै, सीताम् )
(v) ति मन् ाम ______ जना: सि त । (बहव: ब , ब वा:)
(vi) माता ------ि ित । ( पु म् , पु े , पु ाय )
(‘घ’ ख ड: प ठत-अवबोधनम् = 35 अ का: )
11. अधोिलिखतम् ग ांशं प ठ वा नाम् उ रािण िलखत-
स यं वद | धम चर | वा याया मा मदः स या | आचायाय ि यं धनमा य जात तु मा व छे सीः |
| म दत म् धामा म दत म् | वा याय वचना यां न म दत म् | कु शला म दत म् |
I.एकपदेन उ रत – (1/2X2=1)
(i) क मा म दत म् ?
(ii) क मात् मा मदः?
II.पूणवा येन उ रत –
(i) आचायाय कम् आ य मा व छे सीः? (2)
III.िनदशानुसारम् उ रत – (1X2=2)
(i) ि यं धनम् इित अनयो: पदयो: िवशे यं कम्?
(ii) अ स यं इित पद य िवलोमपदं क ?
12. अधोिलिखतं प ं प ठ वा नाम् उ रािण िलखत -
गुणी गुणं वेि न वेि िनगुणः
बली बलं वेि नवेि िनवल: |
िपको वस त य गुणं न वायसः
करी च सह य बलं न मूषकः ||
I.एकपदेन उ रत –
(i) वस त य गुणं कः जानाित ?
(ii) सह य बलं कः जानाित ?
II.पूणवा येन उ रत-
(i) गुणं बलं कः कः वेि ?
III.िनदशानुसारम् उ रत -
(i) अ गुणं इित पद य िवलोमपदं क ?
(ii) अ करी इित पद य कोऽथः
13. अधोिलिखतं ना ांशं प ठ वा नाम् उ रािण िलखत-
स यासी – तत् क कोऽिप न िवशित रा ौ ?
दौवा रकः – (सा ेपं ) कोऽिप कथं न िवशित ? प रिचता वा , ा प रचयप ा वा , आ ता वा िवशि त , न तु ये
के ऽिप समागता भवादृशाः |
स यासी -: दौवा रक ! इत आयािह कमिप कण कथिय यािम |
दौवा रकः - (तथा कृ वा ) क यताम् |
स यासी -: य द वम् मां िवश तं न ित धेः तदधुनैव प र कृ तपारदभ म तु यं द ाम् यथा वम् गु ामा ेणािप
ाप ाश सं याकतुलाप रिमतं ता ं सुवण िवधातुं श ु याः |
I.एकपदेन उ रत (½X2=1)

(i) कः कण कथिय यािम इित वदित ?


(ii) स यासी दौवारीकम् क दातुम् इ छित ?
II.पूणवा येन उ रत- (2)
(i) कः रा ौ िवशित ?
III.िनदशानुसारम् उ रत – (1X2=2)
(i) इत आयािह कमिप कण कथिय यािम । इित वा ये यापदं कम्
(ii) कृ वा इित पदे यय: क: ? ( , वतु, वा )
14. अधोिलिखतानां वभाषया भावाथ िलखत ( 1X3=3)
(क) य द न सहसे रा ो मोहं धनुः पृश मा दयाम् ।
(ख) य कृ ते महित लेशे रा ये मे न मनोरथः ।
(ग) नवनृपितिवमश नाि त श का जानाम् ।
15. उिचतपदैः सह र थानािन पूरयत | (1X3=3)
(क) एके नािप ................. साधुना सुपु ेण .............. सव आ ला दतं यथा ............. शवरी ।
(ख) ये .............. दासाः ते सवलोक य ............ भवि त । येषां आशा ..........(भवित ) तेषां .......
16. कः के न िवभाित िलखतु | (1/2 X4=2)
(क) गुणी च ण

(ख) शवरी गुणेन

(ग) सह िव या

(घ) िव ान् बलेन

16. ह दीघाटी यु य ऐितहािसकः प रचयः िह दी /सं कृ तभाषया िलखतु | (2)

17. ानाम् उ रािण िलखत – (1X10=10)


(i) श कराचाय: भारत य कि मन् रा ये ज म अलभत ?
(ii) िशवराजिवजय: इित ग का ं क: अरचयत् ?
(iii) रामायण य थमका ड य नाम कम् ?
(iv) क: मालिवकाि िम म् रिचतवान् ?
(v) दशकु मारच रतं क: रिचतवान् ?
(vi) उ ररामच रतं नाटकम् क: अरचयत् ?
(vii) वैरा यशतकं क: अिलखत् ?
(viii) माघ: क नाम का म् अरचयत् ?
(ix) कौ ट य: क रिचतवान् ?
(x) क णरस धानं नाटकं कम् अि त ?
*************************इित शम्**************************
SET – 4

Series : BVM/1 Code No. 22

Roll No. Candidates must write the Code on


the title page of the answer-book.

 15

 18

 15 10.15
10.15 10.30

 Please check that this question paper contains 15 printed pages.


 Code number given on the right hand side of the question paper should be written on the
title page of the answer-book by the candidate.
 Please check that this question paper contains 18 questions.
 Please write down the Serial Number of the question before attempting it.
 15 minute time has been allotted to read this question paper. The question paper will be
distributed at 10.15 a.m. From 10.15 a.m. to 10.30 a.m., the students will read the
question paper only and will not write any answer on the answer-book during this period.

SANSKRIT (Core)
 : : 100
: 100
Time allowed : 3 hours Maximum Marks : 100

Answer the questions in Sanskrit only unless stated otherwise.

There are four sections in this question paper.

22/1 1 [ P.T.O.
: – 10 :
SECTION A : (Unseen Reading Comprehension)
: : ) 15 :
SECTION B : (Sanskrit Writing Skills)
: 30 :
SECTION C : (Applied Grammar)
: – – 35 :
SECTION D : PART I – Reading Comprehension

10
PART II – General Introduction to Sanskrit Literature

(SECTION A) 10 :


Unseen Reading Comprehension

1.        


            
Read the following passage and answer the given questions in Sanskrit.

 :
            
                
                 
      ---      
               
        ,    
           , 
       
22 2

     ) ½4=2

        


Answer in one word of any four questions :
(i)       ?
(ii)       ?
(iii)     ?
(iv)     ?
(v)     ?

    ( ) 22=4

     (  )


Answer in a complete sentence of any two questions :
(i)        ?
(ii)      ?
(iii)        ?

   – ( ) : ½4=2

     )


Answer as directed of any four questions :
(i) ‘’      ?

(ii) ‘’       ?

(iii) ‘’      ?

(iv) ‘’      ?

(v)       ‘’     ?

        2

         


Write a suitable title for this passage in Sanskri At.

22 3 [ P.T.O.
(SECTION B) 15 :

Sanskrit Writing Skills

2.          
  ½  10 = 5
                 
     
Fill in the blanks with the words from the given box, regarding an application for sick
leave to the Principal.

,
_______,
(i)
  
 

 –   


_______,
(ii)

     ,   _______


(iii)    
(iv)   _______
_______ (v)     _______
(vi) 
(vii)  _______
_______ (viii)     _______
(ix)  
,

 _______
(x)

  ‘’
 16

, , ,  , , ,


 , , , 
22 4
3.           
½  10 = 5
                  
 
Fill in the blanks of the following short story with the help of the words given in the box
below and rewrite the same :

   _______
(i)     _______
(ii)     
(iii)   _______
_______ (iv)  _______
(v)     _______
(vi) 
 _______
(vii)       _______
(viii)    
 _______
(ix)          _______
(x) 
 ?    

, , , , , , , , ,  

4. ‘’
 ‘ ’      
    15=5

        ‘’  ‘ ’      
    
With the help of the words given in the box below describe ‘Paropkar’ or ‘Mam Vatika’
in five sentences in Sanskrit.

, , , , , , , , ,
, , , 
/OR
, , , , , , , ,
, , , 

22 5 [ P.T.O.
(SECTION C) 30 :

 
Applied Grammar

5.     – ( ) 16=6

         (  )


Disjoin Sandhi’s in the underlined words of the following sentences. (Only six
questions)
(i)     
(ii)   
(iii)       ?
(iv)    
(v)    - 
(vi)    
(vii)    

6.      ( ) 16=6

          (  )


Expound the underlined words of the following sentences. (any six questions)
(i)    
(ii)    
(iii)   
(iv)    
(v)     
(vi)    
(vii)    
22 6
7.          ( ) 1  8 = 8
                 
     
Fill in the blanks in the following sentences by adding suffixes to the roots and words
given in the brackets of any eight questions.
(i)     _______   ( + )
(ii)   _______   ( +  + )
(iii) _______     ( + )
(iv) _______     ( + )
(v) _______    ( + )
(vi)  _______   ( + )
(vii)    _______    ( + )
(viii)   _______ ? ( + )
(ix)     _______   ( +  )

8.      15=5


         
Write the suitable verbs according to the subject in the following sentences.
(i)    _______ ( /)
(ii)    _______  (/)
(iii)       _________ (/)
(iv)   _______ (/)
(v)   _______  (/)
 /OR
      
            
Add the appropriate adjectives from the box with their qualifying nouns in the following
sentences.
(i)  ______    
(ii)  ______    
(iii)   ______   
(iv)  ______  
(v)    ______ 

, , , , 
22 7 [ P.T.O.
9.          ( )
15=5
                 
  (  )
Fill in the blanks using appropriate case-endings with the words given in the brackets in
the following sentences : (Only five sentences)
(i)    __________  ()
(ii) _______ ()   
(iii)   ________ ()    
(iv)   _________ ()   
(v)   ________    ()
(vi)    ________   ()
(SECTION D) 35 :
–I
PART – I


Reading Comprehension

10.         5


             
Read the following prose passages and answer the questions based on them in Sanskrit.

           –
 !      ?          –
     
      

(I)    ½2=1
     
Answer in one word.
(i)      ?
(ii)      ?
22 8
(II)   – ( ) 21=2
      (  )
Answer in a complete sentence of any one question.
(i)     ?
(ii)         ?

(III)    ( )


    (  )
Answer as directed of any four questions.
(i) ‘’     ? ½4=2
(ii) ‘’      ?
(iii) ‘’      ?
(iv) ‘’      ?
(v) ‘’     ?

11.         5


             
Read the following verse and answer the questions based on them in Sanskrit.

     ,      



     ,    

(I)    ½2=1
     
Answer in one word.
(i)         ?
(ii) 
    ?

(II)    () 21=2


     ( )
Answer in a complete sentence of any one question.
(i)    ?
(ii)       ,     ?
22 9 [ P.T.O.
(III)    ( ) ½4=2
    (  )
Answer as directed of any four questions.
(i) ‘’    ?
(ii) ‘ ’      ?
(iii) ‘
 ’    ?
(iv) ‘’      ?
(v) ‘’      ?

12.         5


             
Read the following drama passage and answer the questions based on them in Sanskrit.
 
 -   !     
 - ()  ! ,       !     –
 ?
 - ()        ,    
 -  !       
 -     –       
 -  -     
 -     

(I)    ½2=1
     
Answer in one word.
(i)       ?
(ii)        ?

(II)    ( ) 21=2


      (  )
Answer in a complete sentence of any one question.
(i)      ?
(ii)          
 ?

22 10
(III)    ( ) ½4=2
    (  )
Answer as directed of any four questions.
(i)     ?
(ii)  ‘  ’     ?
(iii) ‘’      ?
(iv) ‘  ’  ‘’     ?
(v) ‘’      ?

13.    22=4


   
Answer as directed.
(i) “    ”
    ?       
(ii) “ !       ?”
      ?
/OR
(i) “      ”
     ?    ?
(ii) “    ”
      ?

14.    -      22=4
                
Pick out and write the correct one out of the three explanations given for each of the
following lines.
(i)   
 
()      
()          
()     
22 11 [ P.T.O.
(ii) “      ”
 :
()     ,        
    
()      
()         
/OR
         ½8=4
                 
Complete the central idea of the given verse with the words given in the box below and
rewrite the same.
  ,
       
 
  _______
(i)    _______
(ii)  ,   
(iii) ,           _______
_______ (iv)  ,
   _______(v)    _______
(vi)    ,   
  _______
(vii)      _______
(viii)  

, , , , , , ,  

15.           ½8=4
                  
 
The prose-order renderings of the following two verse have been given below. Fill in
the blanks and rewrite the same.
()       
      
 –
  _______
(i)   _______
(ii)    _______ (iv)  
(iii) _______
 

()     


      
 –
 _______
(i)    _______ (ii) ,  _______
(iii)   _______
(iv)
 
22 12
16.  ‘’   ‘’       
  14=4
 ‘’     ‘’          
  
Match the following sentences of column ‘’ with the suitable sentences of column ‘’
and rewrite the same.
‘’ ‘’
(i)    ()   
(ii)   ()  
(iii)   ()    
(iv)     ()    

17.          ( ) 14=4
            (  )
Select and write the appropriate meanings of the underlined words in the following
sentences. (Any four questions)
(i)    
() 
() 
() 
(ii)          –
() 
() 
() 
(iii)        
() 
() 
() 
22 13 [ P.T.O.
(iv)     
() 
() 
() 
(v)     
() 
() 
() 
(SECTION D) 10 :
– II
PART – II

General Introduction to Sanskrit Literature

18. ()     : :  :  5
            
Write a brief note on any one of the following Part in Sanskrit.
(i) 
(ii) 
(iii) 
/ OR
   -   :   ½  10 = 5
              :  
Fill in the blanks in the following sentences using the words from the box and
rewrite the same.
(i)  _________    
(ii)   _________  
(iii)  __________  
22 14
(iv)  __________  
(v)   ________  
(vi)   _______   
(vii) _______      
(viii)   __________  
(ix)  __________  
(x)  __________  

, , , , , , , , , 

()       5


         
Write any five characteristics of Mahakavya in Sanskrit.
__________

22 15 [ P.T.O.
22 16
@KVSHQ
@KVS_HQ
DESIGNED & PRINTED BY :
CHOUDHARY PRINTING PRESS, Near Mohanpur Devisthan, Punaichak, Patna-800 023
Mob. : 09430906087, 07903299242, T/F: 0612-2546751
E-mail - choudharyprintingpress@gmail.com, Website : www.choudharyprintingpress.com

You might also like