You are on page 1of 6

Page 1 of 6

SET

Mid Term Examination (Sample Paper)


सत्र : 2023-2024
कक्षा : VII
विषय : संस्कृ त
समय : 2 घंटे 30 मिनट पूर्णांक : 50

सामान्य निर्देश :

1. प्रत्येकं खंडम् अधिकृ त्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि।


2. उत्तरलेखनात् पूर्वं प्रश्नस्य क्रमांक अवश्यं लेखनीय:।
3. प्रश्नस्य क्रमांक प्रश्नपत्रानुसारं एव लेखनीया:।
4. सर्वेषां प्रश्नानाम् उत्तराणि संस्कृ तेन लेखनीयानि।

SESSION I: OBJECTIVE-TYPE QUESTIONS


M.M. 30
TIME:

SESSION II: DESCRIPTIVE QUESTIONS


M.M. 20
TIME:

( कृ पया पृष्ठ पलटिए )


Page 2 of 6

SECTION: Marks:

प्रश्न 1. उचित विकल्पं चित्वा लिखत 1X7=7


(i) विद्याम् प्राप्य कस्य सेवाम् कुरु ?
a) समाजस्य
b) देशस्य
c) नगरस्य

(ii) किम् किम् चलं भवति ?


a) वित्तं, चित्तं, जीवनं च
b) चित्रं, चरित्रं, मित्रं च
c) मित्रं, वित्तं, चित्तं च

(iii) वयम् दुग्धं किमर्थम् पिबेम् ?


a) क्रीडनाय
b) पठनाय
c) स्वास्थाय

(iv) छात्राः कम् प्रणमन्ति ?


a)जनकम्
b)आचार्यम्
c)अम्बाम्
(v) अहम् क्रीडितुम् इच्छामि |
a) क्रीडि $ तुम्
b) क्रीड् $ तुम्
c) क्रीड् $ तुमुन्

(vi) अहम् खेलित्वा गृहम् गमिष्यामि।


a) खेलि + त्वा
b) खेल + त्वा
c) खेल + क्त्वा
(vii) राधा उत्थाय गच्छति।
a) उत् $ + स्था $+ ल्य
b) उत्सथ् ा $+ ल्यप्
c) उत् $+ स्था $+ ल्यप्

प्रश्न 2. कोष्ठात् उचित पदानि चित्वा रिक्त स्थानानि पूरयत् 1X5=5


पिता -------------------------सह गच्छति। ( पुत्रस्य, पुत्रात्, पुत्रेण )
बालकः -----------------------नमति। ( मातरम्, मात्रा, मातुः )
बालः ----------------------बहिः गच्छति। (गृहम्, गृहात्, गृहेण )
वयम् सर्वे अत्र ---------------------- । (तिष्ठानि, तिष्ठाम, अतिष्ठत् )
भो बालक! त्वं गृहं ---------------------- ( गच्छानि, गच्छ, गच्छतु)
Page 3 of 6

प्रश्न 3. उचित मेलनम् कु रुत

लोचनाभ्यााम् सिनेमा
वार्तालापम् पौधे
चलचित्रम् आँखों से 1X3=3
विस्तृतम् शीशा
दर्पण: बातचीत
पादपाः बड़ा
प्रश्न 4. संख्यावाची शब्दा: - 1x5=5
(i) संस्कृ ते 25 संख्याया: --------- वदति ।
(क) विंशतिपञ्च (ख) पंचविंशति (ग) विंशति घ) षट्त्रिंशत

(ii) संस्कृ ते 30 संख्याया: --------- वदति ।


(क) षट्त्रिंशत (ख) शट्चत्वरींशत (ग) त्रिंशत् घ) त्रिंसत्
(iii) संस्कृ ते 11 संख्याया: --------- वदति ।
(क) एकादश (ख) दशएक (ग) तिंशत घ) एकदस
(vi) संस्कृ ते 47 संख्याया: --------- वदति ।
(क) सप्तचत्वारींशत (ख) चतुरसप्त (ग)चत्वरींशत घ)सप्तशत
(v) संस्कृ ते 8 संख्याया: --------- वदति ।
(क) आठ (ख) अष्ट (ग) अष्ठ घ)अस्ट

प्रश्न 5. निम्नलिखितेषु वाक्येषु स्थूलपदम् आधृत्य लकार परिवर्तनम् कु रुत- 1x3=3

(i)अहं मित्रेण सह गच्छामि। (लृट्लकारे)


(ii)त्वं जलम् पिब। (लङलकारे)
(iv) सदा सुखी भवत । (लङलकारे)

प्रश्न 6. एक वाक्येन उत्तरत - 1x3=3

(i) उदारचरितानाम् का एव कु टुंबकम्?


(ii) छात्रा: कं प्रणमन्ति ?
(iii) सारिका कु त्र गच्छति ?

प्रश्न 7. पदपरिचयम् कु रुत (मूलशब्द, लिङ्ग, विभक्ति च लिखत) 1.5x2=3


i) जना:
ii) साधुनाम्
प्रश्न 8. उचितैः धातुरूपैः रिक्तस्थानान् पूरयत – 0.5x8=4
पुरुष एकवचन द्विवचन बहुवचन

(i) गम् मध्यम पुरुष गच्छसि ---------- गच्छथ


(ii) पठ् उत्तम पुरुष पठिष्यामि ---------- ----------
(iii) भू उत्तम पुरुष --------- भवाव: ----------
(iv) लिख् मध्यम पुरुष अलिख: ---------- अलिखत
(v) पिब् प्रथम पुरुष पास्यति ---------- ----------
Page 4 of 6

प्रश्न 9. उचितैः शब्दरूपैः रिक्तस्थानान् पूरयत – 0.5x8=4


विभक्ति एकवचन द्विवचन बहुवचन

(i)रमा चतुर्थी --------- रमाभ्याम् रमाभ्यः


(ii) कवि तृतीया कविना कविभ्याम् -------
(iii) मति द्वितीया -------- मती -------
(iv) राम पंचमी रामात् ---------- रामेभ्यः
(v) किम् पुलिंग षष्ठी कस्य --------- -----
(vi) किम् स्त्रीलिंग द्वितीया काम् ------------ का:

प्रश्न 10. अधोलिखित श्लोकस्य हिन्दी अनुवादं लिखत – 2


नमन्ति फलिनो वृक्षा:, नमन्ति गुणिनो जनाः |
शुष्क वृक्षाश्च मूर्खश्च, न नमन्ति कदाचन ||

संस्कृ त भाषायाम् अनुवादम् कु रुत –


क)कल हम पुस्तकालय जाएंगे। 1X2=2
ख) छात्र पाठ याद करते हैं।
प्रश्न 11. अपठित गद्यांशं पठित्वा अधोलिखित प्रश्नान् उत्तरत- 1x5=5
भारतस्य उत्तरस्यां दिशि हिमालयः पर्वतः अस्ति। सः भारतस्य मुकु टमणि: इव शोभते। सः शत्रुभ्यः अस्मान् रक्षति। अस्य
दक्षिणपूर्व-दिशयोः समुदौ स्तः। सागरः भारतमातुः चरणौ प्रक्षालयति इव। अस्माकं देशे अनेके पर्वताः सन्ति। अत्र अनेकाः
नद्यः प्रवहन्ति। नद्यः पानाय जलं यच्छन्ति। ताः नद्यः देशे शस्यम् अपि सिञ्चन्ति। एवं ताः अस्माकम् उदरपूरणीय अन्नं जलं
च यच्छन्ति।

(i)एक पदेन उत्तरत- 1


(क) हिमालयः भारतस्य कस्यां दिशि वर्तते?
(ख) भारतस्य मुकु टमणिः इव कः शोभते?

(ii)एक वाक्येन उत्तरत- 2


(क) देशे शस्य काः सिञ्चन्ति?
(ख) नद्यः अस्माकम् किं यच्छन्ति ?

(iii) निर्देशानुसारम् उत्तरत-2


(क) “भारतस्य” इति शब्दस्य विभक्ति वचनम् च निर्देशयत।
(ख) ‘रक्षति ’ पदे प्रयुक्तम् धातु, लकार: च लिखत।

प्रश्न 12. चित्रं दृष्ट्वा मंजूषायाः सहायतया चत्वारी वाक्यानि लिखत- 1x4=4

मंजूषा – उद्यानम्, बाल:, खेलत:, द्वौ, बाला, करोति, वृक्ष:, चित्रम्, रचयति, उपविशन्ति, दोलायाम्, पादकन्दुकम्
Page 5 of 6
Page 6 of 6

You might also like