You are on page 1of 10

शिक्षा शिदेिालय, राष्ट्रीय राजधािी क्षेत्र शदल्ली

अभ्यासप्रश्नपत्रम् (सत्रम–् 2023-24)

कक्षा - दिमी संस्कृतम् (कोड-122)


अवशधिः– होरात्रयम् सम्पर्
ू ााङ्कािः – 80

सामान्यशिदेिािः-
(i) अस्मिन् प्रश्नपत्रे चत्वारः खण्ाः सस्ति ।
(ii) प्रत्येकं खण्ि् अस्िकृ त्य उत्तरास्ि एकस्मिन् मथाने क्रिेि लेखनीयास्न ।
(iii) प्रश्नसङ्््या प्रश्नपत्रानसु ारि् अवश्यिेव लेखनीया ।
(iv) सवेषां प्रश्नानाि् उत्तरास्ि संमकृ िेन लेखनीयास्न ।
(v) प्रश्नानां स्नर्देशाः ध्यानेन अवश्यं पठनीयाः ।

प्रश्नपत्रस्वरूपम-्
खण्ः- क अपस्ठिाश ं – अवबोिनि् 10 अङ््काः
खण्:- ख रचनात्िककाययि् 15 अङ््काः
खण्:- ग अनप्रु यक्त
ु व्याकरिि् 25 अङ््काः
खण्:- घ पस्ठि-अवबोिनि् 30 अङ््काः

खण्डिः- क
अपशितांि – अवबोधिम् 10 अङ्कािः

1. अधोशलशखतं गद्ांिं पशित्वा प्रदत्तप्रश्नािाम् उत्तराशर् सस्ं कृतेि शलखत -


ये जनाः दृढप्रस्िज्ाः भवस्ति िेषां कृ िे िेषां व्रििेव सवयप्रिख
ु ं भवस्ि । संसारे ईदृशाः जनाः अभवन् ये जीवनमय
अस्तििे क्षिेऽस्प सत्यमय आश्रयं नात्यजन् । मवात्िनः स्वपययये स्कस्चचर्द् किय अस्प नाकुवयन् । अनेकासु स्वपस्त्तषु
अस्प नृपः हररश्चतरः सत्यमयाश्रयं नात्यजि् । िहारािा प्रिापः आजीवनं वने वनेऽभ्रिि् । मवभायाां बालौ च बभु ुक्षया
स्नष्प्प्रािास्तनव पश्यतनस्प स: िेषां वािाां न अितयि । िहारािा प्रिापमय पत्नी पत्रु ौ च िमिै परािीनं जीवनं जीस्वििु ्
अकथयन।् आिस्ु नके काले िहस्षयः र्दयानतर्दोऽस्प सत्यमय पालने वेर्दप्रचारे च मवजीवनमय बस्लर्दानि् अकरोि् परं
सत्यमय िागां नात्यजि् । एविेव पणु यभस्ू िभारिे अनेके ईदृशाः िहापरुु षाः अजायति, ये मवजतिना इिां भस्ू िं पस्वत्राि्
अकुवयन् । अद्यास्प िेषां चरिस्चह्नास्न िानवान् सत्याचरिं प्रस्ि प्रेरयस्ति ।

अ. एकपदेि उत्तरत – (के वलं प्रश्नद्वयम् ) 1x2=2


(i) िहस्षयः र्दयानतर्दः स्कं बस्लर्दानि् अकरोि् ?
(ii) कः नृपः सत्यमय आश्रयं नात्यजि?्
(iii) कः आजीवनं वने वनेऽभ्रिि् ?

1
आ. पर् ू ावाक्येि शलखत- (के वलं प्रश्नद्वयम)् 2x2=4
(i) दृढप्रस्िज्जनानां कृ िे स्कं सवयप्रिख
ु ं भवस्ि?
(ii) अद्यास्प स्कं िानवान् सत्याचरिं प्रस्ि प्रेरयस्ति?
(iii) के िहारािा- प्रिापं परािीनं जीवनं जीस्वििु ् अकथयन?्

इ.) अस्य अिच्ु छे दस्य कृते उपयक्त


ु ं िीर्ाकं सस्ं कृतेि शलखत । 1

ई.) यथाशिदेिम् उत्तरत - (के वलं प्रश्नत्रयम)्


1x3=3
(i) ‘अकरोत'् इत्यस्यािः शियायािः कतापृ दं शकम?्
(क) िहस्षय र्दयानतर्दः (ख) िहारािा (ग) हररश्चतरः

(ii) 'िृपिः हररश्चन्रिः' अियोिः पदयोिः शविेर्र्ं शकम् ?


(क) हररश्चतरः (ख) नृपः (ग) नृपः हररश्चतरः

(iii) 'पत्िीम'् इत्यस्य पदस्य किः पयाायिः अत्र आगतिः ?


(क) नृपः (ख) भायायि् (ग) जायाि्

(iv) अिच्ु छे दे 'शमथ्यायािः' पदस्य किः शवपयायिः आगतिः ?


(क) सत्यमय (ख) असत्यमय (ग) वािायि्

खण्ड: ख
रचिात्मककायाम् 15 अङ्कािः

2. भवत्यािः िाम शवद्ोत्तमा अशस्त । भवत्यािः शवद्ालये पयाावरर्शदवसिःमाशितिः। एतद्-शवर्ये |स्वसखीम्


अशस्मतां प्रशत शलशखते पत्रे ररक्तस्थािाशि पूरशयत्वा पत्रं च पुििः उत्तरपुशस्तकायां शलखतु ।
½x10-5

परीक्षाभवनाि्
स्र्दनाङ््कः ………………

स्प्रये (i)………………
………………(ii) निमिे ।

ह्यः एव िि स्वद्यालये (iii) ………………िास्निः। सवे छात्राः (iv) ……………… आसन।् छात्राः
अध्यापकै ः सह पार्दपानाि् (v)……………… व्यमिाः आसन।् िि स्वद्यालयमय पररसरे िु
(vi)……………… प्रसृिः । एकार्दश-द्वार्दशकक्षायाः छात्राः स्वद्यालयाि् बस्ह: गत्वा (vii)………………

2
उभयिः पार्दपान् (viii)……………… । सवे जनाः अमिाकं स्वद्यालयमय छात्रािां प्रयासमय
(ix)……………… कृ िवतिः। यस्र्द सवे स्वद्यालयाः एवं कुययःु िस्हय (x)……………… रक्षिं मयाि् ।

भवर्दीया अस्भतना सखी


स्वद्योत्तिा
मञ्जर्ू ा

हररस्ििा, उत्सास्हिा, प्रशंसाि,् आरोस्पिवतिः, अस्मििे!, िागयि,् आरोपिे, समनेहि्, पयायवरिस्र्दवसः,


वािावरिमय

3. प्रदत्तं शचत्रं दृष्ट्वा मञ्जूर्ायां प्रदत्तिब्दािां सहायतया पञ्च वाक्याशि संस्कृतेि शलखत- 1x5=5

मञ्जूर्ा
भारतस्य, जिािः, शिवााचि–आयोगिः, बाशलकािः, बालकािः अष्टादिवर्ीयािः, शिवााचि–पेशिकां, शपञ्जं,
िदु शन्त, हररतं शवद्तु ,् मसी–पात्रम,् मसी, अङ्गशु लम् कुवाशन्त, दिायशन्त, मतदातापत्रम्
अथवा

मञ्जूर्ा–प्रदत्तिब्दािां साहाय्येि शिम्िशलशखतं शवर्यम् अशधकृत्य पञ्चशभिः संस्कृतवाक्ययिः एकम्


अिच्ु छे दं शलखत ।
दूरदिािम्

मञ्जूर्ा
जिा:, पश्यशन्त, दूरदिाि,ं समाचारािः, समसामशयक्यिः, घििािः, देिशवदेिस्य, मिोरञ्जिं, ज्ञािशवज्ञाि,ं
शवद्वासिः, समाचारवाचकािः, दिाकािः, ज्ञाि–शवज्ञािम्

3
4. अधोशलशखताशि वाक्याशि संस्कृतभार्या अिूद् शलखत– (के वलं वाक्यपञ्चकम् ) 1x5=5

I. शचशकत्सालय के चारों ओर मागा हैं (a) Roads are surrounding the hospital.
II. तुम मााँ के साथ रसोई में काम करती हो। (b)You work with your mother in the kitchen.
III. राधा िे भोजि शकया। (c) Radha had food.
IV. कल गर्तन्त्र शदवस था। (d) Yesterday was republic day.
V. यमुिा िदी शदल्ली में बहती हय। (e) The Yamuna river flows in Delhi
VI. सदा सच बोलो (f) Always speak the truth.

'ग'-खण्ड:
अिुप्रयुक्त-व्याकरर्म् 25 अङ्कािः

5. अधोशलशखतेर्ु वाक्येर्ु रेखांशकतपदस्य सशन्धपदं सशन्धच्छे दपदं वा शलखत (के वलं प्रश्नचतुष्टयम)्
1x4=4
(i) एकातिे कातिारे क्षििस्प िे मयाि् सचचरिि।्
(ii) सकलैः स्वद्यास्थयस्भः सियमय सर्दपु योगः करिीयः।
(iii) कस्श्चि् उद्दण्ः बालकः भ्रितनासीि।्
(iv) कस्चचत्कालं नय िाि् अमिातनगराि् बहुर्दरू ि’् ।
(v) अश्वः+चेर्द् िावने वीरः।

6. अधोशलशखतवाक्येर्ु रेखाङ्शकतपदािां समासं शवग्रहं वा प्रदत्तशवकल्पेभ्यिः शचिुत- (के वलं


प्रश्नचतुष्टयम)् 1x4=4
(i) अस्य चल बतिो! खगकुलकलरव गस्ु चजिवनर्देशि।्
(क) खगकुलानां कलरव: (ख) खगकुल कलरव: (ग) खगकुलास्न कलरव:
(ii) परु -कलरव सम्भ्भ्रस्ििजनेभ्यो धृतसुखसन्देिम।्
(क) िृिः सख ु सतर्देशः येन सः, िि् (ख) िृिः सखु सतर्देशः यं सः, िि् (ग) िृिः सख
ु सतर्देशः यः सः, िि् (घ)
िृिं सख ु सतर्देशः यः सः, िि्
(iii) प्रस्तरस्य तले लिािरुगुल्िा नो भवतिु स्पष्ाः।
(क) प्रमिरिले (ख) प्रमिरमिलि् (ग) प्रमिरमयिले (घ ) प्रमिरं िलि्
(iv) प्रमिरिले लतातरुगुल्मा नो भवतिु स्पष्ाः।
(क) लिाः िरवः गल्ु िा: च (ख) लिाः च िरुगल्ु िा: (ग) लिाः च िरवः च गल्ु िा: च (घ) लिाः िरवः
गल्ु िा: येषां
4
(iv) मािवाय जीविं कािये नो जीवतिरिि।्
(क) िानवजीवनि् (ख) जीवनिानवमय (ग) िानवजीवनाय (घ) िानवजीवनाय

7. अधोशलशखतवाक्येर्ु रेखाङ्शकतपदािां प्रकृशत-प्रत्ययौ सयं ोज्य शवभज्य वा उशचतम् उत्तरं शवकल्पेभ्यिः


शचितु - (के वलं प्रश्नचतष्टु यम)् 1x4=4

(i) हररततरूर्ां लशलतलतािां माला रमर्ीया।


(क) रिि+ईया (ख) रििीय+टाप् (ग) रििीय+िा
(ii) वाष्ट्पयािमाला सन्धावशत शवतरन्ती ध्वािम।्
(क) स्विरि+् ङ्ीप् (ख) स्विरन्+ङ्ीप् (ग) स्विरति+् ङ्ीष्
(iii) कुसुमावशलिः समीरचाशलता स्यान्मे वरर्ीया।
(क) चल+् टाप् (ख) चास्लि+टाप् (ग) चास्ल+िा
(iv) राजस्संह: बुशिमाि् राजपत्रु : आसीि।्
(क) बस्ु ि+विपु ् (ख) बुस्ि+िान् (ग) बस्ु ि+ििपु ्
(v) तपोविवाशसििः देवी इशत िाम्िा आह्वयशन्त।
(क) र्देव+टाप् (ख) र्देव+ङ्ीप् (ग) र्देव+स्िस्न

8. वाच्यािुसारं उशचतपदयिः ररक्तस्थािाशि पूरशयत्वा अधोशलशखतं संवादं शवकल्पेि पूरयत। (के वलं
प्रश्नत्रयम)् 1x3=3
(i) स्नस्खलः – आस्र्दत्य! स्कं त्वया ------------पठ्यिे?
(क) गीिाि् (ख) गीिा (ग) गीिान्
(ii) आस्र्दत्यः- न, अहं िु मवपाठं------------।
(क) पठ्यिे (ख) पठास्ि (ग) पठ्यसे
(iii) स्नस्खलः – शोभनि!् त्वं कर्दा गीिां-------?
(क) पठ्यिे (ख) पठ्ये (ग) पठस्स
(iv) आस्र्दत्यः –--------- िु प्रािःकाले एव गीिाश्लोकानाि् अभ्यासः स्क्रयिे।
(क) त्वया (ख) अहि् (ग) िया
9. प्रदत्तेभ्यिः ररक्तस्थािेभ्यिः समशु चतं कालबोधकिब्दं शलखत - (के वलं प्रश्नचतष्टु यम)् 1x4=4
(i) अहं स्र्दवायां (12:30) ------------- भोजनं करोस्ि।
(ii) जाह्नवी सायं (5:30) ------------ खेलनाय गच्छस्ि।
(iii) सनु ीस्िः प्रािः (6:30) ------------ योगासनं करोस्ि।
(iv) सायं (5:00) -------------- अस्भषेकः संगीिकक्षायै गच्छस्ि।

5
(v) स्नकुचजमय स्पिािहः (1:45) ---------- शयनं करोस्ि।

10. मञ्जूर्ायां प्रदत्तयिः उशचतयिः अव्ययपदयिः अधोशलशखतवाक्येर्ु ररक्तस्थािाशि पूरयत - (के वलं प्रश्नत्रयम)्
1x3=3
(i) कोऽस्प न जानास्ि---------कमय स्कं भस्वष्प्यस्ि।
(ii) आरक्षी---------उच्चैः अहसि।्
(iii) ----------एका िचजूषा आसीि।्
(iv) ग्रािमय आरक्षी ----------- आसीि?्
मञ्जूर्ा

कुत्र, च, श्वः, ित्र

11. अधोशलशखतवाक्येर्ु रेखाङ्शकतपदम् अिि ु म् अशस्त। ििु पदं शवकल्पेभ्यिः शचितु -(के वलं
प्रश्नत्रयम)् 1x3=3
(i) त्वं चाकलेहं खादशत।
(क) खार्दस्स (ख) खार्दतिु (ग) खार्दिु (घ) खार्दािः
(ii) सः वृक्षा: स्सचचस्ि।
(क) वृक्षान् (ख) वृक्षाः (ग) वृक्षौ (घ) वृक्षः
(iii) िािा स्पिा च ग्रािं आगच्छशन्त।
(क) आगच्छस्स (ख) आगच्छिः (ग) आगच्छस्ि (घ) आगच्छािः
(iv) भवान् ह्यः कुत्र भशवष्ट्यशत।
(क) आसीि् (ख) आमिाि् (ग) आसन् (घ) आसः
घ–खण्डिः
पशितावबोधिम्
12. अधोशलशखतं गद्ांिं पशित्वा प्रदत्तप्रश्नािाम् उत्तराशर् सस्ं कृतेि शलखत - 5

कश्चन स्नियनो जनः भरू र पररश्रम्भ्य स्कचचर्द् स्वत्तिपु ास्जयिवान।् िेन स्वत्तेन मवपत्रु ि् एकस्मिन् िहास्वद्यालये
प्रवेशं र्दापस्यिंु सफलो जािः। ित्तनयः ित्रैव छात्रावासे स्नवसन् अध्ययने संलग्नः सिभूि।् एकर्दा स स्पिा िनजु मय
रुग्ििािाकणयय व्याकुलो जािः पत्रु ं रष्ु ं च प्रस्मथिः। परिथयकाश्येन पीस््िः स बसयानं स्वहाय पर्दास्िरे व प्राचलि।्
पर्दास्िक्रिेि सचं लन् सायं सियेऽप्यसौ गतिव्याद्दरू े आसीि।् ‘स्नशातिकारे प्रसृिे स्वजने प्रर्देशे पर्दयात्रा न शभु ावहा’
एवं स्वचायय स पाश्वयस्मथिे ग्रािे रास्त्रस्नवासं किांु कस्चचि् गृहमथिपु ागिः। करुिापरः गृही िमिै आश्रयं प्रायच्छि।्

6
(अ) एकपदेि उत्तरत- (के वलं प्रश्नद्वयम)् ½ x2=1
(क) कः जनः भरू र पररश्रम्भ्य स्वत्ति् उपास्जयिवान?्
(ख) स्पिा कमय रुग्ििािाकणयय व्याकुलो जािः?
(ग) अथयकाश्येन पीस््िः सः कं स्वहाय पर्दास्िरे व प्राचलि?्

(आ) पूर्ावाक्येि उत्तरत (के वलं प्रश्नद्वयम)् 1x2=2


(क) स्नियनः मवपत्रु ि् कुत्र प्रवेशं र्दापस्यिंु सफलो जािः।
(ख) सः रास्त्रस्नवासं किांु कं प्रस्ि उपागिः?
(ग) स्नशातिकारे प्रसृिे कुत्र पर्दयात्रा न शभु ावहा’।

(इ.) यथाशिदेिम् उत्तरत - (के वलं प्रश्नद्वयम)् 1x2=2


(क) ‘उपास्जयिवान'् इत्यमयाः स्क्रयायाः किृयपर्दं स्कि्?
(ख) 'स्नियनः जनः' अनयोः पर्दयोः स्वशेषिं स्कि् ?
(ग) 'पत्रु ः' इत्यमय पर्दमय कः पयाययः अत्र आगिः ?

13. अधोशलशखतं पद्ांिं पशित्वा प्रदत्तप्रश्नािाम् उत्तराशर् सस्ं कृतेि शलखत - 5

गिु ी गिु ं वेस्त्त न वेस्त्त स्नगयिु ो बली बलं वेस्त्त न वेस्त्त स्नबयलः।
स्पको वसतिमय गिु ं न वायसः करी च स्संहमय बलं न िषू कः॥
अ. एकपदेि उत्तरत (के वलं प्रश्नद्वयम)् ½ x2=1
(क ) गिु ी स्कं वेस्त्त ?
(ख) स्संहमय बलं कः न वेस्त्त?
(ग) बली स्कं वेस्त्त?
आ. पूर्ावाक्येि उत्तरत (के वलं प्रश्नद्वयम)् 1x2=2
(क) स्पकः कमय गिु ं जानास्ि?
(ख) िषू कः स्कं न जानास्ि?
(ग) बलं को जानास्ि को वा न वेस्त्त?

इ. यथाशिदेिम् उत्तरत - (के वलं प्रश्नद्वयम)् 1x2=2


(क) ‘वेस्त्त' इत्यमयाः स्क्रयायाः किृयपर्दं स्कि?्
(ख) 'सबलः' इत्यमय पर्दमय कः स्वपयययः अत्र प्रयक्त ु ः?
(ग) 'हमिी' इत्यमय पर्दमय कः पयाययः अत्र आगिः ?

7
14. अधोशलशखतं िाि्यांिं पशित्वा प्रदत्तप्रश्नािाम् उत्तराशर् सस्ं कृतेि शलखत - 5
स्सहं ः - (क्रोिेन गजयन)् भोः! अहं वनराजः। स्कं भयं न जायिे? स्किथां िािेवं िर्दु स्ति सवे स्िस्लत्वा?
एकः वानरः - यिः त्वं वनराजः भस्विंु िु सवयथाऽयोग्यः। राजा िु रक्षकः भवस्ि परं भवान् िु भक्षकः। अस्प च
मवरक्षायािस्प सिथयः नास्स िस्हय कथिमिान् रस्क्षष्प्यस्स?
अतयः वानरः- स्कं न श्रिु ा त्वया पचचितत्रोस्क्तः -
यो ि रक्षशत शवत्रस्ताि् पीड्यमािान्परयिः सदा।
जन्तूि् पाशथावरूपेर् स कृतान्तो ि संियिः॥
काकः - आि् सत्यं कस्थिं त्वया। वमििु ः वनराजः भस्विंु िु अहिेव योग्यः।
स्पकः - (उपहसन)् कथं त्वं योग्यः वनराजः भस्वि,ंु यत्र ित्र ‘का-का’ इस्ि ककय शध्वस्नना वािावरििाकुलीकरोस्ष।
न रूपं न ध्वस्नरस्मि। कृ ष्प्िविां, िेध्यािेध्यभक्षकं त्वां कथं वनराजं ितयािहे वयि?्

अ. एकपदेि उत्तरत। (के वलं प्रश्नद्वयम)् ½ x2=1


(क) कः क्रोिेन गजयस्ि?
(ख) क: रक्षक: भवस्ि?
(ग) ‘स्किथां िािेवं िर्दु स्ति सवे स्िस्लत्वा?’ इस्ि कः कथयस्ि?
आ. पूर्ावाक्येि उत्तरत। (के वलं प्रश्नद्वयम)् 1x2=2
(क) यः त्रमिान् न रक्षस्ि सः स्कं कथ्यिे?
(ख) स्पकः काकं वनराजरूपेि कथं न मवीकरोस्ि?
(ग) काकः स्कं वर्दस्ि?

इ यथाशिदेिम् उत्तरत - (के वलं प्रश्नद्वयम)् 1x2=2


(क) ‘राजा' इत्यमय किृयपर्दमय स्क्रयापर्दं स्कि?्
(ख) 'राजा िु रक्षकः भवस्ि परं भवान् िु भक्षकः'वाक्येऽस्मिन् अव्ययपर्दं स्कि् ?
(ग) 'कस्पः' इत्यमय पर्दमय कः पयाययः अत्र आगिः ?

15. रेखाङ्शकत-पदाशि आधृत्य समशु चतं प्रश्नशिमाार्ं कुरुत-(के वलं प्रश्नचतष्टु यम)् 1x4=4
(क) िनयः छात्रावासे स्नवसन् अध्ययने सङ््लग्नः अभिू ्।
(ख) शपता पत्रु ाय बाल्ये स्वद्यािनं यच्छस्ि।
(ग) संसारे शवद्वांसिः ज्ानचक्षस्ु भः नेत्रवतिः कथ्यतिे।
(घ) चौरः गृहाभ्यन्तरं प्रस्वष्ः।

8
(ङ्) आचारः प्रथिो िियः इत्येिर्द् शवदुर्ां वचः॥

16. मञ्जूर्ातिः समुशचतपदाशि शचत्वा अधोशलशखत-श्लोकस्य अन्वयं पूरयत - 1x4=4

शपता यच्छशत पुत्राय बाल्ये शवद्ाधिं महत।्


शपताऽस्य शकं तपस्तेपे इत्युशक्तस्तत्कृतज्ञता।।1॥
अन्वयिः - स्पिा (i)………….. बाल्ये िहर्द् स्वद्यािनि्(ii)………… अमय (पत्रु मय) स्पिा (iii)....... िपः िेपे
इत्यस्ु क्तः(iv).......।
मञ्जूर्ा-

स्कि,् पत्रु ाय, ित्कृ िज्िा, यच्छस्ि

अथवा
मञ्जूर्ायािः साहाय्येि श्लोकस्य भावाथे ररक्तस्थािाशि पूरशयत्वा पुििः शलखत -
शवद्वांस एव लोके ऽशस्मि् चक्षुष्ट्मन्तिः प्रकीशतातािः।
अन्येर्ां वदिे ये तु ते चक्षिु ाामिी मते ॥

भावाथािः- ...........ससं ारे (लोके ) स्वद्वान् जनः एव......... भवस्ि अथायि् ज्ानरूस्पचक्षःु एव वामिस्वकं नेत्रं अस्मि।
.........जनमय ज्ानाजयने रुस्चः न ..............िमय नेत्रे िु के वलं नाम्भ्ना एव।
मञ्जर्ू ा-

यमय, नेत्रवान,् भवस्ि, अस्मिन्

9
17. अधोशलशखत-कथांिं समशु चत-िमेर् शलखत – ½ x8=4
(i) िेन स्वत्तेन मवपत्रु ि् एकस्मिन् िहास्वद्यालये प्रवेशं र्दापस्यिंु सफलो जािः।
(ii) करुिापरो गृही िमिै आश्रयं प्रायच्छि।्
(iii) कश्चन स्नियनो जनः भरू र पररश्रम्भ्य स्कस्चचर्द् स्वत्तिपु ास्जयिवान।्
(iv) परिथयकाश्येन पीस््िः स बसयानं स्वहाय पर्दास्िरे व प्राचलि।्
(v) एवं स्वचायय स पाश्वयस्मथिे ग्रािे रास्त्रस्नवासं किांु कस्चचर्द् गृहमथिपु ागिः।
(vi) स्नशातिकारे प्रसृिे स्वजने प्रर्देशे पर्दयात्रा न शभु ावहा।
(vii) एकर्दा स स्पिा िनजू मय रुग्णिािाकणयय व्याकुलो जािः।
(viii) पर्दास्िक्रिेि सचचलन् सायं सियेऽप्यसौ गतिव्यार्द् र्दरू े आसीि।्

18. अधोशलशखतवाक्येर्ु रेखाङ्शकतपदािां प्रसंगािुकूलम् उशचताथं शचिुत (के वलं प्रश्नत्रयम)् 1 x3 =3


(i) कालायसचक्रं सर्दा विं भ्रिस्ि ।
(क) चक्रं (ख) र्दस्ू षिं (ग) कुस्टलं
(ii) त्वं मािुर्ात् अस्प स्वभेस्ष।
(क) िानवाि् (ख) वानराि् (ग)अश्वाि्
(iii) सा पत्रु ौ चपेस्टकया प्रहत्य जगाद ।
(क) अिावि् (ख) अवर्दि् (ग) अस्चतियि्
(iv) इर्दानीं वायिु ण्ल भृिं र्दस्ू षिि् अस्मि।
(क) भाग्यं (ख) मवल्पि् (ग) अस्िकि्

10

You might also like