You are on page 1of 13

आदर्श प्रश्नपत्रम ् - ( 2020-21 )

संस्कृतम ् ( कोड- 122 )


कक्षा - दर्मी

समयः – होरात्रयम ् सम्पर्


ू ाांकाः – 80

सामान्यननदे र्ाः -
कृपया सम्यकतया परीक्षर्ं कुर्शन्तु यत ् अस्स्मन प्रश्नपत्रे 11 पष्ृ ठानन मद्रु ितानन सस्न्त ।
कृपया सम्यकतया परीक्षर्ं कुर्शन्तु यत ् अस्स्मन प्रश्नपत्रे 19 प्रश्नाः सस्न्त ।
उत्तरलेखनात ् पर्
ू ां प्रश्नस्य क्रमाङ्कः अर्श्य लेखनीयः ।
अस्य प्रश्नपत्रस्य पठनाय 15 ननमेषाः ननर्ाशररताः सस्न्त । अस्स्मन ् अर्र्ौ केर्लं प्रश्नपत्र
पठनीयम ् उत्तरपुस्स्तकायां च ककमपप न लेखनीयम ् ।

प्रश्नपत्रस्र्रूपम ् :-
'अ' - भागः ( बहुपर्कल्पात्मकः )
'आ' - भागः ( र्र्शनात्मकः )
अस्स्मन ् प्रश्नपत्रे द्र्ौ भागौ स्तः ।
'अ' - भागः बहुपर्कल्पात्मकः अस्स्त ।
'आ' - भागः र्र्शनात्मकः अस्स्त ।
प्रश्नसङ््या प्रश्नपत्रानुसारम ् अर्श्यमेर् लेखनीया ।
सर्ेषां प्रश्ननानाम ् उत्तराणर् संस्कृतेन लेखनीयानन ।
प्रश्नानां ननदे र्ाः ध्यानेन अर्श्यं पठनीयाः ।
1
'अ' - भागः
( बहुपर्कल्पात्मकाः प्रश्नाः )

अनु प्र यु क्त - व्याकरर्म ्

1. अर्ोललणखतर्ाक्येषु रे खांककतपदस्य सस्न्र्पदं सस्न्र्च्छे दपदं र्ा चचनुत -


(केर्लं प्रश्नचतुष्टयम ्)
i. द्रदगम्बरः गह
ृ ं गच्छनत ।
क. द्रदक + अम्बरः
ख. द्रदक् + अम्बरः
ग. द्रदग ् + अम्बरः

ii. ईश्र्रः सद् + मनतः ददानत ।


क. सद्मनतः
ख. सदमनतः
ग. सन्मनतः

iii. चलाचले च संसारे र्मश एको द्रह ननश्चलः॥


क. ननः + चलः
ख. ननर् ् + चलः
ग. नन + चलः

iv. त्र्ं इतस्ततः र्थ


ृ ा ककमथशम ् भ्रमलस ।
क. इतस ् + ततः
ख. इतः + ततः
ग. इत + ततः

v. "न कस्श्चत ् कस्यचचत लमत्रं न कस्श्चत ् कस्यचचत ररपु:"


क. कः + चचत ्
ख. कर् ् + चचत ्
ग. क + स्श्चत ्

2. अर्ोललणखतर्ाक्येषु रे खांककतपदानां समासं पर्ग्रहं र्ा प्रदत्तपर्कल्पेभ्यः चचनत


ु -

2
( केर्ल प्रश्नचतष्ु टयम ् )
i. हररद्र्ारे गंगायाः समीपम ् अनेके दे र्ालया: सस्न्त।
(क)उपगङ्गम ् (ख) गंगासमीपम ् (ग)प्रनतगंगम ्

ii. सः र्ीघ्रम ् एर् रोगात ् मुक्तः भर्ेत ्।


(क)रोगाद मुक्तः (ख)रोग मुक्तः (ग)रोगमुक्तः

iii. पर्द्याहीनः नरः न र्ोभते।


(क) पर्द्यया हीनाः (ख) पर्द्याः हीनाः (ग) पर्द्यया हीनः
iv. जनाः यथार्स्क्त कायां कुर्शस्न्त ।
(क) र्स्क्तम ् अननतक्रम्य (ख) यथा र्स्क्त (ग) र्स्क्त यथा

v. र्नजनयौर्नानन एतानन त्रीणर् क्षर्स्थायीनन भर्स्न्त ।


(क) र्नश्च जनश्च यौर्नश्च (ख) र्न जन यौर्न (ग) र्नश्च जनश्च यौर्नानन

3. अर्ोललणखतर्ाक्येषु रे खांककतपदानां प्रकृनत-प्रत्ययौ संयोज्य पर्भज्य र्ा उचचतम ् उत्तरं पर्कल्पेभ्यः चचनुत -
(केर्लं प्रश्नचतुष्टयम ् )
i. गर्ेर्ः गुर्र्ान आसीत ् ।
(क) गुर् + मतुप (ख) गुर्ं + मतुप
ii. बाललका पर्द्यालयं गच्छनत।
(क) बाललकः + डीप ् (ख) बालक + टाप ् (ग) बालक + टाप ्

iii. आर्श्यककायेर् तस्य भायाश बुद्चर्मती पत्र


ु द्र्योपेता पपतुः गह
ृ ं प्रनत चलनत ।
(क) बुद्चर् + मतप
ु ् (ख) बुद्चर् + मनत (ग) बद्
ु चर्ः + त्र्

iv. लघुत्र्म ् आरोग्यम ् अलोलुपत्र्म ् र्र्शप्रसादः स्र्रसौष्ठर्म ् र्ुभः ।


(क) लघु + त्र्म ् (ख) लघु + मतुप (ग) लघु + त्र्

v. लर्क्षक्षका उत्तमं पाठयनत ।


(क) लर्क्षक + आ (ख) लर्क्षक + टाप ् (ग) लर्क्षकः + टाप ्

4. र्ाच्यस्य ननयमानुगुनम ् उचचतं पर्कल्पं चचनुत - ( केर्लं प्रश्नत्रयम ् )


i. .......... ग्रन्थः पठ्यते ।
(क) छात्र (ख) छात्रेर् (ग) छात्रस्य (घ)छात्रम ्
ii. ………………. ग्रन्थः पठ्यते।
3
(क) अहं (ख) मया (ग) सः

iii. ……………… न र्ुभ्यते।


(क) पर्द्याहीनः (ख) पर्द्याहीनेन (ग) पर्द्याहीनया
iv. परोपकाररर्ा परोपकारः …………….।
(क) कक्रये (ख) कक्रयन्ते (ग) कक्रयते

5. अर्ोललणखतद्रदनचयाश या ररक्तस्थानानन संस्कृत कालबोर्कर्ब्दं चचनुत । (केर्लं प्रश्नचतुष्टयम ्).

(i) अहं सायंकाले 4.30 र्ादने ……. क्रीडालम।


(क) चतुर्ाशदने (ख) सार्श चतुर्ाशदने (ग) सपाद-चतर्
ु ाशदने
(ii) 5.00 र्ादने ……. क्रीडाङ्गर्ात ् गह
ृ म ् आगच्छालम।
(क) पादोन-पञ्चर्ादने (ख) सपाद-पञ्चर्ादने (ग) पञ्चर्ादने
(iii) 7.15 र्ादने ……. भोजनम ् करोलम।
(क) सपाद सप्तर्ादने (ख) सप्तर्ादने (ग) सार्श-सप्तर्ादने
(iv) 9.45 र्ादनं ……. पयशन्तम ् अध्ययनं करोलम।
(क) पादोन-दर्र्ादनं (ख) पादोन-नर्र्ादनं (ग) सपाद-नर्र्ादनं
(v) 10.00 र्ादने……… र्यनं करोलम।
(क) एकादर्र्ादने (ख) सार्श-दर्र्ादने (ग) दर्र्ादने

6. अर्ोललणखतर्ाक्येषु ररक्तस्थानानन उचचताव्ययपदं चचनुत -


(केर्लं प्रश्नत्रयम ्)
i. ……… मेघाः र्षशस्न्त ।
(क) उच्चः (ख) च (ग) सम्प्रनत (घ)यद्रद
ii. मोहनः मागे ……… गच्छनत ।
(क) ह्यः (ख) श्र्ः (ग) र्नः (घ) र्थ
ृ ा
iii. ……… राजा तथा प्रजा।
(क) कदा (ख) अपप (ग) कुतः (घ) यथा
iv. बालकाः ………गच्छस्न्त ।
(क) च (ख) अपप (ग) उच्चः (घ) इतस्ततः

7. अर्ोललणखतेर्ाक्येषु रे खांककतपदम ् अर्द्


ु र्म ् अस्स्त । र्द्
ु र्ं पदं पर्कल्पेभ्यः चचनत
ु – (केर्लं प्रश्नत्रयम ्) -
i. अहं भोजनं करोनत ।

4
(क) करोपष (ख) करोलम (ग) कुर्शस्न्त
ii. र्क्ष
ृ ार्ां पत्रं पतनत ।
(क) र्क्ष
ृ स्य (ख) र्क्ष
ृ त ् (ग) र्क्ष
ृ म्
iii. मोहनः पर्द्यालयं गच्छस्न्त ।
(क) गच्छनत (ख) गच्छालम (ग) गच्छलस
iv. सः ग्रामं गलमष्यालम ।
(क) गच्छलस (ख) गच्छस्न्त (ग) गलमष्यनत

पद्रठतार्बोर्नम ्

8. रे खांककत-पदानन आर्त्ृ य समचु चतं प्रश्नर्ाचकपदं चचनत


ु -

(केर्लं प्रश्नपञ्चकम ्)

i. महानगरे षु र्ाहनानाम ् अनन्ताः पङ्क्तयः र्ार्स्न्त।

(क) कदा (ख) ककं (ग) केषु (घ) कः

ii. उद्याने पक्षक्षर्ां कलरर्ं चेतः प्रसादयनत ।

(क) केषां (ख) कस्य (ग) कया (घ) कः

iii. बुद्चर्मती चपेटया पत्र


ु ौ प्रहृतर्ती।

(क) केन (ख) कः (ग) केभ्यः (घ) कया

iv. पुरा त्र्या मह्यं व्याघ्रत्रयं दत्तम ्।

(क) केन (ख) कस्म (ग) केषु (घ) कः

v. सहस्राचर्केषु पत्र
ु ेषु सत्स्र्पप सा द:ु खी आसीत ्।

(क) केषां (ख) कासाम ् (ग) केषु (घ) कः

vi. सुराचर्पः ताम ् अपच्


ृ छत ्।
(क) कः (ख) कस्म (ग) कया (घ) कुत्र

9. अर्ोललणखतानां रे खांककतपदानां पयाशयपदानन चचनुत -

5
( केर्लं प्रश्नचतष्ु टयम ् )
i. गजः र्ने ननर्सनत ।
(क) करी (ख) तरु गः (ग) अररः (घ) सखा
ii. अश्र्ः र्ार्नत ।

(क) ररपुः (ख) दाहकः (ग) हयः (घ) घोसकः

iii. र्क्ष
ृ स्य पररतः जनाः सस्न्त ।
(क) ित
ु ः (ख) दन्ती (ग) पर्ज्ाः (घ) लमत्रः
iv. नर्माललका रसालं लमललता ।
(क) र्नम ् (ख) आम्रम ् (ग) र्क्ष
ृ ः (घ) सुचर्यः
v. अब्दे श्र्रश्चमप
ू ो र्ा सस्येर्ो र्ा द्रदर्ाकरः ।
(क) सहृ
ु द् (ख) हस्ती (ग) सय
ू शः (घ) ित
ु ः

10. भापषककायाशय सम्बन्द्र्ानां प्रश्नानां समचु चतम ् उत्तरं पर्कल्पेभ्यः चचनत


ु - (केर्ल प्रश्नषट्कम ्)-
i. "मागे गहनकानने एकं व्याघ्रं ददर्श" अत्र 'र्ने' इत्यथे ककं पयाशयपदं ककम ् -
(क) गहने (ख) कानने (ग) मागे
ii. 'गुरुगह
ृ ं गत्र्र् पर्द्याभ्यासो मया करर्ीयः' इत्यत्र ककं कतशप
ृ दम ् -
(क) मया (ख) पर्द्याभ्यासः (ग) करर्ीयः
iii. "गच्छ, गच्छ जम्बक
ु !" अत्र जम्बक
ु ः इनत र्ब्दस्य ककम ् अथश -
(क) यालस (ख) तुर्शम ् (ग) श्ंग
ृ ालः
iv. "प्रसीदनत" पदस्य पर्लोमपदं ककम ् -
(क) अर्सीदनत (ख) सीदनत (ग) ननबशलः
v. 'अहम ् अस्स्म तपोदत्तः' इत्यत्र ककं कतप
श ृ दम ् प्रयुक्तम ् -
(क) अपप (ख) अहम ् (ग) तपोदत्तः
vi. 'कथं माम ् अर्रोर्ं करोपष' इत्यत्र ककं कक्रयापदम ् प्रयुक्तम ् -
(क) कथं (ख) माम ् (ग) करोपष
vii. र्क्ष
ृ े एकः र्ायसः नतष्ठनत । अत्र र्ायसः पदस्य अथश ककम ् -
(क) श्र्ानः (ख) काकः (ग) गजः

'आ' भागः
6
र्र्शनात्मकाः प्रश्नाः

11. अर्ोललणखतं गद्यांर्ं पद्रठत्र्ा प्रदत्तप्रश्नानाम ् उत्तराणर् संस्कृतेन ललखत -

‘रामायर्म ् इनतहासः, न तु पुरार्म ्’ इनत द्रह भारतीया श्द्र्ा। या घटना प्रर्त्त


ृ ा तां पर्र्र्
ृ ोनत इनतहासः। ककन्तु
पुरार्ं तथा न। भस्क्तश्द्र्ादीनाम ् उत्पादनाय कथा कल्पते तत्र। पुरार्ेषु अपप क्र्चचत ् ऐनतहालसकाः अंर्ाः
समापर्ष्टाः भर्स्न्त इनत तु अन्यद् एतत ्। इनतहासग्रन्थे तु यत ् र्यशते तत ् समग्र र्ास्तपर्कं भर्नत। र्र्शनाद्रदषु
कपर्कल्पना स्यात ् चेदपप र्त्त
ृ ं तु र्ास्तपर्कमेर्। रामायर्महाभारतयोः ऐनतहालसकतापर्षये पारम्पररकार्ां न
सन्दे हः कदापप।

ककन्तु आर्ुननकाः इनतहासपुरार्योः भेदस्य अर्गमने (ज्ातुम ्) असमथाशः सस्न्त। येन कथा र्य॑ते पर्स्तरे र्, सः
सर्ोऽपप ग्रन्थरालर्ः परु ार्तल्
ु यः एर् इनत तेषां मतम ् अस्स्त। अतः ते रामायर्स्य ऐनतहालसकतापर्षये प्रमार्म ्
अपेक्षन्ते। तद्पर्षये मान्येन पुष्कर भटनागर र्येर् कश्चन सफलः प्रयासः कृतः अस्स्त। आर्ुननकं तन्त्रांर्म ्
(Software) उपयुज्य सः रामायर्े र्णर्शताः खगोलीयघटनाः र्ास्तपर्काः एर् इनत सप्रमार्ं ननरूपपतर्ान ् अस्स्त।

क. एकपदेन उत्तरत - (केर्लं प्रश्नद्र्यम ्)

i. रामायर्म ् ककम ्?
ii. केन सफलः प्रयासः कृतः अस्स्त ?
iii. या घटना प्रर्त्त
ृ ा तां कः पर्र्र्
ृ ोनत?
ख. पर्
ू शर्ाक्येन उत्तरत- (केर्लं प्रश्नद्र्यम ्)
i. ककन्तु आर्ुननकाः कस्स्मन ् असमथाशः सस्न्त?
ii. रामायर्महाभारतयोः ककं सम्पाद्रदतम ् अस्स्त ?
iii. पुरार्ेषु का कल्पते?
ग. अस्य अनुच्छे दस्य कृते समुचचतं र्ीषशकं संस्कृतेन ललखत।
घ. भापषककायशम ्- यथाननदे र्म ् उत्तरत - ( केर्लं प्रश्नत्रयम ् )
i. ‘आर्ुननकं तन्त्रांर्म ्’। अनयोः पदयोः पर्र्ेष्यपदं ककम ्?

(क) आर्नु नकम ् (ख) तन्त्रांर्म ् (ग) तन्त्रांर्ः

7
ii. अनच्
ु छे दे ‘कल्पते’ इनत कक्रयायाः कतशप
ृ दं ककम ्?

(क) उत्पादनाय (ख) भस्क्तश्द्र्ादीनाम ् (ग) कथा

iii. ‘उपयोगं कृत्र्ा’ अनयोः पदयोः स्थाने कक पदम ् अनुच्छे दे प्रयुक्तम ्?

(क) उपयुज्य (ख) अपेक्षन्ते (ग) उपयोगाय

iv. "परु ार्ेषु अपप क्र्चचत ्" अव्यय पदं ककम ् -

(क)अपप (ख)क्र्चचत ् (ग)पुरार्ेषु

रचनात्मकं कायशम ्

12. भर्ान ् गुलर्नः । भर्ान ् पर्द्यालयतः र्क्षक्षक-भ्रमर्ाय भुर्नेश्र्रं गन्तुम ् इच्छनत। एतदथशम ् अनुमनतं रालर्ं च
प्राप्तुं नर्द्रदल्लीस्थं पपतरं प्रनत ललणखते पत्रे ररक्तस्थानानन मञ्जूषायां प्रदत्तर्ब्दः परू नयत्र्ा पत्रं पुनः ललखत।

छात्रार्ासः

(1) …….

माननीयाः पपतर्
ृ याशः

सादरं प्रर्मालम।

भर्तः पत्रं प्राप्तम ्। मम (2) ………….. परीक्षा समाप्ता। यार्त ् परीक्षा-पररर्ामः न आगच्छनत तार्त ्
आगालममासस्य प्रथम सप्ताहे (3) ……………… पर्द्यालयस्य अध्यापकाः अस्मान ् र्क्षक्षक-भ्रमर्ाय (4) …………..
नेष्यस्न्त । अहम ् अपप तः (5) …………… गन्तम
ु ् इच्छालम। एतदथां मया कक्षाध्यापकाय (6) ………….. रूप्यकाणर्
दातव्यानन सस्न्त। अत: यद्रद अनुमनतः (7) …………….. तद्रहश अहम ् अपप गच्छे यम ् । अत: कृपया उपयुशक्तं (8)
……………….. प्रेषनयत्र्ा माम ् अनुगह
ृ र्न्तु।

सर्ेभ्यः मम (9) ………………… ननर्ेदनीयाः।

भर्ताम ् (10) ……………..

गुलर्नः

द्रदनाङ्कः ……/ ……../ …..


8
मञ्जूषा
मम, सह, पञ्चर्तम ्, प्रथमसत्रीया, प्रर्ामाः, भुर्नेश्र्रम ्, कोलकातात:, स्यात ्, पप्रयपुत्रः, रालर्

13. मजूषायां प्रदत्तर्ब्दानां सहायतया चचत्रं दृष्ट्र्ा पञ्च र्ाक्यानन संस्कृ तेन ललखत-
मञ्जूषा-
पुस्तकालयः, पुस्तकानन, आसस्न्दकासु, काष्ठफलकोपरर, र्ाताशलापं, पश्यनत, बहूनन, तूष्र्ीम ्, ज्ानर्र्शनाय,
सद प
ु योगः।

अथर्ा

मञ्जूषाप्रदत्तर्ब्दानां साहाय्येन ननम्नललणखतं पर्षयम ् अचर्कृत्य पंचलभः संस्कृतर्ाक्यः एकम ् अनुच्छे दं ललखत -

परोपकारः

मञ्जष
ू ा -परे षां उपकाराय , जगनत सर्ेजनाः, सख
ु ं , आत्मनः, अकल्यार्ं, कल्यार्ं, गर्
ु ो, दःु खं - दख
ु ं, ददनत

9
14. अर्ोललणखतानन र्ाक्यानन संस्कृतभाषया अनद्
ू य ललखत - (केर्लं र्ाक्यपंचकम ्)
i. मैं पर्द्यालय जाता हूूँ ।
ii. आज मैं उद्यान में गया था ।
iii. रपर्र्ार को छुट्टी होगी ।
iv. मेरा पेपर बहुत अच्छा हुआ ।
v. पपता को प्रर्ाम कररए ।
vi. र्ह हूँसते हुये काम करती ह ।
vii. अध्यापक कक्षा में पढ़ते हैं ।

पद्रठतार्बोर्नम ्

15. अर्ोललणखतं गद्यांर्ं पद्रठत्र्ा प्रदत्तप्रश्नान ् उत्तराणर् संस्कृतेन ललखत -

कश्चन ननर्शनो जनः भूरर पररश्म्य पर्त्तमुपास्जशतर्ान ् । तेन स्र्पत्र


ु म ् एकस्स्मन ् महापर्द्यालये प्रर्ेर्ं दापनयतुं
सफलो जातः । तत्तनयः तत्रर् छात्रार्ासे ननर्ासन ् अध्ययने संलग्नः सम्भूत ् । एकदा स पपता तनज
ू स्य
रूग्र्तामाकर्णयश व्याकुलो जातः पत्र
ु ं िष्टुं च प्रस्स्थतः । परमथशकायेन पीडडतः स बसयानं पर्हाय पदानतरेर्
प्राचलत ्।। पदानतक्रमेर् संचलन ् सायं समयेऽप्यसौ गन्तव्याद् दरू े आसीत ्। ननर्ान्र्कारे प्रसत
ृ े पर्जने प्रदे र्े
पदयात्रा न र्भ
ु ार्हा । एर्ं पर्चायश स पाश्र्शस्स्थते ग्रामे रात्रत्रननर्ासं कतांु कस्ञ्चद् गह
ृ स्थमप
ु ागतः। करुर्ोपरो गह
ृ ी
तस्म आश्यं प्रायच्छत ् ।

क. एकपदेन उत्तरत ् - (केर्लं प्रश्नद्र्यम ्)


i. ननर्शनः कस्माद् दरू े आसीत ् ?
ii. कः ककस्ञ्चद् पर्त्तमप
ु ास्जशतर्ान ् ?
iii. ननर्शनः केन पीडडतः आसीत ् ?
ख. पर्
ू शर्ाक्येन उत्तरत ् - (केर्लं प्रश्नद्र्यम ्)
i. ननर्शनः जनः ककमथां व्याकुलो जातः ?
ii. ननर्शनः जनः स्र्पुत्रं कुत्र प्रेर्ेर्ं दापनयतुं सफलो जातः ?
iii. ककं पर्हाय पदानतरे र् प्राचलत ् ?

10
16. अर्ोललणखतं पद्यांर्ं पद्रठत्र्ा प्रदत्तप्रश्नानाम ् उत्तराणर् संस्कृतेन ललखत -

हररततरूर्ां लललतलतानां माला रमर्ीया।

कुसुमार्ललः समीरचाललता स्यान्मे र्रर्ीया।

नर्माललका रसालं लमललता रुचचरं संगमनम ्।

र्चु च-पयाशर्रर्म ् ।।

अनय चल बन्र्ो! खगकुलकलरर् – गुस्ञ्जतर्नदे र्म ्।

पुर-कलरर् सम्भ्रलमतजनेभ्यो र्त


ृ सुखसन्दे र्म ्॥

चाकचचक्यजालं नो कुयाशज्जीपर्तरसहरर्म ्। र्चु चपयाशर्रर्म ्॥

क. एकपदेन उत्तरत - केर्लं प्रश्नद्र्यम ्


i. ककदृर्ानां र्क्ष
ृ ार्ां माला रमर्ीया भर्ेत ् ?
ii. लतानां माला कीदृर्ो भर्ेत ् ?
iii. कुत्र चललतुम ् इच्छनत ?
ख. पूर्शर्ाक्येन उत्तरत - केर्लं प्रश्नद्र्यम ्
i. केन चललता कुसुमार्ललः र्र कस्मप्रयुक्तम ् ?
ii. ककं जीपर्तं रसं न हरे त ् ?
17. अर्ोललणखतं नाट्यांर्ं पद्रठत्र्ा प्रदत्तप्रश्नानाम ् उत्तराणर् संस्कृतेन ललखत -

काकः - रे परभत
ृ ् ! अहं यद्रद तर् संतनतं न पालयालम तद्रहश कुत्र स्युः पपकाः ? अतः अहम ् एर् करुर्ापरः
पक्षक्षसम्राट काकः ।

गजः - समीपत: एर्ागच्छन ् अरे! अरे! सर्ाां र्ाताां र्र्ण


ृ र्न्नेर्ाहम ् अत्रागच्छम ्। अहं पर्र्ालकायः,बलर्ाली, पराक्रमी
च। लसंहः र्ा स्यात अथर्ा अन्यः कोऽपप । र्न्यपर्न
ू तु तद
ु न्त जन्तम
ु हं स्र्र्र्ण
ु डेन पोथनयत्र्ा मारनयष्यालम।
ककमन्यः कोऽप्यस्स्त तादृर्ः पराक्रमी । अतः अहमेर् योग्यः र्नराजपदाय।

र्ानरः - अरे ! अरे ! एर्ं र्ा? (र्ीघ्रमेर् गजस्यापप पच्


ु छे पर्र्य
ू र्क्ष
ृ ोपरर आरोहनत।)

(गजः तं र्क्ष
ृ मेर् स्र्र्ुर्णडेन आलोडनयतुलमच्छनत परं र्ानरस्तु कूद्रदशत्र्ा अन्य र्क्ष
ृ मारोहनत। एर्ं गज

र्क्ष
ृ ात र्क्ष
ृ प्रनत र्ार्न्तं दृष्ट्र्ा लसंहः अपप हसनत र्दनत च)

11
लसंहः - भोः गज ! मामप्येर्मेर्ातद
ु न ् एते र्ानराः ।

क. एकपदेन उत्तरत - (केर्लं प्रश्नद्र्यम ्)


i. र्ानरः कुत्र आरोहनत ?
ii. कः आत्मानं पक्षक्षसम्राट् मन्यते ?
iii. काकः पपकं ककं कथनयत्र्ा सम्बोचर्यनत ?
ख. पूर्शर्ाक्येन उत्तरत - (केर्लं प्रश्नद्र्यम ् )
i. काकः ककं र्दनत ?
ii. लसंहः ककं र्दनत ?
iii. र्ानरः कुत्र आरोहनत ?

18. मञ्जूषातः समुचचतपदानन चचत्र्ा अर्ोललणखत-श्लोकस्य अन्र्यं पूरयत


क. आलस्यं द्रह मनुष्यार्ां र्रीरस्थो महान ् ररपुः ।

नास्त्युद्यमसमो बन्र्ुः कृत्र्ा यं नार्सीदनत ।।

द्रह ........र्रीरस्थः महान ् ररपुः ........(अस्स्त) । उद्यमसमः ........ नास्स्त, यं कृत्र्ा न .......।

मञ्जूषा - अर्सीदती, आलस्यं,बन्र्ु, मनुष्यार्ां

मञ्जूषायाः साहाय्येन श्लोकस्यभार्ाथे ररक्तस्थानानन पूरनयत्र्ा पन


ु ः ललखत -

ख. मग
ृ ा मग
ृ ः सङ्गमुपव्रजस्न्त गार्श्च गोलभस्तुरगास्तुरंगः |

मख
ू ाशश्च मख
ू खः सचु र्यः सर्
ु ीलभः समानर्ीलव्यसनेषु स्यम ् ||

सर्शदा मग
ृ ाः मग
ृ ः सह ...... भर्स्न्त । एर्ं र्ेनर्ः र्ेनुलभः सह, अश्र्ाः अश्र्ः सह ........ । तथर् अज्ानां स्नेहः
अज्ः सह भर्नत ...... च सङ्गः पर्द्र्द्लभः । येषु परस्परं समानं र्ीलम ्, ..... भर्नत, तेषामेर् परस्परं स्यं घटते

मञ्जूषा -अभ्यासाश्च, सङ्गच्छन्ते, पर्दष


ु ां, सङ्गताः,

19. अर्ोललणखतानन र्ाक्यानन घटनाक्रमेर् संयोजयत-

12
(क) व्याघ्रः व्याघ्रमारी इयलमनत मत्र्ा पलानयतः।

(ख) प्रत्युत्पन्नमनतः सा र्ग


ृ ालं आक्षक्षपन्ती उर्ाच।

(ग) जम्बक
ु कृतोत्साहः व्याघ्रः पुनः काननम ् आगच्छत ्।

(घ) मागे सा एकं व्याघ्रं अपश्यत ्।

(ङ) व्याघ्रं दृष्ट्र्ा सा पत्र


ु ौ ताडयन्ती उर्ाच—अर्न
ु ा एकमेर् व्याघ्रं पर्भज्य भज्
ु यत।

(च) बुद्चर्मती पत्र


ु द्र्येन उपेता पपतुगशह
ृ ं प्रनत चललता।

(छ) ‘त्र्ं व्याघ्रत्रयं आननयतुं’ प्रनतज्ाय एकमेर् आनीतर्ान ्।

ृ ालकः व्याघ्रः पुनः पलानयतः।


(ज) गलबद्र् र्ग

13

You might also like