You are on page 1of 1

झारखंड - शैक्षिक- अनुसंधान एवं प्रशशिण- पररषद्, रांची ।

किा - दशमी ववषयः-संस्कृतम ् वावषिक-परीिा-आदशि-प्रश्न-पत्रम ्

बहु- ववकल्पात्मकाः (MCQ) 2022-23 समय:- साद्िध-एक-होरा, (FM=40)

**********************************************************************************

सामान्य-ननदे शाः-

1. अस्स्मन ् प्रश्नपत्रे सवे चत्वाररंशत ् (40) प्रश्नाः सस्न्त।

2. प्रत्येक-प्रश्नस्य कृते चत्वारः ववकल्पाः प्रदत्ाः सस्न्त।

3. सवे प्रश्नाः अननवायािः सस्न्त ।

4. प्रत्येक-प्रश्नस्य कृते 1-1 अंकः ननधािररतः ।

खण्ड-क

(अपठित-गद्यांशः) (5)

निर्दे शः - अधोलिखखतां गद्यांशां पठित्वय ववकल्पेभ््ः उत्तरयखि चित्वय लिखन्तु -

"भारतदे शः प्राचीनकालादे व अहहंसायाः प्रचारम ् "अहहंसा परमोधमिः" इनत कथनयत्वा कुविन्नस्स्त।


आधुननके युगे राष्ट्रवपता महात्मागांधी अवप हहंसायाः ववरोधे स्वस्वरं गुस्जितम ् अकरोत ् अहहंसायाः च
प्रचारम ् अकरोत ्। वास्तवरूपे हहंसा िनान ् पशुवत ् करोनत। अनया िनेषु प्रेम्णः स्नेहस्य च भावना
समाप्यते। ननस्सन्दे हं हहंसा अतीव दग
ु ण
ुि रूपे भवनत। परं दासता तु तस्याः अवप वीभत्सरूपं वतिते।
कस्श्चदवप िनः स्वस्वतन्त्रतां ववस्मत्ृ य सुख-शास्न्तपूवक
ि ं स्वप्तुमवप न शक्यते l यहद कस्श्चदवप पिी
पजिरे बद्धयते तहहि सः बहहः गन्तुं पररपण
ू श
ि क्तया प्रयत्नं करोनत उदासीनः दःु खी च भवनत। परं
मनुष्ट्यः तु वववेकी प्राणी भवनत, तस्य समीपे मस्स्तष्ट्को हृदयश्च वतिते अतः सः दासतायाः बन्धनेषु
कथं वस्तुं शक्नोनत। "

1. अतीव दग
ु ण
ुि रूपे का भवनत ?

(क) अहहंसा (ख) हहंसा (ग) अधधकारः (घ) सत्यम ्

2. प्राचीनकालादे व अहहंसायाः प्रचारम ् अकरोत ्?

(क) आंग्लदे शः (ख) अमेररका-दे शः (ग) पाककस्तानदे शः (घ) भारतदे शः

3. हहंसा कान ् पशुवत ् करोनत?

(क) गिान ् (ख) नप


ृ ान ् (ग) िनान ् (घ) दग
ु ण
ुि ान ्

You might also like