You are on page 1of 2

विषयः – संस्कृत

श्रेणी – अष्टम

पूणणाङ्क - 25

समयः - 1hr

(1)प्रदत्तविकल्पेभ्यः उचितं पदं चित्िण िणक्यपर्ू ता कुरुत- 4×1/2=2

क. गजधरााः …………………. प्रस्तव


ु न्तत स्म। (योजना, योजनाम ्, योजनम ्)

ख. ते भाववव्ययम ् …………………. स्म। (ननभालयवि, आकलयन्तत, सगह्


ृ णन्तत)

ग. ते लौहयन्टि …………………. गह
ृ ीत्वा चलन्तत स्म। (हस्तं, हस्तेन, हस्ते)

घ. नगर ननयोजनम ् स्यात ् लघनु नमााणम ् वा …………………. कायााणण गजधरे षु एव आधत


ृ ानन आसन ्। (सवा,
सवाम ्, सवााणण)

(2) पण
ू ािणक्येन उत्तरत- 4×1=4

(क). गजधरााः कस्य कस्य दानयत्वं ननभालयन्तत स्म?

(ख) प्रनतदाने ते ककं न याचतते स्म?

(ग)गजधरााः कन्स्मन ् रूपे पररचचतााः?

(घ)तडागााः कुत्र ननमीयतते स्म?

(3)रे खणङ्ककतणर्न पदणर्न आधत्ृ य प्रश्न-र्नमणाणं कुरुत. 4×1/2=2

(क) सुरक्षाप्रबतधनस्य दानयत्वं गजधरााः ननभालयन्तत स्म।

(ख) तेषां स्वाममनाः असमराााः सन्तत।

(ग) कायासमाप्तौ वेतनानन अनतररच्य सम्मानमवप प्राप्नुवन्तत।

(घ) गजधराः सुतदराः शब्दाः अन्स्त।


(4)सन्धः विच्छे दः िण कियतणम ्- 3×1=3

(i) नैव = ………………….+ ………………….


(ii) स्मरण + अराम ् = …………………. + ………………….
(iii) इनत + अन्स्मन ् = ………………….

(5) मधु शव्दस्य पञ्िमी

रणजन ् शब्दस्य तत
ृ ीयण ितर्थ
ु ी विभनक्त लिखत। 3

(6) दृश ् लट्


ृ , हन ् लोट् लकार मलखत। 2

(7) पयणाय शव्दः लिखत। 3

आजावम ्, उद्धताः, स्युतकाः, धमााः, मौनम ्,अजीणाम ्

(8) विपयायः शब्दः लिखत। 2

सम्मानम ्, तयूनाः,ववलम्बात ्, दरू ताः।

(9) अनि
ु णद कुरुतः। 2+2=4

१.समाजे त्रत्रहस्त-पररमाणान्त्मक ं लौहयन्टिं हस्ते गह


ृ ीत्वा चलतताः गजधरााः इदानीं मशन्पपरूपेण नैव
समादृतााः सन्तत। गजधराः, याः समाजस्य गाम्भीयं मापयेत ् इत्यन्स्मन ् रूपे पररचचताः।

२.प्राचीनकाल मेँ गुरुकुल परम्परा से मशक्षा दी जाती री।इसी कारण संधी वेदो को ‘श्रुनत’ भी कहा
जाता है।

____________________________________________

You might also like