You are on page 1of 5

Telegram Link:- https://t.me/ipeapprep Email : ipeapprep@gmail.

com
https://t.me/IPE_INTER_JEE
INTERMEDIATE PUBLIC EXAMINATIONS – 2024
Sr. Pre-Final – 2 Examinations, Feb 2024

209 AP
Part – II
SANSKRIT, Paper – II
(Second Language)
Time : 3 Hours Max. Marks : 100
Note :-

(1) All questions should be attempted.


(2) Question No. 1, 2 & 3 should be answered either in the medium of
instructions of the candidate or in Sanskrit (Devanagari script).
(3) The remaining questions should be answered in Sanskrit
(Devanagari script) only.

निर्दे श :- प्रथम, व्दर्दतीय, तत


ृ ीय – प्रश्नान ् विहाय अन्ये सिेऽवि प्रश्नााः
संस्कृतभाषायामेि समाधातावयााः ।

(1) एकस्य श्लोकस्य प्रनतपर्दाथं भावं च ललखत । (1×8=8M)


(अ) िरोक्षे काययहन्तारं प्रत्यक्षे वप्रयिादिनम ् ।
िर्ययेतादृशं ममत्रं विषकुम्भं ियोमुखम ् ।।
(आ) उद्यम साहसं धैयय बुद््धाः शक्ताः िराक्रमाः ।
षडेते यत्र ितयन्ते तत्र िे िाः सहायकृत ् ।।
(2) एकं निबन्धप्रश्िं समाधत्त । (1×6=6M)
(अ) रािणाय विभीषणेन कृतमुििे शं मिखत ।
(आ) मातभ
ृ म
ू ेाः िैभिं कविाः कथं प्रशशंस ?

IPE’24 Prep. Sr. PF-2 (1) 24/02/2024


Sanskrit – II
Telegram Link:- https://t.me/ipeapprep Email : ipeapprep@gmail.com
https://t.me/IPE_INTER_JEE
(3) एकं निबन्धप्रश्िं समाधत्त । (1×6=6M)
(अ) मन्िविषसियकथां संग्रहे ण मिखत ।
(आ) अप्िय्यिीक्षक्षतेन्र इतत िाठ्यभागसारांशं संग्रहे ण वििण
ृ ुत ?
(4) त्रयाणां प्रश्िािां समाधािानि ललखत । (3×2=6M)
(अ) कणयभारं केन विर्ितम ् ?
(आ) भग
ृ ि
ु ंशकेताःु काः ?
(इ) बािानां किहाः कीदृशाः ?
(ई) केन रि
ु िाः गिायन्ध र्ाताः ?
(उ) कामििास िोके भोर्ेन प्राप्तं समाधानं ककम ् ?
(ऊ) कामििासाः माहारानं कथं संतोवषतिान ् ?
(5) दर्दयोोः ससन्र्दभं दयाख्यािं ललखत । (2×3=6M)
(अ) ििे त ् क्षमं स्िाममदहतं मन्त्री ।
(आ) विण्डेष्िनास्या खिु भौततकेषु ।
(इ) यत्रैतााः हृदि र्ागत
ृ ााः प्रकृतयाः सा मतभ
ृ ूमममयम ।
(ई) िाचयााः कथं माति
ृ िे न िान्या ।
(6) दर्दयोोः ससन्र्दभं दयाख्यािं ललखत । (2×3=6M)
(अ) सतां सङ्गो दह भेषर्म ् ।
(आ) सत्ित्र
ु ेण कुिं नि
ृ ेण िसध
ु ा िोकत्रयं भानन
ु ा ।
(इ) क्षणे क्षणे ककि िरीक्षीयते बािकस्य िशा ।
(ई) अप्िय्याः साक्षात ् िरममशिस्य अिताराः ।
(7) त्रयाणां प्रश्िािां समाधािानि ललखत । (3×2=6M)
(अ) सीता कीदृशी ?
(आ) धमयतनष्ठा इतत िाठ्यांशाः कस्मात ् संगह
ृ ीताः ?
IPE’24 Prep. Sr. PF-2 (2) 24/02/2024
Sanskrit – II
Telegram Link:- https://t.me/ipeapprep Email : ipeapprep@gmail.com
https://t.me/IPE_INTER_JEE
(इ) ि्ृ थवयां त्रीणण रत्नातन कातन ?
(ई) िरोििे शसमये र्नााः सिेऽवि कीदृशााः भिकन्त ?
(उ) मानिानां प्रकृततशुभगुणााः के ?
(ऊ) िोके ्ित्रगतताः काः ?
(8) त्रयाणां प्रश्िािां समाधािानि ललखत । (3×2=6M)
(अ) मन्िविषो नाम सियाः कुत्र िसतत ?
(आ) विक्रमेण िष्ृ टाः भत्ृ याः ककमत्त
ु रमिात ् ?
(इ) मानसाराः कथं गिां प्राप्तिान ् ?
(ई) मागयशीषयमासाः कीदृशाः आसीत ् ?
(उ) िेङ्ककटरािस्य विता काः ?
(ऊ) अप्िय्यिीक्षक्षताः कुत्र र्न्म िेभे ?
(9) एकेि पर्दे ि समाधािं ललखत । (5×1=5M)
(अ) रणे रामेण काः हताः ?
(आ) दििीिस्य धमयित्नी का ?
(इ) सियत्र का िूज्यते ?
(ई) मख
ू स्
य य कतत ्िह्नातन भिकन्त ?
(उ) सिायसु सत
ु ासु कस्यााः गण
ु ााः भिकन्त ?
(10) एकेि पर्दे ि समाधािं ललखत । (5×1=5M)
(अ) दहतोििे शाः केन विर्िताः ?
(आ) िे िित्ताः रार्ानं कुत्र अनीनयत ् ?
(इ) रार्िाहनाः कस्य िुत्राः ?
(ई) श्रीधरस्य मातुाः नाम ककम ् ?
(उ) अप्िय्यिीक्षक्षत इतत िाठ्यांशस्य रितयत्री का ?
IPE’24 Prep. Sr. PF-2 (3) 24/02/2024
Sanskrit – II
Telegram Link:- https://t.me/ipeapprep Email : ipeapprep@gmail.com
https://t.me/IPE_INTER_JEE
(11) अधोनिर्र्दिष्टकथाोः पर्ित्वा प्रश्िािां समाधािानि र्दत्त । (5×1=5M)
ककस्मंकश्ित ् िनोद्िे शे करािकेसरो नाम मसंहाः प्रततिसतत स्म। तस्य
धूसरको नाम सग
ृ ािाः सिै िानुयायी िररिारकोऽकस्त। अथ किा्ित ् तस्य
हकस्तना सह यध्
ु यमानस्य शरीरे गरु
ु तरााः प्रहारा: सञ्र्ातााः यैाः ििमेकमवि
िमितंु न श्नोतत। तस्य अििनाचि धस
ू रकाः क्षुत्क्षामकण्ठो िौबयल्यं गताः।
अन्यकस्मन्नहतन तमिोित – ” स्िाममन! बभ
ु क्ष
ु या िीडडतोऽहम ्। ििात्ििमवि
िमितंु न श्नोमम। तत्कथं ते शश्र
ु ष ू ां करोमम”। मसंह आह – ” भोाः! गचछ
अन्िेषय कककञ्ित ् सत्त्िम ्। येनेमाम ् अिस्थां गतोऽवि वयािाियामम”।
प्रश्िाोः
1) मसंहस्य नाम ककम ् ?
2) िररिारकाः काः ?
3) सग
ृ ािाः येन सह युद्धं कृतिान ् ?
4) धूसरकाः मसंहं प्रतत ककमब्रिीत ् ?
5) मसंहाः सग
ृ ािं प्रतत ककमाह?
(12) सामनिर्दे शपूवक
ि ं त्रीणण सन्धत्त । (3×2=6M)
(अ) मनस ् + िितत (ई) र्गत ् + नाथाः
(आ) तत ् + टीका (उ) काः + अवि
(इ) अि ् + अन्ताः (ऊ) विताःु + इचछा
(13) सामनिर्दे शपूवक
ि ं त्रीणण ववघटयत । (3×2=6M)
(अ) सज्र्नाः (ई) तन्मात्रयम ्
(आ) िेष्टा (उ) रामोऽवि
(इ) िागीशाः (ऊ) कविरायातत

IPE’24 Prep. Sr. PF-2 (4) 24/02/2024


Sanskrit – II
Telegram Link:- https://t.me/ipeapprep Email : ipeapprep@gmail.com
https://t.me/IPE_INTER_JEE
(14) दर्दयोोः शब्र्दयोोः सववभव्तत रूपाणण ललखत । (2×6=12M)
(अ) िणणक (इ) मनस ्
(आ) सररत ् (ई) यद् (िुं)
(15) समासिामनिर्दे शपव
ू क
ि ं त्रयाणां ववग्रहोः वातयानि ललखत । (3×2=6M)
(अ) अदहंसा (ई) रामिक्ष्मणौ
(आ) िरु
ु षवयाघ्राः (उ) प्रत्यक्षम ्
(इ) त्रत्रिोकी (ऊ) महाबिाः
(16) अधोनिर्र्दिष्ट पाट्र्टकामाधारीकृत्य पञ्च साधुरूपाणण ललणखत । (5×1=5M)
रमेशाः गचछतत
ककं
गोविन्िाः करोतत
ककमथय
त्िं िठामम
कुत्र
रामाः िसतत
किा
अहं विबमस

_______________

IPE’24 Prep. Sr. PF-2 (5) 24/02/2024


Sanskrit – II

You might also like