You are on page 1of 3

के न्द्रीयविद्यालय: नं 3, भुिनेश्वरम्

वितीयसत्रान्द्तपरीक्षा -2021-2022
कक्षा – षष्ठी पूर्ााङ्का: -40
विषय:- संस्कृ तम् समय: - साधैका होरा (1½ घण्टे)
1. ऄधोवलवितं गद्यांशं पठित्िा प्रश्नानाम् उत्तरावर् यथावनदेशं वलित । 5
“ऄयम् उत्सिः ददिसत्रयं याित् प्रचलवत । एतेषु ददिसेषु पतङ्गानाम् उड्डयनम्, विविधाः क्रीडाः, मल्लयुद्धं
चावप प्रचलवत । विगतेभ्यः विशतिषेभ्यः पुष्पोत्सिः जनान् अनन्द्दयवत । मध्ये आयं परम्परा स्थवगता असीत् ।
परं स्ितन्द्त्रताप्राप्ेः पश्चात् आयं मनोहाठरर्ी परं परा पुनः समारब्धा । पुष्पोत्सिः ऄद्यावप सोल्लासं सोत्साहं च
प्रचलवत ।”
क एकपदेन उत्तरत । (1 X 2 = 2)
(i) कः उत्सिः ददिसत्रयं याित् प्रचलवत ? (पुष्पोत्सिः/पशूत्सिः/शस्योत्सिः)
(ii) पुष्पोत्सिस्य ददिसेषु के षाम् उड्डयनं भिवत ? (पुष्पार्ाम्/पतङ्गानाम्/जनानाम्)
(ि) एकिाक्येन उत्तरत । (1 X 1 = 1)
(i) ?
(ग) वनदेशानुसारम् उत्तरं वचनुत । (1 X 2 = 2)
(i) ऄत्र ‘सानन्द्दम्’ आवत पदस्य समानाथाकं पदं दकम् ऄवस्त ? (ददिसत्रयम्/सोल्लासम्/उड्डयनम्)
(ii) ऄत्र ‘स्थवगता’ आवत पदस्य विलोमं पदं दकम् ऄवस्त ? (मनोहाठरर्ी/परं परा/समारब्धा)
2. ऄधोवलवितं श्लोकं पठित्िा प्रश्नानाम् उत्तरावर् यथावनदेशं वलित । 5
“ उन्नतिृक्षं तुङ्गं भिनं
क्रान्द्त्िाकाशं िलु याम
कृ त्िा वहमिन्द्तं सोपानं
चवन्द्दरलोकं प्रविशाम ॥ ”
क एकपदेन उत्तरत । (1 X 2 = 2)
(i) बालाः उन्नतिृक्षं तुङ्गं भिनं च क्रान्द्त्िा कु त्र गन्द्तुम् आच्छवन्द्त ? (अकाशम्/भिनम्/िृक्षम्)
(ii) बालाः वहमिन्द्तं सोपानं कृ त्िा कु त्र प्रिेष्टुम् आच्छवन्द्त ? (सूयालोकम्/चन्द्रलोकम्/पाताललोकम्)
(ि) एकिाक्येन उत्तरत । (1 X 1 = 1)
(i) बालाः कक कक क्रान्द्त्िा अकाशं गन्द्तुम् आच्छवन्द्त ?
(ग) वनदेशानुसारम् उत्तरं वचनुत । (1 X 2 = 2)
(i) ऄत्र ‘उन्नतम्’ आवत पदस्य समानाथाकं पदं दकम् ऄवस्त ? (िृक्षम्/भिनम्/तुङ्गम्)
(ii) ऄत्र ‘सूयालोकम्’ आवत पदस्य विलोमं पदं दकम् ऄवस्त ? (नागलोकम्/चवन्द्दरलोकम्/मत्यालोकम्)
3. ऄधोवलवितं िाताालापं पठित्िा प्रश्नानाम् उत्तरावर् यथावनदेशं वलित । 5
“ पवथकः – ऄरे बालकाः ! यूयम् ऄवस्मन् नदीतटे दकमथं दुःविताः वतष्ठथ ?
नायकः – ियं दश बालकाः स्नातुं नदीम् अगताः । परन्द्तु आदानीं नि एि स्मः । एकः नद्यां मग्नः ।
पवथकः – (स्ियं गर्वयत्िा) युष्माकं नायकः कः ऄवस्त ?
नायकः – ऄहं बालकानां नायकः ऄवस्म ।
पवथकः – त्िम् बालकान् गर्य ।
नायकः – अम्, गर्यावम । एकः, िौ, त्रयः, चत्िारः, पञ्च, षट्, सप्, ऄष्ट, नि । नि एि सवन्द्त । दशमः नावस्त ।
पवथकः – ऄरे ! दशमः त्िम् ऄवस ।
सिे बालकाः – ऄहो ! ियं स्िं न गर्यामः । ियं दश एि स्मः । महान् अनन्द्दः । महान् अनन्द्दः । चलत ।
गृहं गवमष्यामः ।
क एकपदेन उत्तरत । (1 X 2 = 2)
(i) बालकाः नदीतटे कीदृशाः ऄवतष्ठन् ? (सुविताः/दुःविताः/अश्चयाचदकताः)
(ii) ‘दशमः त्िम् ऄवस आवत कः ऄिदत् ? (बालकः/नायकः/पवथकः)
(ि) एकिाक्येन उत्तरत । (1 X 1 = 1)
(i) बालकानां नायकः कवत बालकान् ऄगर्यत् ?
(ग) वनदेशानुसारम् उत्तरं वचनुत । (1 X 2 = 2)
(i) ऄत्र ‘नेता’ आवत पदस्य समानाथाकं पदं दकम् ऄवस्त ? (बालकः/नायकः/पवथकः)
(ii) ऄत्र ‘ऄन्द्यम्’ आवत पदस्य विलोमं पदं दकम् ऄवस्त ? (स्िम्/त्िम्/ऄहम्)
4. ऄधोवलवितावन पदावन अधृत्य साथाकावन िाक्यावन रचयत । (1 X 5 = 5)
िानराः िनेषु तरवन्द्त
ससहाः िृक्षेषु नृत्यवन्द्त
मयूराः जले उत्पतवन्द्त
मत्स्याः अकाशे गजावन्द्त
िगाः उद्याने कू दावन्द्त

5. । 1X5=5
- -
एकम्, िे, िौ,वतस्रः,ऄष्ट

(i) .......... कन्द्दक


ु ावन । (ii) ..........चटकाः। (iii) ........ पुस्तकम् । (iv)........मयूरौ । (v) ........ बावलके ।

6. उपयुक्तकथनानां समक्षम् ‘अम्’ ऄनुपयुक्तकथनानां समक्षं च ‘न’ आवत वलित । (1 X 5 = 5)


(क) दश बालकाः स्नानाय ऄगच्छन् ।
(ि) सिे िाठटकायाम् ऄभ्रमन् ।
(ग) ते िस्तुतः नि बालकाः एि असन् ।
(घ) बालकः स्िं न ऄगर्यत् ।
(ङ) एकः बालकः नद्यां मग्नः ।
7.मञ्जूषातः वचत्िा ऄधोवलवितानां पदानां पयाायपदावन वलित । (1 X 5 = 5)
- -
जलदः,वनशाकरः,अकाशे,वनमाले, ददिाकरः
(i) = …………
(ii) विमले = …………
(iii) = …………
(iv) = …………
(v) = …………
8. मञ्जूषातः वचत्िा ऄधोवलवितानां पदानां विलोमपदावन वलित । (1 X 5 = 5)
- -
पृवथव्याम्, ऄसुन्द्दरः, , , सुिी
(i) उन्नतः X …………
(ii) गगने X …………
(iii) X …………
(iv) X …………
(v) X …………

XXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXX

You might also like