You are on page 1of 6

-1-

I PUC MODEL QUESTION PAPER FOR REDUCED SYLLABUS 2021-22

Time:-31/4 Hrs SUB:-Sanskrit(09) Max Marks:-100

I.एकवा येन सं कृ तभाषया उ रं िलखत।(दशानामेव) 10×1=10

1. अ गीः क मै िव ां ो वान्?

2. यागे रामः के न समः?

3.वासवः के षाम् राजा?

4.किप लः कु वसित म?

5.शशकिप लयोः िववादिनणायकः कः?

6. भीमसेनः के न सह तु यः?

7. शरासनिम ः कः?

8.मेना क य प ी?

9. जगतः िपता कः?

10.चणकान् े तुं कः जनान् बोधयित?

11. योितिषकः कु शयनमकरोत्?

12. कः यमुना दं िवशित?

13. सुपणः कः?

14. नभसोऽिप क महत्?

15.” ी” महोदय य माता का?

II.ि ःै वा यैः सं कृ तभाषया क डभाषया आ लभाषया वा उ रं िलखत। (प ानामेव) 5×2=10

16. णः व पं वणयत।

17.शशकिप लयोः वास थानिवषयकः कलहः कः?

18. भीमसेनः कमथ हनूमतः मां याचित?

19.पु याः िववाहिवषये पवतराज य िनणयः कः?

20. सुभािषते िव ा कथं व णता?

21.कू डलस गम सादन य प ितः का?


-2-

22.” ी” महोदय य कृ तयः।

23.सुभािषतो री या लोकि थितः क दृशी?

III.पाठनाम उि ल य ोकानाम् अनुवादं क डभाषया आ लभाषया वा कु त।( याणामेव) 3×3=9

24.सवशा ाथत व ः मृितमान् ितभानवान्।


सवलोकि यः साधुरदीना मा िवच णः॥

25.मृद ु ि थरिच सदा भ ोऽनसूयकः।


ि यवादी च भूतानां स यवादी च राघवः॥

26.उि ेपपुनद यािम ायुधिमवोि तम्।


नो तुमशकद् भीमो दो यामिप महाबलः॥

27. एवं वा दिन देवष पा िपतुरधोमुखी।


लीलाकमलप ािण गणयामास पावती॥

28.अल धमीहेद ् धमण ल धं य ेन पालयेत्।


पािलतं वधयेि यं वृ ं पा ेषु िनि पेत्॥

29.चलि त िगरयः कामं युगा तपवनाहताः।


कृ ेऽिप न चल येव धीराणां िन लं मनः॥

IV.पाठनाम उि ल य कः कं ित अवदत् इित सं कृ तभाषया िलखत।(चतुणामेव) 4×2=8

30.सविमदं िव ातं भवतीित।

31.परा चैवापराच।

32.यो हीनवादी स ते भ यः।

33.बलेन तपसा ल धे बले यितबलेित च ।

34. मां सा हम् आ तवान् वम्।

35.इदान िन ासमयः।

36. नागं मे वशं करोिम।


-3-

V. दशवा यैः सं कृ तभाषया क डभाषया आ लभाषया वा उ रं िलखत।(ष णामेव) 6×5=30

37. माजारः शशकिप लौ कथं ापादयित?

38. भीमसेन य पा िच णम्।

39.ताटकावधस दभ ीराम य स देहः कः? सः कथं िनवा रतः?

40. क येयं कु लजीिवतम् इित प भाग य सारांशं िलखत।

41. योितिषक य जीवनवृ ा तः।

42.यमुना दः ।

43.दामोदरः।

44. ी महोदय य क डसेवा।

VI.म जूषातः सू ं पदं िच वा र थानं पूरयत। 3×1=3

45. ा देवानां _____ स बभूव।

46. ुतेः परमाथ ______ न जानि त।

47.आ ुतः ुतवृ ेन तेन _______ ।

सु दि यावधः , मूखाः , थमः

VII. 48.संयोजयत”। 4×1=4

अ आ

. स यवहः महाका म्

ीरामः गुहे रिल गः

कु मारस भवम् भार ाजः

अ लम भुः काकु थः

VIII.रेखाि कतािन पदािन आि य िनमाणं कु त।( योः) 2×1=2

49.िख गा ोऽभवत् भीमः।

50. मुिनः अ ािण ताटकामािथने ददौ।

51. योितिषक य काय े े अ धकारः आवृतः ।


-4-

IX.यथािनदशं िलखत।(ष णामेव) 6×2=12

52. स ध िवभजत।( योः)

यथोणनािभः,पु े वि षु,तु योऽहम्

53.स ध योजयत( योः)

बल+उ म ः , िपिशत+अशनः , येन+एव

54. र थाने सू ं िवभि पं िलखत।( योः)

ा ाणः
म कु णौ म कु णाः
तपसः तपसोः
55. र थाने सू ं यापद पं िलखत ( योः)

स भवित स भवि त
वीिम ूवः
उि तम् उि त
56.िव हवा यं िलखत ( योः)

गािधन दनः , स षयः , अन यगितः।

57.सम तपदं िलखत।( योः)

िनयता मा , नील ासौ भुज गम , शा ेषु िविहतम्

58.पदप रचयं कु त ( योः)

आसा , जातः , कत म्

59.समानाथकपदं िलखत।

हनूमान् , यातुधानः

60.िव पदं िलखत।

थावरम् , अ धकारः।

X.61. सं कृ तभाषया अनुवदत। (च वा र एव) 1×4=4

१. ಾ ಯ ಒಬ ಾ ಂಸ ಇದ ನು.

There was a scholor in kashi.

२.ಕ ಯು ಮರವನು ಹತು ತ .

A monkey climbs a tree.


-5-

३. ೕವರ ಅನುಗ ಹ ಂದ ಮೂಕನೂ ಾತ ಾಡುವನು.

Even a dumb person can speak by the grace of god.

४.ಗಂ ಾನ ಯು ಾಲಯ ಪವ ತ ಂದ ಹ ಯುತ ೆ.

The River Ganga flows from Himalaya mountain.

५.ಈ ಾ ನ ಹಣುಗಳ ಬಹಳ ಾ ೆ.

These mango fruits are very sweet.

६.ಮಕ ಳ ಉ ಾ ನವನದ ಆಟ ಾಡು ಾ ೆ.

The children play in the garden.

62.क डभाषया अनुवदत। (च वा र एव) 1×4=4

१. कवयः सं कृ त र ि त।

२. वयं सदा स यं वदाम।

३. आकाशात् पिततं तोयं सागरं ग छित।

४. ः मम माता आगिम यित।

५. दु दुभेः श दः ग भीरः भवित।

६. यूयं ामं ग छत।

XI.63.इमं प र छेदं प ठ वा ानाम् उ रािण िलखत। 4×1=4

चाण यः च गु मौय य म ी आसीत्। सः एकि मन् उटजे वसित म। राजा द र े यः दातुं क बलािन
द वान् आसीत्।चोराः के चन क बलािन अपहतुम् उटजमागताः। शीतकालेऽिप चाण यः क बलं िवनैव भूमौ सु ः
आसीत्। च कताः चोराः तम् अपृ छन्-“ अ य तं शै यमि त।अ ैव क बलािन सि त। तथािप वं कमथ क बलं िवना
शयनं करोिष” इित। तदा चाण यः द र े यः दातुं राजा द वान्। एतािन मम कृ ते न” इ यवदत्। तदा अ येषां
य उपयोगः अधमः इित िच तय तः चोराः अिप स नाः अभवन्।

१.चाण यः क य म ी आसीत्?
२.चाण यः कु वसित म?
३.चोराः कमथम् उटजमागताः?
४.राजा कमथ क बलािन द वान्?

***********

You might also like