You are on page 1of 6

1st PUC SANSKRIT Model Question Paper -2023-24.

Subject Code :09 Subject :SANSKRIT. ॥ संृतम ॥



[TIME:03 Hours 15 Minutes.] [Total No of Questions:48] [ Max.Marks:80.]
________________________________________________________________________________________________________
ಸೂಚ ೆಗಳ :

1) ಈ ಪ ೆ ಪ ೆಯ A,B,C ಮತು D ಗ ೆಂಬ 4 ಾಗಗ ೆ.

2) ಎ ಾ ಾಗಗಳ ಕ ಾಯ ಾ ರುತ ೆ.

3) ಎ ಾ ಾಗಗಳ ೇಳ ಾದ ಪ ೆ ಗ ೆ ಉತರಗಳನು ಆ ಾ ಾಗಗಳ ಪ ೆ ೕಕ ಾ ಸೂ ದ ಸೂಚ ೆಯಂ ೆ

ಉತ ಸ ೇಕು.
Instructions:
1) This Question paper consists of four parts as A, B, C and D.
2) All parts are compulsory.
3) Every part should be answered as per the given instruction for each and every respective part.
____________________________________________________________________________________
PART-A

I. अधो िनिदानां ानाम उरािण


् कोकात उृ
्  िलखत। 10×1=10
1. महाशालः कः?
[ बालकः , शौनकः , धावकः, भावुकः ]
2.किपलः िकमथ म अं
् देश ं गतः?

[िवहाराथ म,दश
् नाथ म,ाणयााथ
् म,ानाथ
् म]्
3.भीमस ेनः _____पािणना प ुं जाह।
[दिणेन,वामेन,पिमेन,उरेण]
4.दशरथः क सपया करोित?
[ विस , िवािम , स ुम, ग ुह ]
5.उदाहरणवुष ु अयः कः?
[कयपः,अिः,अिरसः,विसः]
6.जनाः क वचन ैः तुि?

[ग ुनायक,स ेवक,नतक,ोितिषक]
7.एतेष ु िकं पदं नृकारसूचकं नाि?
[भरतनाम,हीसकम
् ,मोिहनीयाम
् ,हिरकथा]

8.सोष एव प ुष परं िनदानम इित
् वा भावः सोषः मानव _________।
[िनाकारणम, ् िनाकारणम, ् आरोयकारणम, ् ःखकारणम]्
9.सिम इित
् पाठात िमपरीा
् कदा भवित इित ायते?
[स ुखकाले, भोजनकाले,ककाले,हाकाले]
10.ीमहोदय माता_____।
[पावत,काण,भागीरथ,शर]

II. मूषातः सूं पदं िचा िरानं पूरयत। 5×1=5


11)सविवािताम ् _____ ेप ुाय ाह।
12)ुतःे परमाथ _______ न जानि।
13)तू पं दशयामास यै _________।
14)त सं पिरातुं ______ महामिु नः।
15) मेघ े ितः_______इवावभाित।

श , सागरलन े , िवािमो , अथवाय , मूखाः ,कृ 

III.16. संयोजयत”। 1×5=5


अ आ

. अितबला कू डलसमदेवः
कु मारसवम ् िब.एम.ी

जलिनिधः िवा
बसवणः महाकाम ्
होनस ु मूितराव ्

सागरः
PART-B

IV. िैः वा ैः संृतभाषया कडभाषया आलभाषया वा उरं िलखत। (चतुणामवे ) 4×2=8
17.िवायाः पररां िलखत।

18.वायसः सोेग ं िकम अिचयत


् ?्
19.भीमस ेनः िकमथ हनूमतः मां याचित?

20.िहमवान ऋषीणाम
् आगमन
् े िकम उवान
् ?्
21.स ुभािषतकारः मूख कथं वण यित?
22.कू डलसम सादन पितः का?
V. पाठनाम उि कः कं ित अवदत इित
् संृतभाषया िलखत।(चतुणामवे ) 4×2=8
23.परा च ैवापरा च ।
24.मया ोऽयं ायः।

25.कृ तावभृथो भिवतुमिभलषािम ।


26.मम नाम कथं जानािस ?
27.अहो,िबभेिम भतः िबभेिम।
28.दयतां तावत िवषयकं
् माणम ।्

PART-C

VI. पाठनाम उि ोकानाम अन


् ुवादं कडभाषया आलभाषया वा कु त।(योरेव) 2×3=6
29.रिता  धम जन च रिता।
वेदवेदातो धन ुवद े च िनितः॥
30.उि देिह मे माग पय वा मेऽ पौषम।्
मासनमकु वाण ं ां वा न
े े यमयम॥्
31.एते वयममी दाराः केय ं कु लजीिवतम।्
ूत येना वः कायमनाा बावुष ु॥
32.चलि िगरयः कामं युगापवनाहताः।
कृ े ऽिप न चलेव धीराणां िनलं मनः॥

VII. दशवा ैः संृतभाषया कडभाषया आलभाषया वा लघ ुिटणीः िलखत।(चतुणामवे ) 4×5=20


33. ीराम ग ुणान सं
् ग
ृ िलखत ।
34. माजार धमपदेश ं सिवारं िलखत ।
35. ताटकावधसभ ीराम सेहः कः? सः कथं िनवािरतः?
36. ोितिषक-ग ुनायकयोः संवादः|

37. कािलयपां पाठान ुसारं वा ैः वण यत|


38.देवतचधरयोः मै वण यत। |
39.जीविवानं पिरसरिवानम च
् अिधकृ  लघ ुिटयौ रचयत ।
PART-D

VIII. एतेषाम उपानाम


् उरािण
् संृतभाषया िलखत ।(पानामेव) 5×2=10
40.सिं िवभजत (योः)

यथोण नािभः , प ुेिष ु , कम ्


41.सिं योजयत(योः)
िपिशत+अशनः , ईषत+अकत
् , िधक ्+माम ्
42.िवहवां िलखत (योः)
धमपदेशकः, अिनािन , िखगाः।
43.समपदं िलखत।(योः)
िविधम अनित,
् वट इित वृः , अ च पां च
44.पदपिरचयं कु त (योः)
अिधग, िवधातुम, ् यतमानः
45.समानाथ कपदं िलखत।(योः)
सूयः , म ुखम,अिः

46.िवपदं िलखत।(योः)
ेः, आा,िना

IX.47. संृतभाषया अन ुवदत । 4×1=4


i.ಮರ ಂದ ಹಣು ೆಳ ೆ ೕಳ ತ ೆ.
A fruit falls from the tree.
ii.ಜಗ ೇ ಾ ತಂ ೆಗ ಾದ ಾವ ೕ ಪರ ೕಶ ರರನು ನ ಸು ೇ ೆ.
I prostrate goddess Parvati & Lord Parameshwara ,who are the parents
of the universe.
iii. ಕ ಯು ಮರವನು ಹತುತ ೆ.
A monkey climbs the tree.
iv. ಾ ಮತು ಾ ಾಡು ಸ ಗ ಂತಲೂ ೊಡದು.
Mother and Motherland are greater than heaven.
X.48. इमं पिरेद ं पिठा ानाम उरािण
् िलखत।(संृतभाषया) 4×1=4
ीडया शिः वध ते।शरीरं रोगरिहतं भवित। ीडायां बालकानां महती िचः भवित।ते बालकाः
ीडाणे कके न ीडि।ककः चमणा िनिमतः।वातेन पूिरत । अतः यिद सः ताते तिह सः

उतित । ते बालकाः इततः धावि। बालकाः पादेन ककं ताडयि। एकः बालकः भूमौ उपिवः।
सः बकालं ीडनने ाः। सः िकिालं िव प ुनः ीिडित। यदा सूयः अं गिमित तदा
काशः न भिवित। तदा एते बालकाः गृहं गिमि।
i.ककः के न िनिमतः?
ii. बालकाः ककं के न ताडयि?
iii. बालकः कु  उपिवः ?
iv. कदा काशः न भिवित?

***********

You might also like