You are on page 1of 2

Second Language Part-II Sanskrit

Time: 1hr 30min Marks: 50

================================================================

I. श्लोकम् प्रितपदाथर्म् भावम् च िलखत। 1X6=6

1) छायाम् क़ुवर्िन्त चान्यस्य स्वयं ितष्ठिन्त चातपे।

फलनिन्त च पराथार्य पादपा इव सज्जना:।।

II. िनबन्ध प्रश्नम् समाधत्त। 1X6=6

1) कुशस्या सरयूिवहारम् तव्पिरणाम्म च िवव्रूणुत।

III. िनबन्ध प्रश्नम् समाधत्त। 1X6=6

1) वेक्ङरावस्य भैषज्यम् िवब्राणुत।

IV. पत्रम् िलखत् 1X5=5

1) धनयाचनाथर्म् िपतरम् प्रित पत्रम्

V. चत्वािर िसन्धनाम िनदेर्श पूवर्कम् िवघटयत & सन्धत्त। 4X2=8

1) सज्जन: 2)नमस्ते 3)पाचक: + पचित 4)सत् + धमर्:

VI. द्वयो: शब्दयो: अन्तिलण्ङ- वचन- िनदेर्शसिण्डतम् रूपिण िलखत। 2X4=8

1) विणक्। 2)सिरत्

VII. समास: 2X3=6

1) पञ्चवटी 2)िपतरौ 3)महाबल:


VIII. शुिद्दकरणम् 1X5=5

1) किव: कव्ये िलखत:। 4)गुिणन: लोकम् उपकरोित।


2) वध्त: िववाहमण्टपम् गच्छित। 5)ते दुग्धम् िपबित।
3) मधूिन रोगनाशकम् भवित।

You might also like