You are on page 1of 4

ीसुरसरवतीसभा,

सरवतीसभा, शृ गेरी
ितीयापरीा
दना कः – २९-८-२०२१
२०२१ अ काः – १००
पूवाः – १०:
१०:००तः
००तः १२:
१२:३०पय
३०पयतम् समयः – साधिहोराः

ಸೂಚ'ಗಳು:
ಸೂಚ'ಗಳು: ೧. ಸಂಸ,ೃತದ01 ಬ3ಯುವ ಉತ7ರಗಳು 9ೕವ;ಾಗ=ೕ0>ಯ?1ೕ ಇರAೕಕು.
ಇರAೕಕು.
೨. ಪDEFಗಳ ಕDGಾಂಕಗಳನುFತಪI9ೕ ಬ3J=.
ಬ3J=.
Instructions: 1. Write the Samskrita answers in Devanaagari script only.
2. Write the question numbers correctly.

1. षLणाम्
षLणाम् एकवाOयेन उQरं िलखत । 6
1. इदुः कदा उदेित ? 2. गौः कदृशी भवित ?
3. जाः कथं पालनीयाः ? 4. महाभारतय नामातरं कम् ?
5. धौयः कै ः सह वनमगछत् ? 6. के न रोगिनरोधकशि"ः वध#ते ?
7. अ&ू रः कु तः गोकु लमगछत् ? 8. पि*डतेन धनं कु , रि-तम् ?

2. Sयाणां वाOययेन वा Sयेण वा उQरं िलखत। 6

1. -ीरे ण 0क 0क भवित ? 2. 1ासय नामातरािण िलखत ।


3. बलरामः गोपान् कम् अवदत् ? 4. पि*डतपु,ैः िपतुराशयः कथं 7ातः?
5. तुलसीदले कािन कािन सित ?

3. किUत् िवषय
िवषययम्
षययम् अिधकृ Vय Sीिण Sीिण वाOयािन संकृ तेन िलखत।
िलखत। 6
1. 1ासः 2. 8ीरामः 3.कौ9सः

4.. Wोकं पूरियVवा अथY कZडभाषया आ ]लभाषया वा िलखत । 4x2=8


1. ि यवा:य……………… । …………………. द;र<ता ॥
2. छायामयय …………..। ………।……….स9पु=षा इव ॥
-2-

5. ससदभY संकृ तभाषया िववृणत


ु । 3x2= 6
1. अहम् अिमन्
अिमन् कू पे अपतम् ।
1. कः पाठः ? 2. कः अपतत् ? 3. कं ित वदित ?

2. मम पुSः एव नृपतेः अ कम् आरोढु महित ।


1. कः पाठः ? 2. का अवदत् ? 3. कम् अवदत् ?

3. एषा वृिQः नोिचता ।


1. कः पाठः ? 2. क: वदित ? 3. कं ित वदित ?

6. लोको_`नाम् अथY कZडभाषया आ ]लभाषया वा िववृणुत । 3x2=6


1. अथ#य पु=षो दासः । 2. नैकं च&ं प;र@मित। 3.यथा बीजं तथाBकु रः।

7. चतुथप
 दं िलखत । 1x4=4

1. ह;रः – ह;रिभः :: वाCमीकः ------ 2. रच्– रचिय9वा :: िलख्……….


3. माता – मातर :: कता#………….. 4. 1ासः– पराशरः:: रामः ----------

8. अयिल गे पbरवतयत । 3
1. अय 2. रा-साय 3. नारीिभः

9. bर_थाना
bर_थानािन
नािन कोcकदQशdदय
कोcकदQशdदय यथायो]य
यथायो]यिवभि_eपै
]यिवभि_eपैः पूरयत । 1x5=5
1. बालकाः ितदनं सायं &िडतुं ……… ित गछित। (&डा-े,)
2. ………….. सह छा,ाः उपिवशित ।(गु=)
3. ……………..नमः । (शारदा)
4. अहं………….बिहः गतुिमछािम । (देश)
5. ………….. पुरतः देवालयः अित ।(Eाम)
-3-

10.
10 एतेषां धातु-लकार-
लकार-पुgष-
ष-वचनािन िलखत (चतुणाम् एव)
एव) 1x4=4
1x4=4
1. सित 2. अपाहरत् 3. नमत

4. वदे 5. अिभलषिस

11. संवVसराणां नामािन िलखत । 2x2=4

1. भवो…………………………। …………………धातुतथेFरः॥
2. बHधायः ……………………..। ……………………………..1यः॥

12. पा (िपब्) धातोः,


धातोः, दा धातोः वा eपािण लhलकारे पुgषSये वचनSये च िलखत । 3

13. रे खाि कतािन पदािन आिVय jkिनमाणं कु gत । (पUानाम् एव)


एव) 1x5=5
1. तुलसीदलैः िमितं lिथतं जलं बn उपकरोित ।
2. राSौ इदुः उदयते ।
3. 1ासमुिनः ीमZारायणय अंशन े अवातरत् ।
4. तय ितpः भाया#ः आसन्।
5. अग9यः लोपामुqां वृणोित ।
6. मधुवने सिIिहतः ह;रः।

14. एतेषां पयायपदािन िलखत । 1x3=3


1. इदुः 2. गौः 3.िपता
15. एतेषां िवgrाथकािन पदािन िलखत । 1x3=3
1. वकयः 2. ातः 3. अिधकम्

16. अधः jदQपदानां सsध िवभtय सिधनाम िलखत । (पUानाम् एव)


एव) 1x5=5
1. इ9येव 2. अथैकिमन् 3. ग9वावदत्
4. ष*मासाः 5. मूढातु 6. पादोIते
-4-

17. वाOये योजयत । (पUानाम् एव)


एव) 1x5=5
1. प;रतः 2. पादाः 3. सह
4. पKयित 5. वहित 6. गछ

18.
18. अधोिलिखतानां पदानाम् अतं, िल गं िवभs_ वचनं च िलखत (पUानाम् एव)
एव) 1x5=5
1. दने 2. करे ण 3. संकृ ितः
4. मात;र 5. कायLण 6. उपमयोः

19.
19. OVवा अथवा uयप्
uयप् jVययेन वाOययं योजयत । 1x3=3
1. मालाकारः गछित । सः कृ Mणं पूजयित ।
2. अ&ू रः रथम् आनयित । सः कृ Mणं मथुरां तोषयित ।
3. कृ Mणः कं सं हित । सः जनान् तोषयित ।

20. कणाटकभाषया आ ]लभाषया वा अनुवदत । 1x5=5


1. शालां समया पुतकापणाः सित | 2. मेघाः काले वष#तु ।
3. सीता रामेण सह वनम् अगछत् । 4. यूयम् अिखलNOे,P मै,P भजत ।

5. देवदQः नयनाRयाम् अधः अित ।


21. संकृ तभाषया अनुवदत । 1x5=5
1x5=5
1. The king Nala sat on the throne. ಮxಾyಾಜ ನಳನು {ಂxಾಸನದ01 ಕು|ತನು.
ಕು|ತನು.
2. Let the students do their work daily.

STಾVWXಗZಲ\ರೂ ಅವರ _ಲಸವನುd eತVವg hಾಡj.


3. Devadatta writes with a pen. kೕವದತnನು oೕಖeqಂದ ಬtಯುvಾnw.

4. Let the soldiers protect our motherland.


xೖeಕರು ನಮ| hಾತೃಭೂಯನುd ರ€ಸj.
5. Many trees grow around the ashram.
ಆಶƒಮದ ಸುತnಲೂ ಅwೕಕ ಮರಗಳು Zಯುತn†.

--------------------

You might also like