You are on page 1of 2

श्रीसरसरस्वतीसभा, शृङ्गेरी
तृतीया परीक्षा - द्वितीयपद्विका
द्विनाङ्क: - 29-01-2023 अपराह्ण: १.३०त: ३.००पययन्तम ्
समय: - सार्धैकहोरााः अङ्का: ५०

1. िशद्वभाः वाक् याः संस्कृतभाषया प्रबन्धमेकं द्विखत। 5


१. र्धेनाःु
२. कावेरीनिी
३. वाराणसी
2. संस्कृतभाषया पिमेकं द्विखत । 5

य ोत्सवम आगन्त
१. शािावाद्वषक ं ु द्वपतरं प्रद्वत पिं द्विखत।
ु ोपाध्यायं प्रद्वत पिं द्विखत ।
२. अग्रजस्य द्वववाहार्थं द्विनियं द्ववरामं सम्प्रार्थ्य मख्य
3. ियोाः िक्षणं सोिाहरणं मातृभाषया द्विखत । 6
१. उपसगायाः २. द्ववशेषणम ् ३. अव्ययम ्
4. द्विष ु परुषे
ु ष ु वचन ेष ु च द्विखत । (ियोाः) 6
१. र्धावत ु २. अद्विखत ् ३. वन्दते
5. एकस्य शब्दस्य रूपाद्वण सवयद्ववभद्विवचन ेष ु द्विखत। 4
१. मनस ् २. वाद्वर ३.आत्मन ्
् रहरत ।
6. वाक्िोषान पद्व 3
१. रामाः बािकं मोिकं यच्छद्वत ।
२. सरस्वतीं नमाः |
३. कासाराः सरोजाद्वन रोहद्वन्त |
7. प्रयोगपद्वरवतयन ं कुरुत । (ियोाः एव) 3

1. महेशाः फिाद्वन खािद्वत |



ु द्वपतरम अनमत
2. पिाः |्
3. सीतया पिं िीयते ।

1
8. कृ िन्तं द्वचत्वा कृ िन्तनाम द्विखत। 3

1. रामो वनं गत्वा ियत्यान समहरत ।्
2. उत्तरं संयोज्य द्विखत।

3. वत्साः पयाः पात ं ु र्धेनोाः समीपम अर्धावत |्
9. अन्यद्विङ्गरूपाद्वण द्विखत। 3
1. योगी ु
2. पिाः 3. द्वविान ्

10. वाक्मेकं मातृभाषया द्वववृणत। 2
1. अद्वत सवयि वजययते |्
2. द्वहतं मनोहाद्वर च दुियभ ं वचाः |

11. संस्कृतभाषया अनवित । 5
1. Birds fly fast in the sky. ಹಕ್ಕಿಗಳು ಆಕಾಶದಲ್ಲಿ ವ ೇಗವಾಗಿ ಹಾರುತ್ತವ .

2. Animals live because of Sun. ಸೂರ್ಯನಿಂದ ಪ್ಾಾಣಿಗಳು ಜೇವಿಸುತ್ತವ .

3. River Ganga originates from Himalayas. ಹಿಮಾಲರ್ದಿಂದ ಗಿಂಗಾನದ ಹುಟ್ುುತ್ತದ .

4. They came home in the evening. ಅವರು ಸಿಂಜ ಮನ ಗ ಬಿಂದರು.

5. I smiled at the friend who was going fast.


ಬ ೇಗನ ಹ ೂೇಗುತ್ತತದದ ಸ ನೇಹಿತ್ನನುನ ನ ೂೇಡಿ ನಾನು ನಕ ಿನು.

ु कुरुत ।
12. मातृभाषया आङ्ग्िभाषया वा अनवािं 5
1. रामाः रावणमजयत ।्
2. मृगााः आहाराय चरन्त ु ।

3. सीतया सह रामाः द्ववपद्वणम अगच्छत |्
4. भूपािााः प्रजानां द्वहतद्वमच्छेयाःु ।
् अरक्षत |्
5. गोपािाः व्याघ्रात गााः
-----------------------

You might also like