You are on page 1of 10

Contents

Day 2.........................................................................................................................1
Day 3.........................................................................................................................6

Day 2
Shri Guruji antargat Shri Raghavendraswamy antargat
Bharatiramanamukhyapranantargat ShriRamachandraya Namah

Recap:

Yesterday we started with extended bhava vikaars – first five meanings


1 Being 2 born 3 fruition 4 being steady 5 to live

ह्योs स्माभिः विस्तृतषड्भावविकारा दृष्टाः - सत्तायाम्, जन्मनि, सिद्धौ, स्थित्याम्, जीव इत्यादि ।

1.1.1 Being सत्तायाम् – अस्ति, भवति, विद्यते

1.1.2. to be born जन्मनि – उत्पद्यते, जायते, प्ररोहति, उद्भवति


1.1.3. ready सिद्धौ – निर्वर्तते, सम्भवति, सिद्ध्यति, राध्यति, निष्पद्यते, राध्नोति, साध्नोति, फलति

1.1.4. situated स्थित्याम् – वर्तते, वसति, आस्ते, ध्रियते, अवतिष्ठते, क्षियति, स्थलति, मठति, तिष्ठति

1.1.5. live जीवे – बलति, ऊर्जयति, श्वसिति, अनिति, जीवति, अन्यते


---------------------------------------
अद्य भावविकारा अनुवर्तयामः प्राणवृत्त्यारभ्य । lets continue with stages of being starting with
different types of praana from yesterday’s “living” जीवे.

Today’s themes are


6. live with difficulty, 7. Change transform 8. grow 9. Develop and 10.
Contract

1.1.5 (क) प्राणवृत्तिषु – vritti means vyapaars. Praanavritti means different


functions of praana.

Praana goes upwards, its opposite apaan


प्राणिति – प्र + अन् प्राणने (अदा)
समनिति – सम् + “
उदनिति – उत् + “
व्यनिति – वि आ + “
अपानिति – अप + “

हृदि प्राणो गुदेs पानः समानो नाभिमण्डले ।


उदानः कण्ठदेशे स्याद्व्यानः सर्वशरीरगः।
Praan is in heart, apaan in guda, samaan in naabhi, udaan is in throat, vyaan all
over body.

किं गतेन यदि सा न जीवति


प्राणिति प्रियतमा तथापि किम् ।
इत्युदीक्ष्य नवमेघमालिकां
न प्रयाति पथिकः स्वमन्दिरम् ॥ शृ-६६ ॥
“What is the use of my going if my beloved is not alive; what if she is alive?”
thinking thus, looking at the fresh series of clouds the traveller does not proceed
towards his house.

1.1.6. कृ च्छ्र जीवे (3) – to live with difficulty


क्षञ्जयति – क्षजि कृ च्छ्र जीवने (चु)
कठति – कठ कृ च्छ्र जीवने (भ्वा)
आतङ्कति – आ तकि कृ च्छ्र जीवने (भ्वा)

1.1.7. परिणामे – (5) to change, to transform


परिणमति, परिणमते - परि णम् प्रहत्वे (भ्वा)
विवर्तते – वि वृतु वर्तने (भ्वा)
सम्पद्यते सम् पद् गतौ (दिवा)
कल्पते कृ पू सामर्थ्ये (भ्वा)

आम्लरसः मज्जारूपाकृ तिः परिणमति ।


Sour taste transforms to marrow.

नैतत् परस्मा आख्येयं पृष्टयापि कथञ्चन ।


सर्वं सम्पद्यते देवि देवगुह्यं सुसंवृतम् ॥ २० ॥sb 8.17.20
O lady, even if someone inquires, you should not disclose this fact to
anyone. Everything is successful if deva rahasya is kept top secret.

उत्क्षेपणं गर्भगतस्य पादयो:


किं कल्पते मातुरधोक्षजागसे । sb 10.14.12
O Adhokshaja, does mother consider kicking of baby in womb as offense?
1.1.8. वृद्धौ – (33) to grow
1. बृंहति – बृहि वृद्धौ (भ्वा)
2. वर्धते वृधु वृद्धौ (भ्वा)
3. आप्यायते आ ओप्यायी वृद्धौ (भ्वा)
4. स्फायते स्फायी वृद्धौ (भ्वा)
5. श्वयति टुओश्वि गतिवृद्धयोः (भ्वा)

इन्द्रियाणि जयन्त्याशु निराहारा मनीषिण: ।


वर्जयित्वा तु रसनं तन्निरन्नस्य वर्धते ॥ 11.8.२० ॥
By fasting, learned men quickly bring all senses except the tongue under
control, because by fasting they are afflicted with an increased desire to
gratify tongue.

6. ऋध्नोति ऋधुँ वृद्धौ (स्वा)


7. बर्हति बृहँ वृद्धौ (भ्वा)
8. आपूर्यते आ पूरी आप्यायने (दिवा)
9. पुष्यति पुष् पुष्टौ (दिवा)
10 पोषति पुष् पुष्टौ (भ्वा)
पुष्पवद्भिः फलोपेतैश्छायावद्भिर्मनोरमैः।
एवमादिभिराकीर्णः श्रियं पुष्यत्ययं गिरिः।।2.94.10।। ramayan
अयं गिरिः this mountain, पुष्पवद्भिः covered with flowers, फलोपेतैः laden with fruits, छायावद्भिः
shady, मनोरमैः enchanting, एवमादिभि: with these kinds of trees, आकीर्णः spread over, श्रियम्
splendour, पुष्यति enhancing.
This mountain is spread over with various kinds of flowering trees and trees laden
with fruits, shady and enchanting, looks splendid.

11 ऋद्ध्यति ऋधु वृद्धौ (दिवा)


12 पूषति पूष वृद्धौ (भ्वा)
13 वंहते बहि वृद्धौ (भ्वा)
14 मंहते महि वृद्धौ (भ्वा)
15 मेध्यति – na

16 एधते एध वृद्धौ (भ्वा)


17 विपोलति वि पुल महत्वे (भ्वा)
18 नीवति णीव स्थौल्ये (भ्वा)
19 स्थूलयते स्थूल परिबंहणे
20 पीवति पीव स्थौल्ये (भ्वा)
सर्वेषामिह भूतानामेष हि प्रभवाप्यय: । गोप्ता च तदवध्यायी न क्‍वचित्सुखमेधते ॥ 10.44.४८ ॥ Lord Kṛṣṇa causes
the appearance and disappearance of all beings in this world, and He is their
protector too. One who disrespects Him can never prosper happily.

21 मीवति मीव स्थौल्ये (भ्वा)


22 महीयते महीङ् पूजायाम् (कण्ड् )
23 वठति वठ स्थौल्ये (भ्वा)
24 विपोलयति वि पुल महत्वे णिच् (चुरा)
25 तीवति तीव स्थौल्ये (भ्वा)

यथा भ्रमरिकादृष्ट्या भ्राम्यतीव महीयते ।


चित्ते कर्तरि तत्रात्मा कर्तेवाहंधिया स्मृत: ॥ ४१ ॥
Just like a man rotating around perceives the ground to be moving, similarly one
with ego thinks he is the doer, when actually mind acts.

i. क्रमते क्रमु पादविक्षेपे (भ्वा)


ii. प्यायते ओप्यायी वृद्धौ (भ्वा)
iii. स्फीतीभवति स्फायी वृद्धौ (भ्वा)
iv. प्रथते प्रथ प्रख्याने (भ्वा)

भवान् युगान्तार्णव ऊर्मिमालिनि


क्षोणीमिमामोषधिवीरुधां निधिम् ।
मया सहोरु क्रमतेऽज ओजसा
तस्मै जगत्प्राणगणात्मने नम इति ॥ 5.18.२८ ॥
At the end of yuga, when earth – the source of aushadi, trees is inundated with
water was drowned beneath the devastating waves. At that time, You
protected me along with the earth and roamed the sea with great speed. O
Aja! You are the jagat prana, to you I offer my prayers.

1.1.9. विकासे – 8 develop


स्फु टति – स्फु ट विकसने (तुदा)
स्फोटते - स्फु ट विकसने (भ्वा)
फु ल्लति – फु ल्ल विकसने (भ्वा)
उन्मीलयति- उत् मील निमेषणे (भ्वा)
पुष्प्यति – पुष्प विकसने (दिवा)
विजृम्भते – वि जृभि गात्रविनामे (भ्वा)
विकचते – वि कच बन्धने (भ्वा)
विकसति – वि कस गतौ (भ्वा)
यथा विजृम्भते सिंहो विवृद्धो गिरिगह्वरे।
मारुतस्यौरसः पुत्रस्तथा सम्प्रति जृम्भते।।4.67.6।।
विवृद्धः grown, गिरिगह्वरे in a mountain cave, सिंहः lion, यथा as, विजृम्भते he stretches himself,
मारुतस्य Windgod's, औरसः पुत्रः lawful son, सम्प्रति at that time, तथा like that, जृम्भते grew.

Just as a lion grown in a mountain cave stretches its body, the Vayu putra stretched
(his limbs) at that time.

1.1.10. सङ्कोचे – contract


मीलति मील निमेषणे (भ्वा)
स्मीलति स्मील निमेषणे (भ्वा)
क्ष्मीलति क्ष्मील निमेषणे (भ्वा)
सङ्कु चति सम् कु च सङ्कोचने (चुरा)
कू णयति कू ण सङ्कोचने (चुरा)
मुकु लीभवति
पद्मं हि रात्रौ मुकु लीभवति। Lotus indeed closes at night.

Shri Krishnarpanam

Day 3

Shri Guruji antargat Shri Raghavendraswamy antargat


Bharatiramanamukhyapranantargat ShriRamachandraya Namah

Recap:

We have been seeing bhava vikaars over the last two days being, birth to
contraction.
दिनद्वयात् भावविकारान् पश्यन्तः स्म, सत्तायामारभ्य सङ्कोच पर्यन्तम् ।
Having seen Being- born – fruition - being steady - to live, yesterday we saw
struggling to live, change, growth, development and contraction.
सत्तायाम्-जन्मनि-सिद्धौ – स्थित्याम् –जीव च दृष्ट्वा, ह्योऽस्माभिः कृ च्छ्र जीवे – परिणामे – वृद्धौ – विकासे - सङ्कोचे च
समालोचितः।

1.1.6. कृ च्छ्र जीवे to struggle, live with difficulty – क्षञ्जयति, कठति, आतङ्कति
1.1.7. परिणामे change– परिणमति – परिणमते, विवर्तते, सम्पद्यते, कल्पते
1.1.8. वृद्धौ growth – बृंहति, वर्धते, आप्यायते, स्फायते, श्वयति, ऋध्नोति, बर्हति, आपूर्यते, पुष्यति, पोषति,
ऋद्ध्यति, पूषति, वंहते, मंहते, मेध्यति, एधते, विपोलति, नीवति, स्थूलयते, पीवति, मीवति, महीयते, वठति, विपोलयति,
तीवति, क्रमते, प्यायते, स्फीतीभवति, प्रथते
1.1.9. विकासे develop – स्फु टति, स्फोटते, फु ल्लति, उन्मीलयति, पुष्प्यति, विजृम्भते, विकचते, विकसति
1.1.10. सङ्कोचे contract, close – मीलति, स्मीलति, क्ष्मीलति, सङ्कु चति, कू णयति, मुकु लीभवति
----------------------------------
This day like with waning moon, we will see aging, falling apart, reduction,
destitution, reduction.
कृ ष्णपक्षचन्द्र इवाद्य जरायाम ् – विशरणे - अल्पत्वे - दरिद्रत्वे – अपक्षये च पश्यामः ।

1.1.11. जरायाम ् – to age, to grow old


जरति, जारयति - जॄ वयोहानौ (चरु ा)
जीर्यति - जॄष ्वयोहानौ (दिवा)
झीर्यति – झॄष ् वयोहानौ (दिवा)
जर्य
ू ते - जरू ीँ हिंसावयोहन्योः (दिवा)
जिनाति – ज्या वयोहानौ (क्र्या)
जण
ृ ाति - जॄ वयोहानौ (क्र्या)

श्वोभावा मर्त्यस्य यदन्तकैतत्सर्वेन्द्रियाणां जरयन्ति तेजः।


अपि सर्वं जीवितमल्पमेव तवैव वाहास्तव नत्ृ यगीते ॥
śvobhāvā martyasya yadantakaitatsarvendriyāṇāṁ jarayanti tejaḥ |
api sarvaṁ jīvitamalpameva tavaiva vāhāstava nṛtyagīte ||

अन्तक - antaka - O Yamadharmaraj! | मर्त्यस्य - martyasya - of the


mortal man | एतत ् - etat - all this | श्वोभावाः - śvobhāvāḥ - without
tomorrow | सर्वेन्द्रियाणाम ् - sarvendriyāṇām - of the senses | यत ्
तेजः - yat tejaḥ - the glory | जरयन्ति - jarayanti - they wear
away | सर्वम ् जीवितम ् - sarvam jīvitam - all
life | अपि - api - also | अल्पम ् एव - alpam eva - for a
little | वाहाः - vāhāḥ - these chariots | तव एव - tava eva - thine
only | नत्ृ यगीते - nṛtyagīte - the dancing of these women and their
singing | तव एव - tava eva - yours only |

O Yamadharmaraja! All the bhogas you told just wear off indriyas for
mortals with no surety of tomorrow. You keep the cozy horses and
dainty damsels to yourself.

(नचिकेता कहता है )
'' हे अन्तक! (अन्त करने वाले दे व) मर्त्य मनष्ु य के ये सब भोग पदार्थ
कल तक ही रहने वाले हैं, ये सब इन्द्रियों की आतुरता तथा उनके तेज
को जीर्णशीर्णं कर दे ते हैं, सम्पर्ण
ू जीवन भी स्वल्प मात्र ही है । आपके
लिए ही हैं ये रथादि वाहन, आपके लिए ही हैं ये रमणीयों के नत्ृ य तथा
गीत।

1.1.12. विशरणे – without support, cut off, to break, to disassemble, to fragment, to


shatter, to destroy, to burst open

दलति, स्फोटति, विशीर्यते, फलति, द्राडते, ध्राडते, सीदति

दलति - दलँ विशरणे विदारणे च (भ्वा)


सजलजलदसमुदयरुचिरे ण ।
दलति न सा हृदि चिरविरहे ण ॥ ५ ॥ (gita govindam 14.16.5)
With rainy clouds gathering, with long separation, she is not heartbroken.

स्फोटति – स्फुटिँ र ् विशरणे (भ्वा)

रामेणेङ्गुदिपिण्याकं पितुर्द त्तं समीक्ष्य मे।


कथं दःु खेन हृदयं न स्फोटति सहस्रधा।।2.103.14।। (ramayanam)

Seeing ShriRam offering pinda of desertdate to pitrus, how cannot my heart be shattered into thousand pieces.

रामेण by Rama, पितुः to father, दत्तम ् offered, इङ्गुदिपिण्याकम ् cake of ingudi pulp (desert date, hing, soapberry),
समीक्ष्य on seeing, मे हृदयम ् my heart, दःु खेन out of sorrow, सहस्रधा into a thousand pieces, कथम ्
how, न स्फोटति not breaking?

विशीर्यते – वि + शॄ हिंसायाम ् (क्र्या)

समीचीनं वचो ब्रह्मन् सर्वज्ञस्य तवानघ ।


तमो विशीर्यते मह्यं हरे: कथयत: कथाम् ॥ ५ ॥ sb 2.4.5
O all knowing, sinless, brahman! Your words are excellent.
With you telling Harikathas, my ignorance is shed.
 samīcīnam — perfectly right; vacaḥ — speeches; brahman — O
learned brāhmaṇa; sarva-jñasya — one who knows all; tava —
your; anagha — without any contamination; tamaḥ — the darkness of
ignorance; viśīryate — gradually disappearing; mahyam — unto
me; hareḥ — of ShriHari; kathayataḥ — as you are speaking; kathām —
topics.

फलति – ञिफलाँ विशरणे (भ्वा)

तस्य नानद्यमानस्य सुपर्णचरिते पथि।।5.57.17।।


फलतीवास्य घोषेण गगनं सार्क मण्डलम ्।

सुपर्णचरिते the path way of Suparna, पथि lord, नानद्यमानस्य making terrific sound, अस्य by his, घोषेण sound,
सार्क मण्डलम ् the Sun's orbit, गगनम ् the sky, फलति इव as if splitting.

By the terrific sounds made by Hanuman in joy, it seemed as though the pathway of Garuda, the sky along with the
Sun's orbit was splitting

शीयते - शदँ ॢ शातने (भ्वा) to perish, to fall, to wither, to decay, to wear off, to
fall, to wane, to throw down

पक्ष्माणि चास्य शीयन्ते छविश्व परिपाद्यते ॥ 1.४४ (हस्त्यायुर्वेदः - १)


its eyelashes fall off, skin complexion changes

द्राडते - द्राडृँ विशरणे (भ्वा) to cut, to split, to fragment, to tear, to shatter


ध्राडते - ध्राडृँ विशरणे (भ्वा)
सीदति - षदँ ॢ विशरणगत्यवसादनेषु (भ्वा) to lose energy, to be move, to wither,
to decline, to lose, to destroy
सीदन्ति मम गात्राणि मख ु ं च परिशष्ु यति।
वेपथुश्च शरीरे मे रोमहर्षश्च जायते।।1.29।। gita
My angas are powerless, body trembles, mouth parches, and skin
erupts into goosebumps.

1.1.13. अल्पत्वे – minimal लिश्यते, कृश्यति, ह्रसति, चण्


ु डते
लिश्यते – लिशँ अल्पीभावे (दिवा)
कृश्यति – कृशँ तनूकरणे (दिवा) to be thin
ह्रसति - ह्रसँ शब्दे (भ्वा)
चुण्डते – चुडिँ अल्पीभावे (भ्वा)

यदा मेषतुलयोर्वर्तते तदाहोरात्राणि समानानि भवन्ति यदा वृषभादिषु पञ्चसु च राशिषु चरति तदाहान्येव
वर्धन्ते ह्रसति च मासि मास्येकै का घटिका रात्रिषु ॥ 5.21.४ ॥
yadā meṣa-tulayor vartate tadāho-rātrāṇi samānāni bhavanti yadā vṛṣabhādiṣu
pañcasu ca rāśiṣu carati tadāhāny eva vardhante hrasati ca māsi māsy ekaikā
ghaṭikā rātriṣu.

synonyms

yadā — when; meṣa-tulayoḥ — in Meṣa (Aries) and Tulā


(Libra); vartate — the sun exists; tadā — at that time; ahaḥ-rātrāṇi —
the days and nights; samānāni — equal in duration; bhavanti —
are; yadā — when; vṛṣabha-ādiṣu — headed by Vṛṣabha (Taurus) and
Mithuna (Gemini); pañcasu — in the five; ca — also; rāśiṣu —
signs; carati — moves; tadā — at that time; ahāni — the days; eva —
certainly; vardhante — increase; hrasati — is diminished; ca —
and; māsi māsi — in every month; eka-ekā — one; ghaṭikā — half
hour; rātriṣu — in the nights.
When the sun passes through Meṣa [Aries] and Tulā [Libra], the
durations of day and night are equal. When it passes through the five
signs starting with Vṛṣabha [Taurus], the duration of the days increases
[until Cancer], and then it gradually decreases by half an hour each
month, until day and night again become equal [in Libra].

1.1.14. दरिद्रत्वे – destitution


दरिद्राति – दरिद्रा दर्ग
ु तौ (अदा) to be distressed, sad
व्यध्
ृ नोति – वि ऋधुँ वद्ध
ृ ौ (स्वा)
व्यध्
ृ यति - वि ऋधुँ वद्ध
ृ ौ (दिवा)

अधोऽधः पश्यतः कस्य महिमा नोपचीयते । उपर्युपरि पश्यन्तः सर्व एव दरिद्रति ॥ २ ॥


When we look at those below us, whose greatness is not increased. Seeing above us,
everyone is indeed diminished.

1.1.15. अपक्षये – reduction


अपक्षीयते, अपक्षयति – अप क्षि क्षये (भ्वा)
दीयते - दीङ् क्षये (दिवा)
जायति - जै क्षये (भ्वा)
दस्यति, तस्यति – दसँ,ु तसँु उपक्षये (दिवा)
क्षायति - क्षै क्षये (भ्वा)
सायति – षै क्षये (भ्वा)

Shri Krishnarpanam

You might also like