You are on page 1of 3

एकादशः पाठः

मातभ
ृ ूमये नमः (प्रश्न-अभ्यासः)
प्रश्न 2- शब्द-रूपाणि परू यत ।
इकारान्त-स्त्रील ग
िं -शब्ााः
शब्ााः विभक्ततयाः एकिचनम ् द्वििचनम ् बहुिचनम ्

मतत प्रथमा मतत मती मतयाः


भलू म द्वितीया भलू मम ् भम
ू ी भम
ू ीाः
नीतत तत
ृ ीया नीत्या नीततभ्याम ् नीतभ्याः
उक्तत चतुथी उततये / उतत्यै उक्ततभ्याम ् उक्ततभ्याः

इकारान्त-पक्ु ् ग
िं -शब्ााः
शब्ााः विभक्ततयाः एकिचनम ् द्वििचनम ् बहुिचनम ्

मतत प्रथमा मतत मती मतयाः


भलू म द्वितीया भलू मम ् भम
ू ी भम
ू ीाः
नीतत तत
ृ ीया नीत्या नीततभ्याम ् नीतभ्याः
उक्तत चतुथी उततये / उतत्यै उक्ततभ्याम ् उक्ततभ्याः

प्रश्न 3- एतानन कथनानन कः वदनत ? कं वदनत ? लिखत ।


िा्मीकेाः , ऋषयाः , मन
ु ेाः , अग्नौ , भलू माः

1. भारतस्त्य - भलू माः - उिवरा अक्स्त्त ।


2. अर अनेके - ऋषयाः - अभिन ् ।
3. रामाः क्ष्मणाः च - मन
ु ेाः - लशक्षाम ् अविन््ताम ् ।
4. रामायणिं - िा्मीकेाः - रचना अक्स्त्त ।
5. - अग्नौ - सिं नश्यतत ।
प्रश्न 4- उचितां ववभक्तं प्रयज्
ु य वा्यानन परू यत ।
1. भारते अनेकााः -सिंस्त्कृतयाः- सक्न्त । – (सिंस्त्कृतत)
2. -रिेाः- प्रकाशाः अिंधकारिं नश्यतत । - (रवि)
3. अलभज्ञान-शाकुन्त िं -किेाः- काल ्ासस्त्य रचना अक्स्त्त । – (कवि)
4. िक्ष
ृ ााः -भम
ू ौ- ततष्ठक्न्त । - (भलू म)
5. -मातभ
ृ म
ू ये- नमाः । (मातभ
ृ लू म)
प्रश्न - एकपदे न उत्तरत ।
(1) भारतम ् अस्त्माकिं ककम ् अक्स्त्त ? – मातभ
ृ लू माः।
(2) का अस्त्माकिं जननी ? - भारतम ् ।
(3) भारते कतत ऋतिाः भिक्न्त ? – षट्।
(4) िे्ााः कक्स्त्मन ् ्े शे प्रकटितााः अभिन ् ? - भारते
प्रश्न 6- पि
ू व
ण ा्येन उत्तरत ।
1. नगाधधराजाः टहमा याः भारतस्त्य कस्त्यािं ट्शायािं क्स्त्थताः अक्स्त्त ?
नगाधधराजाः टहमा याः भारतस्त्य उत्तर-ट्शायािं क्स्त्थताः अक्स्त्त ।
2. भारतस्त्य अिंके कााः खे क्न्त ? - भारतस्त्य अिंके अनेकााः ज पण
ू ावाः नद्याः खे क्न्त ।
3. ्े शस्त्य हररत िनेषु के िसक्न्त ? - ्े शस्त्य हररत िनेषु विविधााः पशिाः विधचरााः खगााः च
िसक्न्त ।
4. परु ा भारतिं केषािं केन्रम ् आसीत ् ? - परु ा भारतिं व्यापारस्त्य, ज्ञानस्त्य, विज्ञानस्त्य च केन्रम ्
आसीत ् ।
5. जनााः किं प्र्े शिं पधृ थव्यााः स्त्िगं कथयक्न्त ? - जनााः कश्मीर-प्र्े शिं पधृ थव्यााः स्त्िगं कथयक्न्त ।
प्रश्न - पाठात ् ववशेषिपदानन लिखत ।
विशेषणप्ातन विशेष्यप्ातन
1. सिवश्रेष्ठाः ्े शाः
2. ज पण
ू ावाः नद्याः
3. विधचरााः खगााः
4. षट् ऋतिाः
5. विविधााः सिंस्त्कृतयाः

प्रश्न 8- पाठात ् पयावयान ् धचत्िा ल खत ।


1. सररता – नदी 4. समद्र
ु ः - सागरः
2. तरः – वक्ष
ृ ः . महििा - नारी
3. पचृ थवी – भलू मः 6. माता - जननी

प्रश्न 9- सिंस्त्कृतेन अनि


ु ा् कुरुत।
(1) छवि मेरी लमर है । - छविाः मम लमरम ् अक्स्त्त ।
(2) भारत महासागर के उत्तर ट्शा में है । - भारताः महासागरस्त्य उत्तर-ट्शायाम ् अक्स्त्त ।
(3) ऋवष-मतु न मातभ
ृ लू म को नमस्त्कार करते हैं।। - ऋवष-मन
ु याः मातभ
ृ लू मिं नमक्न्त ।
(4) हम सब भी मातभ
ृ लू म की रक्षा करें । - ियम ् अवप मातभ
ृ लू मिं रक्षाम ।
(5) हमारा ्े श श्रेष्ठ है । - अस्त्माकिं ्े शाः श्रेष्ठाः अक्स्त्त ।

You might also like