You are on page 1of 2

पाठ - 7 – सौहार्द्र म ् प्रकृतेः शोभा

प्रश्न-2 पूर्र वाक्य में उत्तर -

1- उत्तर – येः ववत्रस्तान ् पीडयमानान ् जन्तून ् न रक्षतत सेः तन:संशयं


पार्थरवरूपर् कृतान्तेः इव मन्यत।
2- उत्तर – बकेः अकथयत ् – अहं तु शीतल जल बहुकालपयरन्तं
अववचलेः ध्यामग्नेः स्स्थतप्रज्ञेः इव स्स्थत्वा सवेषां रक्षायाेः उपायान ्
र्चन्ततयष्यामम।
3- उत्तर – प्रकृततमाता प्रववश्य कथयतत यत ् – भो: भो: प्राणर्नेः! यय
ू ं
सवे एव म सन्ततेः। कथं ममथ: कलहं कुवरस्न्त। वस्तत
ु ेः सवे
वन्यजीववन: अन्योऽन्यार्िताेः सस्न्त।
4- उत्तर – यदि राजा सम्यक् न भवतत तिा प्रजा अकर्रधारा जलधौ
नौररव ववप्लवत।
5- उत्तर – मयरू ेः वपच्छान ् उद्घाट्य नत्ृ यमुर्द्ायां स्स्थतेः भवतत।
6- उत्तर – अन्त सवे मममलत्वा उलूकस्य राज्यामभषकाय तत्पराेः
भवस्न्त।
7- अस्स्मन्नाटक एकािश पात्राणर् सस्न्त।

प्रश्न – 3 प्रश्न तनमारर् करें -

1- कस्याम ् 2- कन 3- कस्मै 4- कस्याेः 5- काम ्

प्रश्न - 4 –

1- न 2- न 3- आम ् 4- न 5- आम ् 6- आम ्
प्रश्न - 5 – ररक्त स्थान भरें –

1- मध्यामध्यभक्षकेः 2- वपकेः
2- स्स्थतप्रज्ञेः 4- अदहभुक्

5- आत्मश्लाघाहीनेः 6- यथासमयम ्

प्रश्न - 6- वाच्य पररवतरन करें -

1- त्वम ् सत्यं कर्थतवान ्।


2- मसंहन सवरजन्तवेः पच्
ृ ्यन्त।
3- काकन वपकस्य संतततेः पाल्यत।
4- मयरू ं ववधाता एव पक्षक्षराजं वनराजं वा कृतवान ्।
5- सवे खगाेः कमवप खगं एव वनराजं कतुुं इच्छस्न्त स्म।
6- सववेः मममलत्वा प्रकृततसौन्ियारय प्रयत्नेः क्रियताम ्।

प्रश्न – 7- समास

1- तच्
ु छै : जीवैेः
2- वक्ष
ृ स्य उपरर
3- पक्षक्षसम्राट्
4- स्स्थतप्रज्ञेः
5- न पव
ू म
र ्
6- व्याघ्रेः च र्चत्रकेः च

You might also like