You are on page 1of 3

Class – 10 Question Bank Sub.

– Sanskrit
कक्षा – दशमी विषयः – संस्कृतम्

पाठ्यपस्
ु तक में प्रयक्त
ु सन्धियााँ (प्रथम सत्र)
पाठः -1 शचु िपर्यवारणम ्

 चलदनिशम ् – चलत ् + अनिशम ्


 मिश्शोषयत ् – मिः + शोषयत ्
 पेषयद् भ्रमनत – पेषयत ् + भ्रमनत
 स्याधिैव – स्यात ् + िैव
 अस्माधधगराद् बहुदरू म ् – अस्मात ् + िगरात ् + बहुदरू म ्

 स्याधमे – स्यात ् + मे

 सम्भ्भ्रममतजिेभ्यो ित
ृ सख
ु सधदे शम ् – सम्भ्भ्रममतजिेभ्यः +

ित
ृ सुखसधदे शम ्

 िो भवधतु – िः भवधतु
 स्याधि – स्यात ् + ि
 िो जीविमरणम ् – िः + जीविमरणम ्
पाठः -2 बुद्चिबयलवती सदा

 दे उलाख्यो ग्रामः – दे उलाख्यः + ग्रामः


 राजमसिंहो िाम – राजमसहः + िाम
 राजपुत्रो वसनत स्म – राजपुत्रः वसनत स्म
 एकैकशो व्याघ्रभक्षणाय – एकैकशः व्याघ्रभक्षणाय
 एकस्तावद्ववभज्य - एकः + तावत ् + ववभज्य
 पश्चाद् अधयः - पश्चात ् + अधयः
 अधयो द्ववतीयः - अधयः + द्ववतीयः
 कन्श्चत ् – कः + चचत ्
 काचचददयम ् – काचचत ् + इयम ्
 व्याघ्रो भयाकुलचचत्तो िष्टः – व्याघ्रः + भयाकुलचचत्तः + िष्टः
 भयाद् व्याघ्रस्य – भयात ् + व्याघ्रस्य
 अधयोो॓ऽवप – अधयः + अवप ( अधयो + अवप )
 महतो भयात ् – महतः + भयात ्
 यतो व्याघ्रमारी – यतः + व्याघ्रमारी
 गह
ृ ीतकरजीववतो िष्टः = गह
ृ ीतकरजीववतः + िष्टः
 िष्टश्शीघ्रम ् – िष्टः + शीघ्रम ्
 तदग्रतः – तत ् + अग्रतः
 यधमािष
ु ादवप – यत ् + मािष
ु ात ् + अवप
 पुिस्तत्र – पुिः + तत्र
 व्याघ्रजाद् भयात ् - व्याघ्रजात ् + भयात ्
पाठः- 4 शशशल
ु ालनम ्

 यष्ु मद्दशशिात ् – यष्ु मत ् + दशशिात ्


 तस्मादङ्कव्यवदहतम ् – तस्मात ् + अङ्कव्यवदहतम ्
 मशशज
ु िो वयोऽिुरोिात ् - मशशज
ु िः + वयः + अिुरोिात ्
 वयसस्तु – वयसः + तु
 ककन्चचदधतरम ् – ककन्चचत ् + अधतरम ्
 िामिेयो भवतोः - िामिेयः + भवतः
 कन्श्चदन्स्मि ् – कः + चचत ् + अन्स्मि ्
 निरिक्र
ु ोशो िाम - निरिक्र
ु ोशः + िाम
 चिङ् माम ् – चिक् + माम ्

पाठः – 5 जननी तुल्र्वत्सला

 अशक्तश्चासीत ् – अशक्तः + चासीत ्


 ववनिपातो ि – ववनिपातः + ि
 कन्श्चद् दृश्यते - कन्श्चत ् + दृश्यते
 यतो दह – यतः + दह
 अधयेभ्यो दब
ु ल
श ः – अधयेभ्यः + दब
ु ल
श ः
 अचचरादे व – अचचरात ् + एव
 मेघरवैश्च - मेघरवैः + च

You might also like