You are on page 1of 77

सामाजिक -जिज्ञानम्

पथ्ृ िी - अस्माकम् आिासः


षष्ठ-कक्ष्यायै भगू ोल-जिषयस्य पाठ्यपस्ु तकम्
अजस्मन् पुस्तके प्रयक् ु ाः जनम्नजलजिताः जिन्दिः भारतस्य सिेषाां मानजित्राणाां कृते
अभ्युपगमनीयाः सजन्त –
भारत-शासनस्य प्रजतजलप्यजिकारः 2006
1. आन्तरिक-विििणावि सम्यक्तया दर्शवयतुं दावयत्िुं प्रकार्कस्य अवस्त ।
2. समद्रे भाितस्य जलप्रदेर्ः उपयक्ताधाि-िे खया मावपतुं द्वादर्-समद्रीयमीलपरिवमतुं दिू ुं याित् अवस्त।
3. चण्डीगढ-पञ्जाब-हरियाणािाुं प्रर्ावस-मख्यालयाः चण्डीगढे सवन्त ।
4. अवस्मि् मािवचत्रे अरुणाचलप्रदेर्-असम-मेघालयािाुं मध्ये दवर्शताः अन्तािाज्यीयाः सीमाः उत्तिी-
पिू ी-क्षेत्रम् ( पिगशठिम)् अवधवियमः 1971 इत्यस्य वििाशचिािसािुं दवर्शताः सवन्त । पिन्त अधिा
प्रमावणतुं किणीयम् अवस्त ।
5. भाितस्य बाह्य-सीमाः तथा च समद्र-तटीय-िे खाः भाितीय-सिेक्षण-विभागद्वािा सत्यावपतावभलेखेि
अथिा प्रधाि-प्रवतवलप्या सह साम्ययक्ताः सवन्त ।
6. अवस्मि् मािवचत्रे उत्तिाञ्चल-उत्तिप्रदेर्य ः झािखण्ड-वबहािय ः तथा च छत्तीसगढ-मध्यप्रदेर्य ः
मध्यगताः िाज्य-सीमाः सम्बवन्धत-सिशकािः प्रमावणताः ि कृ ताः ।
7. अवस्मि् मािवचत्रे दवर्शतािाुं िाम्िाम् अक्षि-विन्यासः विवभन्िः सत्रू ः प्राप्यते ।
सामाजिक-जिज्ञानम्

पथ्ृ िी - अस्माकम् आिासः


षष्ठकक्षायै भूगोल-जिषयस्य पाठ्यपुस्तकम्

राजरिय-शैजक्षकानुसन्िान-प्रजशक्षण-पररषद्
NATIONAL COUNCIL OF EDUCATIONL RESEARCH AND TRAINING
डिसम्बरमासः 2015 इत्यस्मात् संस्करणात्
अस्माड ः संस्कृ तानुवादः कृ तः ।
आमुिम्
िावरिय-पाठ्यचयाशयाः रूपिे खा (2005) ज्ञापयवत यत् बालकािाुं विद्यालयीयुं जीििुं बाह्य-जीििेि सह य जिीयम् । अयुं वसद्धान्तः
पस्तकीय-ज्ञािस्य तस्मात् न्यासाद् विपिीतः अवस्त यस्य प्रभाििर्ात् अस्माकुं व्यिस्था अद्यािवध विद्यालयस्य गृहस्य च मध्ये
अन्तिालुं वििवचतिती अवस्त । ितू ि-िावरिय-पाठ्यचयाशधारिताः पाठ्यक्रमाः पाठ्यपस्तकावि च एतम् आधािभतू -विचािुं
वक्रयान्िेतम् एकः प्रयासः अवस्त । एतवस्मि् प्रयासे प्रत्येकुं विषयस्य एकया दृढवभत्त्या आििणस्य अथ च सचू िा-सस्ुं मािणस्य
प्रिृत्तःे विि धः समाविष्टः अवस्त । आर्ासे यत् एते प्रयासाः अस्माि् िावरिय-वर्क्षा-िीतौ (1986) िवणशतायाः बालके वन्द्रत-
व्यिस्थायाः वदवर् सदिू ुं िेरयवन्त ।
एतस्य प्रयत्िस्य साफल्यम् अधिा एतवस्मि् तथ्ये आवितम् अवस्त यत् विद्यालयािाम् आचायाशः अध्यापकाः च बालके भ्यः
कल्पिार्ील-गवतविधीिाुं प्रश्नािाुं च साहाय्येि वर्क्षणावधगमसमये स्िीयेष अिभिेष वचन्तिुं कतशम् अिसिाि् प्रददवत । अस्मावभः
एतत् मन्तव्युं यत् यवद समयुं परिसिुं स्ितन्त्रताुं च बालके भ्यः प्रयच्छामः तवहश बालकाः ज्येष्ः समवपशतया सचू िा-सामग्र्या सह यक्तत्िा
सङ्घषं च कृ त्िा ितू ि-ज्ञािस्य सजशिुं किशवन्त । वर्क्षायाः विविधािाुं साधिािाम् एिञ्च स्र तसाम् अिहेलिस्य प्रमख-कािणुं
पाठ्यपस्तकस्य पिीक्षायाः एकमात्रम् आधाित्िेि विमाशणस्य प्रिृवत्तः अवस्त । सजशिस्य प्रािम्भस्य च विकासाथशम् आिश्यकम् अवस्त
यत् ियुं बालकाि् वर्क्षणस्य प्रवक्रयायाुं पणू -श सहभावगत्िेि अङ्गीकमशः तथा च तेषाुं सहभावगताुं विवििमः, ते बालकाः ज्ञािस्य
विधाशरित-मात्रायाः ग्राहकाः सवन्त इवत वचन्तिुं त्यक्तव्यम् ।
एते उद्देश्याः विद्यालयस्य दविक-जीििे कायशर्ल्याुं च भृर्ुं परिितशिुं याचन्ते । दिवन्दन्याुं समय-सािण्याुं परिितशिर्ीलत्िुं
(लचीलापि) तािदेि आिश्यकम् अवस्त याित् िावषशक-वदिदवर्शकायाः वक्रयान्ियिे जागरूकता, येि वर्क्षणाथं वियत-वदिािाुं
सङ्ख्या िास्तविकुं रूपुं स्िीकयाशत् । वर्क्षण-मल्ू याङ्किय ः विधयः अवप एिुं विषयुं वििेरयवन्त यत् इदुं पाठ्यपस्तकुं विद्यालये
बालािाुं जीििेभ्यः मािवसक द्वेगस्य वखन्ितायाः च स्थािे हषं प्रदातुं वकयत् प्रभावि वसध्यवत । भािस्य समस्यायाः समाधािाथं
पाठ्यक्रम-विमाशतवृ भः विवभन्िेष घट्टेष ज्ञािस्य पिविशधाशिण-समये बालािाुं मि विज्ञािाय एिञ्च अध्यापिाय उपलब्धः समयः मिवस
विधाय दातुं पिू ाशपेक्षया अवधकः सचेष्टः प्रयत्िः कृ तः अवस्त । एषः प्रयासः इत ऽवप गभीितया स्यात् इवत प्रयत्िे इदुं पाठ्यपस्तकुं
वचन्तिाय, विस्मयाय , लघसमहू षे िाताशलापाय िुं चतकाशय ए ,चचाशय तथा च हस्ताभ्याुं वक्रयमाणेभ्यः गवतविवधभ्यः प्राथवमकताुं
प्रयच्छवत ।
िावरिय-र्वक्षकािसन्धाि-प्रवर्क्षण-परिषद् एतस्य पस्तकस्य िचिाय विवमशतायाः पाठ्यपस्तक-विमाशण-सवमतेः परििमस्य कृ ते
श्लाघयवत । परिषद् सामावजक-विज्ञाि-पाठ्यपस्तकस्य पिामर्शदातृ-सवमतेः अध्यक्षुं आचायशहरि-िासदेिि-् मह दयुं प्रवत तथा च
एतस्याः पाठ्यपस्तक-सवमतेः मख्य-पिामर्शदात्रीं विभापाथशसािथीमह दयाुं प्रवत विर्ेषरूपेण कातशज्ञ्युं प्रकटयवत । एतस्य
पाठ्यपस्तकस्य िधशिे बहुवभः वर्क्षकः य गदािुं कृ तम् । एतद् य गदािुं सफलीकतं प्राचायाशणाुं प्रवत कृ तज्ञताुं प्रकटयामः । ियुं तावि
सिाशवण सङ्घटिावि सुंस्थाः च प्रवत कृ तज्ञाः स्मः यः स्िीय-सामग्रीणाम् सुंसाधिािाम् एिुं च , सहय वगिाुं साहाय्यस्य स्िीकिणे
औदायशपिू शकुं सहय गः कृ तः ।
ियुं माध्यवमक च्चवर्क्षा-विभाग-मािि-सुंसाधि-विकास-मन्त्रालय-द्वािा वियक्तस्य आचायशमणृ ालमीिी-मह दयस्य एिुं
आचायशस्यजी.पी.देर्पाण्डे-मह दयस्य आध्यक्ष्ये विवमशतायाः वििीक्षण-सवमतेः सदस्याि् प्रवत धन्यिादिचाुंवस व्यिहिामः ये स्िकीयुं
अमल्ू युं समयुं सहय गुं च दत्तिन्तः । व्यिस्थागत-सस्ुं किणेष स्िीय-प्रकार्िेष च ििन्तयेण परिरकािाय समवपशता परिषद् वटप्पणीः
पिामर्ांि स्िागतीकरिरयवत येि भाविसर् ुं धिेष साहाय्युं स्िीकतं र्क्तयेत ।

विदेर्कः
िावरियर्वक्षकािसन्धाि-प्रवर्क्षणपरिषद्
ििदेहली
२० वदसम्बि २००५
पाठ्यपुस्तकजनमााणसजमजतः
अध्यक्षः, सामाजिक-जिज्ञान-पाठ्यपुस्तकपरामशादातृसजमजतः

हरििासदेिि,् प्राध्यापकः, इवतहासविभागः कलकत्ताविश्वविद्यालयः कलकत्ता


मुख्यपरामशादात्री

विभापाथशसािथी प्राध्यावपका (अिकार्प्राप्ता) सिदािपटेलविद्यालयः ििदेहली


सदस्याः

अञ्जली स्िामी, प्रवर्वक्षतस्िातकवर्वक्षका एि.सी.वजन्दल-पवब्लकविद्यालयः, ििदेहली


अर्
ुं ः, उपाचायाश, वकि डीमल-महाविद्यालयः वदल्लीविश्वविद्यालयः , वदल्ली
दगाशवसुंहः, प्रिक्तत्री के न्द्रीयविद्यालयः िुं. 2 अहमदाबादः
र्हला मजीबः, प्रिक्तत्री, िाजकीय च्चतिमाध्यवमक-बालविद्यालयः, हरििगिािमः, ििदेहली
सदस्य-समन्िजयका
अपणाा-पाण्डेयः, प्रिक्तत्री सामावजकविज्ञाि-मािविकीवर्क्षाविभागः

िावरियर्वक्षकािसन्धािप्रवर्क्षणपरिषद,् ििदेहली
कृतज्ञता
िावरिय-र्वक्षकािसन्धाि-प्रवर्क्षण-परिषद् एतस्य पाठ्यपस्तकस्य िचिायाुं महत्त्िाधावयसहय गप्रदािाय सदेर्िाभट्टाचायाश, िरिष्
आचायाश, वमिाण्डाहाउस, वदल्लीविश्वविद्यालयः, वदल्ली, पिमवबहािी, िरिष्ा आचायाश, वमिाण्डाहाउस,् वदल्लीविश्वविद्यालयः, वदल्ली,
व्यासिाजटी. आम्बेकिः, प्रभारिमख्याध्यापकः, एस.िी.एम.विद्यालयः, वतलकिाडी, बेलगामः ; सीमा अवनिह त्री, प्रिक्तत्री, मिेजमेण्ट्-
वर्क्षार् धसस्ुं थािम् , इन्द्रप्रस्थविश्वविद्यालयः, ििवदल्ली; दौलतपटेलः, अध्यावपका (सेिावििृत्ता), सिदािपटेलविद्यालयः, ििवदल्ली ;
सवमतादासगप्ता , प्रिक्तत्री , आिन्दालयः , आिन्दः, गजशिातः इवत एताि् सिाशि् प्रवत कृ तज्ञताुं प्रकटयवत ।
परिषद् भाितीय-सिेक्षणविभागाय अवप धन्यिादुं प्रयच्छवत येि पाठ्यपस्तके प्रकावर्त-मािवचत्रावण प्रमाणीकृ तावि । परिषद्
अग्रवलवखतािाुं सिेषाुं जिािाम् एिुं सङ्घटिािाम् अवप कृ तज्ञताुं प्रकटयवत यः अस्य पाठ्यपस्तकस्य स्िाभाविकिचिाथं विविध-वचत्राणाम्
एिुं च अन्यपाठ्यसामग्रीणाुं व्यिस्था कारिता ।
एम.एच.किर्ी , प्राध्यापकः, जिाहिलालिेहरुविश्वविद्यालयः , ििवदल्ली (वचत्रसख्ुं या – 9, पृष्सख्ुं या- 47); प्रिीणवमिा
(वचत्रसुंख्या- 8.3); साइसुं प पलेिाइजेर्ि ऐस वसएर्ि ऑफ् कम्यविके र्ुंस् एण्ड एजके टसश् (स्पेस)् , ििवदल्ली (वचत्रसुंख्या – 1.6)
वचत्रप्रभागः , सचू िा-प्रसािममन्त्रालयः , भाितप्रर्ासिम् (कृ वषभवू मः-- आििणपृष्म)् ; पयाशििण-ििमन्त्रालयः , भाितप्रर्ासिम् (
वचत्रसुंख्या—(8.1 , 8.5) , (स्ट कश् – प्रिावसपक्षी , पृष्सुंख्या - 66) ; आई.टी.डी.सी. / पयशटिमन्त्रालयः, भाितप्रर्ासिम् (वचत्रसुंख्या –
5.5, 6.5, 6.6 एिुं च 6.7), (वचत्रसुंख्या 1,2,3,4,5,6,7,8,10, पृष्सुंख्या – 46 एिुं च 47), (व्याघ्रस्य वचत्रम् – आििणपृष्े एिुं च पृष्सुंख्या
65 इत्यत्र) , (वहमालयः – आििणपृष्े एिुं च 31 , 42 इवत पृष्य ः), (वचत्रम् – 8.7), (41 सुंख्याके पृष्े प्रपातः), (44 सुंख्याके पृष्े स्कींग)् ,
(58 सुंख्याके पृष्े मृगः) ; द टाइम्स ऑफ् इवण्डया, ििवदल्ली (वचत्रसुंख्या – 8.4), (65सुंख्याके पृष्े व्याघ्रपरिय जि परि वचत्रसमहू ः) ;
प्रकार् च्चतिमाध्यवमकविद्यालयः, ब डाकदेिः, अहमदाबादः (54 एिुं च 55 इवत पृष्य ः सिामीसम्बवन्धता कविता वचत्रकला च) ;
सामावजकविज्ञािम,् वद्वतीय-भागः, षष्ीकक्षा, िावरिय-र्वक्षकािसन्धाि-प्रवर्क्षण-परिषद,् २००५ (वचत्रसख्ुं या 1.3) ; सामावजकविज्ञािम् ,
वद्वतीयभागः, अष्टमीकक्षा, िावरिय-र्वक्षकािसन्धाि-प्रवर्क्षण-परिषद,् २०० ५ (वचत्रसुंख्या – 6.8 एिुं च 8.2) ।
सामावजकविज्ञाि-मािविकीवर्क्षाविभागस्य आचायां विभागाध्यक्षाुं च सवितावसन्हाियां प्रवत अवप परिषद् स्िीयुं कातशज्ञ्युं
प्रकटीकि वत यया प्रत्येकुं स्तिे अस्य पस्तकस्य विमाशणाय स्िीय ऽमल्ू यः सहय गः प्रदत्तः ।
परिषद् पिामर्शदात्रयाः सम्पावदकायाः पिू ाशकर्िाहायाः अवप कृ तज्ञताुं प्रकटयवत यया पस्तकस्य अस्य विमाशणे सहय गः कृ तः ।
पाठ्यपस्तकस्य अस्य विमाशणे सहय गाथं गीता एिुं च ईश्विवसहुं ः, डी.टी.पी.; आिन्दवबहािीिमाश, पाठसर् ुं धकः; वदिेर्कमािः,
सगुं णकस्टेर्िप्रभािी इवत एताि् प्रवत परिषद् स्िीयुं कातशज्ञ्युं प्रकटयवत । सन्दभेऽवस्मि् िावरिय-र्वक्षकािसन्धाि-प्रवर्क्षण-परिषदः
प्रकार्िविभागः अवप सहय गाथशम् उल्लेखिीय ितशते ।
जिषयसूिी
अनुिादकः  हररदत्तशमाा

आमखः
आमुखः v

1. सौिमण्डले पृवथिी 1
2. विश्वम् - अक्षाुंर्ः देर्ान्तिः च 11
3. पृवथव्याः गतयः 19
4. मािवचत्रम् 24
5. पृवथव्याः प्रमख-परिमण्डलावि 30
6. पृवथव्याः प्रमख-स्थलरूपावण 39
7. अस्माकुं देर्ः भाितम् 47
8. भाितम् - ऋतः, ििस्पवतः िन्य-प्राणी च 55
परिवर्ष्टम् - I 63
परिवर्ष्टम् – II 64

परिवर्ष्टम्
भारतीय-सांजििानम्
उद्देजशका
ियुं भाितीयाः, भाितदेर्म् एकुं 1[सम्पूणा-प्रभुत्ि-सम्पन्नम्,
समाििाजद, पांथ-जनरपेक्षम्, लोकतन्त्रात्मक-गणराज्यां] विमाशतुं
तथा च तस्य िागिाणाुं कृ ते;
सामावजकम् आवथशकुं तथा च िाजिवतकुं न्यायम,्
विचािस्य, अवभव्यक्तेः, विश्वासस्य, िद्धायाः,
उपासिायाः च स्ितन्त्रताम,्
प्रवतष्ायायाः अिसिस्य च समताां
प्रापवयतुं
तथा च तेष सिेषु माििीयगौििस्य तथा च 2[राजरियैकतायाः
अिण्डतायाश्च] सुजनश्चयकत्रर ां बन्धताुं सुंिधशवयतुं.......
दृढसुंकल्पाः भत्ू िा अस्याां स्िसांजििानसभायाम् अद्य
ििम्बिमासस्य 26 तमे वदिाङ्के 1949 तमे ख्रीस्ताब्दे (मागशर्ीषे
र्क्तलसप्तम्याुं 2006 तमे विक्रमसुंित्सिे ) एतत् सांजििानम्
अङ्गीकुमाः अजिजनयजमतां तथा ि आत्माजपातां कुमाः ।

1. सवुं िधािावधवियमः (द्वाचत्िारिुंर्ुं सुंर् धिम)् 1976 इत्यस्य वद्वतीय-


धािायाः द्वािा (3.1.1977तः) “प्रभत्ि-सम्पन्िल कतन्त्रात्मक-गणिाज्यम”्
इत्यस्य स्थािे प्रवतस्थावपतम् ।
2. सवुं िधािावधवियमः (द्वाचत्िारिुंर्ुं सुंर् धिम)् 1976 इत्यस्य वद्वतीय-
धािायाः द्वािा (3.1.1977तः) “िारिस्य एकता” इत्यस्य स्थािे
प्रजतस्थाजपतम् ।
प्रथमः अध्यायः
सौरमण्डले पृजथिी

आगच्छन्तु जकजचित् कृत्िा जशक्षेम


एकः किदीपः, एकः साधािण-कागदम्
अङ्किी च एका सचू ी ।
1. कागदस्य मध्यभागे किदीपम् एिुं
स्थापयन्त यत् तस्य काचः कागदेि सह
सल ुं निः स्यात् ।
सयू ाशस्तस्य अिन्तिुं आकार्स्य दर्शिम् अतीि-सन्दिुं 2. अधिा किदीपस्य काचुं परितः एकुं िृत्तुं
प्रवतभावत । आकार्े प्रथमुं त के चि एि द्य तमािाः वबन्दिः आवलखन्त ।
दृश्यन्ते पिन्त अिन्तिम् एतेषाुं सङ्ख्या िधशते । भिन्तः तेषाुं 3. कागदे िृत्तस्य क्षेत्रे सच्ू या लघ-लघ
गणिाुं ि कतं र्क्तििवन्त । सम्पणू शः आकार्ः लघवभः लघवभः वछद्रावण किशन्त ।
4. अधिा कागदस्य वछवद्रत-िृत्तीयुं भागुं
द्य तमािः िस्तवभः परू ितः जायते । एतेष के चि उज्ज्िलाः
काचस्य पितः स्थापयन्त तथा च
भिवन्त एिुं च के चि धवू मलाः भिवन्त । एिुं प्रतीयते यत् किदीपुं परितः कागदुं िेष्टवयत्िा बन्धिुं
आकार्े हीिकाः िवचताः इि स्यः । एतेष के चि विद्य तमािाः किशन्त ।
इि प्रतीयन्ते । पिन्त यवद भिन्तः ताि् अिधािपिू शकुं द्रक्ष्यवन्त 5. अिधािुं भिेत् यत् किदीपस्य वपञ्जः
तवहश भिन्तः अिभविरयवन्त यत् एतेष के षावञ्चत् विद्य तिुं कागदात् बवहः भिेत् ।
अन्येभ्यः पथृ क् अवस्त । एते वकमवप विद्य तिुं वििा चन्द्रः इि 6. अन्धकािमये प्रक ष्े एकाम् ऋज-वभवत्तुं
द्य तन्ते । प्रवत अवभमखाः भत्ू िा एतुं किदीपुं
स्िीकृ त्य वकवञ्चद् दिू े वतष्न्त । अन्याि्
सिाशि् दीपाि् वििाशपयन्त । अधिा
एतः विद्य तमािः िस्तवभः सह एि भिन्तः प्रायः
किदीपस्य प्रकार्ुं वभत्तौ पातयन्त ।
प्रवतवदिुं चन्द्रः अवप पश्यवन्त । अयुं पथृ क् पथृ क् समये वभन्ि- भिन्तः वभत्तौ प्रकार्स्य अिेकाि्
वभन्िाकािे ण तथा च पथृ क् वस्थवतष दृश्यते । भिन्तः पणू ं चन्द्रुं लघ-वबन्दिू ् तथि द्रक्ष्यवन्त यथा िात्रौ
प्रायः एके ि मासेि एकिािुं द्रष्टु ुं र्क्तििवन्त । एषा पणू श-चन्द्रयता आकार्े तािकाः द्य तन्ते ।
िावत्रः अथिा पवू णशमा इवत कथ्यते । पञ्चदर्वदिािन्तिुं भिन्तः 7. अधिा प्रक ष्स्य सिाशि् दीपाि्
एतुं (चन्द्र)ुं ि द्रष्टुम् अहशवन्त । इयुं ितू ि-चन्द्रस्य िावत्रः अथिा ज्िालयन्त । प्रकार्स्य सिे वबन्दिः
अमािस्या इवत भिवत । एतादृश्याुं िात्रौ यवद आकार्ः प्रायः अदृश्याः भविरयवन्त ।
स्िच्छः अवस्त तवहश भिन्तः आकार्स्य अिल किुं सम्यक्तया 8. सम्प्रवत भिन्तः अस्य गवतविधेः तया
कतं र्क्तििवन्त । वकुं भिन्तः अवस्मि् विषये आियं ि अिस्थया सह त लिुं कतं र्क्तििवन्त
यदा िात्रौ आकार्े द्य तमािाः तािकाः
अिभिवन्त यत् ियुं वदिे चन्द्रुं तथा च एतावि सिाशवण लघवू ि
सयू ोदये अदृश्याः जायन्ते ।
द्य तमािावि िस्तवू ि (तािाः) वकमथं ि पश्यामः ?
एिम् एतदथशम् अवस्त यत वह यावि िस्तवू ि िात्रौ
द्य तन्तेतावि
वदिसे सयू शस्य प्रकार्ावतर्येि ि दृश्यन्ते । सयू शः
चन्द्रः तथा च अन्यावि तावि सिाशवण िस्तवू ि
यावि िात्रौ आकार्े द्य तन्ते िगोलीय-जपण्डाः
इवत कथ्यन्ते ।
के चि खग लीय-वपण्डाः बहृ दाकािाः
तथा च उरणाः भिवन्त । एते अविल-विवमशताः
भिवन्त । एतेषाुं स्िकीयः उरमा प्रकार्ः च
भिवत । एतस्य प्रकार्स्य अथिा ऊरमणः ते
विर्ालमात्रायाम् उत्सजशिुं किशवन्त । एते
खग लीय-वपण्डाः ताराः इवत कथ्यन्ते । सयू शः
अवप कावचत् तािा अवस्त ।
िात्रौ द्य तमािाः असङ्ख्याः तािाः सयू शः इि एि
सवन्त । पिन्त अस्मत् अवतदिू ात् सवन्त इवत अिेि
चित्रम् 1.1 सप्तर्षयः ध्रुवतारा ि कािणेि ियुं तेषाम् ऊरमाणम् अथिा प्रकार्ुं ि
अिभिामः तथा च ते बहुलघिः दृश्यन्ते ।
भिन्तः अिश्युं अिधािुं कृतिन्तः स्यः
यत् वकवञ्चद-् दिू ात् दर्शिेि सिाशवण िस्तवू ि लघवू ि
दृश्यन्ते । अत्यवधके औन्ित्ये उड्डीयमािुं िाययािुं
वकयत् इवत लघ दृश्यते । अथाशत् बहु-लघ दृश्यते ।
यदा भिन्तः िात्रौ आकार्ुं पश्यवन्त तदा
तािकािाुं विवभन्िसमहू ः विवमशताः विवभन्िाः
आकृतीः द्रष्टु ुं र्क्तििवन्त । एताः आकृतयः
काजनिन रोिक-तथ्याजन नक्षत्रमण्डलाजन इवत कथ्यन्ते । असाश-मेजि
बृहस्पवतः र्विः तथा च यिू े िस् इवत ग्रहाि् परितः अथिा वबगबीयि इवत एतादृर्म् एि एकुं
िलयाः सवन्त । एते िलयाः विवभन्ि-पदाथाशिाम् िक्षत्रमण्डलम् अवस्त । सप्तजषाः (सप्त ऋषयः) इवत
असङ्ख्यः लघवभः वपण्डः विवमशताः परट्टकाः सवन्त । बहुसािल्येि अवभज्ञेयुं िक्षत्रमण्डलम् अवस्त । एषः
पृवथिीतः एते िलयाः र्वक्तर्ावलवभः दिू दवर्शयन्त्रः
द्रष्टु ुं र्क्तयन्ते ।
सप्ततािाणाुं समहू ः अवस्त एिुं च असाश-मेजि इवत
िक्षत्रमण्डलस्य भागः अवस्त ।
1. ििु ः - सयू ं परितः एकुं परिक्रमणम् - 88 वदिेष । स्िस्य अक्षे घणू िश म् - 59 वदिेष ।
2. शुक्रः - सयू ं परितः एकुं परिक्रमणम् - 255 वदिेष । स्िस्य अक्षे घणू िश म् - 243 वदिेष ।
3. पृथ्िी - सयू ं परितः एकुं परिक्रमणम् - 365 वदिेष । स्िस्य अक्षे घणू िश म् - एके ि वदिेि । चन्द्राणाुं सुंख्या – 1
4. मङ्गलः - सयू ं परितः एकुं परिक्रमणम् - 687 वदिेष । स्िस्य अक्षे घणू िश म् - एके ि वदिेि । चन्द्राणाुं सुंख्या – 02
आन्तररक-ग्रहाः - सयू ास्य िहुजनकटे सजन्त । एते जशलोच्ियैः िायन्ते ।
5. िृहस्पजतः - सयू ं परितः एकुं परिक्रमणम् - 11िषाशवण 11 मासाः (प्रायः द्वादर्स िषेष) ।
स्िस्य अक्षे घणू िश म् – 9 घण्टाः 56 विमेषाः (प्रायः दर्घण्टास) । चन्द्रमसः सुंख्या – 53
6. शजनः - सयू ं परितः एकुं परिक्रमणम् - एक िवत्रुंर्द-् िषेष (29.5िषेष) तथा च पञ्चस मासेष । स्िस्य अक्षे घणू िश म् - 10.40 घण्टास ।
चन्द्राणाुं सुंख्याः - वत्रपञ्चार्त् (53)
7. यूरेनस् - सयू ं परितः एकुं परिक्रमणम् - 84िषेष । स्िस्य अक्षे घणू िश म–् 17.14 घण्टास । चन्द्राणाुं सुंख्याः - प्रायः सप्तविुंर्वतः(27)
8. नेप्च्यून - सयू ं परितः एकुं परिक्रमणम् - 164 िषेष । स्िस्य अक्षे घणू िश म् - 16.7 घण्टास । चन्द्राणाुं सङ्ख्याः – t (13)।
िाह्यग्रहाः - सयू ााद् िहुदूरे सजन्त तथा ि िहुिृहदाकाराः सजन्त । एते अजनल-तरलपदाथथः ि जनजमाताः सजन्त ।

चित्रम् 1.2 सौरमण्डलम्

13
जकां भिन्तः िानजन्त ? (वचत्रम् 1.1) । स्िस्य परििािस्य अथिा
पौिावणक-ि मि-कथास सोल एि सयू श-देिता प्रवतिेवर्िः कामवप ज्येष्-व्यवक्तुं कथयन्त यत् सा
कथ्यते । सौर र्ब्दस्य अथशः अवस्त सयू ेण यरमाि् इत ऽवप अवधकाः तािाः ग्रहाि् तथा च
सम्बद्धः । अतः सयू शस्य परििािः सौर-मण्डलम् िक्षत्रमण्डलावि दर्शयेत् ।
इवत कथ्यते । सौि-र्ब्दस्य उपय गुं किशन्तः प्राचीिसमये जिाः वदर्ािाुं विधाशिणुं तािाणाुं
अन्याि् र्ब्दाि् वलखन्त । साहाय्येि किशवन्त स्म । उत्तितािा उत्तिाुं वदर्ाुं
ब धयवत । एषा ध्रुि-तारा इत्यवप कथ्यते । एषा
शब्दोत्पजत्तः
ध्रि-तािा आकार्े सदि एकवस्मि् एि स्थािे
एतादृर्ाः बहिः र्ब्दाः सवन्त येषाम् उपय गुं ियुं
कस्यावञ्चत् भाषायाुं कमशः तथा च ते प्रायः
वतष्वत । ियुं सप्तषेः साहाय्येि ध्रि-तािायाः वस्थवतुं
अन्याभ्यः भाषाभ्यः स्िीकृ ताः र्ब्दाः भवितुं ज्ञातुं र्क्तिमः । 1.1 वचत्रे भिन्तः द्रक्ष्यवन्त यत् यवद
र्क्तििवन्त । यथा – ज्य ग्राफी एकः आङ्नल-र्ब्दः सप्तवषशमण्डलस्य इत्यवस्मि् सुंकेतक-तािाणाुं पिस्पिुं
अवस्त । एषः ग्रीक-भाषातः स्िीकृ तः अवस्त । अयुं मेलिुं किशन्तः भिन्तः एकाुं काल्पविक-िे खाुं
ग्रीक-भाषायाः ge तथा च graphia इवत द्वाभ्याुं आवलखवन्त एिुं च ताम् अग्रे िधशयवन्त तवहश एषा
र्ब्दाभ्याुं विवमशतः अवस्त । अत्र ge र्ब्दस्य अथशः काल्पविकिे खा ध्रितािाुं सङ्के तयवत ।
अवस्त – पृवथिी तथा च graphia र्ब्दस्य अथशः के षवचत् खग लीय-वपण्डेष स्िकीयः
अवस्त – लेखिम् । प्रकार्ः अथिा ऊरमा ि भिवत । ते तािाणाुं
पृवथव्याः अध्ययिम् प्रकार्ेि प्रकावर्ताः भिवन्त । एतादृर्ाः वपण्डाः
ग्रहाः इवत कथ्यन्ते । ग्रहस्य कृते आङ्लभाषायाुं
पृवथव्याः मापिम् प्लेिेट-र्ब्दः (Planet) प्रयज्यते । प्लेिेट-र्ब्दः
ग्रीक-भाषायाः प्लेिेटाइ (Planetai) इवत र्ब्दात्
पृवथव्याः विरपन्िः अवस्त । एतस्य च (प्लेिेटाइ इत्यस्य)
आकािस्य अिरूपम् पररभ्रमकः (यः परितः भ्रमवत) इवत अथशः भिवत ।
अस्माकम् आिास-स्थािुं पवृ थिी एकः ग्रहः
जकां भिन्तः िानजन्त ?
अवस्त । इयुं स्िकीयुं सम्पणू ं प्रकार्ुं एिुं च ऊरमाणुं
िात्रौ आकार्ुं दृष्ट्िा मिरयः सदा म हुं प्राप्ि वत ।
खग लीय-वपण्डािाुं तथा च तेषाुं गतीिाुं विषये सयू ाशत् प्राप्ि वत । यवद ियुं पवृ थिीं अवतदिू ात् यथा
अध्ययिकताशिः िगोलशाजिणः इवत कथ्यन्ते । चन्द्रात् पश्यामः तवहश इयुं चन्द्रित् द्य तमािा इि
आयशभट्टः प्राचीि-भाितस्य प्रवसद्धः खग ल-र्ास्त्री प्रतीता भिवत । आकार्े दृश्यमािः चन्द्रः एकः
आसीत् । सः उक्तिाि् चन्द्रः अन्ये ग्रहाः च सयू शस्य उपग्रहः अवस्त । एषः अस्माकुं पवृ थव्याः सहचिः
प्रकार्ेि एि प्रकार्न्तेअद्य विश्वस्य सिेष भागेष अवस्त तथा च एताुं परितः परिक्रमणुं कि वत ।
खग लविदः प्रपञ्चस्य िहस्यािाम् अन्िेषणे िताः अथाशत् चन्द्रः पवृ थव्याः परिक्रमणुं कि वत । अस्माकुं
सवन्त । पवृ थव्याः इि अष्ट अन्ये ग्रहाः सवन्त ये सयू ाशत्
14
प्रकार्ुं तथा च ऊरमाणुं प्राप्ििवन्त । तेष के षावञ्चत् दिू तायाः अिसािुं ते एिुं सवन्त बधः, र्क्रः,
स्िस्य चन्द्राः अवप सवन्त । पवृ थिी, मङ्गलः, बहृ स्पवतः, र्विः, यिू े िस् तथा च
सौरमण्डलम् िेप्च्यिू ् ।
सयू शः, अष्ट ग्रहाः, उपग्रहाः, तथा च के चि सयू ाशत् तेषाुं ग्रहाणाुं दिू तायाः अिसािम्
अन्ये खग लीय-वपण्डाः यथा - क्षद्र-ग्रहाः एिुं च आङ्नल-भाषायाुं तेषाुं िाम-स्मिणाथं सिल-
उल्कावपण्डाः इवत सिे वमवलत्िा सौिमण्डलस्य विवधरूपेण विम्ििाक्तयम् अवस्त -MY VERY
विमाशणुं किशवन्त । एतत् एि ियुं सौिमण्डलम् इवत EFFICIENT MOTHER JUST
कथयामः । अस्य सौिपरििािस्य प्रमखः सयू शः SERVED US NUTS .
अवस्त । सौिमण्डलस्य सिे अष्ट ग्रहाः एकवस्मि्
सयू शः विवित-पथे सयू शस्य परिक्रमणुं किशवन्त । एते पन्थािः
सयू शः सौिमण्डलस्य के न्द्रे वस्थतः अवस्त । अयुं दीघशित्तृ ाकािे प्रसतृ ाः सवन्त । एते पन्थािः कक्षा
बहुविर्ालः अवस्त एिुं च अत्यवधकः उरण-गसः इवत कथ्यन्ते । बधः सयू शस्य समीपतमः ग्रहः
विवमशतः अवस्त । एतस्य आकषशण-बलुं सौिमण्डलुं अवस्त । बधः सयू शस्य एकुं परिक्रमणुं अष्टार्ीवत-
बध्िावत। सयू शः सौिमण्डलस्य कृते प्रकार्स्य तथा वदिेष (88वदिेष) पणू ं कि वत । र्क्रः पवृ थव्याः
च ऊरमणः एकमात्रुं स्र तम् अवस्त । पिन्त ियम् यनम-ग्रहः मन्यते यत वह एतस्य र्क्रग्रहस्य
एतस्य अत्यवधकुं तीव्रुं ऊरमाणुं ि अिभिामः यत आकृवतः तथा च आकािः प्रायः पवृ थव्याः इि
वह यद्यवप एषा विकटतमा तािा अवस्त तथावप एषः अवस्त ।
अस्मत् बहुदिू े अवस्त । सयू शः पवृ थिीतः प्रायः इदािीं याित् प्लटू अवप एकः ग्रहः मन्यते
पञ्चदर्क वटवकल मीटिपरिवमते दिू े अवस्त । स्म । पिन्त अन्तािावरिय-खग लीय-सङ्घटिेि
ग्रहाः स्िकीये उपिेर्िे (आगस्ट्2006मध्ये) एषः
अस्माकुं सौिमण्डले अष्ट ग्रहाः सवन्त । सयू ाशत् विणशयः कृतः यत् वकवञ्चत् कालात् पिू ं अवन्िष्टाः
उपग्रहाः – खग लीय-वपण्डाः भिवन्त । एते ग्रहाि् अन्ये खग लीय-वपण्डाः (2003𝐔𝐁𝟑𝟏𝟑 ,वसिस)
परितः तथि परिक्रमवन्त यथा ग्रहाः सयू ं परितः तथा च प्लटू िामन-ग्रहाः इवत कथवयतुं र्क्तयते ।
परिक्रमवन्त । पथ्ृ िी
मानि-जनजमातः उपग्रहः - एते कृ वत्रम – वपण्डाः सयू ाशत् दिू तायाः अिसािे ण पथ्ृ िी ततृ ीयः ग्रहः
भिवन्त । प्रपञ्चस्य विषये सचू िाः प्राप्तम् एिुं च अवस्त । आकाि-दृष्ट्या एषः पञ्चमः बहृ त्तमः ग्रहः
पृवथव्याुं सचुं ाि-माध्यमाय िज्ञाविकः एतेषाम् उपग्रहाणाुं अवस्त । पथ्ृ िी ध्रिय ः समीपे ईषत् वचवपटा अवस्त ।
विमाशणुं कृ तम् अवस्त । एते उपग्रहाः िॉके ट्-द्वािा
एतत् एि कािणम् अवस्त यत् एतस्याः आकािः
अन्तरिक्षुं प्रवत प्रेरयन्ते तथा च पृवथव्याः कक्षे
भू-आभः इवत कथ्यते । भ-ू आभस्य अथशः अवस्त -
स्थाप्यन्ते । इिसेट, आई.आि.एस. तथा च एडूसट्
इत्यादयः अन्तरिक्षे उपवस्थताः के चि भाितीयाः पवृ थव्याः समािः आकािः ।
उपग्रहाः सवन्त ।
15
जीििस्य कृते अिकूल-परिवस्थतयः सम्भितः जकां भिन्तः िानजन्त ?
के िलुं पवृ थव्याम् एि उपलभ्यन्ते । पवृ थिी िि त प्रकार्स्य गवतः प्रायः 300000
अवधका उरणा अवस्त िि च अवधका र्ीतला वकल मीटिप्रवतसेकेण्ड् अवस्त । तथावप सयू शस्य
अवस्त । अस्माकुं जीििस्य कृते जलुं तथा च प्रकार्ः पृवथिी-पयशन्तुं प्रायः अष्ट-विमेषः प्राप्ि वत ।
िायः आिश्यकौ स्तः । एतौ द्वौ जलुं तथा च िायः
अत्र पवृ थव्याम् उपवस्थतौ स्तः । िायौ जीििस्य एतािाि् दीघशः प्रतीयते । चन्द्रः अस्मत् 384400
कृते प्राणिायः इवत आिश्यकः अविलः उपवस्थतः वकल मीटि-दिू े अवस्त । इदािीं भिन्तः पवृ थिीतः
अवस्त । एतः कािणः एि पवृ थिी सौिमण्डलस्य सयू श-चन्द्रय ः दिू तायाः त लिुं कतशम् अहशवन्त ।
सिाशवधकः अद्भतः ग्रहः अवस्त । जीिािाुं तथा च पादपािाुं कृ ते जीििाथं तथा च
अन्तरिक्षात् पवृ थिी िीलिणाश दृश्यते यत वह विकासाथं वकुं वकुं तत्त्िम् आिश्यकुं भिवत ?
एतस्याः 2/3 तलः जलाच्छन्िः अवस्त । अत एि
एषा पवृ थिी नील-ग्रहः अवप कथ्यते । रोिक-तथ्यम् -
िन्रः िील आमशस्िाुंगः प्रथमा व्यवक्तः आसीत् येि
चन्द्रः अस्माकुं पवृ थव्याः के िलम् एकः उपग्रहः जलमासस्य विुंर्वत-वदिाङ्के 1969तमे ख्रीस्ताब्दे
अवस्त । एतस्य व्यासः पवृ थव्याः व्यासस्य के िलुं सिशप्रथमुं चन्द्रतले पाद-क्षेपः कृ तः । जािन्त यत् वकुं
1/4 अवस्त । कविद् भाितीयः चन्द्रुं प्रवतगतः अवस्त ?
यत वह एषः अन्येषाुं खग लीय-वपण्डािाम् चन्द्रः पवृ थव्याः एकुं परिक्रमणुं प्रायः सप्तविर्
ुं वत-
अपेक्षया पवृ थव्याः समीपेए अवस्त अतः एषः वदिेष पणू ं कि वत । प्रायः एतािता एि समयेि एषः
स्िकीये अक्षे एकुं घणू िश म् अवप पणू ं कि वत ।
एतस्य परिणामस्िरूपेण ियुं पवृ थिीतः चन्द्रस्य
के िलम् एकम् एि भागुं पश्यामः ।
चन्द्रस्य परिवस्थतयः जीििस्य कृते अिकूलाः ि
सवन्त । अत्र ि जलम् अवस्त िि च िायः अवस्त ।
एतस्य तले पिशताः क्षेत्रावण तथा च गताशः सवन्त ।
एते पिशतादयः चन्द्रस्य तले छायाुं विमाशवन्त ।
पवू णशमायाः वदिे चन्द्रस्य उपरि एतेषाुं पिशतादीिाुं
छाया द्रष्टु ुं र्क्तयते ।

चित्रम् 1.3 अन्तररक्षतः स्वीकृतं िन्रस्य चित्रम्

16
िॉके ट-प्रक्षेपणम् िॉके ट् इत्यस्य पृवथव्याुं पतिम् उपग्रहस्य कक्षा-प्रिेर्ः
चित्रम् 1.4 मानव-चनचमषतः उपग्रहः
क्षरु -ग्रहाः पतिर्ीला भिवत । एतस्याुं प्रवक्रयायाुं िायिा सह
घषशणुं भिवत इवत कािणेि एते उल्कावपण्डाः
उरणीभयू दहवन्त । फलस्िरूपुं द्यवतमाि् प्रकार्ः
उत्पद्यते । कदावचत् कविद् उल्कावपण्डः पणू शतः
अदनध्िा भमू ौ पतवत । येि धिातले गताशः जायन्ते ।
वकुं भिन्तः तािा-यक्ते रिक्ताकार्े एकतः
अपिुं याित् प्रसतृ ा विस्ततृ ा श्वेत-परट्टका इि एकुं
उज्ज्िलुं मागं दृष्टिन्तः सवन्त ? एषः लक्षाणाुं
तािाणाुं समहू ः अवस्त । एषा परट्टका
डित्रम् 1.5 क्षुद्र-ग्रहः
आकाशगङ्गा (वमल्की िे) अवस्त । अस्माकुं
तािा-ग्रह-उपग्रहाि् अवतरिच्य असुंख्याः लघिः
वपण्डाः अवप सयू शस्य परिक्रमणुं किशवन्त । एते सौिमण्डलम् एतस्याः आकार्गङ्गायाः एकः
वपण्डाः क्षरु -ग्रहाः इवत कथ्यन्ते । एते मङ्गल- भागः अवस्त । प्राचीि-भािते एतस्याः
बहृ स्पत्य ः कक्षाणाुं मध्ये प्राप्यन्ते (वचत्रम् 1.2) । आकार्गङ्गायाः कल्पिा आकार्े प्रकार्स्य
िज्ञाविकािाुं मतािसािुं क्षद्र-ग्रहाः ग्रहाणाम् एि
भागाः भिवन्त । एते क्षद्र-ग्रहाः बहुिषशपिू ं
विस्फ टािन्तिुं ग्रहेभ्यः त्रवटत्िा पथृ क् जाताः
सवन्त ।
उल्काजपण्डाः
सयू ं परितः परिक्रमणुं किशन्तः लघिः पाषाण-
खण्डाः उल्काजपण्डाः इवत कथ्यन्ते । कदावचत्
कदावचत् एते उल्कावपण्डाः पवृ थव्याः एताित्
विकटम् आगच्छवन्त यत् एतेषाुं प्रिवृ त्तः भमू ौ चित्रम् 1.6 आकाशगङ्गा
17
कयावचत् प्रिहन्त्या िद्या सह कृता आसीत् । एतेि वकुं भिन्तः ब्रह्माण्डेि सह भिताुं सम्बन्धुं
प्रकािे ण अस्याः िाम आकार्गङ्गा इवत अभित् । िक्तम् अहशवन्त ? भिन्तः पवृ थव्याुं सवन्त तथा च
आकार्गङ्गा क टीिाुं तािाणाुं मेघािाुं तथा च पवृ थिी सौिमण्डलस्य एकः भागः अवस्त । अस्माकुं
अविलािाम् एका प्रणाली अवस्त । सौिमण्डलम् आकार्गङ्गायाः (वमल्की िे
आकार्गङ्गाः वमवलत्िा ब्रह्माण्डस्य इत्यस्य) एकः भागः अवस्त । आकार्गङ्गा
विमाशणुं किशवन्त । ब्रह्माण्डस्य विर्ालतायाः ब्रह्माण्डस्य भागः अवस्त । ब्रह्माण्डेि सह सम्बद्धे
कल्पिा-किणम् अत्यवधकुं कवठिम् अवस्त । अवस्मि् तथ्ये विचािुं किशन्त यत् अवस्मि्
िज्ञाविकाः अधिा अवप अस्य विषये अवधकावधकुं (ब्रह्माण्डे) लक्षम् आकार्-गङ्गाः उपवस्थताः
ज्ञािुं प्राप्तुं प्रयासिताः सवन्त । अस्य आकाि-विषये सवन्त । अवस्मि् वचत्रे भिताुं स्थािुं कत्र अवस्त ?
ियुं वकमवप ि जािीमः । पिन्त तथावप ियुं जािीमः
यत् ियुं सिे अस्य ब्रह्माण्डस्य एि भागाः स्म ।

18
अभ्यासः

1. जनम्नजलजितानाां प्रश्नानाम् उत्तराजण सक्ष ां ेपेण ददतु ।


(i) तािायाः अपेक्षया ग्रहः कथुं वभन्िः अवस्त ?
(ii) सौिमण्डलुं िाम वकम् ?
(iii) सयू ाशत् दिू तायाः अिसािे ण सिेषाुं ग्रहाणाुं िामावि वलखन्त ।
(iv) पृवथिी अवद्वतीयः ग्रहः इवत वकमथं उच्यते ?
(v) ियुं सदा चन्द्रस्य एकम् भागम् एि वकमथं पश्यामः ?
(vi) प्रपञ्चः वकम् अवस्त ?
2. समीिीनम् उत्तरां जिह्नीकुिान्तु (✓ ) ।
(i) कः ग्रहः पृवथव्याः यनम-ग्रहः इवत उच्यते ?
(क) बृहस्पवतः (ख) र्विः (ग) र्क्रः
(ii) सयू ाशत् तृतीयः विकटतमः ग्रहः कः अवस्त ?
(क) र्क्रः (ख) पृवथिी (ग) बधः
(iii) सिे ग्रहाः सयू ं परितः कीदृर्े मागे परिक्रमणुं किशवन्त ?
(क) िृत्तीय-पथे (ख) आयताकाि-पथे (ग) दीघश-िृत्ताकाि-पथे
(iv) ध्रि-तािा कस्याः वदर्ायाः ब धुं काियवत ?
(क) दवक्षणवदर्ा (ख) उत्तिवदर्ा (ग) पिू शवदर्ा
(v) क्षद्र-ग्रहाः कास कक्षास प्राप्यन्ते ?
(क) र्विः बृहस्पवतः च (ख) मङ्गलः बृहस्पवतः च (ग) पृवथिी मङ्गलः च
3. ररक्-स्थानाजन पूरयन्तु ---
(i) ------------- एकः समहू ः यः विवभन्ि-प्रवतरूपाणाुं विमाशणुं कि वत सः -------कथ्यते ।
(ii) तािाणाम् एका बहुविर्ाला प्रणाली ------------- कथ्यते ।
(iii) --------------- पृवथव्याः विकटतमः अवस्त ।
(iv) --------------- सयू ाशत् तृतीयः विकटतमः खग लीयुं वपण्डम् वस्त ।
(v) ग्रहाणाुं स्िस्य --------- तथा च ---------- ि भिवत ।

आगच्छन्त वकवञ्चत् कमशः -----


1. सौिमण्डलस्य एकाुं क ष्कुं विमाशन्त ।
2. अिकार्ेष एकुं तािा-मण्डलुं पश्यन्त तथा च तत्रत्युं स्िकीयम् अिभिुं िगे कथयन्त ।
3. पृवथिी-सौिमण्डलय ः विषये प्रश्न त्ति-प्रवतय वगतायाः आय जिुं किशन्त ।

19
आगच्छन्त क्रीडाम -
1. वहन्द्याुं सयू शः सरू ि अवप कथ्यते । अस्माकुं देर्स्य विवभन्ि-भाषास सयू शस्य िामावि जािन्त । स्िस्य वमत्राणाुं
वर्क्षकाणाम् अथिा इवत प्रवतिेवर्िाुं साहाय्युं स्िीकिशन्त ।
2. भिन्तः मािि-सौिमण्डलस्य विमाशणुं कृ त्िा मि िुंजिाथशम् एताुं क्रीडाुं क्रीवडतुं र्क्तििवन्त ।
प्रथमुं स पािम् - भिताुं कक्षायाः सिे छात्राः एताुं क्रीडाुं क्रीवडतम् अहशवन्त । एकवस्मि् विर्ाल-सभागािे
अथिा क्रीडा-क्षेत्रे एकत्रीभिन्त ।
वद्वतीयुं स पािम् - अधिा अष्ट िृत्तावि आवलखन्त यथा अवग्रमे वचत्रे दत्तम् अवस्त ।
पञ्चमीटि-परिवमतुं दीघां िज्जुं स्िीकृ त्य तस्याुं िज्जौ सधाखण्डेि अथिा मश्या प्रत्येकवस्मि् अधशमीटिे एकुं वचह्नुं
किशन्त । के न्द्रुं वचह्नीकतं तत्र एकुं लघ-कीलुं स्थापयन्त । अधिा के न्द्रे वस्थत्िा िज्ज ः एकुं प्रान्तभागुं गृह्णन्त ।
स्ि-वमत्रुं कथयन्त यत् सः अधशमीटिपरिवमते वचह्ने सधाखण्डुं तथा च िज्जुं यगपत् गृहीत्िा एिुं च भम्ू या सह
य जवयत्िा के न्द्रुं परितः घणू ेत् ।

अिेि प्रकािे ण भिन्तः एकुं िृत्तम् आवलखवन्त । यथा कागदे िृत्तकािी एिुं च अङ्किी इवत द्वय ः साहाय्येि
आवलखवन्त । एिमेि अन्यावि िृत्तावि अवप विमाशन्त ।
तृतीयुं स पािम् - दर् वभवत्तपत्रावण सज्जीकिशन्त । तेषाुं िामावि सयू शः चन्द्रमसः बधः र्क्रः पृवथिी मङ्गलः
बृहस्पवतः र्विः यिू े िम् एिुं च िेप्च्यिू ् इवत क्रमर्ः किशन्त ।
चतथशः चिणः - दर् छात्राणाुं चयिुं किशन्त तथा च अध दत्तुं वचत्रम् अिसृत्य ताि् स्थापयन्त एिुं च एककस्य हस्ते
एकम् एकुं वभवत्तपत्रुं ददत ।
जभजत्तपत्रां-जितरणस्य क्रमः
बृहत्तमः - सयू शः,
लघतमः - चन्द्रमाः,
प्रायः समाि-उन्िताः - बधः, मङ्गलः,
र्क्रः एिुं च पृवथिी
प्रथम-चतभ्यशः ग्रहेभ्यः उन्िततिाः पिन्त सयू ाशत् लघतिाः
- िेप्च्यिू ,् यिू े िस,् र्विः तथा च िृहस्पवतः ।
अधिा सिाशि् छात्राि् स्िस्य स्िस्य द्यतू -पत्रुं गृहीत्िा
स्िवस्मि् स्िवस्मि् स्थािे स्थातुं िदन्त ।
येि छात्रेण चन्द्रसज्ञुं ुं द्यतू -पत्रुं गृहीतम् अवस्त सः
तस्य छात्रस्य हस्तुं गृह्णात यस्य हस्ते पृवथिी-सज्ञुं ुं
वभवत्तपत्रुं अवस्त । इदािीं भिताुं सौिमण्डलुं सज्जम् अवस्त ।
अधिा प्रत्येकुं छात्रः र्िः र्िः िामाितं िाम-वदर्ुं प्रवत घणू ेत् इवत िदन्त । भिताुं कक्षा एके ि लघिा मािि-
विवमशत-सौिमण्डलरूपेण परििवतशता अवस्त ।
स्ि-कक्षायाुं घणू शन्तः भिन्तः स्ि-स्थािे अवप घणू न्श त । दवक्षणाितं घणू शिुं किशन्तौ र्क्र-यिू े िसौ त्यक्तत्िा र्ेषाः सिे
िामािता-जदजश घूणेयुः ।

20
जितीयः अध्यायः
जिश्वम् - अक्षाांशः एिां ि देशान्तरः

गते अध्याये भिन्तः पवठतिन्तः सवन्त यत्


अस्माकुं पवृ थिी ग लाकािा िावस्त । एषा उत्ति-ध्रिे
एिुं च दवक्षण-ध्रिे ईषत् वचवपटा तथा च मध्ये ईषत्
उन्िता अवस्त । वकुं भिन्तः कल्पिाुं कतं र्क्तििवन्त
यत् एषा कीदृर्ी दृश्यते ? एतवस्मि् सन्दभे ज्ञािुं
प्राप्तुं भिन्तः स्ि-कक्षायाुं सािधाितया विश्वुं
(नल ब)् पश्यन्त । विश्वुं पवृ थव्याः लघ-रूपेण एकुं
िास्तविकुं प्रवतरूपुं ितशते (वचत्रम् 2.1) ।
विश्वािाुं (नल ब् इत्येतेषाम)् विवभन्िाः
आकािाः तथा च विवभन्ि-प्रकािाः भवितम्
अहशवन्त । दीघश-विश्वावि यावि सािल्येि एकस्मात्
स्थािात् अपिवस्मि् स्थािे िेतुं ि र्क्तयन्ते । लघ-
विश्वावि यावि क र्ेष स्थापवयतुं र्क्तयन्ते तथा च
िाय-क्रीडिक-सदृर्ावि विश्वावि येष िायः पिू वयतुं
र्क्तयते अवप च एकस्मात् स्थािात् अपिवस्मि्
स्थािे िेतुं ि र्क्तयन्ते । विश्वावि वस्थिावण ि डित्रम् 2.1 डवश्वम्
भिवन्त । विश्वुं तेि एि प्रकािे ण घणू शवयतुं र्क्तयते
यथा कलाल-चक्रम् अथिा प्रवक्षप्त-घणू शः घणू शवत । सचू ी अक्ष इवत कथ्यते । विश्वे तौ द्वौ वबन्दू याभ्याुं
विश्वे (नल ब-् मध्ये) देर्ाः, महाद्वीपाः तथा च सचू ी विगशच्छवत उत्ति-ध्रिः तथा च दवक्षण-ध्रिः
महासागिाः तेषाुं सम्यक् आकािे ण प्रदश्यशन्ते । इवत कथ्येते । विश्वम् एताुं सचू ीं परितः पवृ थव्याः इि
पवृ थव्याः इि कवस्मवुं िद् ग ले कस्यवचत् पविमतः पिू ं प्रवत घणू शवयतुं र्क्तयते । पिन्त स्मिणुं
वबन्द ः वस्थतेः िणशिुं कवठिम् अवस्त । अधिा अयुं आगच्छन्तु जकजचित् कृत्िा अिगच्छे म -
प्रश्नः वक्रयते यत् अवस्मि् कस्यवचत् स्थािस्य एकुं बृहत् ग लाकािम् आलकम् अथिा कन्दकुं
वस्थवतः कथुं िक्तुं र्क्तयते ? एतदथशम् अस्माकुं कृते स्िीकिशन्त । स्िेदक-ियि-सचू ीम् एतस्य अन्ते
के षावञ्चद् वबन्दिू ाम् एिुं च कासावञ्चद् िे खािाम् प्रिेर्यन्त । इयुं ियि-सचू ी विश्वे दवर्शतस्य अक्षस्य
आिश्यता भिवत । अिरूपम् अवस्त । इदािीं भिन्तः एतम् आलकम्
भिन्तः द्रक्ष्यवन्त यत् एका सचू ी विश्वे अथिा कन्दकुं तस्य अक्षे िामतः दवक्षणुं घणू शवयतुं
(नल ब-् मध्ये) ितािस्थायाुं वस्थता भिवत । एषा र्क्तििवन्त ।
21
भिेत् एतय ः द्वय ः मध्ये एकम् अन्तिम् अवस्त । वकुं भिन्तः जािवन्त ?
पवृ थव्याुं िस्ततः एतादृर्ी कावप सचू ी ि भिवत । स्िकीय-स्थािात् ध्रि-तािायाः क णुं मापवयत्िा
पवृ थिी स्िकीये अक्षे परितः भिन्तः स्िस्य स्थािस्य अक्षाुंर्ुं ज्ञातुं र्क्तििवन्त।
घणू शवत । सा एका काल्पविक-िे खा अवस्त । चतथांर्ः अवस्त । अतः एतस्य मापः 360अुंर्स्य
एका अन्या काल्पविक-िे खा अवप विश्वस्य द्वय ः चतथाशर्ः ( 360/4 =90) अथाशत् ििवतः अुंर्ः
समाि-भागय ः विभाजिुं कि वत । एतद् जिषिु त-्
भविरयवत । अिेि प्रकािे ण ििवतः अुंर्ः उत्तिी-
िृत्तां इवत कथ्यते । पवृ थव्याः उत्तिे वस्थतस्य अधश-
अक्षाुंर्ः उत्ति-ध्रिुं दर्शयवत तथा च ििवतः अर्ुं ः
भागः उत्तिी-ग लाधशः कथ्यते तथा च दवक्षण- दवक्षणी-अक्षाुंर्ः दवक्षण-ध्रिुं दर्शयवत ।
भागीयः अधश-भागः दवक्षणी-ग लाधशः इवत कथ्यते । अिेि प्रकािे ण विषित-् ित्तृ स्य उत्ति-वस्थताः सिाशः
एतौ द्वौ समािौ अधश-भागौ भितः । एतेि प्रकािे ण समािान्ति-िे खाः उत्तरी-अक्षाांशाः इवत कथ्यन्ते
विषित-् ित्तृ ुं पवृ थव्याुं एकुं काल्पविकुं ित्तृ ुं विमाशवत तथा च विषित-् ित्तृ स्य दवक्षण-वस्थताः सिाशः
एिुं च एतत् पवृ थव्याुं विवभन्ि-स्थािािाुं वस्थवतुं
ज्ञापवयतुं बहुमहत्त्िपणू शः सन्दभश-वबन्दः अवस्त ।
विषित-् ित्तृ ात् आिभ्य ध्रिावण याित् वस्थतावि
सिाशवण समािान्ति-ित्तृ ावि अक्षाांश-रेिाः इवत
कथ्यन्ते । अक्षाुंर्ाः अुंर्ेि मीयन्ते ।
विषित-् ित्तृ ुं र्न्ू याुंर्म् अक्षाुंर्ुं.....
दर्शयवत । यत वह विषित-् ित्तृ म् अवभतः ध्रिाणाुं

चित्रम् 2.3 महत्त्वपूराषः अक्षांशाः


एवं ि ताप-कचिबन््ाः
समािािन्ति-िे खाः दवक्षणी-अक्षाुंर्ाः इवत कथ्यन्ते ।
अतः प्रत्येकुं अक्षाुंर्स्य मािेि सह तस्य
वदर्ाः अथाशत् उत्ति-वदर्ा दवक्षण-वदर्ा इवत अवप
वलख्यते । सामान्यतः वदर्ाः उ. अथिा द. इवत
अक्षिे ण व्यक्ताः वक्रयन्ते । उदाहिणाथशम् - महािारिे
चित्रम् 2.2 अक्षांशः चन्द्रपिम् एिुं च ब्राजीले बेल ह रिज ण्टे उभौ
एकवस्मि् एि अक्षाुंर्े 20अर् ुं े वस्थतौ स्तः । पिन्त
मध्यगता दिू ता पवृ थिीं परितः विद्यमािस्य ित्तृ स्य
22
चन्द्रपिुं विषित-् ित्तृ स्य 20अर्
ुं े उत्तिे एिुं च बेल ित्तृ म् इवत द्वय ः मध्यगतस्य क्षेत्रस्य तापमािः
ह रिज ण्टे विषित-् ित्तृ स्य 20अुंर्े दवक्षणे वस्थतः मध्यमः ितशते । अतः एतावि क्षेत्रावण शीतोरण-
अवस्त । अतः ियुं कथयामः यत् चन्द्रपिुं 20°उ. कजटिन्िाः इवत कथ्यन्ते ।
अक्षाुंर्े तथा च बेल ह रिज ण्टे 20°द. अक्षाुंर्े उत्तिी-ग लाधे उत्ति-ध्रि-ित्तृ म् एिुं च उत्तिी-ध्रिम्
वस्थतः अवस्त। 2.2 वचत्रेण स्पष्टम् अवस्त यत् यथा इवत द्वय ः तथा च दवक्षणी-ग लाधे दवक्षण-ध्रि-
यथा ियुं विर्ित-् ित्तृ ात् दिू ीभिामः तथा तथा ित्तृ म् एिुं च दवक्षणी-ध्रिम् इवत द्वय ः मध्यगते क्षेत्रे
अक्षाुंर्ािाम् आकािः न्यिू ीभिवत । बहु-र्त्युं भिवत । यत वह अत्र सयू शः वक्षवतजात्
महत्त्िपूणााः अक्षाांश-रेिाः
(समानानन्तर-रेिाः) -
विषित-् ित्तृ ुं (0°), उत्ति-ध्रिुं (90°उ. ) तथा च
दवक्षण-ध्रिुं (90°द.) अवतरिच्य चतस्रः
महत्त्िपणू ाशः अक्षाुंर्-िे खाः इत ऽवप सवन्त । एताः
सवन्त –
1. उत्तिी-ग लाधे ककश -िे खा( 23 1/2°उ. ) 2. चित्रम् 2.4 (अ )
दवक्षणी-ग लाधे मकि-िे खा ( 23 1/2°द. ) 3. समतले करदीपस्य प्रकाशः तीव्रं तथा ि
विषित-् ित्तृ स्य 66 1/2° उत्तिे उत्ति-ध्रि-ित्तृ म् 4. अल्पक्षेत्रे प्रसरचत ।
विषित-् िे खायाः 66 1/2° दवक्षणे दवक्षण-ध्रि-
ित्तृ म् ।
पृजथवयाः ताप-कजटिन्िाः
ककश -िे खायाः तथा च मकि-िे खायाः
मध्यगतेष सिेष अक्षाुंर्ेष सयू शः िषे एकिािुं चित्रम् 2.4 (ब)
मध्याह्ने मस्तक्तस्य साक्षात् उपरि भिवत । अतः चतययक्-तले करदीपस्य प्रकाशः न्यनू -तीव्रः परन्तु
अवस्मि् क्षेत्रे सिाशवधकम् ऊरमा प्राप्यते तथा च अचिक-क्षेत्रे प्रसरचत ।
एतत् क्षेत्रम् उरण-कजटिन्िः इवत कथ्यते ।
ककश -िे खािन्तिुं तथा च मकि-िे खािन्तिुं अवधकम् उपरि ि आगच्छवत । अतः एतावि
कवस्मुंविद् अवप अक्षाुंर्े मध्याह्न-सयू शः कदावप क्षेत्रावण शीत-कजटिन्िाः इवत कथ्यन्ते ।
वर्िसः उपरि ि भिवत । ध्रिुं प्रवत सयू श-वकिणाः देशान्तरः जकम् अजस्त ?
वतयशक् भिवन्त । अिेि प्रकािे ण उत्तिी-ग लाधे कस्यवचत् स्थािस्य वस्थवतुं ब धवयतुं तस्य स्थािस्य
ककश -िे खा एिुं च उत्ति-ध्रि-ित्तृ म् इवत द्वय ः तथा अक्षाुंर्ाि् अवतरिच्य इतः अवप के षावञ्चत् अन्य-
च दवक्षणी-ग लाधे मकि-िे खा एिुं च दवक्षण-ध्रि- विषयाणाम् आिश्यकता भिवत । भिन्तः द्रष्टुम्
23
आगच्छन्तु जकजचित् कृत्िा जशक्षेम -
एकुं िृत्तम् आवलखन्त । वचन्तयन्त यत् प्रमख-
याम्य त्तिा एतस्य िृत्तस्य द्वय ः समाि-भागय ः
विभाजिुं कि वत । पिू ी-ग लाधं तथा च पविमी-
ग लाधं िञ्जवयत्िा िामाङ्वकतुं किशन्त । तेि एि
प्रकािे ण एकुं वद्वतीयुं िृत्तम् आवलखन्त । एतद् िृत्तुं
विषित-् िृत्तिे द्वय ः समाि-भागय ः विभक्तुं भिेत् ।
अधिा उत्तिी-ग लाधशम् एिुं च दवक्षणी-ग लाधं
िञ्जयन्त ।
आिभ्यताम।् इयुं याम्य त्तिा प्रमुि-याम्योत्तरा
चित्रम् 2.5 देशान्तरः कथ्यते । अस्याः मािुं 0° देर्ान्तिम् अवस्त तथा च
अहशवन्त यत् प्रर्ान्तमहासागिे वस्थतः ट ङ्गा-द्वीपः
इतः ियुं 180°पिू शम् अथिा 180°पविमुं याित्
एिुं च वहन्दमहासागिे वस्थतः मॉिीर्स-द्वीपः
गणिाुं कमशः । प्रमख-याम्य त्तिा तथा च
एकवस्मि् एि अक्षाुंर्े ( 20°00 द.) वस्थतौ स्तः ।
180°याम्य त्तिा वमवलत्िा पवृ थव्याः द्वय ः समाि-
तय ः सम्यक् वस्थवतुं ज्ञातम् अयुं प्रयासः किणीयः
भागय ः पिू ी-पविमी-ग लाधशय ः पवृ थव्याः
भविरयवत यत् उत्ति-ध्रिस्य दवक्षण-ध्रिेण सह
विभाजिुं करुतः । अतः कस्यवचत् स्थािस्य
य वजकातः सन्दभश-िे खातः पिू शम् अथिा पविमुं
देर्ान्तिस्य अग्रे पिू श-वदर्ायाः कृते प.ू इवत
प्रवत एतय ः स्थािय ः दिू ता वकयती अवस्त ?
अक्षिस्य तथा च पविम-वदर्ायाः कृते प. इवत
एताः सन्दभश-िे खाः देर्ान्तिीय-याम्य त्तिम्
अक्षिस्य उपय गुं कमशः । एतस्य विषये ज्ञािुं ि चकुं
इवत अवप कथयामः तथा च तासाुं मध्यगता दिू ता
देर्ान्तिस्य अर् ुं ः मीयते । प्रत्येकम् अर्
ुं ः विमेषेष भिवत यत् 180° पिू श-याम्य त्तिा तथा च
तथा च विमेषाः क्षणेष विभाज्यन्ते । एते अधशित्तृ ाः
सवन्त तथा च तेषाुं मध्यगता दिू ता ध्रिावण प्रवत
अग्रेसिे सवत न्यूिा भिवत एिुं च ध्रिेष र्न्ू या भिवत
यत्र सिाशः देर्ान्तिीय-याम्य त्तिाः पिस्पिुं सवन्त।
अक्षाुंर् (समािान्तिः)-िे खाभ्यः वभन्िािाुं
सिाशसाुं देर्ान्तिीय-याम्य त्तिाणाुं लम्बता समािा
भिवत । अतः एतासाुं के िलुं मख्य-सङ्ख्यावभः
अवभव्यवक्तः कवठिा आसीत् । तदा सिवः देर्ः
विियः कृतः यत् ग्रीविचतः (यत्र वब्रवटर्-िाजकीय-
िेधर्ाला वस्थता अवस्त) विगशच्छन्त्याः जित्रम् 2.6 जग्रड् इजत
याम्य त्तितः पिू ं तथा च पविमुं प्रवत गणिा
24
180° पविम-याम्य त्तिा एकस्याम् एि िे खायाुं कतशयवन्त तत्र काुंिि लघिू ् वबन्दिू ् आवलखन्त ।
वस्थते स्तः । अधिा विश्वे (नल ब-् मध्ये) अक्षाुंर्- एतावि लघवू ि ित्तृ ावि अ, ब, स, द, ध इवत िामवभः
िे खावभः तथा च देर्ान्तिीय-याम्य त्तिावभः विवमशतुं प्रकटयन्त ।
वग्रड् इवत पश्यन्त । यवद भिन्तः कस्यवचत् स्थािस्य वचन्तयन्त यत् ऊध्िाशधि-िे खाः पिू -श देर्ान्तिाि् एिुं
अक्षाुंर्स्य एिुं च देर्ान्तिस्य विषये सम्यक् च क्षवतज-िे खाः उत्तिी-अक्षाुंर्ाि् व्यक्तीकिशवन्त ।
जािवन्त तवहश भिन्तः विश्वे (नल ब-् मध्ये) तस्य इदािीं भिन्तः द्रक्ष्यवन्त यत् ित्तृ म् अ ख° उत्तिी-
स्थािस्य ज्ञािुं सािल्येि कतं र्क्तयते । उदाहिणाथशम् अक्षाुंर्े तथा च 1°पिू ी-देर्ान्तिे वस्थतम् अवस्त ।
असम-िाज्ये धबिी 26°उत्तिी-अक्षाुंर्े एिुं च अन्येषाुं ित्तृ ािाुं वस्थवतुं जािन्त ।
90°पिू ी-देर्ान्तिे वस्थतः अवस्त । अधिा तुं वबन्दुं देशान्तरः समयः ि
पश्यन्त यत्र एते उभे िे खे पिस्पिुं कतशयतः । अयुं पवृ थव्याः, चन्द्रस्य तथा च ग्रहाणाुं गजतः समय-
वबन्दः धबिी-स्थािस्य सम्यक्-वस्थवतः भविरयवत । मापिस्य सिोत्तमुं साधिम् अवस्त । सयू ोदयः
एतद् अिगन्तुं कागदे समाि-दिू तायक्ताः क्षवतज- सयू ाशस्तः च प्रवतवदिुं भिवत । अतः एतत्
िे खाः एिुं च ऊध्िाशधि-िे खाः आवलखन्त (वचत्रम् स्िाभाविकम् एि अवस्त यत् सयू शः सम्पणू -श विश्वे
2.8) । ऊध्िाशधि-िे खाः 1, 2, 3, 4 इवत समय-विधाशिणस्य सिोत्तमुं साधिम् अवस्त।
सङ्ख्यावभः तथा च क्षवतज-िे खाः क, ख, ग, घ, ङ स्थािीय-समयस्य अिमािुं सयू शस्य द्वािा विवमशतया
इवत अक्षिः प्रकटयन्त । येष वबन्दष एताः प्रवतच्छायया कतं र्क्तयते । इयुं प्रवतच्छाया मध्याह्ने
ऊध्िाशधि-िे खाः एिुं च क्षवतज-िे खाः पिस्पिुं लघतमा तथा च सयू ाशस्तसमये सयू ोदयसमये च

जित्रम् 2.7 जिश्वस्य समय-क्षेत्राजण


25
भविरयवत । अिेि एि प्रकािे ण यदा ग्रीविच-् मध्ये
मध्याह्नस्य द्वादर्िादिुं भविरयवत तवस्मि् समये
180° मध्ये मध्य-िावत्रः भविरयवत ।
कवस्मुंवित् अवप स्थािे यदा सयू शः आकार्े स्िकीये
उच्चतमे वबन्दौ भिवत तवस्मि् समये मध्याह्ने
घवटकायाुं वदिस्य द्वादर्िादिुं भिवत । अिेि
प्रकािे ण घवटका-द्वािा दवर्शतः समयः तस्य स्थािस्य
स्थािीय-समयः भविरयवत । भिन्तः द्रष्टुम् अहशवन्त
यत् दत्ते देर्ान्तिीय-याम्य त्तिे सिेषाुं स्थािािाुं
चित्रम् 2.8 समयः समािः अवस्त ।
दीघशतमा भिवत । ियां मानक-समयां जकमथं स्िीकुमाः ?
ग्रीविच-वस्थते प्रमख-याम्य त्तिे सयू शः यवस्मि् समये पथृ क् पथृ क् याम्य त्तिे वस्थत-स्थािािाुं स्थािीय-
आकार्स्य उच्चतमे वबन्दौ भविरयवत तवस्मि्
समये याम्य त्तिे वस्थतेष सिेष स्थािेष मध्याह्नः
भविरयवत । यत वह पवृ थिी पविमतः पिू ं प्रवत
परिक्रमणुं कि वत अतः तावि स्थािावि यावि ग्रीविच्
इत्यस्य पिू -श वदर्ायाुं सवन्त तेषाुं समयः ग्रीविच-्
समयात् अग्रे भविरयवत तथा च यावि पविम-
वदर्ायाुं सवन्त तेषाुं समयः पष्ृ े भविरयवत (वचत्रम्
2.7) । समयान्तिस्य परिमाणस्य गणिा
विम्िवलवखतविवधिा कतं र्क्तयते । पवृ थिी प्रायः
चतविंर्वत-घण्टास स्िकीये अक्षे 360° घणू शवत
अथाशत् सा एकघण्टायाुं 15° एिुं च चतषश विमेषेष चित्रम् 2.9 भारतस्य मानक-याम्योत्तर-रे खा
1° घणू शवत । अिेि प्रकािे ण यदा ग्रीविच-मध्ये समये अन्तिः भिवत । उदाहिणाथं बहुभ्यः
मध्याह्नस्य द्वादर्िादिुं भिवत तदा ग्रीविच् देर्ान्तिे भ्यः गच्छताुं िे लयािािाुं कृते समय-
इत्यस्मात् 15° पिू े 15× 4 = 60 विमेषाः सािण्याः सज्जा-किणुं कवठिुं भविरयवत । भािते
इवत समयः भविरयवत । अथाशत् ग्रीविच-् समयात् द्वािकायाः (गजिाते) तथा च वडब्रगू ढस्य (असमे)
एकघण्टाग्रे अथाशत् तत्र मध्याह्नस्य एकिादिुं स्थािीय-समये प्रायः 1.45घण्टायाः अन्तिुं
भविरयवत । पिन्त ग्रीविच् इत्यस्मात् 15° पविमस्य भविरयवत । अतः एतद् आिश्यकम् अवस्त यत्
समयः ग्रीविच-् समयात् एक घण्टाुं याित् पष्ृ तः देर्स्य मध्यभागतः गच्छतः कस्यवचत् याम्य त्तिस्य
भविरयवत अथाशत् तत्र प्रातःकालस्य एकादर्िादिुं स्थािीय-समयः देर्स्य मािक-समयः
26
स्िीकिणीयः । अस्याः याम्य त्ति-िे खायाः स्थािीय- समये वकम् अन्तिम् अवस्त । भाितुं ग्रीविच् इत्यस्य
समयः सम्पणू -श देर्स्य मािक-समयः स्िीवक्रयते । पिू े 82°30’ पिू शस्याुं वस्थतम् अवस्त तथा च
भािते 82 1/2° पिू ं (82°30’ पिू शम)् मािक- अत्रत्यः समयः ग्रीविच-् समयात् साधशपञ्चघण्टाः
याम्य त्तिुं स्िीकृतम् अवस्त । अस्य याम्य त्तिस्य याित् (5.30) अग्रे अवस्त ।
स्थािीय-समयः सम्पणू -श देर्स्य मािक-समयः अतः यदा लण्डिदेर्े मध्याह्नस्य वद्विादिुं भविरयवत
स्िीवक्रयते । अयुं भाितीय-मािक-समयस्य िाम्िा तदा भािते सायङ्कालस्य साधशसप्तिादिुं (7:30)
ज्ञायते । कबीिः भ पालिगिस्य समीपे एकवस्मि् भविरयवत । के षावञ्चद् देर्ािाुं देर्ान्तिीय-विस्तािः
लघ-िगिे वििसवत । सः स्ि-वमत्रम् आल कुं अवधकः भिवत यस्य कािणेि तत्र एकावधकाः
कथयवत यत् तौ अद्य िात्रौ र्यिुं ि करिरयतः। मािक-समयाः अङ्गीकृताः सवन्त । उदाहिणाथं
भाित-इङ्नलण्डदेर्य ः मध्ये एका वक्रके ट-स्पधाश रूसदेर्े एकादर् मािक-समयाः अङ्गीकृताः
लन्दिे वद्विादिे अपिाह्णे प्रािब्धा भविरयवत । सवन्त । पवृ थिी एककह िात्मके ष चतविंर्वत-समय-
भाितीय-समयािसािुं एषा स्पधाश सायङ्काले क्षेत्रेष विभावजता अवस्त । अिेि प्रकािे ण प्रत्येकुं
साधशसप्तिादिे (7:30 िादिे) प्रािब्धः भविरयवत समय-क्षेत्रुं 15° देर्ान्तिुं याित् विद्यमािुं क्षेत्रम्
तथा च िात्रौ विलम्बेि समाप्ता भविरयवत । वकुं आिणृ वत ।
भिन्तः जािवन्त यत् भाित-इङ्नलण्डदेर्य ः मध्ये

1. जनम्नजलजित-प्रश्नानाम् उत्तराजण ददतु ।

अभ्यासः
(i) पृवथव्याः यथाथशः आकािः कः अवस्त ?
(ii) विश्वुं ( नल ब)् वकम् अवस्त ?
(iii) ककश -िे खायाः अक्षाुंर्ीय-मािः वकयाि् अवस्त ?
(iv) पृवथव्याः त्रयः ताप-कवटबन्धाः के के सवन्त ?
(v) अक्षाुंर्-िे खाः तथा च देर्ान्ति-िे खाः काः सवन्त ?
(vi) ऊरमणः सिाशवधक-मात्राम् उरण-कवटबन्धाः एतत् पदुं आिम्भे प्राप्ििवन्त ?
(Vii) भािते सायङ्कालस्य साधशपञ्चिादिुं भिवत तदा लण्डिदेर्े मध्याह्नस्य द्वादर्िादिुं वकमथं भिवत ?
2. समुजितम् उत्तरां जिह्नीकुिान्तु (✓) ---
(i) प्रमख-याम्य त्तिस्य मािः अवस्त ---
(क) 90° (ख) 0° (ग) 60°
(ii) र्ीत-कवटबन्धः कस्य विकटे प्राप्यते ?
(क) ध्रिाणाम् (ख) विषित-् िृत्तस्य (ग) ककश -िे खायाः
(iii) देर्ान्तिाणाम् आहत्य सङ्ख्याः सवन्त ----
(क) 360 (ख) 180 (ग) 90
27
(iv) दवक्षण-ध्रि-िृत्तुं वस्थतम् अवस्त ---
(क) उत्तिी-ग लाधे (ख) दवक्षणी-ग लाधे (ग) पिू ी-ग लाधे
(v) वग्रड् इवत कस्य जालः अवस्त ?
(क) अक्षाुंर्ीय-िे खाणाम् एिुं च देर्ान्तिीय-याम्य त्तिाणाम्
(ख) ककश -िे खायाः एिुं च मकि-िे खायाः
(ग) उत्ति-ध्रिस्य एिुं च दवक्षण-ध्रिस्य
3. ररक्-स्थानाजन पूरयन्तु ।
(i) मकि-िे खा ------------------- वस्थता अवस्त ।
(ii) भाितस्य मािक-याम्य त्तिः ---------------- अवस्त ।
(iii) 0° याम्य त्तिः ---------------- िाम्िा ज्ञायते ।
(iv) देर्ान्तिाणाुं मध्यगता दिू ता ----------- प्रवत न्यिू ा जायते ।
(v) उत्ति-ध्रि-िृत्तुं ------------- ग लाधे वस्थतम् अवस्त ।
आगच्छन्तु जकजचित्
कुमा ---
1. एकुं वचत्रुं विमाशन्त यवस्मि् पृवथव्याः अक्षः विषित-् िृत्तम,् ककश -िे खा एिुं च मकि-िे खा , उत्ति-ध्रि-िृत्तम् एिुं
च दवक्षण-ध्रि-िृत्तम् इवत एतेषाुं प्रदर्शिुं भिेत् ।
आगच्छन्तु क्रीिाम

1. गरुफलके ( काडश-ब ड्श इत्यवस्मि् ) समािाकािावण ( प्रायः वत्रसेण्टीमीटिपरिवमत-वत्रज्यायक्ताि् ) षड् िृत्तावि


विमाशय ताि् कतशयन्त । तस्य व्यासाि् ( उ. द. प.ू प.) तथा च 23 1/2° क णाि् िृत्तस्य प्रत्येकवस्मि् भागे
वचह्नीकिशन्त यथा वचत्रे दवर्शतम् अवस्त । अधिा उत्ति-दवक्षण-िे खय ः तावि िृत्तावि अन्य न्यवस्मि् स्थापवयत्िा
उत्ति-िे खाुं दवक्षण-िे खया सह मेलयन्त । अधिा द्वादर् अधश-िृत्तावि विवमशतावि भिवन्त । वचन्तयन्त यत् एकम्
अधश-िृत्तुं ग्रीविच-याम्य त्तिः ( प्रमख-याम्य त्तिः) यः 0° दर्शयवत । इतः षष्म् अधशित्तृ ुं 180° याम्य त्तिः
भविरयवत । उभयतः 0° तथा च 180° इवत द्वयम् अन्तिा पञ्च अधशित्तृ ावि भविरयवन्त । एतावि 180° परिवमत-
दिू े पिू -श पविमदेर्ान्तिौ स्तः । ध्रिावण दवर्शतुं उत्ति-दवक्षण-िे खायाः उभय ः प्रान्तभागय ः सचू ीं स्थापयन्त ।
पिू श-पविम-वबन्दिू ाुं स्पर्ं किशत् एकुं िबि-् बण्ड् इवत स्थापयन्त । एतद् िबि-् बण्ड् विषित-् िृत्तुं दवर्शरयवत । पिू श-
पविम-वबन्दिू ाुं 23 1/2° उत्ति-दवक्षण-वबन्दष द्वे िबि-् बण्ड् स्थापयन्त । एते कवटबन्धाि् दर्शवयरयवन्त ।

28
तृतीयः अध्यायः
पृजथवयाः गतयः
यथा भिन्तः जािवन्त यत् पवृ थव्याः गवतः वद्वधा अवस्त – घणू शि-
गवतः एिुं च परिक्रमण-गवतः । पवृ थव्याः स्िकीये अक्षे घणू शिुं
घूणान-गजतः इवत कथ्यते । सयू ं परितः एकवस्मि् वस्थि-कक्षे
पवृ थव्याः गवतः पररक्रमणां इवत कथ्यते ।
पवृ थव्याः अक्षः एका काल्पविक-िे खा अवस्त । एषा िे खा आगच्छन्तु जकजचित् कृत्िा जशक्षेम –
कक्षीय-तलतः 66 1/2° इत्यस्य क णुं विमाशवत । सः समतलः पृवथिीं दवर्शतम् एकुं कन्दकुं स्िीकिशन्त
यस्य विमाशणुं कक्ष-द्वािा भिवत कक्षीय-समतलः इवत कथ्यते । तथा च सयू ं दवर्शतम् एकाुं ज्िलन्तीं
पवृ थिी सयू ाशत् प्रकार्ुं यतः सा ग लाकािा अवस्त । एकवस्मि् समये वसक्तथ-िवतशकाुं स्िीकिशन्त । कन्दके X
अस्याः पवृ थव्याः के िलम् अधश-भागे एि सयू श-प्रकार्ः प्राप्यते िगिुं दवर्शतुं वचह्नुं किशन्त । अधिा कन्दकुं
एतेि प्रकािे ण स्थापयन्त यत् X िगिे
(वचत्रम् 3.2) । सयू शस्य पाश्वशस्थे भागे वदिुं भिवत अपिञ्च सयू ाशत्
अन्धकािः भिेत् । अधिा कन्दकुं
दिू ुं विद्यमािे भागे िावत्रः भिवत । विश्वे (नल ब्-मध्ये) वदि-िात्र ः िामतः दवक्षणुं प्रवत घणू शयन्त। कन्दकस्य
विभाजकुं ित्तृ ुं प्रदीवप्त-ित्तृ ुं इवत कथ्यते । एतद् ित्तृ म् अक्षेण सह ि ईषत् घणू शिसमये एि िगिे सयू ोदयः
वमलवत यथा भिन्तः 3.2 वचत्रे द्रष्टुम् अहशवन्त । पथ्ृ िी स्िकीये भविरयवत । यवद कन्दकस्य घणू शिम् एिम्
अक्षे एकुं घणू शिुं प्रायः चतविंर्वत-घण्टास पणू ं कि वत । घणू शिस्य एि वििन्तिुं भिेत् तवहश X वबन्दः र्िः
कालािवधः पवृ थिी-वदिुं इवत कथ्यते । एषा पवृ थव्याः दविक-गवतः र्िः सयू ाशत् दिू ुं गच्छवत । एषःसयू ाशस्तः
अवस्त । अवस्त ।
यवद पवृ थिी घणू शिुं ि कयाशत् तवहश वकुं भविरयवत पवृ थव्याः सयू ाशवभमखभागे सिशदा प्रकार्ः भिेत्
वििन्तिम् उरणता भविरयवत च । अपिवस्मि् भागे सदि अन्धकािः भविरयवत एिुं च सम्पणू श-समये र्त्युं
भविरयवत । एतादृश्याम् अिस्थायाुं जीििुं ि सम्भिवत ।

वचत्रम् 3.1 पृवथव्याः िवतः वचत्रम् 3.2 घणू शिस्य कािणेि पृवथव्याुं अह िात्रः
तथा च कक्षीय-समतलः
29
आगच्छन्तु जकजचित् कृत्िा जशक्षेम – वकुं भिन्तः चित्रम् 3.3 पृचथवयाः पररक्रमणम् एवं ि
जािवन्त यत् एकस्य विषमचक्रिालस्य विमाशणुं कथुं ऋतवः
वक्रयते ? एकाम् अङ्किीं सचू ीद्वयुं तथा च एकुं सत्रू -
चतषश िषेष प्रत्येकुं िषशस्य अिवर्ष्टाः षड् घण्टाः
वमवलत्िा एकवदिेि अथाशत् चतविंर्वत-ह िावभः
िलयुं स्िीकिशन्त । अधिा एते द्वे सच्ू यौ कगशदे
समािाः भिवन्त । एतदवतरिच्य वदिुं फिििी-मासेि
वस्थिीकिशन्त । यथा वचत्रे दवर्शतम् अवस्त । अधिा एते द्वे
सह य ज्यते । अिेि प्रकािे ण प्रत्येकुं चतथे िषे
सच्ू यौ िेष्टयन्तः सत्रू -िलयुं कागदे स्थापयन्त । अधिा
फिििी-मासः अष्टाविुंर्वत-वदिात्मकः ि भत्ू िा
अङ्कन्या सत्रू स्य दृढतया विस्तािणुं किशन्तः अङ्किीं
ििविर्
ुं वत-वदिात्मकः भिवत । तद् िषं यवस्मि्
सत्रू णे सह घणू शयन्त । कागदे दृश्यमािा आकृ वतः
366 वदिावि भिवन्त , अवधकाहिषं (लीप-िषशम)्
विषमचक्रिालस्य अवस्त ।
कथ्यते । अन्िेषणुं किशन्त यत् अवग्रमम् अवधकिषं
इवत कदा भविरयवत ?
3.3 वचत्रेण स्पष्टम् अवस्त यत् पवृ थिी
दीघशित्तृ ाकाि-पथे सयू शस्य परिक्रमणुं कि वत ।
अिधािुं किशन्त यत् पवृ थिी सम्पणू श-कक्षे एकस्याुं
वदर्ायाम् एि िता अवस्त ।
सामान्यतः एकुं िषं ग्रीरम-र्ीत-िसन्त-र्िदृतष
विभाज्यते । ऋतष परिितशिुं सयू ं परितः पवृ थव्याः
वस्थतौ परिितशि-कािणात् भिवत ।
3.3 वचत्रे भिन्तः द्रक्ष्यवन्त यत् जिू मासस्य
एकविुंर्वत-वदिाङ्के उत्तिी-ग लाधशः सयू ं प्रवत
30
ितः अवस्त । सयू शस्य वकिणाः ककश -िे खायाः उपरि आगच्छन्तु जकजचित् कृत्िा जशक्षेम –
साक्षात् पतवन्त । परिणामतः एतेष क्षेत्रेष ऊरमा एकस्याम् एि वदवर् पृवथव्याः िवतम् अिगन्तुं क्षेत्रे एकुं
अवधकुं प्राप्यते । ध्रिाणाुं पाश्वशस्थेष क्षेत्रेष ऊरमा बहुविस्तृतुं विषमचक्रिालुं विमाशन्त तथा च दण्ड-
न्यिू ुं प्राप्यते यत वह तत्र सयू शस्य वकिणाः वतयशक् सल ुं निम् एकुं ध्िजुं स्िीकिशन्त । दीघशित्तृ यक्त-िे खायाुं
पतवन्त । उत्ति-ध्रिुं सयू ं प्रवत ितुं भिवत तथा च कत्रवचद् अवप वतष्न्त । तस्माद् दिू वस्थतस्य कस्यवचद्
िृक्षस्य सिोपरिति-भागस्य कमवप वबन्दुं प्रवत ध्िजेि
उत्तिी-ध्रि-िे खायाः पििवतश-भागेष प्रायः षड्
दर्शयन्त । अधिा ध्िजुं तम् एि वस्थि-वबन्दम् प्रवत
मासाि् याित् वििन्तिुं वदिुं भिवत । यत वह उत्तिी- स्थापयन्तः भिन्तः दीघश-िृत्ते चलन्त । अिेि एि
ग लाधशस्य बहुविस्ततृ -भागे सयू शस्य प्रकार्ः प्रकािे ण पृवथव्याः अक्षः सदि एकस्याम् एि वस्थतौ
प्राप्यते अतः विषित-् ित्तृ स्य उत्तिी-भागे ग्रीरम- ितः ितशते । पृवथव्याः परिक्रमण-कािणात् तथा च
कालः भिवत । जिू मासस्य एकविुंर्वत-वदिाङ्के पृवथव्याः अक्षः एकस्याुं विवित-वदर्ायाुं ितः अवस्त
एतेष क्षेत्रेष दीघशतमुं वदिुं तथा च लघतमा िावत्रः इवत कािणेि ऋत-परिितशिुं भिवत ।
भिवत । पवृ थव्याः एषा अिस्था उत्तर-अयनान्ता
इवत कथ्यते । वकिणाः विषित-् ित्तृ े साक्षात् पतवन्त । अस्याम्
वदसम्बिमासस्य द्वाविुंर्वतवदिाङ्के दवक्षण-ध्रिुं अिस्थायाुं वकमवप ध्रिुं सयू ं प्रवत ितुं ि भिवत
सयू ं प्रवत ितुं भिवत इवत एतेि कािणेि मकि- अतः सम्पणू श-पवृ थव्याुं अह िात्रुं (वदिुं तथा च
िे खायाः उपरि सयू शस्य वकिणाः साक्षात् पतवन्त । िावत्रः) समािुं भिवत । एतद् जिषिु इवत कथ्यते ।
यत वह सयू शस्य वकिणाः मकि-िे खायाः उपरि वसतम्बिमासस्य त्रय विुंर्वत-वदिाङ्के उत्तिी-
लम्बित् पतवन्त अतः दवक्षणी-ग लाधशस्य ग लाधे र्िद-् ऋतः भिवत । अपिञ्च दवक्षणी-
बहुविस्ततृ -भागे प्रकार्ः प्राप्यते । अतः दवक्षणी- ग लाधे िसन्ततशः भिवत । माचशमासस्य
ग लाधे ग्रीरमतौ वदिावि दीघाशवण तथा च िात्रयः एकविुंर्वत-वदिाङ्के वस्थवतः एतस्माद् विपिीता
लघ्वव्यः भिवन्त । एतस्माद् विपिीता वस्थवतः भिवत । उत्तिी-ग लाधे िसन्ततशः तथा च दवक्षणी-
उत्तिी-ग लाधे भिवत । पवृ थव्याः इयम् अिस्था ग लाधे र्िद-् ऋतः भिवत ।
दजक्षण-अयनान्ता इवत कथ्यते । वकुं भिन्तः एतेि प्रकािे ण स्पष्टम् अवस्त यत् पवृ थव्याः घणू शिस्य
जािवन्त यत् आस्िेवलयामध्ये ग्रीरमतौ वक्रसमस-् एिुं च परिक्रमणस्य कािणेि वदिेष िावत्रष एिुं च
पिश आचयशते ? ऋतष परिितशिुं जायते ।
माचशमासस्य एकविर् ुं वत-वदिाङ्के एिुं च
सप्टेम्बमाशसस्य त्रय विुंर्वत-वदिाङ्के सयू शस्य

31
अभ्यासः

1. जनम्नजलजित-प्रश्नानाम् उत्तराजण सक्ष ां ेपेण ददतु ।


(i) पवृ थव्याः अक्षस्य िवत-क णः कः अवस्त ?
(ii) घणू शिस्य एिुं च परिक्रमणस्य परिभाषाुं वलखन्त ।
(iii) अवधकाहिषं (लीप-िषशम)् वकम् अवस्त ?
(iv) उत्ति-दवक्षणय ः अयिान्तय ः मध्ये अन्तिुं िदन्त ।
(v) विषिः कः अवस्त ?
(vi) दवक्षणी-ग लाधे उत्तिी-ग लाधशस्य अपेक्षया उत्ति-दवक्षणय ः अयिान्तः पथृ क् पथृ क् समये वकमथं
भिवत ?
(vii) ध्रिेष प्रायः षट् मासाि् याित् वदिुं तथा च षट् मासाि् याित् िावत्रः भिवत । कािणुं िदन्त ।
2. समीिीनम् उत्तरां (✓) जिह्नीकुिान्तु ।
(i) पवृ थव्याः सयू ं परितः या गवतः भिवत सा कथ्यते -----
(क) घणू शिम् (क) परिक्रमणम् (ग) िवतः
(ii) सयू शस्य वकिणाः विषित-् ित्तृ े कदा साक्षात् पतवन्त ?
(क) 21 माचश् (ख) 21 जिू ् (ग) 22 वदसम्बि ्
(iii) ग्रीरम-काले वक्रसमस-् पिश कत्र आमान्यते ?
(क) जापाि-देर्े (ख) भािते (ग) ऑस्िेवलया-देर्े
(iv) ऋतष परिितशिुं पवृ थव्याः कया गत्या भिवत ?
(क) घणू शि-गत्या (ख) परिक्रमण-गत्या (ग) गरुत्िाकषशणेि
3. ररक्-स्थानाजन परू यन्तु ।
(i) एकवस्मि् अवधकाहिषे (लीप-िषे) वदिािाुं सङ्ख्या ------------- भिवत ।
(ii) पवृ थव्याः दविक-गवतः ------------- कथ्यते ।
(iii) पवृ थिी सयू ं परितः --------------- कक्षे घणू शवत ।
(iv) जिू मासस्य एकविुंर्वत-वदिाङ्के सयू शस्य वकिणाः ----------- िे खायाुं साक्षात् पतवन्त ।
(v) --------------- ऋतौ वदिावि लघवू ि भिवन्त ।

32
आगच्छन्तु जकजचित् कुमा
1. पृवथव्याः स्िकीये अक्षे िवतुं दर्शवयतम् एकुं वचत्रुं वलखन्त ।
2. प्रत्येकुं मासस्य एकविुंर्वत-वदिाङ्कस्य सयू ोदयस्य एिुं च सयू ाशस्तस्य समयाि् स्थािीय-िाताशपत्रस्य
साहाय्येि वलखन्त तथा च विम्िवलवखतािाम् उत्तिावण ददत –
अ. कस्य मासस्य वदिावि लघतमावि सवन्त ?
ब. के ष मासेष अह िात्रः (वदिुं तथा च िावत्रः) समािः भिवत ?

आगच्छन्तु क्रीडाम
1. एकस्य एि सत्रू -िलयस्य साहाय्येि द्वे सच्ू यौ विकटे एिुं च दिू े स्थापवयत्िा विवभन्िाकािावण
विषमचक्रिालावि विमाशन्त । अिधािुं किशन्त यत् विषमचक्रिालुं कदा िृत्तुं भिवत ।
2. कवस्मवुं ित् वदिे आतपस्य समये एकमीटिपरिवमताुं दीघां तथा च ऋज्िीं यवष्टुं स्िीकिशन्त । क्षेत्रे स्िच्छम्
एिुं च समतलुं स्थािुं वचन्िन्त । एताुं यवष्टुं क्षेत्रे तत्र स्थापयन्त यत्र अस्याः छाया स्पष्टा विवमशता स्यात् ।
प्रथमं सोपानम् - छायायाः सिोपरितिुं वबन्दुं पाषाणेि अथिा के िवचद् अन्य-िस्तिा वचह्नीकिशन्त । प्रथमुं
छाया-वचह्नुं सदि पविमुं प्रवत भिवत । पञ्चदर्-विमेषािन्तिुं पश्यन्त तथा च पिः छायायाः
उपरितिुं वबन्दुं वचह्नीकिशन्त । ताित् इयुं छाया कवतपय-दिू े गता भविरयवत । अधिा द्वौ
वबन्दू मेलयन्त । अिेि प्रकािे ण भिन्तः याुं िे खाुं प्राप्स्यवन्त सा पिू श-पविम-िे खा भविरयवत ।
चितीयं सोपानम् - अधिा एिुं वतष्न्त यत् प्रथमुं वचह्नुं भिताुं िाम-भागे भिेत् तथा च वद्वतीयुं वचह्नुं भिताुं
दवक्षण-भागे भिेत् । अधिा भिताुं मखम् उत्ति- वदर्ाुं प्रवत अवस्त । एतत् तथ्युं पृवथव्याः
कवस्मवुं िद् अवप स्थािे सत्यम् ितशते यत वह पृवथिी पविमतः पिू ं प्रवत घणू शिुं कि वत ।
एकः अन्यः विवधः इतः अवप समीचीिः भिवत पिन्त तस्य कृ ते अवधक-समयः आिश्यकः भिवत । स्िकीयाुं
यवष्टुं एकवस्मि् स्थािे स्थापवयत्िा प्रातःकालीिाुं प्रथमच्छायाुं वचह्नीकिशन्त । एकस्याः साहाय्येि यवष्टुं परितः
एकुं िृत्त-खण्डुं विमाशन्त । मध्याह्ने छाया लघ्विी अथिा समाप्ता भविरयवत । मध्याह्नािन्तिुं एषा छाया पिः
िवधशरयते तथा च िृत्तखण्डस्य एकस्य वबन्द ः स्पर्ं करिरयवत । तुं वबन्दुं वचह्नीकिशन्त । समीचीिाुं पिू श-पविम-
िे खाुं प्राप्तम् अधिा ताभ्याुं द्वाभ्याुं वबन्दभ्याुं विगशच्छन्तीम् एकाुं िे खाम् आवलखन्त ।

33
ितुथाः अध्यायः
मानजित्रम्
भिन्तः गताध्याये ‘नल ब’ इत्यस्य
महत्त्िस्य विषये अधीतिन्तः सवन्त । नल बे
अध्ययिस्य कािि सीमाः भिवन्त । यदा ियुं
सम्पणू ाशयाः पवृ थव्याः अध्ययिुं कतशम् इच्छामः तदा
नल ब इवत अस्माकुं कृते बहूपय वग वसद्धुं भिवत ।
पिञ्च यदा ियुं पवृ थव्याः के िलम् एकस्य भागस्य
अध्ययिुं कतशम् इच्छामः यथा-स्िदेर्स्य, आगच्छन्तु जकजचित् कृत्िा जशक्षेम
िाज्यािाम् , जिपदािाम,् िगिाणाुं तथा च ग्रामाणाुं एकुं िबड् इत्यस्य पिातिुं कन्दकुं
विषये तदा इदम् अस्माकुं कृते उपय वग वसद्धुं ि स्िीकिशन्त अवप च तस्य परि वकमवप
भिवत । एतादृर्ािस्थायाुं ियुं मािवचत्राणाम् िे खावचत्रुं आवलखन्त । भिन्तः तवस्मि्
उपय गुं कमशः । मानजित्रां पथ्ृ व्याः िल्याम् अथिा उत्तिुं तथा च दवक्षणध्रिम् अवप अङ्वकतुं कतं
र्क्तििवन्त। अधिा छरिकया अस्य कन्दकस्य कतशिुं
अस्य एकस्य भागस्य मावपकायाः माध्यमेि किशन्त तथा च तत् वचवपटुं कतं प्रयत्िुं किशन्त।
वचवपटभागे विवमशतुं वचत्रुं भिवत । पिञ्च एकस्याः पश्यन्त यत् के ि प्रकािे ण िे खावचत्रस्य स्िरूपुं
ग लाकाििल्याः सम्पणू शतया वचवपटकिणुं विप्रकायशते ।
असम्भिम् अवस्त ।
मािवचत्रम् अस्माकुं विवभन्िािश्यकतािाुं भौजतक-मानजित्राजण
पतू शये उपय वग भिवत । कवस्मुंवित् मािवचत्रे एकुं पवृ थव्याः प्राकृवतकाकृतीिाुं ; यथा –पिशतािाुं
लघ क्षेत्रुं तथा च काविचि तथ्यावि दृश्यन्ते । प्रस्तािाणाुं क्षेत्राणाुं िदीिाुं महासागिाणाुं इत्यादीिाुं
अपिवस्मि् मािवचत्रे एकस्य पस्तकस्य इि तथ्यावि दर्शकािाुं च मािवचत्रावण भौजतकाजन अथिा
भवितुं र्क्तििवन्त । यदा बहूवि मािवचत्रावण एकत्र आपत्साहाय्यमानजित्राजण इवत कथ्यन्ते ।
स्थाप्यन्ते तदा एकस्य एट्लस् इत्यस्य विमाशणुं रािनैजतक-मानजित्राजण
भिवत।एट्लस् विवभन्िप्रकािकाणाुं तथा च िाज्यािाुं िगिाणाुं तथा च विश्वस्य विवभन्िदेर्ािाम्
विवभन्िमावपकावभः विवमशतमापेष आधारितुं अथिा िाज्यािाुं सीमादर्शकािाुं मािवचत्राणाुं कृते
भिवत । मािवचत्रेभ्यः एकस्य नल ब् इत्यस्य रािनैजतकमानजित्रम् इवत कथ्यते ।
अपेक्षया अवधकाः सचू िाः प्राप्यन्ते । मािवचत्रावण जिषयिस्तुदशाक-मानजित्राजण
विवभन्िप्रकािावण भिवन्त । येभ्यः के षाञ्चि अधः काविचि मािवचत्रावण विर्ेषसचू िािाुं प्रदािुं
िणशिुं कृतुं अवस्त । किशवन्त; यथा-िाजमागशमािवचत्रम,् िषाशमािवचत्रम,्
ििािाुं तथा च उद्य गावि इत्यदीिाुं वितिणदर्शकावि

34
मािवचत्रावण एतादृर्ावि मािवचत्रावण आगच्छन्तु जकजचित् कृत्िा जशक्षेम
विषयिस्तदर्शक-मािवचत्रावण इवत कथ्यन्ते । ४.१ वचत्रुं पश्यन्त तत्र एका मावपका
एतेष मािवचत्रेष दत्तािाुं सचू िािाम् आधािे ण तेषाम् विवमशता अवस्त । एतस्याः उपय गः
उवचतुं िामकिणुं वक्रयते । मािवचत्रस्य त्रयः घटकाः स्थािािाुं मध्ये अन्तिस्य मापिाय
सवन्त : दिू म,् वदर्ा तथा च प्रतीकम् । भिवत । उदाहिणाथं एकस्य कूपस्य
दूरम् िृक्षस्य च मध्ये अन्तिुं ५ से.मी. अवस्त । एतस्य अथशः
भिवत यत् िास्तविकुं अन्तिुं ५०मी. अवस्त । अधिा
मािवचत्रस्य एकम् आिे खिुं भिवत यत् एकस्य पत्रालयस्य (A) किीमस्य गृहस्य (E) च मध्ये
सम्पणू ं विश्वम् अथिा तस्य एकुं भागुं लघुं कृत्िा १२ से.मी. अवस्त । एतस्य अथशः अवस्त यत् स्थले
कागदस्य एकवस्मि् भागे दश्यशते अथिा एिुं िक्तुं एतत् अन्तिुं १२०मी. अन्तिम् अवस्त इवत । पिन्त
र्क्तिमः यत् मािवचत्रावण लघ कागदेष भिन्तः के चि पवक्षणः इि उड्डीय साक्षात् A तः E
आवलख्यन्ते । पिञ्च अस्य एताित्सािधाितया पयशन्तुं गन्तुं ि र्क्तििवन्त । भिवद्भः मागे चवलतव्युं
न्यिू ीकिणुं वक्रयते येि स्थािािाुं मध्ये अन्तिुं भविरयवत । अधिा ियुं पदचाि-अन्तिुं C तः M
िास्तविकुं स्यात् । एतत् तदि सम्भवितुं र्क्तयते पयशन्तुं M तः B पयशन्तुं तथा च Bतः A इत्यस्य मापिुं
यदा कागदे विद्यमािुं अल्पम् अन्तिुं स्थले कमशः। सिेषाुं अन्तिाणाुं य गुं किशन्त । एतत् किीमस्य
गृहात् पत्रालयुं याित् आहत्य पादचाि-अन्तिुं
अवधकस्य अन्तिस्य प्रवतविवधत्िुं कयाशते । मावपका भविरयवत ।
स्थले िास्तविकुं दिू ुं तथा च मािवचत्रे दवर्शतस्य
दिू स्य अिपातः भिवत। उदाहिणाथं भिताुं अवस्त । एतस्य अवभप्रायः १ से.मी. स्थले ५
विद्यालस्य तथा च भिताुं गहृ स्य अन्तिुं वक.मी. इत्यस्य प्रदर्शिुं करिरयवत । भिताुं
१०वक.मी. अवस्त यस्य व्यक्तीकिणुं मािवचत्रे िे खावचत्रस्य मावपका भविरयवत १से.मी.= ५वक.मी.
२ से.मी. इवत दिू े ण कृतम् अवस्त अस्यावभप्रायः इवत । एिुं मावपका कस्यावप मािवचत्रस्य कृते

िृक्षः
सामुदाडयकके न्द्रम्
क्रीडाक्षेत्रम्

कूपः
आपणाः

विकासस्य गृहम् र्ीलायाः गृहम् किीमस्य गृहम् फल द्यािम्

1 सेमीटर् = 1 0 मीटर्

चित्रम् 4.1 एकस्य ग्रामस्य मानचित्रम्


35
अत्यन्तुं महत्त्िपणू ं भिवत। यवद भिन्तः मावपकायाः यदा एकः लघक्षेत्रफलयक्तभागः यथा भिताुं ग्रामः
विषये जािवन्ततदा मािवचत्रे दत्तय ः द्वय ः स्थािय ः अथिा िगिुं कागदे दर्शिीयुं भिवत तदा ियुं
अन्तिम् अिगन्तुं र्क्तििवन्त । बहृ न्मावपकायाः उपय गुं कमशः । यथा स्थले ५००
यदा बहृ त्क्षेत्रफलयक्तािाुं भागािाुं यथा मीटिपरिवमतुं अन्तिुं मािवचत्रे ५से.मी. द्वािा दश्यशते ।
महाद्वीपािाुं अथिा देर्ािाुं स्थलुं कागदे दर्शिीयुं एतादृर्ुं मािवचत्रुं बहृ न्मावपकायक्तुं मािवचत्रम्
भिवत तदा ियुं लघमावपकायाः प्रय गुं कमशः। इत्यच्यते । बहृ न्मावपकायक्तुं मािवचत्रुं
उदाहिणाथं मािवचत्रे ५ से.मी. स्थलस्य ५०० लघमावपकायक्तस्य मािवचत्रस्य अपेक्षया अवधकाः
वक.मी. इवत दश्यशते । एतत् लघुमाजपकायक् ु ां सचू िाः प्रददवत ।
मानजित्रम् उच्यते ।
जदशा
अवधकाुंर्तः मािवचत्रेष उपरि दवक्षणुं प्रवत बाणस्य वचह्नुं
विवमशतुं भिवत यवस्मि् उ इवत अक्षिुं वलवखतुं भिवत । इदुं
बाणस्य वचह्नुं उत्तिवदर्ाुं प्रदर्शयवत। एषा िे खा उत्तििे खा इवत
उच्यते। यदा भिन्तः उत्तिस्याः विषये जािवन्त तदा भिन्तः
अपिासाुं वदर्ािाुं यथा पिू शपविमय ः तथा च दवक्षणस्याः
विषये ज्ञािुं कतं र्क्तििवन्त । ४.२ वचत्रे चतस्रः मख्यवदर्ाः
उत्तिदवक्षणपिू शपविमाः प्रदवर्शताः सवन्त। ते
प्रिानजदजबिन्दिः इवत उच्यन्ते । मध्यस्थाः चतस्रः वदर्ाः
सवन्त-उत्ति-पिू े दवक्षण-पिू ाशदवक्षणपविमाः तथा च
उत्तिपविमा एतासाुं मध्यस्थािाुं वदर्ािाुं साहाय्येि कस्यावप चित्रं ४.२ (अ) प्र्ानचिचबबन्िुः
चित्रं ४.२ (ब) : चिक्सि ू कम्
स्थािस्य सम्यवक्तस्थतेः परिज्ञािुं कतं र्क्तयते ।
४.१ वचत्रस्य द्वािा एतासाुं विम्िवलवखतािाुं वदर्ािाुं परिज्ञािुं
किशन्त : (१) विकासस्य गहृ ात् सामदावयकके न्द्रस्य तथा च
क्रीडाक्षेत्रस्य वदर्ा (२) आपणेभ्यः विद्यालस्य वदर्ा ।
ियुं वदक्तसचू कस्य साहाय्येि कस्यावप स्थािस्य वदर्ायाः
परिज्ञािुं कतं र्क्तिमः । एतत् एकुं यन्त्रम् अवस्त यस्य
साहाय्येि मख्यवदर्ािाुं परिज्ञािुं कतं र्क्तयते । अस्य
चम्बकीयसच्ू याः वदर्ा सिशदा उत्तिदवक्षणस्याुं वदवर्
भिवत।(वचत्रुं ४.२(ब)) । चित्रं ४.२ (ब) : चिक्सि ू कम्

36
प्रतीकः वदर्ािाुं विषये ि प्रष्टु ुं र्क्तििवन्त तवस्मि् समये
अयुं कस्यावप मािवचत्रस्य ततृ ीयः मख्यघटकः भिन्तः एतेषाुं वचह्नािाुं साहाय्येि मािवचत्रेभ्यः
अवस्त। कवस्मवुं ित् मािवचत्रे अवप सचू िाः प्राप्तुं र्क्तििवन्त । मािवचत्राणाम् कावचत्
िास्तविकाकािस्य तथा च प्रकािे विवभन्िािाम् विश्वव्यावपिी भाषा भिवत याुं भाषाुं सिे सिलतया
आकृतीिाुं यथा भििािाुं िाजमागाशणाुं सेतिू ाुं अिगन्तुं र्क्तििवन्त । एतेषाुं प्रतीकािाम् उपय गस्य
िक्ष
ृ ाणाुं िे लमागाशणाुं अथिा कूपािाुं प्रदर्शिुं विषये एका अन्तािावरिया सहमवतः ितशते। एते
असम्भिम् असम्भिम् । अतः ते विविताक्षिाणाुं रूढप्रतीकाः इवत कथ्यन्ते । के चि रूढप्रतीकाः ४.३
छायािाुं िणाशिाुं वचत्राणाुं तथा च िे खािाम् उपय गुं वचत्रे प्रदवर्शताः सवन्त ।
कृत्िा दश्यशन्ते । एते प्रतीकाः सीवमते स्थले विवभन्ििणाशिाम् उपय गः अवप एतेि एि प्रय जिेि
अवधकाः सचू िाः प्रददवत । एतेषाुं प्रतीकािाुं वक्रयते। उदाहिणाथं सामान्यतः िीलिणशस्य प्रय गः
प्रय गेण मािवचत्रस्य विमाशणुं सिलतया कतं र्क्तयते जलार्यािाुं, धसू ििणशस्य प्रय गः पिशतािाुं,
तथा च एतस्य अध्ययिुं सिलुं भिवत । भिन्तः पीतिणशस्य प्रय गः प्रस्तािाणाुं तथा च हरितिणशस्य
एकस्य क्षेत्रस्य भाषाुं ि जािवन्त अतः कमवप प्रय गः क्षेत्राणाुं प्रदर्शिाय वक्रयते ।

िे लमागशः विस्तृतमागशः, मीटि-मागशः, िे लस्थािकम्

मागाशः पक्तिमागशः, अपक्तिमागशः

सीमा अन्तािावरिया, िाज्यीया, जिपदीया

िदी, कूपः, तडागः, कल्या, सेतः

मवन्दिम,् वख्रष्टधमशमवन्दिम् यििमवन्दिम,् छत्रम्

पत्रालयः, पत्रप्रेषण-तािप्रेषणय ः कायाशलयः, िक्षकालयः

िसवतः, प्रेतभवू मः

िृक्षः, घासः

चित्रम् 4.3 रूढचिह्नाचन


37
वसन्तपरू म्

डमिी
विद्यालयः

चित्रम् 4.4 सन्ु दरपरु ग्रामः तचन्नकटवचतयक्षेत्रं ि

रेिाजित्रम् ४.४ वचत्रस्य अिल किुं किशन्त तथा च परिज्ञािुं


किशन्त :
िे खावचत्रम् एकम् आिे खिम् अवस्त यत् मावप-
(१) िदी कस्याुं वदवर् प्रिहवत।
काधारितुं ि भत्ू िा स्मिणर्वक्तुं तथा च (२) डमिी-ग्रामस्य समीपे कीदृर्ः िाजमागशः ितशते?
स्थािीयप्रेक्षणम् आधािीकृत्य ितशते । कदावचत् (३) कीदृर्ुं िे लमागं विकषा सन्दिपिम् अिवस्थतम्
कस्यवचत् क्षेत्रस्य अपरिपक्तिािे खिस्य आिश्यकता अवस्त?
तत्रत्युं स्थािुं अपिस्थािस्य सापेक्षुं दर्शवयतुं भिवत। (४) िे लमागशस्य सेत ः कवस्मि् पक्षे आिक्षकालयः
कल्पयन्त यत् भिन्तः स्िवमत्रस्य गहृ ुं गन्तम् वस्थतः अवस्त?
इच्छवन्त पिञ्च भिन्तः मागं ि जािवन्त । भिताुं (५) विम्िवलवखतस्थािावि िे लमागशस्य कवस्मि् पक्षे
वमत्रुं स्िगहृ स्य मागशज्ञापिाय एकस्य अपरिपक्ति- वस्थतावि सवन्त :
आिे खिस्य विमाशणुं कतं र्क्ति वत । एिम् क. छतिी ख. वगरिजागृहम्
ग. तडागः घ. यििमवन्दिम्
अपरिपक्तिािे खुं वििा मावपकायाः साहाय्येि विमाशतुं
च. िदी छ. पत्रालयः
र्क्तयते तथा च एतत् िे खावचत्रमािवचत्रम् ज. श्मर्ािम्
इत्यच्यते । बाह्याकािः इवत र्ीषशकम् एकस्य
लघक्षेत्रस्य बह्नृ न्मावपकायाुं विवमशतुं िे खावचत्रुं इच्छामः यथा कस्यवचत् प्रक ष्स्य लम्बता
बाह्याकािः इत्यच्यते । एकस्मात् विर्ालता च यस्य मािवचत्रे प्रदर्शिुं ि कतं र्क्तयते।
बहृ न्मावपकायक्तमािवचत्रात् ियुं बह्ीः सचू िाः तवस्मि् काले ियम् एकुं बहृ न्मावपकायक्तुं एकुं
प्राप्िमः पिञ्च काविचि एतादृर्ावि िस्तवू ि िे खावचत्रुं विमाशतुं र्क्तिमः यस्य बाह्याकािः कथ्यते ।
भिवन्त येषाुं परिज्ञािुं ियुं कदावचत् एि कतशम्

38
अभ्यासः

१. जनम्नजलजितप्रश्नानाां उत्तराजण सक्ष


ां ेपेण यच्छन्तु ।
I. मािवचत्रस्य त्रयः घटकाः के सवन्त ?
II. प्रधािवदवनबन्दिः के के सवन्त ?
III. मािवचत्रस्य मावपकया भिन्तः वकम् अिगच्छवन्त ?
IV. नल ब् इत्यस्य अपेक्षया मािवचत्रम् अवधकुं साहाय्यप्रदुं भिवत वकमथशम् ?
V. मािवचत्रस्य तथा च बाह्याकािस्य मध्ये भेदुं ज्ञापयन्त ।
VI. वकुं मािवचत्रुं विस्तृतसचू िाः प्रददवत ?
VII. प्रतीकाः के ि प्रकािे ण मािवचत्राणाम् अध्ययिे साहाय्यप्रदाः भिवन्त ?
२. सम्यक् उत्तरां जिह्नीकुिान्तु-
I. िृक्षाणाुं वितिणज्ञापकावि मािवचत्रावण सवन्त -
क. भौवतकमािवचत्रम्
ि. वथमवटकमािवचत्रम्
ग. िाजिवतकमािवचत्रम्
II. िीलिणशस्य प्रय गः के षाुं प्रदर्शिाय वक्रयते-
(क) जलार्यािाम् (ख) पिशतािाम् (ग) क्षेत्राणाम्
III. वदक्तसचू कस्य उपय गः वक्रयते –
(क) प्रतीकािाुं दर्शिाय
(ख) मख्यवदर्ायाः परिज्ञािाय (ग) दिू ता-मापिाय
IV. मावपका आिश्यकी अवस्त
(क) मािवचत्रस्य कृ ते (ख) िे खावचत्रस्य कृ ते (ग) प्रतीकािाुं कृ ते
आगच्छन्तु जकजचित् कुमाः
१. स्िकक्षायाः कक्षस्य िे खावचत्रुं विमाशन्त तथा च तवस्मि् प्रक ष्े स्थावपतावि िस्तवू ि; यथा –
वर्क्षकस्य उत्पीवठकाम,् श्यामपट्टम् आसवन्दकाुं द्वािुं तथा च गिाक्षाि् दर्शयन्त ।
२. स्िविद्यालयस्य एकुं िे खावचत्रुं विमाशन्त एिञ्च विम्िवलवखताि् दर्शयन्त :
अ. प्रधािाध्यापकस्य कक्षः ब. स्ििगशस्य कक्षः
स. कीडाक्षेत्रम् द. पस्तकालयः
य. के चि विर्ालिृक्षाः ि. पातुं जलस्य स्थलम्

आगच्छन्त क्रीडेम

१. एकस्य मि िञ्जि द्यािस्य िे खावचत्रुं विमाशन्त यत्र भिन्तः बहूि् वक्रयाकलापाि् कतं र्क्तििवन्त
: उदाहिणाथं वहन्द लः स्खलिम,् ,चक्रम,् िौकाविहािः,तिणुं हास्युं दपशणदर्शिम् इत्यादीवि
स्िमि िकूलुं अपििस्तवू ि । 39
पचिमः अध्यायः
पृजथवयाः प्रमुि-पररमण्डलाजन

यथा भिन्तः पिू शवस्मि् अध्याये पवठतिन्तः सवन्त जलम् एिुं च जलिारपः इवत जलस्य सिाशः
यत् पवृ थिी एकमात्रम् एतादृर्ः ग्रहः अवस्त यत्र अिस्थाः सवम्मवलताः सवन्त ।
जीििुं ितशते । अत्र (पवृ थिी-ग्रहे) माििः जीवितम् जीिमण्डलम् एकुं सीवमत-क्षेत्रम् अवस्त ।
अहशवत यत वह जीििस्य कृते भवू मः जलुं तथा च अवस्मि् जीिमण्डले स्थलुं जलम् एिुं च िायः
िायः इवत आिश्यक-तत्त्िावि पवृ थव्याम् यगपत् वमलवन्त तथा च अत्र सिशविधुं जीििुं
उपलब्धावि सवन्त । प्राप्यते ।
पवृ थव्याः तलः एतादृर्ः अवस्त यवस्मि् भमू ण्डलम्
पयाशििणस्य त्रयः महत्त्िपणू श-घटकाः सवन्त । पवृ थव्याः घि-भागः भूमण्डलम् इवत कथ्यते । अयुं
पयाशििणमेलिुं. अवधव्यावप्तः, पिस्पिवक्रया च भ-ू पपशट्याः र्लः तथा च मवृ त्तकायाः कृर्िवलवभः
पिस्पिुं वमलवन्त तथा च पिस्पिुं प्रभावितुं किशवन्त । विवमशतः भिवत । अवस्मि् जीिािाुं कृते प षक-
पवृ थव्याः घि-भागे ियुं वििसामः तथा च अयुं तत्त्िावि प्राप्यन्ते ।
भागः भूमण्डलम् इवत कथ्यते । पवृ थिीं परितः पवृ थिी-तलस्य द्वय ः मख्य-भागय ः विभाजिुं
विद्यमािाः अविलस्तिाः (gaseous layers) कतं र्क्तयते । विर्ालाः स्थलीय-भभू ागाः
िायमण्डलम् इवत कथ्यते अवस्मि् िायमण्डले महािीपाः इवत कथ्यन्ते तथा च विर्ालाः
प्राणिायः (ऑक्तसीजि) , िाइि जि् , काबशि- जलार्याः महासागरीय-िलाशयाः इवत िाम्िा
डाइऑक्तसाइड् तथा च अन्ये अविलाः प्राप्यन्ते ज्ञायन्ते । विश्वस्य सिे महासागिाः पिस्पिुं सम्बद्धाः
(गस)् प्राप्यन्ते । पवृ थव्याः जलेि व्याप्तः अवस्त । सवन्त । 5.1 वचत्रे विश्वस्य मािवचत्रुं पश्यन्त । वकुं
एतत् िलमण्डलम् इवत कथ्यते । जलमण्डले वहमुं सिे स्थलीय-भ-ू भागाः पिस्पिुं सम्बद्धाः सवन्त ।
शब्दानाम् उत्पजत्तः समद्रीय-जलस्य तलः सिेष स्थािेष समािः
ग्रीक-भाषायाुं लीथास इवत र्ब्दस्य पाषाणः इत्यथशः भिवत । स्थलस्य उच्चतायाः मापिुं समद्र-तलात्
ितशते । एटमास इवत र्ब्दस्य िारपः इत्यथशः ितशते । वक्रयते । यच्च (समद्रतलम)् र्न्ू युं मन्यते ।
ह्यडू ि इवत र्ब्दस्य जलम् इत्यथशः ितशते । बाय स विश्वस्य उच्चतमुं वर्खिुं माउण्ट-एििे स्ट् अवस्त ।
इवत र्ब्दस्य जीििम् इत्यथशः ितशते। वकुं भिन्तः अस्य समद्रतलात् उच्चता 8,848 मीटिपरिवमता
एतः इत ऽवप अवधकाि् र्ब्दाि् विमाशतुं र्क्तििवन्त ?
अवस्त । प्रर्ान्तमहासागिस्य मेरियािा-गतशः विश्वस्य
40
चित्रम् 5.1 चवश्वे महािीपाः एवं ि महासागराः जकां भिन्तः िानजन्त ?
गहितमः भागः अवस्त । अस्य मेरियािा-गतशस्य न्यजू ीलण्डदेर्स्य एडमण्डजहलेरी तथा च भाित
गहिता 11,022 मीटिपरिवमता अवस्त । वकुं देर्स्य तेनजिङ्ग नौगे शेरपा मेईमासस्य
भिन्तः कदावप कल्पिाुं कृतिन्तः यत् समद्रस्य एक िवत्रर्
ुं द-् वदिाङ्के 1953तमे िषे पृवथव्याः
गहिता पवृ थव्याः उच्चतम-भागात् एतािती माउण्ट-एििे स्ट इवत उच्चतम-वर्खिे प्रथमौ आि वहणौ
अवधका अवप भवितुं र्क्ति वत । आस्ताम् । जापािदेर्स्य िक ुां ोतािेई विश्वस्य प्रथमा
महािीपः मवहला आसीत् या मेईमासस्य ष डर्वदिाङ्के
1975तमे िषे माउण्ट-एििे स्ट इवत वर्खिे पाद-विक्षेपुं
पवृ थव्याुं सप्त प्रमखाः महाद्वीपाः सवन्त । एते कृ तिती । बचेन्द्रीपालः भाितदेर्स्य प्रथमा मवहला
विस्ततृ -जलिावर्-द्वािा पिस्पिुं पथृ क् सवन्त । एते आसीत् या मेईमासस्य त्रय विर् ुं वत-वदिाङ्के
महाद्वीपाः एिुं सवन्त ---- 1984तमे िषे अवस्मि् वर्खिे स्िीयुं पादुं विवक्षप्तिती ।
एवर्या, यिू पः, अफ्रीका, उत्ति-अमेरिका, दवक्षण-
अमेरिका, आस्िेवलया तथा च अण्टाकश वटका । 5.1 एजशया विश्वस्य बहृ त्तमः महाद्वीपः अवस्त । अयुं
वचत्रे विश्व-मािवचत्रुं पश्यन्त तथा च अिधािुं पवृ थव्याः सम्पणू श-क्षेत्रफलस्य 1/3भागे प्रसतृ ः
किशन्त यत् स्थलस्य बहुविर्ाल-भागः उत्तिी- अवस्त । अयुं महाद्वीपः पिू ी-ग लाधे वस्थतः अवस्त।
ग लाधे प्राप्यते । ककश -िे खा अस्मात् महाद्वीपात् गच्छवत ।
एवर्यामहाद्वीपस्य पविमे यिू ाल-पिशतः वस्थतः
41
अवस्त । अयुं यिू ाल-पिशतः एवर्या-महाद्वीपुं उत्तर-अमेररका विश्वस्य ततृ ीयः बहृ त्तमः महाद्वीपः
यिू पतः पथृ क् कि वत (वचत्रम् 5.1) । यिू पः तथा अवस्त। अयुं दवक्षण-अमेरिका-महाद्वीपेि सह एके ि
च एवर्या इत्यिय ः सयुं क्त-भ-ू भागः यिू े वर्या सङ्कीणश-स्थल-द्वािा सयुं क्तः अवस्त । एतत्
(यिू प+ एवर्या) इवत कथ्यते । पनामा-स्थलसजन्िः इवत कथ्यते । अयुं महाद्वीपः
यूरोपः अयुं महाद्वीपः एवर्यातः
बहु-लघः अवस्त । अयुं महाद्वीपः
एवर्या-महाद्वीपस्य पविमे वस्थतः
अवस्त । आकश वटक-ित्तृ ुं अस्मात्
गच्छवत । अयुं महाद्वीपः वत्र-पक्षतः
जलेि आित्तृ ः अवस्त । विश्व-
मािवचत्रुं पश्यन्त । एिुं च अस्य
वस्थतेः ज्ञािुं किशन्त ।
अफ्रीका एवर्यािन्तिम्
अफ्रीका विश्वस्य वद्वतीयः बहृ त्तमः
चित्रम् 5.2 स्थल-सचन््ः तथा ि जल-सचन््ः
महाद्वीपः अवस्त। विषित-् ित्तृ ुं
पणू शतः उत्तिी-पविमी-ग लाधे वस्थतः अवस्त । अयुं
अथिा 0° अक्षाुंर्ः अस्य महाद्वीपस्य प्रायः महाद्वीपः त्रीवभः महासागिः आित्तृ ः अवस्त । वकुं
मध्यभागतः गच्छवत। अफ्रीका-महाद्वीपस्य भिन्तः एतेषाुं महासागिाणाुं िामावि िक्तुं
बहुविर्ाल-भागः उत्तिी-ग लाधे वस्थतः अवस्त। र्क्तििवन्त ?
5.1 वचत्रुं पश्यन्त , भिन्तः द्रक्ष्यवन्त यत् अयम् एि दजक्षण-अमेररकायाः अवधकतिः भागः दवक्षणी-
एकः एतादृर्ः महाद्वीपः अवस्त यस्मात् वतस्रः ग लाधे वस्थतः अवस्त । अस्य पिू शभागे तथा च
ककश -मकि-विषित-् िे खाः गच्छवन्त। पविम-भागे कौ द्वौ महासागिौ वस्थतौ स्तः ।
सहािायाः मरुस्थलुं विश्वस्य बहृ त्तमुं उरण- एण्डीज इवत िाम्िी विश्वस्य लम्बतमा पिशत-
मरुस्थलम् अवस्त। तथा च एतद् अफ्रीका-महाद्वीपे र्ङृ ् खला अस्य महाद्वीपस्य उत्तितः दवक्षणुं प्रवत
वस्थतम् अवस्त । अयुं महाद्वीपः परितः समद्रः एिुं प्रसतृ ा अवस्त (वचत्रम् 5.1) । दवक्षण-अमेरिका-
च महासागिः आित्तृ ः अवस्त । 5.1 वचत्रे महाद्वीपे विश्वस्य बहृ त्तमा अमेजि-िदी प्रिहवत ।
विश्वमािवचत्रुं पश्यन्त । भिन्तः द्रक्ष्यवन्त यत् आस्िे जलया विश्वस्य लघतमः महाद्वीपः अवस्त ।
विश्वस्य लम्बतमा िील-िदी अफ्रीका-महाद्वीपतः अयुं पणू शतः दवक्षणी-ग लाधे वस्थतः अवस्त । अयुं
गच्छवत । अफ्रीका-महाद्वीपस्य मािवचत्रुं पश्यन्त परितः समद्रः एिुं च महासागिः आित्तृ ः अवस्त ।
तथा च ककश -िे खा मकि-िे खा विषित-् ित्तृ ुं च अस्य अयुं िीपीय-महािीपः कथ्यते ।
के भ्यः भागेभ्यः गच्छवन्त इवत िदन्त । अण्टाकश वटका एकः बहुविर्ालः महाद्वीपः
अवस्त । अयुं दवक्षणी-ग लाधे वस्थतः अवस्त ।
42
दवक्षण-ध्रिः अस्य महाद्वीपस्य मध्ये वस्थतः पवृ थव्याुं प्राप्यमाणस्य जलस्य सप्तििवत-प्रवतर्तम्
अवस्त । यत वह अयुं दवक्षण-ध्रि-क्षेत्रे वस्थतः अवधकः भागः महासागिे ष प्राप्यते तथा च एतत्
अवस्त अतः अयुं सदि स्थल ू -वहम-िवलवभः जलुं एतािद् लािवणकम् अवस्त यत्
आित्तृ ः ितशते । अत्र कीदृर्ः अवप स्थावय-मािि- मािि पय गाय ि प्रय क्तुं र्क्तयते ।
वििासः ि अवस्त । बहूिाुं देर्ािाुं र् ध-के न्द्रावण अवस्मि् वचत्रे दत्ताि् िगाशि् गणयन्त एिुं च
अत्र वस्थतावि सवन्त । भाितस्य अवप र् ध- विम्िवलवखतािाम् उत्तिावण ददत --
सस्ुं थािावि अत्र सवन्त । एतेषाुं िामावि सवन्त – (क) बहृ त्तम-महाद्वीपस्य िाम वलखन्त । (ख) कः
मैत्री तथा ि दजक्षण-गङ्गोत्री ।
िलमण्डलम् महासागिः
पवृ थिी िील-ग्रहः इवत कथ्यते । पवृ थव्याः 97.2%
एकसप्तवत-प्रवतर्तुं (71%) भागः जलेि व्याप्तः
अवस्त तथा च ििविुंर्वत-प्रवतर्तुं (29%) भागे
भवू मः अवस्त । जलमण्डले जलस्य सिाशवण रूपावण
उपवस्थतावि सवन्त । जलमण्डले महासागिाः, िद्यः,
सि ििाः, भवू मगत-जलम् एिुं च िायमण्डलस्य
0.03% पेयम् अलिण-जलम् वहमाच्छादके ष भगू भे
जलिारपाः इवत एतत्सिं सवम्मवलतम् अवस्त । च सवञ्चतुं जलम्

उत्तर-अमेररका एशिया

यूरोपः

अफ्रीका

दक्षिण- आस्ट्रे शलया


अमेररका

अण्टाककटटका

चित्रम् 5.3 महािीपानां तल


ु नात्मकाः आकाराः
43
बहृ त्तिः अवस्त ? यिू पः अथिा आस्िेवलया । दवक्षण-अमेरिका वस्थतौ स्तः तथा च पिू ी-
र्ेषजलस्य बहुविर्ाल-भागः वहम-िवलरूपेण एिुं प्रान्तभागे यिू पः एिुं च अफ्रीका वस्थतौ स्तः ।
च वहमिदीरूपेण तथा च भवू मगत-जलरूपेण अटलावण्टक-महासागिस्य तट-िे खा बहु अवधकुं
प्राप्यते । जलस्य बहुन्यिू ः भागः अलिण-
जलरूपेण प्राप्यते । एतत् मािि पय गाय
प्रयज्यते । एतद् एि कािणम् अवस्त यत् िील-ग्रहे
वििसन्तः अवप ियुं जलस्य न्यिू ताम्
अिभिामः ।
महासागराः
महासागिाः जलमण्डलस्य मख्य-भागाः सवन्त ।
एते पिस्पिुं सम्बद्धाः सवन्त।
महासागिीयुं जलुं सदि गवतर्ीलुं ितशते ।
तिङ्गः, ज्िाि-भाटा तथा च महासागिीय-धािाः
महासागिीय-जलस्य वतस्रः मख्य-गतयः सवन्त ।
अिि हण-क्रमस्य आधािे ण क्रमर्ः पञ्च
महासागिाः प्रमखाः सवन्त -----
प्रर्ान्त-महासागिः, अटलावण्टक-महासागिः,
वहन्दमहासागिः, दवक्षणी-महासागिः तथा च
आकश वटक-महासागिः (वचत्रम5् .1)।
प्रर्ान्त-महासागिः बहृ त्तमः महासागिः अवस्त ।
अयुं पवृ थव्याः 1/3भागे प्रसतृ ः अवस्त । पवृ थव्याः
गहितमः भागः मेरियािा-गतशः प्रर्ान्त-महासागिे
एि वस्थतः अवस्त । प्रर्ान्त-महासागिः प्रायः
ित्तृ ाकािः अवस्त । एवर्या, आस्िेवलया, उत्ति-
अमेरिका तथा च दवक्षण-अमेरिका प्रर्ान्त-
महासागिुं परितः वस्थताः सवन्त । 5.1वचत्रुं पश्यन्त
तथा च प्रर्ान्तमहासागिुं परितः वस्थतािाम् एतेषाुं
महाद्वीपािाुं वस्थतेः ज्ञािुं किशन्त ।
अटलावण्टक-महासागिः विश्वस्य वद्वतीयः
बहृ त्तमः महासागिः अवस्त । अयुं महासागिः
आङ्गल-भाषायाः S अक्षिाकृवतः इि अवस्त ।
अस्य पविमी-प्रान्तभागे उत्ति-अमेरिका एिुं च चित्रम् 5.4 वायमु ण्डलानां चवचभन्नाः वलयाः
44
दन्तरिता अवस्त । इयम् अवियवमता एिुं च दन्तरिता तापमािुं तथा च अन्यम् आधािीकृत्य
तट-िे खा प्राकृवतक-प ताियाणाम् एिुं च पत्तिािाुं िायमण्डलस्य पञ्च-िवलष विभाजिुं कतं
कृते आदर्श-वस्थवतरूपेण ितशते । व्यापाि-दृष्ट्या र्क्तयते । इमाः िलयः पवृ थिी-तलात् आिभ्य
अयुं सिाशवधकुं व्यस्त-महासागिः अवस्त । क्ष भमण्डलम,् समतापमण्डलम,् मध्यमण्डलम् ,
वहन्दमहासागिः एि एकः एतादृर्ः महासागिः तापमण्डलम् एिुं च बवहमशण्डलम् इवत कथ्यन्ते ।
अवस्त यस्य िामकिणुं कस्यवचत् देर्स्य िावम्ि िायमण्डलम् मख्यतः ऑक्तसीजि-् िाइि जि् इवत
अथाशत् भाितस्य िावम्ि कृतम् अवस्त । अयुं द्वाभ्याुं विवमशतः अवस्त । एतद-् द्वयुं स्िच्छ-
महासागिः प्रायः वत्रभजाकािः अवस्त । अस्य उत्तिे र्रकिाय ः ििििवत-प्रवतर्तुं (99%) भागः
एवर्या, पविमे अफ्रीका तथा च पिू े आस्िेवलया अवस्त । आयतिािसािुं िाइि जि् अष्टसप्तवत-
वस्थतः अवस्त । प्रवतर्तुं (78%), ऑक्तसीजि् एकविुंर्वत-प्रवतर्तुं
दवक्षणी-महासागिः अण्टाकश वटका-महाद्वीपुं परितः (21%) तथा च अन्य-िायिः यथा - काबशि-्
आिणृ वत । अयम् अण्टाकश वटका-महाद्वीपतः उत्तिुं डाइऑक्तसाइड् ऑगशि् इत्यादयः एकप्रवतर्तुं
प्रवत 60° दवक्षणी-अक्षाुंर्ुं याित् प्रसतृ ः अवस्त । सवन्त । ऑक्तसीजि-् गस् श्वासाय आिश्यककम्
आकश वटक-महासागिः उत्ति-ध्रि-ित्तृ े वस्थतः अवस्त । अपिञ्च िाइि जि् प्रावणिद्ध ृ ये
अवस्त तथा च अयुं उत्ति-ध्रिुं परितः प्रसतृ ः आिश्यकम् अवस्त । यद्यवप काबशि-् डाइऑक्तसाइड्
अवस्त । अयुं प्रर्ान्त-महासागिे ण सह गाध- बह्ल्पमात्रायाम् अवस्त पिन्त एतद् पवृ थिी-द्वािा
जलमयेि एके ि सङ्कीणश-भाग-द्वािा सुंयक्तः त्यक्ताम् उरणताम् अिर् षयवत येि पवृ थिी उरणा
अवस्त । एतत् िेररङ्ग-िलसजन्िः इवत िाम्िा ितशते । एतत् पादपािाुं िद्ध
ृ ये अवप आिश्यकम्
ज्ञायते । अयुं उत्ति-अमेरिका-महाद्वीपस्य उत्तिी-तटः अवस्त ।
तथा च यिू े वर्या-द्वािा आित्तृ ः अवस्त ।
िायुमण्डलम्
अस्माकुं पवृ थिी सिशतः के िवचत्
अविलस्तिे ण आित्तृ ा अवस्त । एषः
स्तिः िायुमण्डलम् इवत कथ्यते ।
िाय ः एषः कृर्-स्तिः अस्य ग्रहस्य
महत्त्िपणू शः तथा च अवभन्िः भागः
अवस्त । एषः स्तिः श्वास च्छिासाय
िायुं प्रयच्छवत । अयुं िायमण्डलः
सयू शस्य कवतपयेभ्यः वकिणेभ्यः अस्माि्
िक्षवत । िायमण्डलः र्तावधकषड्सहस्रुं
उच्चताुं याित् प्रसतृ ः अवस्त । घटकाि्
डित्रम् 5.5 पववतारोही
45
चित्रम् 5.6 जैवमण्डलः
उच्चता-िधशिेि सह िायमण्डलस्य घित्िे वभन्िता अत्र (जीिमण्डले) जीिािाम् अिेकाः प्रजातयः
आगच्छवत । एतद् घित्िुं समद्री-तले सिाशवधकुं प्राप्यन्ते । मिरयेण सहि सिे प्रावणिः जीििाथं
भिवत तथा च यथा यथा ियुं उपरि गच्छामः तथा पिस्पिुं तथा च जीिमण्डलेि सह सुंयक्ताः सवन्त ।
तथा एतद् घित्िुं त्ििया न्यिू ुं जायते । भिन्तः जीिमण्डलस्य प्रावणिः मख्यतः जन्त-जगत् एिुं
जािवन्त यत् पिशतेष पिशताि वहणः िाय ः अल्प- च पादप-जगत् इवत द्वय ः भागय ः विभक्तुं र्क्तयते ।
घित्ि-कािणात् श्वसिे समस्याम् अिभिवन्त । पवृ थव्याः एतावि त्रीवण परिमण्डलावि ( स्थल-जल-
उच्चतायाुं श्वासाय ते प्राणिाय-क षुं स्िीकृत्य िायमण्डलावि) पिस्पिुं पािस्परिक-वक्रयाः किशवन्त
गच्छवन्त । यथा यथा ियम् उपरि गच्छामः तापमािुं तथा च के िावप प्रकािे ण अन्य ऽन्युं प्रभावितुं
न्यिू ुं जायते । िायमण्डलम् पवृ थव्याुं भािुं विक्षपवत । किशवन्त । उदाहिणाथशम् – यवद काष्स्य तथा च
एषः एकस्थािात् अपिवस्मि् स्थािे वभन्िः वभन्िः कृवषकायशस्य कृते ििच्छे दिुं वक्रयते तवहश प्रिण-
ितशते । के षवचत् क्षेत्रेष ियम् अवधकुं भािम् भागे मदृ ा-क्षिणुं त्ििया प्रािभते । अिेि एि प्रकािे ण
अिभिामः अपित्र के षवचत् क्षेत्रेष अल्प-भािम् भ-ू कम्पावद प्राकृवतकापवद्भः पवृ थिी-तले परिितशिुं
अिभिामः । िायः उच्च-भािात् विम्िभािुं प्रवत जायते । सद्य एि सनु ामी इत्यस्याः कािणेि
िहवत । गवतर्ील-िायः पििः इवत कथ्यते । अण्डमाि-विक बाि-द्वीपसमहू ािाुं कवतपयः भागः
िीिमण्डलम् जलमनिः जातः । सि िि-िदीष दवू षत-पदाथाशिाुं
जीिमण्डलम् स्थल-जल-िायिू ाुं मध्ये वस्थतः एकः प्रिाहेण तज्जलुं मािि पय गाय ि अितशत । एतत्
सीवमतः भागः अवस्त । एषः सः भागः अवस्त यत्र जलुं अन्येषाुं जीिािाुं कृते अवप हाविकिम्
जीििम् उपवस्थतम् अवस्त । सक्ष्ू म-जीिेभ्यः तथा च अभित् । उद्य गािाुं तापीय-विद्यत-् सुंयन्त्राणाुं तथा
जीिाणभ्यः आिभ्य विर्ाल-स्तिधारिप्रावणरूपेण च िाहिािाम् उत्सवजश-पदाथाशः िायुं प्रदवू षतुं
46
किशवन्त । काबशि-् डाइऑक्तसाइड् िाय ः एकः कथ्यते । अतः भ-ू िाय-जलमण्डलािाुं मध्ये
महत्त्िपणू शः घटकः ितशते पिन्त काबशि-् प्राकृवतक-सन्त लिुं स्थापवयतुं पवृ थव्याः
डाइऑक्तसाइड् इत्यस्य मात्रायाुं िवृ द्धः जायमािा ससुं ाधिािाुं सीवमत उपय गः आिश्यकः अवस्त ।
अवस्त अतः पवृ थव्याः तापमािे वििन्तिुं िवृ द्धः
जायमािा अवस्त । एतत् भू-मण्डलीय तापः इवत

1. विम्िवलवखत-प्रश्नािाम् उत्तिावण ददत ---

अभ्यासः
(i) पवृ थव्याः चत्िारि प्रमख-परिमण्डलावि कावि सवन्त ?
(ii) पवृ थव्याः प्रमख-महाद्वीपािाुं िामावि वलखन्त ।
(iii) पणू शतः दवक्षणी-ग लाधे वस्थतय ः द्वय ः महाद्वीपय ः िाम वलखन्त ।
(iv) िायमण्डलस्य विवभन्ि-स्तिाणाुं िामावि वलखन्त ।
(v) पवृ थिी िील-ग्रहः इवत वकमथं कथ्यते ?
(vi) उत्तिी-ग लाधशः स्थलीय-ग लाधशः वकमथं कथ्यते ?
(vii) जीवित-प्रावणिाुं कृते जीिमण्डलुं वकमथशम् आिश्यकुं ितशते ?
2. समीचीिम् उत्तिुं (✓) वचह्नीकिशन्त ।
(i) सा पिशत-र्ङृ ् खला या एवर्यातः यिू पुं पथृ क् कि वत ?
क. एण्डीज ख. वहमालयः ग. यिू ालः
(ii) उत्ति-अमेरिका दवक्षण-अमेरिका-महाद्वीपेि सह के ि प्रकािे ण सयुं क्तः अवस्त ?
क. स्थल-सवन्धद्वािा ख. जल-सवन्धद्वािा ग. कल्याद्वािा
(iii) िायमण्डले कस्य गस् घटकस्य प्रवतर्तुं सिाशवधकम् अवस्त ?
क. िाइि जि् ख. ऑक्तसीजि् ग. काबशि-् डाइऑक्तसाइड्
(iv) पवृ थव्याः कः भागः घि-र्लः विवमशतः अवस्त ?
क. िायमण्डलम् ख. जलमण्डलम् ग. स्थलमण्डलम्
(V) बहृ त्तमः महाद्वीपः कः अवस्त ?
क. अफ्रीका ख. एवर्या ग. आस्िेवलया
3. रिक्तस्थािावि पिू यन्त ।
(i) पवृ थव्याः गहितमः भागः ....................... प्रर्ान्त-महासागिे वस्थतः अवस्त ।
(ii) ...................... महासागिस्य िामकिणुं एकस्य देर्स्य िावम्ि कृतम् अवस्त ।

47
(iii) ............................ स्थल-जल-िायिू ाम् एकः सीवमत-भागः अवस्त यः जीििाय सहायकः
अवस्त ।
(iv) यिू पः एिुं च एवर्या-महाद्वीपः यगपत् .............. कथ्यते ।
(v) पवृ थव्याुं सिोच्चः पिशत-वर्खिः ........................ अवस्त ।
आगच्छन्त वकवञ्चत् कमशः
1. विश्वमािवचत्रात् महाद्वीपाि् पृथक् पृथक् कतशयन्त तथा च अिि हण-क्रमेण ताि् क्रमर्ः सज्जीकिशन्त ।
2. विश्वमािवचत्रात् महाद्वीपाि् पृथक् पृथक् कतशयन्त तथा च वचत्रखण्ड-प्रहेवलका इि ताि् पिस्पिुं सयुं क्तुं प्रयासुं
किशन्त ।
3. वहमालय-अवभयािस्य वचत्रावण एकत्रीकिशन्त । सयू श-वकिणेभ्यः , तापमािात् , तथा च िाय-न्यिू तायाः िवक्षतुं
पिशताि वहणः कावि कावि उपकिणावि ियवन्त ? तेषाुं िामावि वलखन्त ।
मानजित्र-कायाम्
1. विश्व-मािवचत्रस्य िे खावचत्रे विम्िवलवखतावि दर्शयन्त -
यिू पः, एवर्या, अण्टाकश वटका, दवक्षण-अमेरिका, आस्िेवलया, वहन्दमहासागिः, प्रर्ान्त-महासागिः,
अटलावण्टक-महासागिः, यिू ाल-पिशतः तथा च पिामा-जलसवन्धः ।

48
षष्ठः अध्यायः
पजृ थवयाः प्रमुि-स्थलरूपाजण
6.1 वचत्रे दवर्शतेष स्थलरूपेष काविचि
स्थलरूपावण भिन्तः विियेि दृष्टिन्तः स्यः ।
भिन्तः द्रष्टु ुं र्क्तििवन्त यत् पवृ थिी-तलः सिेष
स्थािेष एकसमािः ि अवस्त । पवृ थव्याम्
असख्ुं यक वट-स्थलरूपावण सवन्त । स्थलमण्डलस्य के चि भागाः जकां भिन्तः िानजन्त ?
ित न्िताः तथा च के चि समतलाः भिवन्त । पहाडी सः स्थलीय-भागः अवस्त
द्वय ः प्रवक्रयय ः परिणामस्िरूपम् एतावि स्थलरूपावण विवमशतावि या विकटिवतश-भमू ःे उन्िता
भिवन्त । एतद् ज्ञात्िा भिन्तः आियशम् अिभिवन्त यत् यवस्मि् क्षेत्रे भिवत । 600मीटिपरिवमतावधका
उन्िता एिुं च वस्थत-
भिन्तः वस्थताः सवन्त तवस्मि् र्िः र्िः गवतः जायमािा अवस्त । प्रिणभागयक्ता पहाडी पिशतः इवत
पवृ थव्याः अन्ते वििन्तिुं गवतः जायमािा अवस्त । प्रथम-प्रवक्रया-कािणेि कथ्यते । के षावञ्चत् पिशतािाुं
अथिा आन्तरिक-प्रवक्रया-कािणेि बहुष स्थािेष पवृ थव्याः पष्ृ ुं कत्रवचद् िामावि िदन्त ये 8000
ऊध्िं भिवत तथा च कत्रवचद् भवू मसात् भिवत । मीटिपरिवमतावधकम् उन्िताः
सवन्त ।

चित्रम् 6.1 चवचभन्न-स्थलरूपाचण


49
आगच्छन्तु जकजचित् कृत्िा जशक्षेम वद्वतीया अथिा बाह्या प्रवक्रया स्थलस्य सतत-विमाशणस्य
पिात-विमाशणम् - 1. बहूवि कागदावि एिुं च भ्रुंर्िस्य प्रवक्रया अवस्त । पवृ थिी-तलस्य भ्रष्ट्िा
आिश्यकावि । घषशणम् अपरदनम् इवत कथ्यते । अपिदिस्य वक्रयया पष्ृ ुं
2. कागदावि उत्पीवठकायाुं स्थापयन्त । अधः भिवत तथा च विक्षेपणस्य प्रवक्रयया एतेषाुं पिः
3. कागदावि स्ि-हस्तः उभयतः ि दयन्त । विमाशणुं भिवत । एते द्वे प्रवक्रये प्रिहता जलेि, िायिा तथा
4. कागदेष पटीभिवन्त तथा च वर्खिः इि
च वहमेि भितः । ियुं विवभन्ि-स्थलरूपावण तेषाम्
उत्स्थास्यवन्त ।
5. अिेि प्रकािे ण भिवद्भः एकः पिशतः विवमशतः । उच्चताुं तथा च प्रिण-भागम् आधािीकृत्य पिशत-पठाि-
क्षेत्रेष िगीकतं र्क्तिमः ।
पिातः
पिशतः पवृ थिी-तलस्य प्राकृवतकी उच्चता अवस्त । पिशतस्य
वर्खिः लघः तथा च आधािः विर्ालः भिवत । एषः
विकटिवतश-क्षेत्रात् बहु-उन्ितः भिवत । के चि पिशताः
मेघेभ्यः अवप अवधकाः उन्िताः भिवन्त । याित् भिन्तः
औन्ित्युं प्रवत गच्छवन्त ताित् जलिायः र्ीतलः जायते ।
के षवचत् पिशतेष सदि वहम-िद्यः दृश्यन्ते । ताः

िवलत-पिशतः
भपू पशटी

चित्रम् 6.2 वचलत-पवषतः (चहमालयः)


50
वहमसुंहतयः इवत कथ्यन्ते । अत्र के चि एतादृर्ाः जकां भिन्तः िानजन्त ?
अवप पिशताः सवन्त ये समद्रस्य अन्तः सवन्त तथा च ते प्रर्ान्त-महासागिे वस्थतः मॉिाकी-पिशतः (हिाई-
द्रष्टु ुं ि र्क्तयन्ते । यत वह पिशतीय-क्षेत्रेष रूक्ष- द्वीपः) सागि-तलस्य अधः वस्थतः अवस्त । एतस्य
जलिायः ितशते अतः पिशतीय- क्षेत्रेष औन्ित्युं (10,205 मीटि-परिवमतुं) माउण्ट-एििे स्ट
अवधक-जिाः वििासुं ि किशवन्त । तत्रत्यः धिातलः इवत वर्खिाद् अवप अवधकम् अवस्त ।
वस्थत-प्रिण-भागयक्तः भिवत तथा च कृवषय नय- भिवत । ऊध्िोवत्थतः खण्डः उत्खण्डः इवत कथ्यते
भमू ेः न्यिू ता जायते । तथा च अध ध्िुंवसतः खण्डः द्र वणका इवत
पिशताः एकिे खा-क्रमेण अवप व्यिवस्थताः भवितम् कथ्यते । यिू पस्य िाईि इवत िाम्िी उपत्यका तथा
अहशवन्त । इयुं शृङ्िला इवत कथ्यते । अिेकावि च िॉसजेस-पिशतः एतादृर्स्य पिशत-तन्त्रस्य
पिशतीय-क्षेत्रावण समािान्ति-र्ङृ ् खलािाुं क्रमेण उदाहिणम् अवस्त ।
भिवन्त तथा च प्रायः र्तावधक - मािवचत्र-पस्तके प्रदत्त-विश्वमािवचत्रात् तेषाुं वस्थवतुं
वकल मीटिपरिवमत-क्षेत्रेष प्रसतृ ावि भिवन्त । पश्यन्त तथा च एतादृर्ािाुं भ-ू आकृतीिाुं काविचि
वहमालयः एवर्या-महाद्वीपस्य, आल्प्स् यिू प- इतः अवप उदाहिणावि ज्ञातुं प्रयासुं किशन्त ।
महाद्वीपस्य तथा च एण्डीज् दवक्षण- ज्िालामुिी-पिाताः ज्िालामखी-वक्रयावभः
अमेरिकामहाद्वीपस्य पिशत-र्ङृ ् खलाः सवन्त विवमशताः भिवन्त । अफ्रीकायाः माउण्ट-
(वचत्रम् 5.1) । पिशतािाम् औन्ित्ये आकािे च वकवलमञ्जाि तथा च जापािस्य फ्यवू जयामा
वभन्िता भिवत । ज्िालामखी-पिशतािाम् उदाहिणावि सवन्त ।
पिशताः वत्रप्रकािकाः भिवन्त -- िजलत- पिशताः बहु-लाभदायकाः भिवन्त । पिशताः
पिाताः, भ्रांशोत्थ-पिाताः तथा ि जलस्य सग्रुं हागािाः भिवन्त । अिेकासाुं िदीिाुं
ज्िालामुिी-पिाताः । वहमालयः तथा च आल्प्स् स्र तः पिशतेष वस्थतास वहमसुंहवतष भिवन्त ।
िवलत-पिशताः सवन्त । एतय ः तलः ित न्ितः जलार्यािाुं जलुं जिािाुं कृते प्रेरयते । पिशतीय-
तथा च वर्खिः र्ङ्क्तिाकािः
भिवत । भाितस्य अिािली-र्ख ृ ला
विश्वस्य प्राचीितमा िवलत-पिशत-
र्ङृ ् खला अवस्त । अपक्षयस्य
उत्खण्डभ्रुंर्ः द्रोणणकाभ्रंिः
प्रवक्रयया एषा र्ङृ ् खला क्षीणा
जाता । उत्तिी-अमेरिकायाः
अप्लेवर्यि् तथा च रूसदेर्स्य
यिू ाल-पिशतः ग लाकािौ दृश्येते
अवप च एतय ः उच्चता न्यिू ा
अवस्त । एतौ बहुप्राचीि-पिशतौ
स्तः । भ्रांशोत्थ-पिातानाां विमाशणुं चित्रम् 6.3 भ्रंशोत्थ-पवषतः
51
चित्रम् 6.4 ज्वालामुखी-पवषतः
जलस्य उपय गः वसञ्चिाथं तथा च जल- आिभ्य सहस्रमीटिपरिवमतुं भवितम् अहशवत ।
विद्यदत्पादिाय वक्रयते । िदी-उपत्यकाः तथा च पिशताः इि प्रस्थाः अवप ितू िाः अथिा पिातिाः
िेवदकाः कृवषकायशस्य कृते उपयक्ताः भिवन्त । भवितम् अहशवन्त । भािते दक्तकि-पठािः पिाति-
पिशतेष विवभन्िाः ििस्पतयः तथा च जीि-जन्तिः पठािे ष अन्यतमः ितशते । के न्या, तञ्जाविया ,
प्राप्यन्ते । ियुं ििेभ्यः इन्धिम,् पश्वाहािाम,् आियुं यगाण्डा इवत देर्ािाुं पिू ी-अफ्रीकी-पठािः एिुं च
तथा च वियाशसादीि् अन्याि् उत्पादाि् प्राप्िमः । आस्िेवलयादेर्स्य पविमी-पठािः एतादृर्ावि
पयशटकािाुं कृते पिशतीय-भागः उपयक्त-स्थािम् उदाहिणावि सवन्त । वतब्बतस्य पठािः विश्वस्य
अवस्त । पयशटकाः पिशतािाुं प्राकृवतक-सौन्दयं द्रष्टु ुं उच्चतमः पठािः अवस्त । अस्य उच्चता माध्य-
पिशतािाुं यात्राुं किशवन्त । समद्र-तलतः 4000तः 6000 मीटिपरिवमता
पिानलाइवडङ्ग,् हङ्ग-नलाइवडङ्ग,् रििि-िावफ्टङ्ग् अवस्त ।
तथा च स्कीइङ्ग् इवत पिशतािाुं प्रचवलताः
क्रीडाः सवन्त ।
वकुं भिन्तः वहमालये वस्थतािाुं के षावञ्चत्
एतादृर्ािाुं स्थािािाुं िामावि िक्तुं र्क्तििवन्त
यत्र एताः क्रीडाः क्रीड्यन्ते ?
प्रस्थाः
प्रस्थः उवत्थता समतला भवू मः भिवत । एषः
भवू म-भागः विकटिवतश-क्षेत्रेभ्यः अवधकतिम्
उवत्थतः ितशते तथा च अस्य उपरितिः भागः
उत्पीवठका इि समतलः भिवत । कस्यवचत्
प्रस्थस्य एककावधक-प्रान्तभागाः भिवन्त एिुं
च एतेषाुं प्रान्तभागािाुं प्रिण-भागाः उवत्थताः
भिवन्त । पठािाणाम् औन्ित्युं प्रायः र्तात् चित्रम् 6.5 पठारः
52
पठािाः बहूपय वगिः भिवन्त यत वह तेष खविजािाुं वद्वर्तमीटितः अवधकम् उन्ितावि ि भिवन्त ।
प्रचिता विद्यते । इदम् एि कािणम् अवस्त यत् काविचि क्षेत्रावण बहुसमतलावि भिवन्त । काविचि
विश्वस्य बहूवि खिि-क्षेत्रावण पठारि-भागेष उवमशलावि तथा च तिङ्वगतावि भवितम् अहशवन्त ।
वस्थतावि सवन्त । अफ्रीकायाः पठािः स्िणश-हीिाणाुं अवधकति-क्षेत्रावण िदीवभः तथा च तासाुं िदीिाुं
खििाथं प्रवसद्धः अवस्त । भािते छ टािागपिस्य सहायक-िदीवभः विवमशतावि सवन्त । िद्यः पिशतािाुं
प्रस्थाः ल हः, कृरणाङ्गािः तथा च मङ्गिीज् प्रिण-भागेष अध मखुं पतवन्त तथा च अपक्षयुं
इत्यस्य बहुविर्ालाः भण्डािाः प्राप्यन्ते । किशवन्त । अपक्षीणाि् पदाथाशि् आत्मिा सह अग्रे
प्रस्थ-क्षेत्रेष बहिः जल-प्रपाताः भवितम् अहशवन्त ियवन्त ।
यत वह तत्र िद्यः उच्चस्थािात् पतवन्त । भािते ताः िद्यः पाषाणुं वसक्ताुं तथा च तलमलम् इत्यादीि्
छ टािागपि-प्रस्थे स्िणश-िे खा-िदीस्थः हुण्डरू- ऊढाि् पदाथाशि् उपत्यकास विक्षेपयवन्त । एतः
जलप्रपातः तथा च कणाशटके ज ग-जलप्रपातः इवत विक्षेपः एि क्षेत्राणाुं विमाशणुं भिवत ।
एतादृर्ािाुं जलप्रपातािाम् उदाहिणावि सवन्त । सामान्यतः क्षेत्रावण बह्वधकम् उिशि-र्ीलावि
लािा-पठािे कृरण-मवृ त्तकायाः प्रचिता अवस्त एषा भिवन्त । अत्र परििहणस्य साधिािाुं विमाशणुं सकिुं
च कृरण-मवृ त्तका उिशिा तथा च कृवषकायशस्य कृते भिवत । अतः एतेष क्षेत्रेष विश्वस्य सिाशवधकुं
उपयक्ता भिवत । अिेकेष प्रस्थेष िमणीय-स्थलावि जिसुंख्या वििासुं कि वत । िदीवभः विवमशतावि
भिवन्त । एतावि िमणीय-स्थलावि पयशटकाि् काविचि विर्ाल-क्षेत्रावण एवर्या-महाद्वीपे तथा च
आकषशयवन्त । उत्तिी-अमेरिका-महाद्वीपे प्राप्यन्ते । एवर्या-स्थुं
क्षेत्राजण भाितस्य गङ्गा-ब्रह्मपत्रय ः क्षेत्रुं तथा च चीिदेर्े
क्षेत्रावण समतल-भमू ेः बहुविर्ाल-भागाः भिवन्त । याङ्गत्से-िद्याः क्षेत्रम् अस्य काविचि उदाहिणावि
एतावि सामान्यतः माध्यसमद्री-तलतः सवन्त । क्षेत्रावण मािि-वििासाय सिाशवधकम्

चित्रम् 6.6 क्षेत्रम्


53
सस्य त्पादिम,् भिि-विमाशणम् एिुं च मागश-विमाशणुं
पिशतीय-क्षेत्राणाम् अपेक्षया सिलतिुं भिवत।
विविध-स्थलरूपेष वििसताुं जिािाुं जीिि-र्लीष
किि भेदः ितशते । वकुं भिन्तः तेष भेदषे काुंिि
भेदाि् िक्तुं र्क्तििवन्त? यदा कदा भ-ू कम्पः,
ज्िालामखी, जलाप्लािः, झञ्झािातः इवत कािि
प्राकृवतक्तयः आपदः बहुवििार्ुं किशवन्त । एतासाम्
आकवस्मकापदाुं विषये जि-जागरूकताम् उत्पाद्य
ियुं तज्जन्याि् अपायाि् न्यिू ीकतं र्क्तिमः ।
ियुं कवतवभः विवधवभः जलस्य एिुं च स्थलस्य
उपय गुं कतं र्क्तिमः इत्यस्य परिज्ञािुं ियुं
परिक्षेत्रस्य माध्यमेि कतं र्क्तिमः । प्रायः ियुं
स्थलस्य उपय गम् असमीचीि-विवधिा कमशः यथा
उिशि-भमू ौ भिि-विमाशणम् । एतेि एि प्रकािे ण ियम्
चित्रम् 6.7 रज्जज्जवा चनचमयतः सेतःु अिकिुं भमू ौ अथिा जले यत्र कत्रावप वक्षपामः येि
उपय(अरुणािलप्रदे
गीवि क्षेत्रावणशः) भिवन्त । अत्रत्याः जिसुंख्या तत् स्थािुं दवू षतुं जायते । अस्मावभः प्रकृतेः अस्य
बह्वधकुं भिवत यत वह भिि-विमाशणाय तथा च महत्त्िपणू श-ििदािस्य उपय गः एतेि प्रकािे ण ि
कृवषकायशस्य कृते अत्र (क्षेत्रेष) समतला भवू मः कतशव्यम् । उपलब्धा भवू मः के िलम् अस्माकुं कृते
प्राचयेण प्राप्यते । अत्र उिशिा-मवृ त्तका उपलब्धा एि ि अवस्त । एतद् अस्माकुं कतशव्यम् अवस्त यत्
अवस्त इवत एतेि कािणेि एषः भागः कृवष-कायशस्य ियुं भावि-िुंर्स्य कृते पवृ थव्याः सुंिक्षणुं कयाशम ।
कृते बहूपयक्तः भिवत । भािते गङ्गायाः क्षेत्रुं
देर्स्य अत्यवधक-जिसङ्ख्याक्षेत्रुं अवस्त ।
स्थलरूपाजण एिां ि िनाः
स्थलरूपाणाुं विवभन्ितायाः अि रूपम् एि
माििः विविध-प्रकािे ण जीिि-यापिुं
कि वत। पिशतीय-क्षेत्राणाुं जीििुं कवठिुं
भिवत । स्थलीय-क्षेत्राणाुं जीििुं पिशतीय-
क्षेत्राणाम् अपेक्षया सिलुं भिवत । क्षेत्रेष

चित्रम् 6.8 एका प्रदचू ित-नदी


54
1. 1-10 वचत्रसुंख्यापयशन्तम् अिधािेि
पश्यन्त अवप च प्रत्येकुं कृ ते एकम् एकुं
िाक्तयुं वलखन्त ।
2. प्रथमायाुं वद्वतीयायाुं सप्तम्याुं च
वचत्रसुंख्यायाुं प्रदवर्शतािाुं स्थलरूपाणाुं
िाम वलखन्त ।
3. ििम्याुं वचत्रसुंख्यायाुं प्रदवर्शतस्य
स्थलस्य उपय गः कस्य कायशस्य कृ ते जायमािः अवस्त ।
4. तृतीये षष्े अष्टमे ििमे च वचत्रे के गवतविधयः दृश्यन्ते ?

5. चतथे पञ्चमे च वचत्रे कीदृर्ावि गृहावण दृश्यन्ते ?


6. तृतीये अष्टमे च वचत्रे प्रदवर्शतािाुं जलक्रीडािाुं विषये िदन्त ।
7. प्रथमे दर्मे च वचत्रे प्रदवर्शतस्य परििहिस्य साधिािाुं विषये िदन्त ।

55
अभ्यासः

1. विम्िवलवखत-प्रश्नािाम् उत्तिावण ददत -


(i) प्रमख-स्थलरूपावण कावि कावि सवन्त ?
(ii) पिशत-प्रस्थय ः मध्ये कः भेदः अवस्त ?
(iii) पिशतािाुं विवभन्ि-प्रकािाः के सवन्त ?
(iv) मिरयस्य कृ ते पिशताः कथम् उपय वगिः सवन्त ?
(v) क्षेत्राणाुं विमाशणुं के ि प्रकािे ण भिवत ?
(vi) िदीद्वािा विवमशतेष पिशतेष अवधका जिसख्ुं या वकमथं वििासुं कि वत ?
(vii) पिशतेष न्यिू ा जिसख्ुं या वकमथं वििसवत ?
2. समुजितम् उत्तरां जिह्नीकुिान्तु (✓) -
(i) पिशतः प्रस्थेभ्यः वभन्िाः भिवन्त -
क. उच्चता ख. प्रिण-भागः ग. अवभमखता
(ii) वहमािी कत्र प्राप्यते ?
क. पिशतेष ख. क्षेत्रषे ग. पठािे ष
(iii) दक्तकि-प्रस्थः कत्र वस्थतः अवस्त ?
क. के न्यादेर्े ख. आस्िेवलयादेर्े ग. भािते
(iv) याङ्गत्से-िदी कत्र प्रिहवत ?
(v) यिू पस्य एका महत्त्िपणू ाश पिशत-र्ृङ्खला का अवस्त ?
क. दवक्षण-अमेरिका ख. आस्िेवलया ग. चीि
3. रिक्तस्थािावि पिू यन्त -
(i) समतल-भवू मयक्तुं विर्ाल-क्षेत्रुं ---------------- कथ्यते ।
(ii) वहमालयः एिुं च आल्प्स ----------------- पिशतािाम् उदाहिणावि सवन्त ।
(iii) ------------------- क्षेत्रषे खविजािाुं प्रचिता भिवत ।
(iv) ------------------ पिशतािाम् एकः क्रमः अवस्त ।
(v) ------------------- क्षेत्रावण कृ वषकायशस्य कृ ते सिाशवधकम् उत्पादक-क्षेत्रावण भिवन्त ।
आगच्छन्त वकवञ्चत् कमशः
1. भिताुं िाज्ये कीदृर्ावि स्थलरूपावण प्राप्यन्ते ? एतस्य अध्यायस्य आधािे ण िदन्त
यत् तावि स्थलरूपावण जिािाुं कृ ते कथम् उपय गीवि सवन्त ?
मानजित्र-कायाम्
1. विश्वस्य मािवचत्रे विम्िवलवखतुं वचह्नीकिशन्त -
अ. पिशत-र्ृङ्खलाः – वहमालयः, िॉकीज् तथा च एण्डीज्
ब. प्रस्थः वतब्बतस्य ।
56
सप्तमः अध्यायः
अस्माकां देशः भारतम्
भाितुं किि भौग वलकदृष्ट्या
अवतविस्तीणशः देर्ः ितशते । उत्तिे
एषः वहमालयस्य उन्ितः वर्खिः
आितृ ः अवस्त । पविमे
अिबसागिः पिू े बङ्गालस्य
खातः तथा च दवक्षणे
वहन्दमहासागिः भाितीय-
प्रायद्वीपािाुं तटेष तिङ्गायन्ते । प्रायद्वीपः स्थलस्य सः भागः ितशते यः पक्षत्रयतः
भाितस्य क्षेत्रफलुं 32.8 लक्ष-िगश- जलेि आिृतः ितशते (वचत्रम् 6.1) ।
वकल मीटिपरिवमतुं अवस्त । उत्तिे काश्मीिाद् आिभ्य
दवक्षणे कन्याकमािीपयशन्तम् एषः विस्तािः प्रायेण 3,200 वकल मीटिपरिवमतुं अवस्त । तथा च पिू े
अरुणाचलप्रदेर्ात् आिभ्य पविमे कच्छयाित् अस्य विस्तािः प्रायेण 2,900 वकल मीटिपरिवमत अवस्त ।
उन्िताः पिशताः भाितीयावि महामरुस्थलावि उत्तिसमक्षेत्रावण असमािप्रस्तािभागाः तटीयभागाः द्वीपसमहू ाः
च स्थलरूपाणाुं विवभन्िताुं प्रदर्शयवन्त । यत्र िाताििणेि ििस्पत्या िन्यजीिः च सह भाषासुंस्कृतौ अवप
महती वभन्िता अवस्त । एतस्याुं वभन्ितायाम् अवप ियम् एकताुं पश्यामः । या अस्माकुं पिस्पिुं दृश्यते । एतत्
एि कािणुं अवस्त यत् ियम् एकवस्मि् एि िारिे बद्धाः स्मः । 2011 तमिषाशत् एताित् पयशन्तुं भाितस्य
जिसङ्ख्या 120 क ट्यवधका जाता अवस्त । एषः चीिस्य अिन्तिुं विश्वस्य वद्वतीयः
सिाशवधकजिसङ्ख्यापणू शः देर्ः अवस्त ।
जस्थजतः
िानजन्त जकां भिन्तः?
भाितम् उत्तिीग लाद्धे वस्थतः अवस्त । ककश िे खा (23030’उ.) देर्स्य
विर्ालाः देर्ाः येषाुं विस्तािः प्रायेण मध्यभागतः गच्छवत (वचत्रम् - 7.2) । दवक्षणात् उत्तिुं प्रवत
पिू शभागतः पविमभागुं प्रवत
भाितस्य मख्यभमू ेः विस्तािः 804’ उ. तथा च 3706’उ. अक्षाुंर्ािाुं मध्ये
अवधकः भिवत तत्र सम्पणू शस्य
देर्स्य मािकसमयः एकः ि अवस्त । पविमात् आिभ्य पिू शपयशन्तुं भाितस्य विस्तािः 6807’ प.ू तथा च
0
भिवत। सयुं क्तिाज्य-अमेरिकायाुं 97 25’ प.ू देर्ान्तिाणाुं मध्ये अवस्त । यवद ियुं विश्वुं पिू ीग लाद्धे
7 तथा च किाडायाः 6 पविमीग लाद्धे िा िण्टयामः तवहश भाितस्य वस्थवतः कवस्मि् ग लाद्धे
मािकसमयाः ितशन्ते। वकुं भिन्तः भविरयवत ? अतीि विर्ालस्य देर्ान्तिीयस्य विस्तािस्य प्रायेण 290
जािवन्त यत् रूसे कवत इत्यस्य कािणेि अत्रत्य भागद्वये वस्थतािाुं स्थािािाुं स्थािीये काले महत्
मािकसमयाः सवन्त ? अन्तिुं भवितुं र्क्ति वत स्म । एतादृर्ािाुं सदिू स्थािािाुं मध्ये कालस्य
57
अन्तिुं प्रायेण घण्टाद्वयात्मकुं भविरयवत । यथा भिन्तः पिू शम् अपठि,् यत् प्रत्येकुं 10 देर्ान्तिाय
स्थािीयसमये 4 विमेषाणाम् अन्तिुं भिवत। पविमे गजिातस्य अपेक्षया पिू स्श य अरुणाचलप्रदेर्े सयू ोदयः
प्रायेण घण्टाद्वयपिू ं भिवत । भिन्तः पिू ं पवठतिन्तः सवन्त यत् 82030’ प.ू देर्ान्तिस्य स्थािीयसमयः
भाितस्य मािकसमयः वकमथं मन्यते । अयुं याम्य त्तिः भाितस्य मािक-याम्य त्तिम् अवप कथ्यते ।
भारतस्य प्रजतिेजशनः देशाः
सप्तदेर्ािाुं स्थलीयसीमाः अस्य सीमावभः यक्ताः सवन्त । 7.1 – वचत्रमाध्यमेि एतेषाुं देर्ािाुं
िामावि जािन्त।

चित्रम् – 7.1 भारतम् एवं ि तस्य प्रचतवेचशनः देशाः

58
चित्रम् – 7.2 भारतस्य राजनैचतकं मानचित्रम्
* िूनमासे 2014 तमे िषे तेलङ्गाना भारतस्य एकोनजत्रांशां/ निजिांशां राज्यां िातम्
एतेष के के देर्ाः सवन्त येषाुं सीमाः समद्रेण यक्ताः ि सवन्त ? दवक्षणे समद्रे वस्थतौ द्वौ िीलङ्का-
तमालदीिद्वीपौ अस्माकुं प्रवतिेवर्िौ स्तः । पाकजलसवन्धः भाितुं िीलङ्कातः पथृ क् कि वत ।

59
रािनैजतकम् एिां ि प्राशासजनकां जिभािनम्
भाितुं किि विर्ालः देर्ः ितशते । प्रार्ासविक-गवतविधीिाुं वक्रयान्ियिाय देर्ः 29 िाज्येष 7 न्द्रर्ावसत-
प्रदेर्ेष च विभावजतः अवस्त ।

जित्रम् 7.3 भाितम् : भौवतकुं विभाजिम्


60
बहूवि पिशतीयस्थािावि अत्र ल कवप्रयावण सवन्त । िलोढजनक्षेपः – एषः िदीवभः आिीतमृवत्तका
पञ्च पिशतीयस्थािािाुं िामावि अवन्िरयन्त । भिवत तथा च िदीबेवसि इत्यवस्मि् विवक्षप्यते ।
र्िावलक इत्येषा अत्यवधका दवक्षणभागे वस्थता सहायकनदी- एका िदी अथिा सरित् या मख्यिद्याुं
र्ङृ ् खला अवस्त । देहली भाितस्य िाजधािी कतविदवप आगत्य वमलवत तथा च स्िजलस्य
अवस्त । िाज्यािाुं विमाशणुं मख्यतः भाषाणाम् मख्यिद्याुं विसजशिुं कि वत (वचत्रम् 6.1)|
आधािे ण अभित् । क्षेत्रफलस्य दृष्ट्या बहृ त्तमुं िाज्युं
िाजस्थािुं तथा च लघतमुं िाज्युं ग िा अवस्त । जकां भिन्तः िानजन्त ?
िाज्यावि जिपदेष विभावजतावि सवन्त । गङ्गाब्रह्मपत्रिद्यौ विश्वस्य बृहत्तमस्य
भौजतक–जिभािनम् िदीमखपवलिस्य विमाशणुं करुतः, यच्च
सन्दििििदीमखपवलिम् इत्यवप उच्यते । अस्य
भािते उपलभ्यमािा भौवतकाकृतयः
िदीमखपवलिस्य आकृ वतः वत्रभजाकािा अवस्त ।
विवभन्िप्रकािकाः सवन्त यथा पिशतः, प्रस्थः, तटः िदीमखपवलिुं स्थलस्य सः भागः अवस्त यः िद्याः
द्वीपसमहू ः च । उत्तिे वहमाच्छावदतः वहमालयः मखपवलिे विमीयते (यत्र िद्यः समद्रुं प्रविर्वन्त तत्
प्रहरिणः कायं कि वत । वहम+आलयः इत्यस्य स्थलुं िदीमखपवलिम् इवत उच्यते (वचत्रम् – 6.1)|
अथशः भिवत वहमस्य गहृ म् । वहमालयपिशतः वतसषृ
मख्यसमान्तिर्ङृ ् खलास विभज्यते । सिशथा उत्तिे
वस्थता र्ङृ ् खला महा -वहमालयः अथिा वहमावद्रः आगच्छन्तु जकजचित् कृत्िा जशक्षेम
इवत कथ्यते । एतस्याम् एि र्ङृ ् खलायाुं विश्वस्य बह्ीिाुं बावलकािाुं िामावि िदीिाुं िामस भिवत यथा
सिोच्चवर्खिाः सवन्त । मध्यजहमालयः अथिा यमिा मन्दावकिी कािेिी च। वकुं भिन्तः
स्िपरििेर्स्थाुं कावञ्चत् बावलकाुं जािवन्त यस्याः
जहमािलां वहमाद्र्याः दवक्षणे वस्थता र्ङृ ् खला िाम कस्यावित् िद्याः िाम्िः उपरि अवस्त?
अवस्त । स्िमातावपत्र ः तथा च अन्येषाुं साहाय्येि एतादृर्ािाुं
वहमालयस्य दवक्षणे भारतस्य उत्तरी-क्षेत्राजण िाम्िाुं कावञ्चत् सचू ीं सज्जीकिशन्त। वकुं भिन्तः
वस्थतावि सवन्त । एतावि क्षेत्रावण समतलावि जलसम्बन्धीवि अन्यावि िामावि अवप अन्िेष्टुुं
प्रवथतावि च सवन्त । एतावि क्षेत्रावण वसन्ध-गङ्गा- र्क्तििवन्त, यथा र्बिम् ।
ब्रह्मपत्रः तथा च एतासाुं सहायकिदीवभः
आिीतेभ्यः जल ढ-विक्षेपः विवमशतावि सवन्त । उत्तिीक्षेत्राणाुं दवक्षणभागे प्रायिीपीयप्रस्थः इवत
िदीिाम् एतावि क्षेत्रावण कृरयथं उिशिाुं भवू मुं वस्थतः अवस्त । एतेषाम् आकृवतः वत्रभजाकािा
यच्छवन्त । एतद् एि कािणम् अवस्त यत् एतेष अवस्त । एतस्य धिातलः ित न्ितः अवस्त ।
क्षेत्रेष जिसङ्ख्या अवधका अवस्त । एतवस्मि् क्षेत्रे अिेकाः पिशतर्ङृ ् खलाः तथा च
भाितस्य पविमीभागे भारतीयमहामरुस्थलां उपत्यकाः विद्यमािाः सवन्त । एतस्य उत्तिपविमे
वस्थतम् अवस्त । इदुं र्रक रणसकतस्थािम् अवस्त । अिािलीर्ङृ ् खला वस्थता अवस्त या विश्वस्य
अत्र ििस्पतेः मात्रा न्यिू तमा अवस्त । प्राचीितमा र्ङृ ् खला अवस्त । जिन्ध्यशृङ्िला
सतपुडाशृङ्िला च अवप महत्त्िपणू े र्ङृ ् खले
61
जकां भिन्तः िानजन्त ?
प्रिालः इवत लघसामवद्रकजन्तिू ाुं
अवस्थपञ्जिाः सवन्त यः पॉजलप
इवत उच्यते। यदा जीवितपॉवलपाः
वियन्ते तदा तेषाम् अवस्थवपञ्जिः
अिवर्रयते। अन्यपॉवलपािाुं िृवद्धः
एतेषाुं दृढीभतू ािाम्
अवस्थवपञ्जिाणाम् उपरि भिवत ये
िृवद्धम् उपगच्छि् मह न्िताः जायन्ते
तथा च अिेि प्रकािे ण प्रिालाः इवत
द्वीपािाुं विमाशणुं किशवन्त । 7.4 इवत
वचत्रे प्रिालः इवत द्वीपाि् दर्शयवत ।

चित्रम् -7.4 प्रवाल-िीपः


स्तः। एताभ्यः र्ङृ ् खलाभ्यः भत्ू िा िमशदािदी समािरूपेण अवस्त अपिञ्च पिू ीघाटः मध्ये मध्ये
तापीिदी च प्रिहतः । एते पविमुं प्रवत प्रिहन्त्यौ त्रवटतः तथा च असमािः अवस्त (वचत्रम् – 7.3)|
िद्यौ स्तः ये अिबसागिे पतवन्त । अस्य प्रस्तािस्य एतेष प्रस्तािे ष खविजािाुं यथा अङ्गािस्य
पविमे पविमीघाटः अथिा सह्यावद्रः तथा च पिू े लौहायस्कस्य प्राचयशम् अवस्त ।
पिू ीघाटः वस्थतः अवस्त । पविमीघाटस्य विस्तािः
सुनामी
एकदा प्रातः मिरये, पवतता जलौघस्य कृ रणा छाया ।
सिामीदाििी भीकिरूपेण, प्रलयुंकारिणी जविताऽपद् यया ॥
समद्रे उवत्थतमाल डिुं, प्रसृतुं य जिुं दिू ुं भयङ्किम् ।
प्रकृ वतवििार्ेि वह तेि, मिरयः कालकिलीकृ तः । ।
विकिालरूप वििार्स्तदा, परित हाहाकाि जातः ।
पख
ुं डीविद्या
त्रावह िस्त्रावह ि जिाः, पलावयताः प्राणिक्षणाय ।।
िवक्षत ि वह क ऽवप तस्माद,् यः काल ऽयुं प्रचण्ड ऽितशत ।। कक्ष्याअष्टमी
वहन्दमहासागि ऽस्माकुं िक्षक यः, जातस्तदा भक्षक वह सः ।
विगीणाश जिाः तेि , वििश्य ह्यवस्तत्िुं सिशम् ।।
साहाय्यकतशकामा हस्ताः, उवत्थताः सहस्रर्स्तदा ।
सागिदपशपातिाय , पीवडतिक्षणाय दःवखतसेििाय ।।
िावत्रगशवमरयवत कृ रणा, सप्रभातुं भविरयवत ।
आर्ावकिणा उदेरयवन्त , जीििे प्रसन्िता प्रसरिरयवत ।।

62
63
पविमघट्टस्य पविमभागे तथा च पिू शघट्टस्य पिू शभागे वकवञ्चद-् दिू े वस्थतौ प्रिालद्वीपौ स्तः। अण्डमानां
तटीयक्षेत्रावण वस्थतावि सवन्त । पविमीतटीयक्षेत्रावण तथा ि जनकोिारिीपसमूहः भाितात् दवक्षण-
बहुसङ्कीणाशवि सवन्त । पिू ीतटीयक्षेत्रावण पिू श-वदर्ायाुं बङ्गालस्य आखाते वस्थतः अवस्त।
अपेक्षाकृत् प्रवथतावि सवन्त। तत्र पिू ं प्रवत वकुं भिन्तः जािवन्त यत् कः द्वीपसमहू ः 2004 तमे
प्रिहमाणाः अिेकाः िद्यः सवन्त । महानदी िषे सिामीदिापदा प्रभावितः जातः ? िाताशपत्राणाुं
गोदािरी कृरणा कािेरी च बङ्गालस्य आखाते तथा च जिः सह िाताशलापस्य माध्यमेि सचू िाः
विपतवन्त । इमाः िद्यः स्िीयमखपवलिे प्राप्ििन्त यत् यदा सिामी इवत त्रासदायाः
उिशििदीमखपवलिस्य विमाशणुं किशवन्त । बङ्गालस्य भाितीयतटेि सह सुंघट्टिुं जातुं तदा के ि प्रकािे ण
आखाते गङ्गाब्रह्मपत्रिद्य ः िदीमखे विवभन्िः जिः एतस्याः सिाम्याख्यायाः त्रासदायाः
सन्दििििदीमखपवलिुं वस्थतम् अवस्त । सम्मखीकिणुं कृतम् आसीत।् सिामी कवित्
भािते द्वौ वद्वपसमहौ अवप स्तः । लक्षद्वीपद्वीपसमहू ः विर्ालः सागिीयः तिङ्गः अवस्त यः समद्रतले
अिबसागिे वस्थतः अवस्त। एतौ के िलस्य तटात् भक ू म्पकािणेि उत्पद्यते ।

अभ्यासः

1. विम्िवलवखतप्रश्नािाम् उत्तिावण सुंक्षेपेण यच्छन्त ।


(i) भाितदेर्स्य विभावजत-भौवतकभागािाुं िामावि वलखन्त ।
(ii) भाितस्य स्थलीयसीमा सप्तवभः देर्ः सुंयक्ता अवस्त । तेषाुं िामावि वलखन्त ।
(iii)के द्वे प्रमखिद्यौ अिबसागिे पततः ?
(iv) गङ्गया ब्रह्मपत्रेण च विवमशतस्य िदीमखपवलिस्य िाम वलखन्त ।
(v) भािते कवत िाज्यावि तथा च कवत के न्द्रर्ावसतप्रदेर्ाः सवन्त ? कय ः द्वय ः िाज्यय ः िाजधािी एका
एि अवस्त ? िेदिाथस्ििः
(vi) उत्तिीक्षेत्रेष जिािाम् अवधका जिसङ्ख्या वििसवत ? कक्षा चतथी
(vii) लक्षद्वीपः प्रिालद्वीपः इवत उच्यते ?
2 सम्यक् उत्तिुं वचवह्नतुं (✓) किशन्त ।
(i) वहमालयस्य पणू शतः दवक्षणीभागः वकम् उच्यते ?
क. वर्िावलकः ख. वहमावद्रः ग. वहमाचलम्
(ii) सह्यावद्रः अन्येि के ि िाम्िा अवभधीयते ?
क. अिािली ख. पविमीघट्टः ग. वहमावद्रः

64
(iii) पाकजलसवन्धः कय ः देर्य ः मध्ये वस्थतः अवस्त ?
क. िीलङ्का तथा च मालदीिः ।
ख. भाितुं तथा च िीलङ्का ।
ग. भाितुं तथा च मालदीिः ।
(iv) अिबसागिे वस्थताः भाितीय-द्वीपसमहू ाः के सवन्त ?
क. अण्डमाि-विक बािद्वीपसमहू ः
ख. लक्षद्वीप-द्वीपसमहू ः
ग. मालदीिः
(v) भाितस्य पिातितमी पिशतर्ङृ ् खला का अवस्त ?
क. अिािली ख. पविमघट्टः ग. वहमालयः
3. रिक्तस्थािावि पिू यन्त ।
(i) भाितस्य क्षेत्रफलुं प्रायः ------------ अवस्त ।
(ii) महाि् वहमालयः ------- इवत िाम्िा अवप ज्ञायते ।
(iii) क्षेत्रफलदृष्ट्या --------------------- भाितस्य बहृ त्तमुं िाज्यम् अवस्त ।

(iv) िमशदािदी --------------------- सागिे पतवत ।


(v) ----------- भाितस्य प्रायः मध्यभागतः गच्छन्ती अक्षाुंर्िे खा अवस्त ।
मािवचत्रकायाशवण ---
1. भाितस्य िे खामािवचत्रे विम्िवलखतुं वचह्नीकिशन्त --
(i) ककश िे खाम्
(ii) भाितस्य मािकयाम्य त्तिम्
(iii) स्िस्य वििासिाज्यम्
(iv) अण्डमािद्वीपसमहू ुं तथा च लक्षद्वीपसमहू म्
(v) पिू शतटावि एिुं च पविम तटावि

इवत सप्तम ऽध्यायः

65
अष्टमः अध्यायः
भारतम् - ऋतुः, िनस्पजतः एिां ि िन्यप्राणी
भिन्तः प्रवतवदिुं ऋतविषये
िाताशपवत्रकायाुं पठवन्त दिू दर्शिे
पश्यवन्त अथिा अन्याि् जिाि्
एतवद्वषये िदन्तः र्ण्ृ िवन्त । ऋतौ
जायमािुं दिवन्दिुं परिितशिुं भिन्तः
जािवन्त एि । अवस्मि् तापमािम,्
िषाशः तथा च सयू शस्य विवकिणुं
समाविष्टुं अवस्त । उदाहिणाथशम् – िाताििणुं शीतताुः
कदावचत् र्ीतुं कदावचत् च उरणुं भिवत । यदा कदा र्ीतकाले सयू शस्य वकिणाः ऋजरूपेण ि पतवन्त येि
आकार्े मेघाः दृश्यन्ते अवप च कदावचत् िषाशः उत्तिभाितस्य तापमािुं न्यिू ीभिवत ।
भिवन्त कदावचत् पििस्य र्ब्दः भिवत, कदावचत् ग्रीरमताुः
र्ान्तुं भिवत । भिन्तः अिधािुं कृतिन्तः स्यः यत् ग्रीरमतौ सयू शस्य वकिणाः अवधकतिम् ऋजरूपेण
यदा बहुवदिावि याित् िाताििणम् उरणुं भिवत तदा पतवन्त । अतः तापमािुं बहु िधशते । वदिा उरण-
उरणिस्त्राणाम् आिश्यकता ि अिभयू ते । भ जिे र्रकपििाः प्रिहवन्त यच्च लू इवत िाम्िा ज्ञायते ।
र्ीतलपदाथाशि् अवभलषवन्त । एतद-् िपिीत्येि
एतादृर्ावि वदिावि अवप आगच्छवन्त यदा
उरणिस्त्रावण वििा भिन्तः र्ीतम् अिभिवन्त ।
र्ीत-तीव्रपििाः प्रिहवन्त । एष वदिसेष भिन्तः
उरणखाद्यिस्तवू ि अवभलषवन्त ।
सामान्यतः भािते प्रमखाः ऋतिः इमे
भिवन्त ---
 वदसम्बितः फब्रििीं याित् (र्ीतकालः)
 माचशतः ममासुं याित् (उरणकालः)
 जिू तः वसतम्बिमासुं याित् -- दवक्षण-
पविमप्रािटृ ् कालः (िषाशकालः)
 अक्तटूबितः ििम्बिमासुं याित् --- प्रािटृ ् -
प्रत्यागमिकालः (र्िद् ऋतः)
66
आगच्छन्तु क्रीडाम - आगच्छन्तु जकजचित् कृत्िा जशक्षेम ------
1. अस्माकुं देर्स्य सिेष भागेष जिाः स्िस्िक्षेत्रेष भाितस्य मािवचत्रे अवस्मि् परिच्छे दे दत्तावि स्थािावि
प्राप्यमाणािाुं फलािाुं र्ीतलपेयावि वपबवन्त । वचह्नीकिशन्त ।
इमावि र्ीतलपेयावि वपपासा-र्मिाय बहुसन्दिावण
साधिावि ितशन्ते अवप च ल-ू दरप्रभािात् अस्माकुं तथा च अिबसागितः स्थलुं प्रवत प्रिहवत । अयुं
र्िीिस्य िक्षाुं किशवन्त । वकुं भिन्तः कदावचत् आि- पििः आत्मिा सह ईषद् आद्रशताम् अवप
वबल्ि-जम्बीि-अवम्लका-कावलन्दादीिाुं सपेयुं तथा आियवत । यदा एतेषाुं पििािाुं पिशतः सह सङ्घट्टुं
च दध्िः तक्रुं पीतिन्तः सवन्त ? बहुर्ः जिाः भिवत तदा िषाशः भिवन्त ।
कदलीफल-आिादीिाम् अवप दनधपेयुं विमाशवन्त । प्रािटृ ् -प्रत्यागमनस्य ऋतुः अथिा शरद् ऋतुः
2. ग्रीरमािन्तिम् प्रथमः िषशतशः अस्मभ्यम् आिन्दुं अवस्मि् समये पििाः स्थलभागतः प्रत्यागत्य
प्रयच्छवत । अस्माकुं सिाशस भाषास िषशतशम् बङ्गालस्य खातुं प्रवत प्रिहवन्त । अयुं प्रािडृ ः
आधािीकृत्य गीतावि वलवखतावि सवन्त । तावि प्रत्यागमिस्य काल ितशते । भाितस्य दवक्षणभागेष
ििणमधिावण प्रवतभावन्त तथा च अस्माि् विर्ेषतः तवमल्िाडप्रदेर्े आन्ध्रप्रदेर्े च अवस्मि्
आिन्दयवन्त । िषशतशम् आधािीकृत्य द्वे गीते स्मिन्त समये िषाशः भिवन्त ।
तथा च यगपत् गायन्त । कवस्मुंवित् स्थािे अिेकः िषवः मावपता ऋत ः
िषोपरि पञ्च कविताः एकत्रीकिशन्त वलखन्त िा । सामान्य-दर्ा िलिायुः इवत कथ्यते ।
विविधास भाषास िष्टृ ःे िामावि स्िीयवमत्रेभ्यः, भाितस्य ऋतः स्थल ू रूपेण प्रािडृ ीय ऋतः
प्रवतिेवर्भ्यः तथा च परििािसदस्येभ्यः जािन्त । कथ्यते । मािसिू -र्ब्दः अिबी-भाषायाः मौवसस
उदाहिणाथशम् – इवत र्ब्दतः गहृ ीतः अवस्त । यस्य अथोऽवस्त –
वहन्दी -- िषाश उदशू -- बारिर् ऋतिः इवत । भाितस्य वस्थवतः उरणकवटबन्धे
मिाठी-- पाउस बङ्गाली -- बॉषाश ितशमािा अवस्त अतः अवधकाुंर्तः िषाशः
दजक्षण-पजश्चमप्रािृट् अथिा िषाताुः प्रािडृ ीयेि पििेि एि भिवन्त । भािते कृवषः
अयुं कालः प्रािडृ ः आगमिस्य अग्रेसिणस्य च िषाशविता अवस्त । समीचीिप्रािडृ ः तात्पयशम् अवस्त
ितशते । अवस्मि् समये पििः बङ्गालस्य खाततः - पयाशप्तिषाशः एिुं च प्राचयेण सस्य त्पादिम् इवत ।
कस्यवचत् स्थािस्य ऋतः तदीय-वस्थवतम,्
यवद कवस्मवुं िद् िषे िषशतौ िषाशः न्यिू ीभिवन्त अथिा औन्ित्यम,् समद्रतः दिू ताुं तथा च उच्चािचम्
भिवन्त एि ि तवहश वकुं भविरयवत ? आियवत । अतः ियुं भाितस्य ऋतौ विवभन्िताम्
समीचीिम् उत्तिुं वचह्नीकिशन्त । अिभिामः । िाजस्थािस्य मरुस्थले वस्थतः
 सस्युं प्रभावितुं भविरयवत / ि भविरयवत । जसलमेिः बीकािेिि बहूरणस्थािे स्तः। अपिन्त
 कूपजलस्य स्तिः उध्िशम् आगवमरयवत / अध जम्म-ू काश्मीिस्य द्रास-कािवगलक्षेत्रय ः हमर्ीतुं
गवमरयवत । ितशते । मम्बई-क लकाता-तटीयक्षेत्रय ः ऋतः
 ग्रीरमतशः दीघो भविरयवत/ लघः भविरयवत । मध्यम ितशते । अत्र िि बहुः उरणता अवस्त िि च
67
बहुर्ीतलता । समद्रतटे ितशमािात् इमावि स्थािावि कथ्यन्ते । यथा कक्तटस् तथा च परपिन्तः पादपाः ।
बहु आद्राशवण सवन्त । विश्वे सिाशवधकुं िवृ ष्टः एतदवतरिच्य के चि िक्ष ृ ाः विर्ालाः भिवन्त तेष
मेघालयवस्थते मौवसििामे भिवत । अपिन्त यदा के षावञ्चत् र्ाखा पणाशवि च भयू ाुंवस भिवन्त । यथा
कदा िाजस्थािस्य जसलमेिे िवृ ष्टः एि ि भिवत । – िीम्ब-आिादीवि । के चि पादपाः एतादृर्ाः
भिवन्त येष पणशसख्ुं या बहुन्यिू ा भिवत । यथा –
प्राकृजतक िनस्पजतः ताडः । घास-गल्म-पादपाः वििा माििीय-
साहाय्येि आि हवन्त अतः प्राकृवतक-ििस्पतयः
इवत कथ्यन्ते । वकुं भिन्तः कदावप एतद् ि
वचन्तयवन्त यत् एते पिस्पिुं कथुं वभन्िाः सवन्त ।
विवभन्िास ऋतष वभन्िाः वभन्िाः ििस्पतयः
प्राप्यन्ते । एष िषाशमात्रा बहुमहत्त्िपणू ाश ितशते ।
ऋतविविधताकािणेि भािते विविधििस्पतयः
प्राप्यन्ते । भाितस्य ििस्पतयः पञ्चधा
ियम् अस्माि् परितः विविध-प्रकािकुं पादपजीििुं विभाज्यन्ते...
पश्यामः । हरितक्षेत्रे क्रीडिुं र् भतेतिाम् । के चि 1. उरणकवटबन्धीयुं सदाहरितििम्
पादपाः लघिः भिवन्त ये च कण्टकगल्मा इवत 2. उरणकवटबन्धीयुं पणशपावतििम्
3. कण्टकगल्माः
4. पिशतीयििस्पतयः तथा च
5. मैंग्र िििावि
चित्रम् 8.1 उष्णकचटबन्िीय-विायवनाचन

चित्रम8् .2 उष्णकचटबन्िीयपणयपाचतवनाचन
68
उरणकजटिन्िीयिषाािनाजन उत्तिप्रदेर्स्य वबहािस्य झािखण्डस्य छत्तीसगढस्य
उरणकवटबन्धीयावि िषाशििावि तेष क्षेत्रेष प्राप्यन्ते ओवडर्ायाः महािारिस्य च के षवचत् भागेष प्राप्यन्ते
यत्र िवृ ष्टः बहु अवधका भिवत । एतावि एतािवन्त ।
सान्द्रावण (घिावि) भिवन्त यत् सयू शस्य प्रकार्ः भवू मुं कण्टकगुल्माः
एिभुं तू ाः ििस्पतयः देर्स्य र्रकभागेष प्राप्यन्ते ।
जलक्षवतुं न्यिू ीकतं एषाुं पणेष दीघशकण्टकाः ितशन्ते ।
कक्तटस-् खवदि-किीि-कीकिादयः एषाुं महत्त्िपणू श-
िक्ष
ृ ाः सवन्त । इमावि िाजस्थाि-पञ्जाब-हरियाणा-
गजशिातेष तथा च पविमतटस्य पिू -श प्रिणभागेष
प्राप्यन्ते ।
पिातीयिनस्पजतः
पिशतीयम् औन्ित्यम् अिसत्ृ य ििस्पतीिाुं विविधाः
प्रकािाः प्राप्यन्ते । औन्ित्यिधशिेि सहि तापमािे
अवप न्यिू ता आयावत । समद्रतलतः 1500तः
चित्रम् 8.5 मैङ्ग्रोववनाचन 2500मीटिपरिवमते औन्ित्ये िक्ष ृ ाणाुं आकािः
याित् ि प्राप्ि वत । िक्ष ृ ाणाम् अिेकाः प्रजातयः लीलायाः वपतिौ तस्याः जन्मवदिसे एकुं विम्बिृक्षुं
एतेष ििेष प्राप्यन्ते । एतावि ििावि िषशस्य पथृ क् ि वपतिन्तौ । प्रत्येकुं जन्मवदिसे तौ पृथक् पृथक् पादपुं
पथृ क् कालेष स्िीयावि पत्रावण पातयवन्त। अतः ि वपतिन्तौ आस्ताम् । एषाुं पादपािाुं सदि जलेि
तावि सिशदा सहरितावि दृश्यन्ते । तथा च एतावि वसञ्चिुं वक्रयते स्म तथा च प्रचण्डसयू ाशतपात,्
सदाबहाििििाम्िा उच्यन्ते ।(वचत्रम8् .1) अवधकर्ीतात् एिुं च वहस्रुं प्रावणभ्यः एते िक्ष्यन्ते स्म ।
अण्डमाि-विक बािद्वीपसमहू षे , उत्तिपवू िश-िाज्यािाुं बालकाः अवप एतद् ध्यािम् आदधते स्म यत् के िावप
के षवचत् भागेष तथा च पविमघट्टस्य सुंकीणशपरट्टष तेषाुं हाविः ि भिेत् । यदा लीला विर् ुं वतिषीया
अभित् तदा एकविर् ुं वतः सन्दििृक्षाः तस्याः गृहुं
प्राप्यमाणाः प्रमखाः िक्ष
ृ ाः मह गिी, एब िी तथा च
परितः वस्थताः आसि् । खगाः तेष स्िीयिीडावि
ि जिड इवत सवन्त । वििवचतिन्तः आसि् । परपावण विकसवन्त स्म ।
उरणकजटिन्िीयाजन पणापाजतिनाजन वचत्रपतङ्गाः ताि् परितः भ्रमवन्त स्म । बालकाः तेषाुं
अस्माकुं देर्स्य बहुविस्ततृ ेष भागेष एतादृर्ावि परपाणाम् आिन्दुं स्िीकृ तिन्तः आसि् । तेषाुं छायाम्
ििावि प्राप्यन्ते । एतावि ििावि प्रािडृ ीयावि ििावि आवितिन्तः । क्रीडाुं च कृ तिन्तः ।
अवप कथ्यन्ते । एतावि न्यूिघिावि भिवन्त । अवप च
िषशस्य एकवस्मि् विविते काले स्िकीयावि पत्रावण र्क्तुं िाकािः भिवत । एते पादपाः र्क
ुं धारिण िक्ष
ृ ाः
पातयवन्त । एतेष ििेष प्राप्यमाणाः महत्त्िपणू ाशः इवत कथ्यते । भद्रदारु-पाइि-देिदारुप्रभतृ यः एषाुं
िक्ष
ृ ाः - चीिपणाशः, गहृ द्रमाः, अश्वत्थाः, विम्बाः ििािाुं महत्त्िपणू श-िक्ष
ृ ाः सवन्त ।
वर्ुंर्पा च सवन्त । एते िक्ष ृ ाः मध्यप्रदेर्स्य
69
मैंग्रोििनाजन अत्यवधकमात्रायाुं िक्ष ृ ाणाुं कतशिेि भर्ृ ुं प्राकृवतक-
एतावि ििावि क्षािजले अवप स्थातम् अहशवन्त । ििस्पतयः समाप्ताः जाताः सवन्त । अस्मावभः
एतावि पविमबङ्गालस्य सन्दिििे तथा च अवधकावधकुं िक्ष ृ ाि पणुं कत्तशव्यम् । एिुं ये िक्ष ृ ाः
अण्डमाि एिुं विक बािद्वीपसमहू षे प्राप्यन्ते । िवक्षताः सवन्त ते सुंिक्षणीयाः । जिाः िक्ष ृ ाणाुं
सन्ु दरी एतादृर्ािाुं ििािाुं महत्त्िपणू ाश प्रजावतः महत्त्िविषये
अवस्त । अस्याः प्रजात्याः िाम्िा एि एतस्य क्षेत्रस्य ब धिीयाः । ििमह त्सिावदकायशक्रमुं समाय ज्य
िाम सन्दिििम् इवत प्रवसद्धम् । ियम् अवधकावधकुं जिाि् कायशक्रमे अवस्मि्
अस्माकां कृते िनानाम् आिश्यकता सम्मेलवयतुं र्क्तिमः । तथा च पवृ थिीं
जकमथाम् ? हरितभरितरूपेण िवक्षतुं र्क्तिमः ।
ििावि अस्माकुं कृते बहुलाभदायकाः सवन्त । िन्यप्राजणनः
एतावि विविधावि कायाशवण सम्पादयवन्त । िक्ष ृ - ििुं विवभन्ििन्यजीिािाुं वििासः ितशते । ििेष
पादपाः प्राणिायम् विसजृ वन्त यस्य उपय गुं ियुं जन्तिू ाुं सहस्रर्ः प्रजातयः तथा च प्रभतू सुंख्यायाुं
श्वास-ग्रहणाय कमशः । तथा च काबशिडाइ-ऑक्तसाइड् विविधप्रकािकाः सिीसपृ ाः, उभयचिाः, पवक्षणः,
इवत ग्रहणवन्त । पादपािाुं मल ू ावि मवृ त्तकाुं बदध्् िा स्तिधारिणः, कीटाः एिुं च कृमयः वििासुं किशवन्त ।
आदधते । एिुं ते मदृ ाक्षिणुं रुन्धवन्त । व्याघ्रः अस्माकुं िावरियः पर्ः अवस्त । देर्स्य
ििेभ्यः ियुं इन्धिम,् सवमधम,् पश्वाहािम,् औषधम,् विवभन्िभागेष अयुं प्राप्यते । गजिातस्य वगिििे
लाक्षम,् मध इत्यादीवि प्राप्िमः । एवर्यामहाद्वीपीयाः वसुंहाः वििसवन्त । गजः अथ
ििावि िन्यजीिािाुं प्राकृवतक-वििासाः सवन्त । च एकर्ङृ ् गाः गण्डकाः असमस्य जङ्गलेष

चित्रम् 8.6 वनोपयोगः


70
अन्ये पर्िः अस्माकुं देर्े
प्राप्यन्ते ।
भािते पवक्षणाम् अवप
प्राचयशता अवस्त । मयिू ः
अस्माकुं राजरियः पक्षी
अवस्त । भािते र्क-
सारिका-कप त-बलबल-
िवतशकाप्रभतृ यः पवक्षणः
प्राप्यन्ते । अन्ये बहुर्ः
िावरियावण खग द्यािावि
सवन्त यावि पवक्षभ्यः
चित्रम् 8.7 वन्यजीवनम्
प्राकृवतकुं वििासुं प्रददवत ।
भ्रमवन्त । गजाः के िल-कणाशटकय ः अवप प्राप्यन्ते । इमावि उद्यािावि पवक्षणः आखेटके भ्यः त्रायन्ते । वकुं
उरिाः मरुस्थलेष एिुं च िन्य-गदशभाः कच्छस्य भिन्तः विजक्षेत्रेष प्राप्यमाणािाुं पञ्चािाुं पवक्षणाुं
क्षेत्रेष प्राप्यन्ते । िन्य-अजा, वहमतिक्षः, भल्लकू ः िामावि िक्तम् अहशवन्त ?
इत्यादयः वहमालयस्य क्षेत्रेष प्राप्यन्ते । एतदवतरिच्य भािते सपाशणाुं सहस्रर्ः प्रजातयः प्राप्यन्ते । तेष
िािि-र्गृ ाल-िक ृ -िीलगौ-चीतल-प्रभतृ यः बहुर्ः क बिा एिुं च कितः अन्यतमौ स्तः ।

 आखेटकाः व्याघ्राि् वकमथं घ्विवन्त ?


 यवद अस्माकुं ििेभ्यः व्याघ्राः समाप्ताः स्यः तवहश वकुं भविरयवत ?
 वकुं भिन्तः कदावचत् व्याघ्राभयािण्युं जन्तर्ालाुं िा दृष्टिन्तः सवन्त यत्र व्याघ्राः सुंिक्ष्यन्ते ?

71
प्रिासी पक्षी
पेवलकिः, साइबेरियिः, क्रेिः,
स्ट कश ः, फ्लवमङ्ग , वपिटेलः,
िवतशका, कवलशयः, इत्यादयः
के चि पवक्षणः प्रत्येकुं िषे
र्ीतकाले अस्माकुं देर्म्
आगच्छवन्त । साइबेरियि-क्रेिाः
साइबेरियातः वदसम्बिमासे
आगच्छवन्त तथा च
माचशमासपयशन्तुं वतष्वन्त ।
िि च्छे दिेि, पर्र्िव्येण च
भािते प्राप्यमाणािाुं िन्यजीिािाुं प्रजातयः त्ििया भिन्तः अवप िन्यजीिािाुं सिुं क्षणे साहाय्युं कतं
न्यिू ीभिवन्त । िकाः प्रजातयः त समावप्तम् अवप र्क्तििवन्त । भिन्तः जीिािाुं र्िीिस्य अवस्थ-
गताः । ताि् सुंिवक्षतुं बहूवि िावरिय द्यािावि, र्ङृ ् ग-पक्षावदवभः विवभन्िः अङ्गः विवमशताि्
अभयािण्यावि तथा च जीिािवक्षत-क्षेत्रावण पदाथाशि् अस्िीकतं र्क्तििवन्त । प्रत्येकुं िषे ियुं
स्थावपतावि सवन्त । हवस्त-बाघसुंिक्षणाय प्रर्ासिेि अक्तटूबिमासस्य प्रथमुं सप्ताहुं िन्यजीि-सप्ताहरूपेण
हवस्त-व्याघ्रपरिय जिाः प्रािब्धाः सवन्त । वकुं आचिामः येि िन्यजीिािाुं वििासाि् सुंिवक्षतुं
भिन्तः भाितस्य के षाञ्चि अभयािण्यािाुं िामावि जागरूकता आगच्छे द् ।
तथा च मािवचत्रे तेषाुं वस्थवतुं िक्तुं र्क्तििवन्त ?

अभ्यासः

1. जनम्नजलजित-प्रश्नानाम् उत्तराजण सक्ष ां ेपेण ददतु ।


(i) कः पििः भािते िषाशः आियवत ? एषः एतािाि् महत्त्िपणू शः वकमथशम् अवस्त ?
(ii) भाितस्य विवभन्िािाम् ऋतिू ाुं िामावि वलखन्त ।
(iii) प्राकृवतक-ििस्पवतः वकम् अवस्त ?
(iv) भािते प्राप्यमाणािाुं विवभन्ि-ििस्पतीिाुं िामावि वलखन्त ।
(v) सदाहरित-पणशपावतििय ः मध्ये कः भेदः ?
(vi) उरणकवटबन्धीयिषाशििावि सदाहरितििम् अवप वकमथं कथ्यन्ते ?
2. समीिीनम् उत्तरां जिह्नीकुिान्तु ।
(i) विश्वे सिाशवधकुं िषाशः कवस्मि् स्थािे भिवन्त ?
क. मम्बय्याम+् ख. आसिस ले ग. मौवसििामे
72
(ii) मङ्ग्र ि-ििावि कत्र प्राप्यन्ते ?
क. क्षािजले ख. स्िच्छजले ग. प्रदवू षतजले
(iii) मह गिी-ि जिड्िक्ष ृ ाः कत्र प्राप्यन्ते ?
क. मङ्ग्र ि-ििेष ख. उरणकवटबन्धीयपणशपावतििेष
ग. उरणकवटबन्धीयसदाहरितििेष
(iv) िन्याः अजाः एिुं च वहमवचत्रकव्याघ्राः कत्र प्राप्यन्ते ?
क. वहमालय-क्षेत्रे ख. प्राय द्वीपीय-क्षेत्रे ग. वगिििेष
(v) दवक्षण-पविमप्रािटृ ् -काले आद्रशपििाः कत्र प्रिहवन्त ?
क. स्थलतः समद्रुं प्रवत ख. समद्रतः स्थलुं प्रवत ग. प्रिणभागतः क्षेत्रुं प्रवत
3. ररक्स्थानाजन परू यन्तु ।
(i) ग्रीरमकालेष वदिा र्रक रण-पििाः प्रिहवन्त ये --------------- कथ्यन्ते ।
(ii) आन्ध्रप्रदेर्े तवमल्िाडप्रदेर्े च ---------------ऋतौ बह्वधकुं िषाशः भिवन्त ।
(iii) गजिातस्य --------- ििेष ------------------ वििसवन्त ।
(iv) ------------ मङ्ग्र ि-ििािाुं प्रजातयः सवन्त ।
(v) ------------- प्रािडृ ीय-ििम् अवप कथ्यते ।
आगच्छन्तु क्रीडाम -
1. स्िस्य पाश्वशस्थािाुं िक्ष
ृ ाणाुं सचू ीं विमाशन्त । जन्त-ििस्पवत-पवक्षणाुं च वचत्रावण एकत्रीकिशन्त तथा च
स्िस्य पवस्तकास सयुं जयन्त ।
2. स्िस्य गहृ स्य पाश्वे एकुं पादपुं ि पयन्त तथा च तस्य सुंिक्षणुं किशन्त एिुं च कवतपयः मासः तवस्मि्
जातावि परिितशिावि अिल कयन्त ।
3. वकुं भिताुं पाश्वशस्थे क्षेत्रे किि प्रिावसपक्षी आगच्छवत ? तम् अवभज्ञातुं प्रयासुं किशन्त । र्ीतकाले
विर्ेषुं अिधािुं किशन्त ।
4. ज्येष्ः साकुं स्िस्य िगिस्य जन्तर्ालाम् अथिा विकटिवतश-ििम् अथिा पर्विहािुं द्रष्टु ुं गच्छन्त । तत्र
विविधुं िन्य-जीििुं अिधािेि पश्यन्त ।

73
पररजशष्टम् - प्रथमम्

भाितस्य िाज्यावि तथा च के न्द्रर्ावसतक्षेत्रावण


राज्यम् राििानी के न्रशाजसतक्षेत्राजण राििानी
आन्ध्रप्रदेशः हदिाबादः अण्डमािविक बािद्वीपसमहू ः प टश-ब्लेयिः
अरुणािलप्रदेशः ईटािगिम् चण्डीगढम् चण्डीगढम्
असमः वदसपिम् दादिा - िगि - हिेली वसलिासा
जिहारः पटिा दमिः एिुं च दीिः दमिः
छत्तीसगढः िायपिम् लक्षद्वीपः किित्ती
गोिा पणजी पदचेिी पदचेिी
गिु रातः गान्धीिगिम् िावरिय-िाजधािी-क्षेत्र-देहली वदल्ली
हररयाणा चण्डीगढम्
जहमािलप्रदेशः वर्मला
िम्मूकाश्मीरम् िीिगिम्
झारिण्डः िाञ्ची
कणााटकम् बेङ्गलरुू
के रलः वतरुििन्तपिम्
मध्यप्रदेशः भ पालः
महारारिम् मम्बई
मजणपुरम् वहम्फालः
मेघालयः वर्लाङ्गः
जमिोरमः आइज लः
नागालैण्डः क वहमा
ओजडशा भििेश्विः
पचिािः चण्डीगढम्
रािस्थानम् जयपिम्
जसजककमः गङ्गट कः
तजमलनाडुः चेन्िई
तेलङ्गाना हदिाबादः
उत्तरािण्डः देहिादिू ः
उत्तरप्रदेशः लखिऊ
जत्रपुरा अगितला
पजश्चमिङ्गालः क लकाता

74
पररजशष्टम् -- जितीयम्
जिस्तृतसिू नायै अन्तिाालपुटस्य काजनिन महत्त्िपूणास्रोताांजस
www.sci.edu/public.html
www.si.edu-and www.nasm.edu
http://volcanoes-usgs.gov/
discoveryschool.com/dysee
www.futureforests.com/calculators/flightcalculatorshop.asp
www.nationalgeographic.com/earthpulse
http://www.cpcb.nic.in

75
भाितस्य सवुं िधािम्
भागः ४क
नागररकाणाां मौजलक-कत्तावयाजन
अिच्छे दः ५१ क
मौवलककत्तशव्यावि - भाितस्य प्रत्येकुं िागरिकस्य एतत् कत्तशव्युं भिवत यत् सः ---
(क) सुंविधािस्य पालिुं कयाशद् एिुं च तस्य आदर्ाशिाम,् सुंस्थािाम् अथ च िारिगािस्य सम्माििुं कयाशत;्
(ख स्ितन्त्रताय अस्माकुं िावरियान्द लिस्य प्रेिकाि् उच्चादर्ाशि् हृवद सस्ुं थाप्य ताि् पालयेत;्
(ग) भाितस्य सम्प्रभताम,् एकताम,् अखण्डताञ्च िक्षेत् तथा च तस्य अक्षण्णताम् सततुं सुंिक्षेत;्
(घ) देर्स्य िक्षाुं कयाशद् आह्ािे कृते सवत िारिुं सेिताम् ;
(ङ) भाितस्य सिेष जिेष समिसतायाः समािभ्रातत्ृ िस्य च भाििायाः विमाशणुं कयाशद् , धमश-भाषा-प्रदेर्-
िगाशधारितेभ्यः सिेभ्यः भेदभािेभ्यः दिू ीभिेत् अवप च एतादृर्ीः िीतीः त्यजेत् याः िािी-
सम्मािविि वधन्यः स्यः;
(च) अस्माकुं सामावसक-सुंस्कृतेः गौििर्ावलपिम्पिायाः महत्त्िम् अिभिेद् तथा च तस्याः परििक्षणुं
कयाशत;्
(छ) िि-सि िि-िदी-िन्यजीिसुंकलुं प्राकृवतक-पयाशििणुं िक्षेत् तस्य च सुंिधशिुं कयाशद् प्रावणष दयताम;्
(ज) िज्ञाविकावभिवृ त्त-मािििाद-ज्ञािाजशि-र्द्धीिाुं भाििायाः विकासुं कयाशत;्
(झ) सािशजविकसम्पदः सुंिक्षणुं कयाशत् तथा च वहसुं ातः दिू ीभिेत;्
(ञ) ियवक्तक-सामवू हकगवतविधीिाुं सिेष क्षेत्रेष उत्कषं प्रवत प्रिवतशतुं सततुं प्रयासुं कयाशत् येि ििन्तयेण
िधशमािुं िारिुं प्रयत्ि-साफल्यािाम् अवभििौन्ित्युं स्प्रष्टु ुं र्क्तियात;् अवप च
(ट) वपतिौ अथिा सिुं क्षकाः षड्िषशतः चतदशर्िय वमतेभ्यः स्िीय-बालके भ्यः प्रवतपाल्येभ्यः िा
यथार्वक्त वर्क्षायाः अिसिाि् प्रददत ।

76
राजरिय-शैजक्षकानुसन्िान-प्रजशक्षण-पररषद्
NATIONAL COUNCIL OF EDUCATIONL RESEARCH AND TRAINING

77

You might also like