You are on page 1of 8

हरियाणा विद्यालय विक्षा बोर्ड

पाठ्यक्रमस्य अङ्कानाां च अध्यायवारववभागः (2024-25)


श्रेण ः - द्वादश ववषयः - सांस्कृतम् कोडः - 526
सामान्यवनदे शाः :-

1. सम्पूर्णपाठ्यक्रमस्य आधारे एका वार्षणकी परीक्षा भर्वष्यर्ि।

2. वार्षणकी परीक्षा 80 अङ्कानाां भर्वष्यर्ि एवञ्च आन्तररकां मूल्याङ्कनां 20 अङ्कानाां भर्वष्यर्ि।

3. आन्तररकमूल्याङ्कनस्य कृिे र्नम्नानुसारम् आवर्धकां मूल्याङ्कनां भर्वष्यर्ि :-

(i) 6 अङ्कानाां कृते - द्वय ोः सैट (SAT) इत्यनय ोः पूवणब र्ण परीक्षार्ाञ्च आय जनां भर्वष्यर्ि। िासु परीक्षासु
अन्तन्तमान्तररकमूल्याङ्कने 4+2=06 अङ्कानाां भाराङ्क भर्वष्यर्ि।

(ii) 2 अङ्कयोः कृते - एका अर्द्ण वार्षणकी परीक्षा भर्वष्यर्ि। यस्याोः अन्तन्तमान्तररकमूल्याङ्कने 2 अङ्कय ोः

भाराङ्क भर्वष्यर्ि।
(iii) 2 अङ्कयोः कृते - र्िक्षकाोः कक्षा-कक्षय ोः सहभार्ििायाोः (CRP) कृिे मूल्याङ्कनां कररष्यन्तन्त एवञ्च

अर्धकिमौ द्वौ अङ्कौ अन्तन्तमान्तररकमूल्याङ्कने दास्यन्तन्त।


(iv) 5 अङ्कानाां कृते - छात्ाोः पररय जनाकायं कररष्यन्तन्त। यस्य अन्तन्तमान्तररकमूल्याङ्कने 05 अङ्कानाां
भाराङ्क भर्वष्यर्ि।
(v) 5 अङ्कानाां कृते - छात्ार्ाम् उपन्तििेोः अनुसारे र् अर्धकिमाोः 05 अङ्काोः प्रदीयन्ते :-

75% िोः 80% पयणन्तम् = 01 अङ्कोः

80% िोः उपरर 85% पयणन्तम् = 02 अङ्कौ


85% िोः उपरर 90% पयणन्तम् = 03 अङ्काोः

90% िोः उपरर 95% पयणन्तम् = 04 अङ्काोः


95% िोः उपरर = 05 अङ्काोः

1
पाठ्यक्रमस्य सांरचना (2024-25)
श्रेण ः - द्वादश ववषयः - सांस्कृतम् कोडः - 526
क्रम-सांख्या आकलनविन्दवः अङ्काः
1. खण्डः ‘क’ अपविताविोधनम्
• अपर्ििां िद्ाां िां पर्ित्वा प्रदत्तप्रश्नानाम् उत्तरार्र् यथार्नदे िां सांस्कृिेन र्िखि 10
2. खण्डः ‘ख’ रचनात्मक-काययम्
• र्नबन्धमेकमर्धकृत्य पञ्चवाक्यार्न सांस्कृिभाषया र्िखि 5
• छन्दाधाररिानाां प्रदत्तप्रश्नानाम् उत्तरार्र् सांस्कृिभाषया र्िखि 6
• अिङ्काराधाररिानाां प्रदत्तप्रश्रानाम् उत्तरार्र् सांस्कृिभाषया र्िखि 6
3. खण्डः ‘ग’ पवित-अविोधनम् (पाठ्यपुस्तकम्)
पािसांख्या पािानाां नामावन आकलनविन्दवः
1. र्वद्याऽमृिमश्नुिे • िद्ाांिस्य र्हन्दीभाषया सप्रसङ्गसरिाथणम् 4
• पद्ाांिस्य र्हन्दीभाषया सप्रसङ्गसरिाथणम् 4
2. रघुकौत्ससांवादोः • द्वय ोः सूक्त् ोः भावाथं र्िखि
3. बािकौिुकम् अथवा श्ल कस्य अन्वयां मञ्जूषािोः 4
4. उर्ििपदार्न र्ित्वा पूरयि
कमणिौरवम्
• िद्ािां पर्ित्वा प्रश्नानाम् उत्तरार्र् सांस्कृिेन
5. िुकनास पदे िोः पूर्णवाक्येन र्िखि 3
6. सून्तिसुधा • श्ल कां पर्ित्वा प्रश्नानाम् उत्तरार्र् सांस्कृिेन
पूर्णवाक्येन र्िखि 3
7. र्वक्रमस्यौदायणम् • रे खार्ङ्कि / िूिपदार्न आधृत्य क ष्ठकाि्
8. कायं वा साधयेयां दे हां प्रश्नर्नमाणर्करर्म् 4
वा पाियेयम् • कर्वपररियाधाररिानाां प्रदत्तप्रश्रानाम् उत्तरार्र् 4
9. दीनबन्धुोः श्रीनायारोः • रिनापररियाधाररिानाां प्रदत्तप्रश्रानाम् उत्तरार्र् 4

4. खण्डः – ‘घ’ अनुप्रयुक्त-व्याकरणम्


• सन्धेोः कारकस्य समासस्य ि पररभाषाां र्हन्दीभाषया उदाहरर्ञ्च सांस्कृिभाषया र्िखि 6

5. खण्डः – ‘ङ’ िहुववकल्प य-प्रश्ाः


• पािाधाररत-अभ्यासात् - सन्तन्धोः / सन्तन्धच्छे दोः , समासोः /र्वग्रहोः , प्रत्ययोः सांय िोः र्वय िश्च, 17
उपपदर्वभन्तिोः , पयाणयपदम्, र्वि मपदम्, र्विेषर्-र्विेष्यपदम्
योगः 80
आन्तररक-मूल्याङ्कनम् 20
सम्पूणायङ्काः 100

2
प्रथमः पािः - ववद्ययाऽमृतमश्ुते

मन्त्रार्ाां सस्वरिानस्य मन्त्रार्ाथाणनाां ि भावाथणब धनम्। अन्वयस्य ज्ञानप्रदानम्। वेदानाां पररियोः र्हन्दीभाषया।
मन्त्रेषु आधाररिानाां प्रश्न त्तरार्ाम् एकपदे न पूर्णवाक्येन ि उत्तरप्रदानस्य अभ्यासोः । पािे आििानाां पयाणयपदानाां
र्वि मपदानाां समुर्ििपदानाां य जनस्य ररििानपूिेोः सन्तन्ध-प्रत्ययानाञ्च ज्ञानप्रदानम्। पािान्तिणि-
अभ्यासकायणम्।

वद्वत यः पािः - रघुकौत्ससांवादः

पािपररियोः कर्वपररियोः पद्वािनस्य अभ्यासोः पद्ाांिस्य सरिाथणज्ञानम् अन्वयस्य ज्ञानप्रदानम्।


पद्ाांिाधाररिानाां प्रश्न त्तरार्ाां ि अभ्यासोः । प्रश्नर्नमाणर्स्य अभ्यासकायणम्। पािे आििानाां पयाणयपदानाां
र्वि मपदानाां समासानाां समुर्ििपदानाां य जनस्य र्विेष्य-र्विेषर्पदानाां प्रत्ययानाञ्च ज्ञानप्रदानम्। पािान्तिणि-
अभ्यासकायणम्।

तृत यः पािः - िालकौतुकम्

पािपररियोः िेखकपररियोः नाट्ाांिवािनस्य अभ्यासोः नाट्ाांिस्य सरिाथणज्ञानां पद्ाांिस्य सरिाथणज्ञानम्


अन्वयस्य ि ज्ञानप्रदानम्। नाट्ाांिाधाररिानाां पद्ाांिाधाररिानाां ि प्रश्न त्तरार्ाम् अभ्यासोः । प्रश्नर्नमाणर्स्य
अभ्यासोः । र्नदे िानुसारां ररििानपूिेोः अभ्यासोः । समासज्ञानप्रदानम्। पािान्तिणि अभ्यासकायणम्।

चतुथयः पािः - कमयगौरवम्

पािपररियोः कर्वपररियोः पद्वािनस्य अभ्यासोः पद्ाांिस्य सरिाथणज्ञानम् अन्वयस्य ि ज्ञानप्रदानम्।


पद्ाांिाधाररिानाां प्रश्न िरार्ाम् अभ्यासोः । प्रश्नर्नमाण र्स्य अभ्यासोः । पािे आििानाां पयाणयपदानाां र्वि मपदानाां ि
ज्ञानम्। सन्तन्धज्ञानम्। पािान्तिणि-अभ्यासकायणम्।

पञ्चमः पािः - शुकनासोपदे शः

कथाग्रन्थपररियोः िेखकपररियोः िद्वािनस्य अभ्यासोः िद्ाांिस्य सरिाथणज्ञानां िद्ाांिाधाररिानाां प्रश्न िरार्ाम्


एकपदे न पूर्णवाक्येन ि अभ्यासोः । पािे आििानाां र्विेष्य-र्विेषर्पदानाां ज्ञानप्रदानम्। समासज्ञानप्रदानम्।
सन्तन्धज्ञानम्। पािान्तिणि-अभ्यासकायणम् ।

3
षष्ठः पािः - सूक्तक्तसुधा

पािपररियोः कर्वपररियोः पद्वािनस्य अभ्यासोः पद्ाांिस्य सरिाथणज्ञानम् अन्वयस्य ज्ञानप्रदानञ्च।


पद्ाांिाधाररिानाां प्रश्न त्तरार्ाम् एकपदे न पूर्णवाक्येन ि अभ्यासोः । पािे आििानाां पयाणयपदानाां र्वि मपदानाां
ररििानपूिेोः सन्तन्ध-प्रत्ययानाञ्च ज्ञानप्रदानम्। छन्द-अिङ्कारार्ाां ज्ञानप्रदानम्। पािान्तिणि-अभ्यासकायणम्।

सप्तमः पािः - ववक्रमस्यौदाययम्

कथाग्रन्थपररियोः िेखकपररियोः िद्वािनस्य अभ्यासोः िद्ाांिस्य सरिाथणज्ञानां पद्ाां िस्य सरिाथणज्ञानम्


अन्वयस्य ि ज्ञानप्रदानम्। िद्ाांिाधाररिानाां पद्ाांिाधाररिानाां ि प्रश्न त्तरार्ाम् अभ्यासोः । ररििानपूिेोः समास-
समस्तपदानाां र्वग्रहपदानाञ्च अभ्यासोः । सन्तन्ध-प्रत्ययानाञ्च ज्ञानप्रदानम्। पािान्तिणि-अभ्यासकायणम्।

अष्टमः पािः - कायं वा साधयेयां दे हां वा पातयेयम्

ग्रन्थपररियोः िेखकपररियोः िद्वािनस्य अभ्यासोः िद्ाांिस्य भावाथणब धनम्। िद्ाां िाधाररिानाां प्रश्न त्तरार्ाम्
अभ्यासोः । ररििानपूिेोः अभ्यासोः । पयाणयपदानाां सन्तन्ध-सन्तन्धर्वच्छे दपदानाां प्रत्ययानाञ्च अभ्यासोः । समास-
समस्तपदानाां र्वग्रहपदानाां ज्ञानप्रदानम्। पािान्तिणि-अभ्यासकायणम्।

नवमः पािः - द निन्ुः श्र नायारः

कथाग्रन्थपररियोः िेखकपररियोः िद्वािनस्य अभ्यासोः िद्ाांिस्य भावाथणब धनञ्च। िद्ाांिाधाररिानाां


प्रश्न त्तरार्ाम् अभ्यासोः । प्रश्नर्नमाणर्स्य अभ्यासोः । पािे आििानाां पयाणयपदानाां र्वि मपदानाां र्विेष्य-
र्विेषर्पदानाां प्रत्ययानाञ्च अभ्यासोः । समास-समस्तपदानाां र्वग्रहपदानाञ्च ज्ञानम्। पािान्तिणि-अभ्यासकायणम् ।

4
मावसक पाठ्यक्रमस्य वशक्षण योजना (2024-25)
श्रेण ः - द्वादश ववषयः - सांस्कृतम् कोडः - 526
मासाः पाठ्यपुस्तकस्य पाठ्यविन्दवः वशक्षणस्य पुनरावृत्ेः
नाम कालाांशाः कालाांशाः
अप्रैि िाश्विी भाि-2 प्रथमोः पािोः - र्वद्याऽमृिमश्नुिे 5 2
पािाधाररिां मन्त्रार्ाां सप्रसङ्ग र्हन्दीव्याख्या
व्याकरर्म् अभ्यासोः कर्वपररियोः रिनापररियश्च 3
सन्तन्धोः - सन्धेोः पररभाषा भेदानाां नामार्न ि।
5
दीघणसन्तन्धोः िुर्सन्तन्धश्च ।
कारकम् - पररभाषा भेदानाां पररियश्च 2
किाण कारकम्
छन्दोः - अनुष्टु प् 1
समासोः - पररभाषा भेदानाां पररियश्च । 2
पर्ििपद्ाांिाि् एवम् अपर्िििद्ाांिाि् प्रश्न त्तरार्ाम् 2
अभ्यासकायणम्
मई िाश्विी भाि-2 र्द्विीयोः पािोः - रघुकौत्ससांवादोः 7 2
पािाधाररिां िद्ानाां सप्रसङ्ग र्हन्दीव्याख्या
व्याकरर्म् अभ्यासोः कर्वपररियोः रिनापररियश्च
स्वरसन्तन्धोः - वृन्तर्द्सन्तन्धोः , यर्् -सन्तन्धोः 2
समासोः - अव्ययीभावसमासोः 1
कारकम् - कमणकारकम् 1
अिङ्कारोः - अनुप्रासोः 1
छन्दोः – इन्द्रवज्रा 1
प्रत्ययोः - क्त्वा, ल्यप्, िुमुन् 2
र्नबन्धोः - सांस्कृि भाषायाोः महत्त्वम् 1
(केविां पञ्चवाक्यार्न)
पर्िििद्ाांिाि् एवम् अपर्िििद्ाांिाि् 3
प्रश्न त्तरार्ाम् अभ्यासकायणम्

जून ग्र ष्मावकाशेषु सांस्कृतसम्बद्धगवतववधयः यथा :-


• प स्टर-िाटण -प्र जेक्टर्नमाणर्म् (सन्तन्ध-समास-कारकादयोः )
• र्क्रयापदिेखनम्
• र्नजसम्बन्धीनाां नाम्ना िब्दरूपार्ाां र्नमाणर्म्
• सून्तििेखनम् अथवा श्ल किेखनम्
• पािाधाररि-कर्िनिब्दानाम् िब्दक षर्नमाणर्म्
• स्क्रेप-पुस्तकर्नमाणर्म्
जुिाई िाश्विी भाि-2 परीक्षायाोः कृिे पुनरावृर्त्तकायणम् 6
िृिीयोः पािोः - बािकौिुकम् 4 1

5
पािाधाररिां ििुथणोः पािोः – कमणिौरवम् 4 1
व्याकरर्म्
पद्ानाां नाटयाांिानाां ि सप्रसङ्ग र्हन्दीव्याख्या अभ्यासोः
कर्वपररियोः रिनापररियश्च 1
सन्तन्धोः - अयार्दसन्तन्धोः 1
समासोः - ित्पुरुषसमासोः 1
जुिाई कारकम् - करर्कारकम् 1
अिङ्कारोः - उपमा 1
र्नबन्धोः - अनुिासनम् (केविां पञ्चवाक्यार्न)
अिस्त िाश्विी भाि-2 पञ्चमोः पािोः - िुकनास पदे िोः 5 2
पािाधाररिां िद्ानाां सप्रसङ्ग र्हन्दीव्याख्या
व्याकरर्म् अभ्यासोः कर्वपररियोः रिनापररियश्च
सन्तन्धोः -व्यांजनसन्धेोः पररभाषा भेदानाां पररियश्च 3
कारकम् - सम्प्रदानम् 1
समासोः - ित्पुरुषस्य भेदानाां पररियोः 2
प्रत्ययोः - ि, िविु 2
अिङ्कारोः – रूपकोः 1
छन्दोः – उपेन्द्रवज्रा 1
र्नबन्धोः - प्रािोः कािीन भ्रमर्म् (केविां पञ्चवाक्यार्न) 1
पर्िििद्ाांिाि् एवम् अपर्िििद्ाांिाि् 2
प्रश्न त्तरार्ाम् अभ्यासकायणम्
र्सिम्बर रिनात्मककायणम् पर्ििापर्ििावब धनम् 4 2
व्याकरर्म् र्नबन्धोः - सत्सङ्गर्िोः (केविां पञ्चवाक्यार्न) 2
पर पकारोः (केविां पञ्चवाक्यार्न)
प्रत्ययोः – मयट् , िृि्, िर्स, िर्सि् 3
छन्दोः – वांिि 1
अद्धय वावषयक पर क्षा
अिूबर िाश्विी भाि-2 षष्ठोः पािोः - सून्तिसुधा 4 1
पािाधाररिां सप्तमोः पािोः - र्वक्रमस्यौदायणम् 4 1
व्याकरर्म् पद्ानाां सप्रसङ्ग र्हन्दीव्याख्या अभ्यासोः कर्वपररियोः
रिनापररियश्च
सन्तन्धोः - व्यांजनसन्तन्धोः श्चुत्व ष्टु त्व 2
समासोः - र्द्विुोः , कमणधारयोः 1
प्रत्ययोः – कृदन्त - िव्यि्, अनीयर् 2
कारकम् - अपादानम् 1
अिङ्कारोः – यमकोः 1
छन्दोः – वसन्तर्ििका 1
र्नबन्धोः - स्वच्छिायाोः महत्त्वम् (केविां पञ्चवाक्यार्न) 1

6
नवम्बर िाश्विी भाि-2 परीक्षायाोः कृिे पुनरावृर्त्तकायणम् 6
पािाधाररिां अष्टमोः पािोः - कायं वा साधयेयां दे हां वा पाियेयम् 4 2
व्याकरर्म् िद्ानाां नाट्ाांिानाां ि सप्रसङ्ग र्हन्दीव्याख्या अभ्यासोः
कर्वपररियोः रिनापररियश्च
सन्तन्धोः - र्वसिणसन्धेोः पररभाषा भेदानाां पररियश्च 2
प्रत्ययोः - ििृ, िानि् 2
समासोः - बहुव्रीर्होः 1
अिङ्कारोः - श्लेषोः 1
नवम्बर छन्दोः – मार्िनी 1
कारकम् – सम्बन्धकारकम् 1
र्नबन्धोः - समयस्य सदु पय िोः (केविां पञ्चवाक्यार्न)
र्दसम्बर िाश्विी भाि-2 नवमोः पािोः - दीनबन्धुोः श्रीनायारोः 4 1
पािाधाररिां पद्ानाां सप्रसङ्ग र्हन्दीव्याख्या
व्याकरर्म् अभ्यासोः कर्वपररियोः रिनापररियश्च
उपपद-र्वभियोः 4
कारकम् - अर्धकरर्म् 1
समासोः - द्वन्द्द्वोः 1
प्रत्ययोः - त्व, िि् (िन्तर्द्ि) टाप् ङीप् (स्त्री) 2
अिङ्कारोः – उत्प्रेक्षा 1
छन्दोः - र्िखररर्ी 1
र्नबन्धोः - मम र्प्रयोः कर्वोः (केविां पञ्चवाक्यार्न) 1

जनवरी िाश्विी भाि-2 अिङ्कारोः – अर्िश्य न्तिोः 1


पािानाां पुनरावृर्त्तोः 9
रिनात्मककायणम् पर्ििापर्ििावब धनां पुनरावृर्त्तश्च 2

फरवरी िाश्विी भाि-2 परीक्षायाोः कृिे पुनरावृर्त्तोः 8


पर्ििापर्ििावब धनस्य पुनरावृर्त्तोः 2
रिनात्मककायणम् अनुप्रयुिव्याकरर्स्य पुनरावृर्त्तोः 10

मािण
वावषयक पर क्षा

ववशेषकथनम् –

• र्वषयर्िक्षकेभ्योः मन्तव्य दीयिे यि् िे छात्ार्ाां िब्दावल्याोः अवधारर्ायाश्च स्पष्टिाां वधणनाय अध्यायेषु प्रयुिायाोः
िब्दावल्याोः पररभाषात्मकिब्दानाां र्टप्पर्ीपुन्तस्तका सज्जीकरर्ाय ि र्नदे र्ििां कुयुणोः ।

वनधायररतपुस्तकम् :-
• िाश्विी भाि-2 द्वादिीकक्षायाोः कृिे पाठ्यपुस्तकम् – BSEH प्रकािनम्

7
प्रश्पत्रस्य प्रारूपम् (2024-25)
श्रेण ः - द्वादश ववषयः - सांस्कृतम् कोडः - 526
कालः – त्रयः होराः

प्रश्ानाां प्रकारः अङ्काः सांख्या वववरणम् पूणायङ्काः

वस्तुर्नष्ठप्रश्नाोः 1 2 20 बहुर्वकल्पीयप्रश्नाोः 20

अर्ििघूत्तरात्मकप्रश्नाोः 1 7 4 ररििानपूर्िणोः प्रश्नाोः 25


14 एकपदे न उत्तरि प्रश्नाोः
7 पूर्णवाक्येन उत्तरि प्रश्नाोः

िघूत्तरात्मकप्रश्नाोः 2 4 11 पूर्णवाक्येन उत्तरि प्रश्नाोः 22

दीघण-उत्तरात्मकप्रश्नाोः 4 2 2 सप्रसङ्गव्याख्यात्मकप्रश्नाोः 08

अर्िदीघण-उत्तरात्मकप्रश्नाोः 5 1 र्नबन्धोः 05

कुल 16 80

You might also like