You are on page 1of 2

www.ncerthelp.

com

के न्द्रीयविद्यालय संगठनम्, हैदराबाद संभागः


रचनानात्मकं मूल्याङ्कनम्- 1( F A–1 )विषय: - संस्कृ तम् (सम्प्रेषणाधाररतम्)COMMUNICATIVE
SANSKRIT
कक्षा –षष्ठी 2014-15पूणााङ्का: 40

उत्तरमावलका
“क”खण्ड: ऄपरठतािबोधनम् (4ऄङ्का: )
1. ऄपरठतम् ऄनुच्छेदं परठत्िा रश्नानाम् उत्तरावण वलखत।
I.LMümÉSålÉउत्तरत| (एकशब्दमेंउत्तरवलवखए)½x2=1

१.. भारतदेशः २. ऄवत –रमणीयः


II. एक िाक्येन उत्तरत 1x 2= 2

III. ËU£üxjÉÉlÉÉÌlÉEÍcÉiÉmÉSæ: mÉÔUrÉiÉ| ½x2=1

1 पुंवलङ्गः 2 बहुिचनम्
खण्ड – ख (रचनात्मकं कायाम् ) ( 8ऄङ्का:)

2.मञ्जूषात: उवचतपदावनवचत्िावचत्राणांनामावनसंस्कृ तेनवलखत।1/2 x6=3

1. ऄविपेरिका 2. उत्पीरठका 3. काकः 4. अम्रफ़लम्5.विचक्रिका6. गजः

3. साथाकावनिाक्यावनरचयत।1x 5 = 5

1. ससहौ गजातः | 2. गजाः चलवन्द्त | 3. मयूराःनृत्यवन्द्त 4. गायकः गायवत |5. कोक्रकले कू जतः |

“ग”खण्ड: (ऄनुरयुक्तव्याकरणम्) –(12-ऄङ्का: )

4.िणासंयोजनं कृ त्िा पदं कोष्ठके वलखत | 1x4=4

1. सौवचकः 2. घरिका3. मावपका 4. उद्यानम्

5.पदानां िणाविच्छेदं कु रुत |1 x 4 = 4

1. प् + उ + स् + त् + ऄ + क् + ऄ +म् | 2.ि्+ अ + त् +अ + य् + ऄ + न् + ऄ +म् |

3. उ +प् + ऄ + न् +ए +त् + र् + ऄ +म् | 4. म् +ऄ +य् +ऊ + र् + अ : |

Visit www.ncerthelp.com for Ncert Solutions in Text and Video , CBSE Sample papers, Exam tips,
NCERT BOOKS, Motivational Videos, Notes for All Classes and Many More...
www.ncerthelp.com

6 . उदाहरणं दृष्ट्िा ररक्तस्थानावन पूरयत | 1x4= 4

एकिचनम् - वििचनम् - बहुिचनम्

1. --- शुनकौ - शुनकाः


2. ---- - मयूरौ - मयूराः
3. मृगः _ मृगौ - __
4. मकरः - ------ - मकराः

"bÉ"ZÉhQû: (mÉÌPûiÉAuÉoÉÉåkÉlÉqÉç ) 16

7. वचत्रं दृष्ट्िा रश्नस्य उत्तरं वलखत 1 x 4= 4

1. मयूरौ नृत्यतः| 2. बावलकाः पठवन्द्त | 3. पुष्टपावण (कमलावन ) विकसवन्द्त |

4. िृक्षात् फलं पतवत |

8. . कोष्ठकात् उवचतं पदम् वचत्िा िाक्यं पूरयत | 4 x ½ = 2

1. मवक्षका : 2. बालकः 3. घरिका 4. कदलीफ़लावन |

9. वनदेशानुसारं िाक्यावन रचायत - 1x4=4

क. छात्रा : वलखवन्द्त | ख. खगाः उत्पतवन्द्त |

ग. ससहाः गजावन्द्त | घ. िानराः िीडवन्द्त |

10. क. ससहाः ख. बालकः ग. लेवखका घ. विचक्रिका |4 x ½ = 2

11. कतृापदानुसारं क्रियापदं वचत्िा ररक्तस्थानावन पूरयत | 4 x ½ = 2

क . नृत्यवत ख. विहरतः ग. वलखवन्द्त घ. पश्यवन्द्त |

12. . सः , ते , ताः आत्येतेभ्यः उवचतं पदं वचत्िा ररक्तस्थानावन पूरयत | 4 x ½ = 2

क. सा ख.ताः ग. ते घ. ताः

* समाप्तम् *

Visit www.ncerthelp.com for Ncert Solutions in Text and Video , CBSE Sample papers, Exam tips,
NCERT BOOKS, Motivational Videos, Notes for All Classes and Many More...

You might also like