You are on page 1of 6

NCERT Solutions for Class 6 Sanskrit www.chekrs.

com
Chapter 11 - पु पो सवः
Question 1:
वचनानुसारं र त थाना न पूरयतः

एकवचनम ् ववचनम ् बहुवचनम ्

यथा- मि दरे मि दरयोः मि दरे षु

असवरे .......... ..........

.......... थलयोः ..........

.......... .......... दवसेषु

े े ........... ..........

.......... यजनयोः ..........

.......... .......... प#ु पेषु

ANSWER:

एकवचनम ् ववचनम ् बहुवचनम ्

यथा- मि दरे मि दरयोः मि दरे षु

असवरे अवसरयोः अवसरे षु

थले थलयोः थलेषु

दवसे दवसयोः दवसेषु

े े े योः े ेषु

यजने यजनयोः यजनेषु

प#ु पे प#ु पयोः प#ु पेषु

NCERT Solutions for Class 6 Sanskrit www.chekrs.com


NCERT Solutions for Class 6 Sanskrit www.chekrs.com
Chapter 11 - पु पो सवः
Question 2:
को ठकेषु द तश दे षु समु चतपदं च वा र त थाना न पूरयत-

(क) ......................... बहवः उ(सवाः भवि त। (भारतम ्/भारते)

(ख) ......................... मीनाः वसि त। (सरोवरे /सरोवरात ्)

(ग) जनाः ..................... पु#पा1ण अप3यि त। (मि दरे ण/मि दरे )

(घ) खगाः ............................. 5नवसि त। (नीडा5न/नीडेषु)

(ङ) छा ाः ............................. 9योगं कुव3ि त। (9योगशालायाम ्/9योगशालायाः)

(च) ................... प#ु पा1ण वकसि त। (उ यान य/उ याने)

ANSWER:
(क) भारते बहवः उ(सवाः भवि त। (भारतम ्/भारते)

(ख) सरोवरे मीनाः वसि त। (सरोवरे /सरोवरात ्)

(ग) जनाः मि दरे पु#पा1ण अप3यि त। (मि दरे ण/मि दरे )

(घ) खगाः नीडेषु 5नवसि त। (नीडा5न/नीडेषु)

(ङ) छा ाः 9योगशालायाः 9योगं कुव3ि त। (9योगशालायाम ्/9योगशालायाः)

(च) उ याने पु#पा1ण वकसि त। (उ यान य/उ याने)

NCERT Solutions for Class 6 Sanskrit www.chekrs.com


NCERT Solutions for Class 6 Sanskrit www.chekrs.com
Chapter 11 - पु पो सवः
Question 3:
अधो$ल&खता न पदा न आध ृ य साथ*का न वा या न रचयत-

वानराः वनेषु तरि त

<संहाः व ृ ेषु न(ृ यि त

मयूराः जले उ(पति त

म( याः आकाशे गज3ि त

खगाः उ याने कूद3 ि त

ANSWER:
(क) वानराः व ृ ष
े ु कूद3 ि त।

(ख) <संहाः वनेषु गज3ि त।

(ग) मयूराः उ याने न(ृ यि त।

(घ) म( याः जले तरि त।

(ङ) खगाः आकाशे उ(पति त।

NCERT Solutions for Class 6 Sanskrit www.chekrs.com


NCERT Solutions for Class 6 Sanskrit www.chekrs.com
Chapter 11 - पु पो सवः
Question 4:
+नानाम ् उ तरा&ण $लखत-

(क) जनाः पु#प यजना5न कु अप3यि त?

(ख) पु#पो(सव य आयोजनं कदा भव5त?

(ग) अ माकं भारतदे शः क@Aशः अि त?

(घ) पु#पो(सवः केन नाBना 9<सCः अि त?

(ङ) मेहरौलE े े क याः मि दरं क य समाFध थलHच अि त?

ANSWER:
(क) जनाः पु#प यजना5न योगमायामं दरे बिIतयारकाक@ समाFध थले च अप3यि त।

(ख) पु#पो(सव य आयोजनं ऑKटोबमा3से भव5त।

(ग) अ माकं भारतदे शः उ(सव 9यः अि त।

(घ) पु#पो(सवः 'फूलवालN क@ सैर' नाBना 9<सCः अि त।

(ङ) मेहरौलE े े योगमाया मि दरे बिIतयारकाक@ समाFध थलHच अि त।

NCERT Solutions for Class 6 Sanskrit www.chekrs.com


NCERT Solutions for Class 6 Sanskrit www.chekrs.com
Chapter 11 - पु पो सवः
Question 5:
को ठकेषु द तेषु श दे षु उ चतां /वभि तं यु2य वा या न पूरयत-

यथा- सरोवरे मीनाः सि त। (सरोवर)

(क) ............. कPछपाः Qमि त (तडाग)

(ख) ............. सै5नकाः सि त। (<श वर)

(ग) याना5न ............. चलि त। (राजमाग3)

(घ) ............. र(ना5न सि त। (धरा)

(ङ) बालाः ............. R@डयि त। (R@डा े )

ANSWER:
यथा- सरोवरे मीनाः सि त। (सरोवर)

(क) तडागे कPछपाः Qमि त (तडाग)

(ख) <श वरे सै5नकाः सि त। (<श वर)

(ग) याना5न राजमागS चलि त। (राजमाग3)

(घ) धरायाम ् र(ना5न सि त। (धरा)

(ङ) बालाः R@डा े े R@डयि त। (R@डा े )

NCERT Solutions for Class 6 Sanskrit www.chekrs.com


NCERT Solutions for Class 6 Sanskrit www.chekrs.com
Chapter 11 - पु पो सवः
Question 6:
म3जूषातः पदा न च वा र त थाना न पूरयत-

पु#पेषु गTगायाम ् व यालये व ृ योः उ यानेषु

(क) वयं ............. पठामः।

(ख) जनाः ............. Qमि त।

(ग) ............. नौकाः सि त।

(घ) ............. Qमराः गुHजि त।

(ङ) ............. फला5न पKवा5न सि त।

ANSWER:
(क) वयं व यालये पठामः।

(ख) जनाः उ यानेषु Qमि त।

(ग) गTगायाम ् नौकाः सि त।

(घ) पु#पेषु Qमराः गुHजि त।

(ङ) बालाः व ृ योः फला5न पKवा5न सि त।

NCERT Solutions for Class 6 Sanskrit www.chekrs.com

You might also like