You are on page 1of 2

बाल भारती पि लक कूल, ारका

क ा- ष ी
पाठ-4 सवनाम-प रचयः (पनु राविृ -कायम)्
-1................. फलं पतित ।
(क) एषः (ख) एषा (ग) एतत्

-2 ............. छा ः अि त ।
(क) एषः (ख) एतत् (ग) एषा

-3 ............... बािलका अि त ।
(क) एषः (ख) एषा (ग) एतत्

-4 ............... गाियके गायतः ।


(क) इमौ (ख) इमे (ग) इयम्

-5 ................ धावकौ तः ।
(क) सः (ख) तौ (ग) ते

-6 .............. पु तके तः ।
(क) एतत् (ख) एते (ग) इदम्

-7 ..............च ािण मि त ।
(क) एतत् (ख) इमे (ग) इमािन

-8 ............... अ यापकाः सि त ।
(क) ताः (ख) ते (ग) तत्

-9 ............... नरौ हसतः ।


(क) एतौ (ख) एते (ग) अयम्
-10 ................ बािलके डतः ।
(क) इमे (ख) इयम् (ग) इमाः

-11 ............... मिहलाः नमि त ।


(क) इमे (ख) इमाः (ग) ते

-12 िवक पे यः ि वचनं सवनाम-पदं िचनतु - (िवक प से ि वचन सवनाम श द चनु ।)


(क) एषा (ख) एते (ग) एताः

-13 िवक पे यः एकवचनं सवनाम-पदं िचनुत- (िवक प से एकवचन सवनाम श द चुन ।)


(क) एषा (ख) एते (ग) एताः

-14 िवक पे यः बहवचनं सवनाम-पदं िचनुत- (िवक प से बहवचन सवनाम श द चुन ।)


(क) अयम् (ख) इमे (ग) एतौ

-15 िवक पे यः ि वचनं सवनाम-पदं िचनुत- (िवक प से ि वचन सवनाम श द चुन ।)


(क) ते (ख) तत् (ग) इमाः

-16 िवक पे यः बहवचनं सवनाम-पदं िचनुत- (िवक प से बहवचन सवनाम श द चुन ।)


(क) सः (ख) इमौ (ग) एतािन
-17 ''तमु सब बोलते हो ।''- अ य सं कृत-अनवु ादः भवित- (उिचत सं कृत अनवु ाद छाँट-)
(क) यूयं वदथ । (ख) वं वदिस (ग) वयम् वदामः ।

-18 ‘वे सब क याएँ पढती ह ।- अ य सं कृत-अनवु ादः भवित –(उिचत सं कृत अनवु ाद छाँट-)
(क) ते क याः पठि त । (ख) ताः क याः पठि त । (ग) सा क या पठित ।

-19 ‘वे सब पिहए ह ।‘- अ य सं कृत-अनवु ादः भवित –(उिचत सं कृत अनवु ाद छाँट-)
(क) ते च े तः । (ख) तािन च ािण सि त । (ग) तत् च म् अि त ।

-20 ‘वह घर है ।‘- अ य सं कृत-अनवु ादः भवित –(उिचत सं कृत अनुवाद छाँट-)
(क) सः गहृ म् अि त । (ख) इदम् गहृ म् अि त । (ग) तत् गहृ म् अि त ।

You might also like