You are on page 1of 5

Telegram Link :- https://t.me/ipeapprep Email : ipeapprep@gmail.

com
INTERMEDIATE PUBLIC EXAMINATIONS – 2024
Revision Test Examinations – I, Dec 2023

109
Part – II
SANSKRIT, Paper – I
(Second Language)
Time : 3 Hours Max. Marks : 100
Note :-
(1) All questions should be attempted.
(2) Question No. 1, 2, 3 and 14 should be answered in the medium of
instructions of the candidate or in Sanskrit (Devanagari script). The
remaining questions should be answered in Sanskrit (Devanagari
script) only.
(3) The bits of a question should be attempted together.

निर्दे श :-

(1) सर्वे प्रशिनाः समनधनतनव्नाः ।


(2) प्रथम, व्दितीय, तत
ृ ीय – प्रशिनि ् अिुर्वनर्दप्रशिं च वर्वहन् अन््े प्रशिनाः
संस्कृतभनषन्नमेर्व (र्दे र्विनगरिलिप््न) समनधनतनव्नाः ।
(3) सर्वे प्रशिनाः अिुक्रमेणैर्व समनधनतनव्नाः ।
*****
(1) एकं श्लोकं परू ययत्वा भावं ललखत । (1×6=6)
(अ) ज्न्न्त ……………. भ्म ् ।

(आ) एकाः स्र्वनर्द ु ि भुञ्जीत …………. िैकशचनर्नाि ् प्रचचन्त्ेत ् ।

IPE’24 Prep. RT-1 [1] 18/12/2023


Sanskrit - I
Telegram Link :- https://t.me/ipeapprep Email : ipeapprep@gmail.com
(2) एकं यिबन्ध प्रश्िं समाधत्त । (1×6=6)
(अ) “र्दशिर्स्् पशचनत्तनपाः ” इनत पनठस्् सनिनंशं लिखित ।
(आ) मन्नर्वट ाः सम्भनषणकौशिं संक्षेपेण र्वणा्त ।
(3) एकं यिबन्ध प्रश्िं समाधत्त । (1×6=6)
(अ) भ जस्् और्दन्ाम ् अचधकृत्् लिखित ।
(आ) कनमनर्वेशनत ् निर्वतान्तंु पण्
ु डिीकं प्रनत कवपञ्जिाः ककमर्व
ु नच ?
(4) चतर्
ु ाां प्रश्िािां समाधािायि ललखत । (4×2=8)
(अ) चनणक्् कस्् िनज्ञाः अमनत््ाः ?
(आ) सर्वेषनं प्रनखणिनं प्रनणधनिणं कस््नधीिं र्वताते ?
(इ) सर्वे छनत्नाः ब पर्दे र्वं ककलमनत कर््न्न्त स्म ?
(ई) कृपणाः ककमर्ं सम्मननितर्वनि ् ?
(उ) अर्ाशनस्त्े कनत अचधकिणननि सन्न्त ?
(ऊ) ब पर्दे र्ववर्विचचताः व्नकिणशनस्त्ग्रन्र्ाः काः ?
(5) दियोोः ससन्िभां दयाख्यािं ललखत । (2×3=6)
(अ) न्वर्दप ऽ्लमनत मत्र्वनऽ्ं बनणेिनलभहत म्न ।
(आ) शिीिमनघ््ं ििु धमासनधिम ् ।
(इ) अवप्र्स्् च पथ््स्् र्वक्तन श्र तन च र्दि
ु ाभाः ।
(ई) क्िेशाः फिेि हह पुििार्वतनं वर्वधत्ते ।
(6) दियोोः ससन्िभां दयाख्यािं ललखत । (2×3=6)
(अ) धै्ा धिन हह सनधर्वाः ।
(आ) अवप्र्स्् च पथ््स्् र्वक्तन श्र तन च र्दि
ु ाभाः ।
(इ) नििर्ाकाः संस्कनिाः ।
(ई) कुम्भकनि ऽवप ् वर्ववर्दनि ् स नतष्ठतु पुिे मम ।

IPE’24 Prep. RT-1 [2] 18/12/2023


Sanskrit - I
Telegram Link :- https://t.me/ipeapprep Email : ipeapprep@gmail.com
(7) त्रयार्ां प्रश्िािां समाधािायि ललखत । (3×2=6)
(अ) काः बनि इनत उच््ते ?
(आ) पनर्वात््नाः तप र्विं कीदृशनाः र्वटाः वर्वर्वेश ?
(इ) चञ्चिनाः मकनिनाः कनत ? ते च के ?
(ई) मुनिाः र्दशिर्ाः ककलमनत शशनप ?
(उ) धमासनधिेषु आघ््ं ककम ् ?
(ऊ) ककम ् अशर्वमेधेि समं वर्वर्दाःु ?
(8) त्रयार्ां प्रश्िािां समाधािायि ललखत । (3×2=6)
(अ) कवपञ्जिाः कन्स्मि ् संर्दभे पण्
ु डिीकं प्रनत उपर्दे शर्वचिननि अर्वर्दत ्
(आ) पिि कमिङ्कतर्वन्ताः क्षक्षनतपत्ाः के ?
(इ) पञ्चतन्त्े कनत भनगाः सन्न्त ? ते के ?
(ई) पण्
ु डिीकाः क्न आकृष्टहर्द् ?
(उ) धनििनं धिं ककम ् ?
(ऊ) क् ाः मध््े वर्वर्वनर्दाः र्वताते ?
(9) पुस्तकप्रेषणवर्वष्े पत्म ् । (5×1=5)
अथवा
ज्र्विनतास्् वर्विनमग्रहणन् अभ््र्ािपत्म ् ।
(10) दियोोः शब्ियोोः सववभव्तत रूपाणर् ललखत । (2×6=12)
(अ) िनम (इ) भनिु
(आ) गीतन (ई) र्वि
(11) दियोोः धातुरूपाणर् ललखत । (2×3=6)
(अ) भर्वनत (इ) गच्छे त ्
(आ) अचित ् (ई) जन्ेत
IPE’24 Prep. RT-1 [3] 18/12/2023
Sanskrit - I
Telegram Link :- https://t.me/ipeapprep Email : ipeapprep@gmail.com
(12) त्रीणर् सव्न्धिामयििे शपूवक
व ं ववघटयत । (3×2=6)
(अ) पिमनर्ा (ई) एकैकाः
(आ) कपीन्र्र्दाः (उ) र्वक्ष
ृ ेऽवप
(इ) िर्व र्द्ाः (ऊ) तेऽवप
(13) त्रीणर् सव्न्धिामयििे शपूवक
व ं सन्धत्त । (3×2=6)
(अ) पिम + ओषचधाः (ई) महन + ऊलमााः
(आ) गण + ईशाः (उ) सु + उन्क्त्ताः
(इ) र्वसुधन + एर्व (ऊ) स + अवप
(14) आन्रभाषायां वा आङ्ग्लभाषायां वा अिुवित । (5×1=5)
(अ) साः र्दे र्वं िमनत ।
(आ) सीतन अन्िम ् अिनर्दत ् ।
(इ) अहं पिीक्षनम ् अलििम ् ।
(ई) ते पनठं पहठष््न्न्त ।
(उ) लशर्वाः फिं िनर्दनत ।
(15) एकेि पिे ि समाधािं ललखत । (5×1=5)
(अ) र्दशिर्ाः ककं मत्र्वन बनणं प्र्ु् ज ?
(आ) पनर्वात््नाः तप र्विं काः प्रवर्वर्वेश ?
(इ) प्रर्वनसेषु लमत्ं ककम ् ?
(ई) मन्नर्वटुाः काः ?
(उ) श्रेष्ठं धिं ककम ् ?
(16) एकेि पिे ि समाधािं ललखत । (5×1=5)
(अ) धै्ध
ा िनाः के ?
(आ) कवपञ्जिाः काः ?
IPE’24 Prep. RT-1 [4] 18/12/2023
Sanskrit - I
Telegram Link :- https://t.me/ipeapprep Email : ipeapprep@gmail.com
(इ) भ जस्् और्दन्ाम ् इनत पनठ््भनगाः केि वर्विचचताः ?
(ई) भ जस्् मुख््नमनत््ाः काः ?
(उ) क्षणभङ्गुिनाः के ?

IPE’24 Prep. RT-1 [5] 18/12/2023


Sanskrit - I

You might also like