You are on page 1of 4

14.

अहह आः च

अभ्यासः

प्रश्न 1. अधोलिखितानाां पदानाां समुलचतान् अर्ाान् मेियत


(निम्ननिखित पद ों के उनित अर्थों का मेि करें )
क—ि
हस्ते — अकस्मात्
सघा: — पृथ्वीम्
सहसा — गगिम्
धिम् — शीघ्रम्
आकाशम् — करे
धराम् — द्रनिणम्

उत्तर:
क–ि
हस्ते — करे
सघा: — शीघ्रम
सहसा — अकस्मात्
धिम् — द्रनिणम्
आकाशम् — गगिम्
धराम् — पृथ्वीम्

प्रश्न 2. मञ्जूषातः उलचतां लििोमपदां लचत्वा लिित


(मोंजूषा से उनित निि म शब्द िुिकर नििें)।
प्रनिशनत, सेिकः , मूिखः , िे तुम् िीिः दु ः खितः
(क) ितुरः …………
(ि) आिेतुम् …………
(ग) निगखच्छनत …………
(घ) स्वामी …………
(ङ) प्रसन्नः …………
(ि) उच्ः …………

उत्तर:
(क) ितुरः – मूिखः
(ि) आिेतुम् – िेतुम्
(ग) निगखच्छनत – प्रनिशनत
(घ) स्वामी – सेिकः
(ङ) प्रसन्नः – दु ः खितः
(ि) उच्ः – िीिः

प्रश्न 3. मञ्जूषातः उलचतम् अव्ययपदां लचत्वा ररक्तस्र्ानालन पूरयत

(मोंजूषा से उनित अव्यय पद िुिकर ररक्त स्र्थाि की पूनतख करें )


इि , अनप , एि, ि, उच्ः

(क) बािकाः बानिकाः …………………. क्रीडाक्षेत्रे क्रीडखि।


(ि) मेघाः …………………. गजखखि ।
(ग) बकः हों सः ……………….. श्वे तः भिनत।
(घ) सत्यम् ………………… जयते ।
(ङ) अहों पठानम, त्वम् …………….. पठ।

उत्तर:
(क) बािकाः बानिकाः ि क्रीडाक्षेत्रे क्रीडखि।
(ि) मेघाः उच्ः गजख खि।
(ग) बकः हों सः इि श्वेतः भिनत।
(घ) सत्यम् एि जयते ।
(ङ) अहों पठानम, त्वम् अनप पठ।

प्रश्न 4. अधोलिखितानाां प्रश्नानाम् उत्तरां लिित-


(निम्ननिखित प्रश् ों के उत्तर नििें )

(क) अजीजः गृहों गिुों नकों िाञ्छनत?


(ि) स्वामी मूिखः आसीत् ितुरः िा?
(ग) अजीजः काों व्यर्थाों श्राियनत?
(घ) अन्या मनक्षका कुत्र दशनत?
(ङ) स्वामी अजीजाय नकों दातुों ि इच्छनत?

उत्तर:
(क) अजीजः गृहों गिुम् अिकाशों िाञ्छनत।
(ि) स्वामी ितुरः आसीत् ।
(ग) अजीजः िृद्ाों व्यर्थाों श्राियनत।
(घ) अन्या मनक्षका मस्तके दशनत।
(ङ) स्वामी अजीजाय धिों दातुों ि इच्छनत।

प्रश्न 5. लनदे शानुसारां िकारपररितानां कुरुत


(निदे शािुसार िकारपररितखि करें )

उत्तर:
(क) अहों नशक्षकाय धिों दास्यानम।
(ि) पररश्रमी जिः धिों प्राप्न नत।
(ग) स्वामी उच्ः अिदत् ।
(घ) अजीजः पेनिकाों ग्रहीष्यनत।
(ङ) त्वम् उच्ः पठ।

प्रश्न 6. अधोलिखितालन िाक्यालन घटनाक्रमानुसारां लिित

(निम्ननिखित िाक् ों क घििािुसार नििें )


उत्तर:
(क) अजीजः सरिः पररश्रमी ि आसीत् ।
(ि) एकदा सः गृहों गिुम् अिकाशों िाञ्छनत।
(ग) अजीजः पेनिकाम् आियनत।
(घ) मनक्षके स्वानमिों दशतः ।
(ङ) पीनडतः स्वामी अत्यु च्ः िीत्कर नत।
(ि) स्वामी अजीजाय अिकाशस्य पूणं धिों ददानत।

You might also like