You are on page 1of 4

अकार्ड विद्यालयः, विरुपविः

प्री बोर्ड - 1 ( 2021-2022)


कक्ष्या - दशमी (X)
संस्कृिम् (कोर् - 122)
समयः - होराद्वयम् (2 होराः) सम्पूर्ाडङकाः - 40

सामान्य विदेशाः -
1. कृपया सम्यक्तया परीक्षणं कुर्वन्तु य् स्मिन् ्रश्नपप्र 4 पृष्ठान् मुद्रि्ान् सन्तन्त।
2. कृपया सम्यक्तया परीक्षणं कुर्वन्तु य् स्मिन् ्रश्नपप्र 9 ्रश्नपााः सन्तन्त।
3. सस्य ्रश्नपप्स्य पठ्ाय 20 न्मरषााः न्र्ावरर्ााः सन्तन्त। स्मिन् सर्र्ौ करर्लं ्रश्नपप्ं पठ्ीयम उत्तरपुस्तिकायां
च ककमनप ् लरख्ीयम।
4. उत्तरलरख्ा् पूर्ं ्रशशि्स्य क्रमाङ्काः सर्श्यं लरख्ीयाः।
5. ्रश्नपसङ्या प्नपप्ा्ुसारम एर् लरख्ीया।
6. सर्ेषां ्रश्नपा्ाम उत्तराणण संस्कृ्र् लरख्ीयान्।
7. ्रश्नपा्ां न्र्देिााः ध्या्र् सर्श्यं पठ्ीयााः।

1. अधोललखिि गद्यांशं पठित्वा प्रदत्तप्रश्नािाम् उत्तराखर् संस्कृिेि ललिि। 10


जीर््र सफल्ायााः आर्ाराः पुरुषार्वाः एर्! सस्य सभार्र् ्राः सुख-समृद्धिम आप्तुम ससमर्वाः भर्न् यि: च ्
्रशाप्नोन्। यर्ा-यर्ा ्र: पुरुषार्वम सद्धच्ो् ्र्ा-्र्ा ्र् सफल्ा ्रशाप्ता। पुरुषाद्धर्ि्ाः एर् संसारर नर्लक्षण-्रशन्भाम
सशजि ्र्न्ताः। स्र् एर्म एर्ररष्टशिखरम सजय् सन्तररक्षं च सगच्छ्। ्र: र्दरिसरर्या समाजसरर्या च पुरुषाद्धर्िद्धभाः
उल्लरख्ीयान् कायावणण कृ्ान्। समिनाकम इन्हासर ्रषां गौरर्गा् नर्द्य्र। सपा्कालर यरषां म्शस नर्चशल्ान् ्
भर्न्तन्त, ्र एर् जीर््र सफल्ां ्रशाप्नुर्न्तन्त। पुरुषाद्धर्ि्ाम कृ्र ्ु पुरुषार्वम एर् उपास्ा सस्ति। याः ज्ाः स्वजीर््र
सफल्ा ्रशाप्नुम इच्छन् साः पुरुषार्वम सर्श्यमरर् कुयाव्। पुरुषार्वस्य सभार्र ज्: सफल्ा ्रशानप्तिं ् क्ुं िक्य्र।
(अ) एकपदेि उत्तरि। (केिलं प्रश्नद्वयम्) 1x2=2
(i) पुरुषार्वस्य सभार्र् ककम आप्तुम ससमर्व:?
(ii) स्र् ज्र् ककम सजय् ?
(iii) पुरुषार्े् ज्ाः कु् सगच्छ्?
(आ) पूर्डिाक्येि उत्तरि। (केिलं प्रश्नद्वयम्) 2x2=4
(i) पुरुषाद्धर्िद्धभाः कर् उल्लरख्ीयान् कायावणण कृ्ान्?
(ii) पुरुषाद्धर्ि्ां कृ्र कु् गौरर्गा्ं नर्द्य्र ?
(iii) जीर््र कर सफल्ा ्रशाप्नुर्न्तन्त ?
(इ) अस्य अिुच्छेदस्य कृिे उपयुक्तं शीर्डक संस्कृिेि ललिि। 1
(ई) यथाविदेशम् उत्तरि। (केिलं प्रश्न-त्रयम्) 1x3=3
(i) "भर्न्" इन् कक्रयापर्दस्य ककिं क्ृवपर्दं ्रशयुक्तम?
(ii) "नर्फल्ा" इन् पर्दस्य गद्यांिर ककिं नर्लोमपर्दं ्रशयुक्तम?

Page 1 of 4
(iii) "मा्र्ाः" इन् पर्दस्य कक पयावयपर्दं गद्यांिर ्रशयुक्तम?
(iv) "उल्लरख्ीयान् कायावणण" इत्य् कक नर्िरषणपर्द ्रशयुक्तम?

2. सुकन्या कोलकािािगरे छात्रािासे वििसवि। सा विद्यालयिः शैखिकभ्रमर्ाय भुििेश्वरं गन्तुम् इच्छवि।


एिदथडम् अिुमवििं रालशिं प्राप्ुं सा िि ददल्लीस्थं वपिरं प्रवि पत्रम् एकं ललिवि। मञ्जूर्ािः पदावि विचित्य पत्रे
ठरक्तस्थािावि पूरयन्तु। ½ x 10 =5
छा्ार्ास:
राजकीयाः नर्द्यालयाः
(i) ......................
न्द्धर्: 22.02.2022
मा््ीयााः (ii) ......................
सार्दरं ्रशणमाद्धम।
भर््: प् ्रशाप्तम। मम (iii) ...................... परीक्षा समाप्ता। परीक्षा प्ाणण सन्िोभ्ान् जा्ान्। यार््
परीक्षा पररणाम: ् आगच्छन् ्ार्् आगाद्धममासस्य ्रशर्म सप्ताहर (iv) ...................... नर्द्यालस्य सध्यानपका
समिना् िैशक्षक भ्रमणाय (v) ...................... ्रष्यन्तन्त। सहम सनप ्ाद्धभाः (vi) ...................... गन्तुम
इच्छाद्धम। ए्र्दर्वम मया कक्षाध्यानपकायै (vii) ...................... रूप्यकाणण र्दा्व्यान् सन्तन्त। स्: यद्रर्द
स्ुमन्ाः (viii) ...................... ्द्रहि सहम सनप गच्छर यम। स्: कृपया उपयुवक्तां राशि ्रशरषद्धयत्वा माम
स्ुगृही्ां कुर्वन्तु। सर्ेभ्याः मम (ix) ...................... न्र्रर्द्ीयााः।
भर््ां न्रशया (x) ......................
सुकन्या।
मञ्जूर्ा-्रशणामााः, सह, कोलक्ा्गरम, स्या्, पञ्चि्म, नप्ृर्यावाः, भुर््रश्वरम, ्रशर्मस्ीया, मम, पु्ी

3. अध: प्रदत्तं चित्रं दृष्ट्वा मञ्जूर्ायां प्रदत्तशब्दािां साहाय्येि पञ्च िाक्यावि संस्कृिेि ललिि- 1x5=5

मञ्जूर्ा-नर्द्यालयाः, ्रशर्ा्ाचायवाः, छा्ााः, ्रशार्व्ासभा, ्रशा्:कालर, कुर्वन्तन्त, सुन्दर भर््म।


Page 2 of 4
4. अधोललखििावि िाक्यावि संस्कृिभार्या अिूद्य ललिि-(केिलं पञ्चिाक्यम्) 1x5=5
(i) छा् सध्यापक सर डर्ा है । Student fears of teacher.
(ii) ्ुम लोग क्या कर्र हो? What do you all do?
(iii) हमसब कलम सर ्हीं शलखेंगर। We all will not write with a pen.
(iv) कल ्ुम कहााँ र्र? Where were you yesterday?
(v) मा्ा ्र खा्ा पकाया। Mother cooked the food
(vi) क्या हमसब बाहर जाएाँ? May we all go outside?

5. अधोललखििं गद्यांशं पठित्वा प्रदत्तप्रश्नािाम् उत्तराखर् संस्कृिेि ललिि।


सनिम द्रर्द्र साः आरक्षी चौयावद्धभयोगर ्ं न्यायालयं ्ी्र्ा्। न्यायार्ीिो बंककमचन्द्राः उभाभ्यां पृर्क-पृर्क
नर्र्रणं श्रु्र्ा्। सर्ं र्ृत्तमर्गत्य स ्ं न्र्दोषम समन्य् आरशक्षणं च र्दोषभाज्म। ककन्तु ्रशमाणाभार्ा् स न्णे्ुं
्ािक्नो्। ््ोऽसौ ्ौ सनिमर द्रर्द्र उपस्था्ुम आद्रर्दष्टर्ा्। सन्यरद्यु: ्ौ न्यायालयर स्व-स्व पक्षं पु्ाः स्थानप्र्न्तौ। ्र्दैर्
कश्चिद् ््त्याः कमवचारी समागत्य न्यर्रर्दय् य् इ्ाः कोिद्वयान्तरालर कश्चिज्ज्ाः कर्ानप ह्ाः। ्स्य मृ्िरीरं राजमागं
न्कषा र््व्र। आद्रर्दश्य्ां ककिं करणीयद्धमन्। न्यायार्ीिाः आरशक्षणम सद्धभयुक्तं च ्द् िर्ं न्यायालयर आ्र्ुमाद्रर्दष्टर्ा्।
(अ) एकपदेि उत्तरि। (केिलं प्रश्न द्वयम्) ½x2=1
(i) न्यायार्ीि: क: आसी् ?
(ii) कस्य सभार्ा् न्यायार्ीि: न्णे्ुं ्ािक्नो्?
(iii) न्यायालयर क: समागत्य न्यर्रर्दय् ?
(आ) पूर्डिाक्येि उत्तरि। (केिलं प्रश्नद्वयम्) 1x2=2
(i) न्यायार्ीिाः कौ िर्ं न्यायालयर आ्र्ुमाद्रर्दष्टर्ा्?
(ii) ््त्याः कमवचारी समागत्य ककिं न्यर्रर्दय्?
(iii) आरक्षी कर न्यायालयं ्ी्र्ा् ?

6. अधोललखििं पद्यांशं पठित्वा प्रदत्तप्रश्नािाम् उत्तराखर् संस्कृिेि ललिि 3


सम्पत्तौ ि विपत्तौ महिामेकरूपिा।
उदये सवििा रक्तो रक्तश्चास्तमये िथा।।
(अ) एकपदेि उत्तरि (केिलं प्रश्न द्वयम्) ½x2=1
(i) उर्दयर सनर््ा कीदृिाः भर्न्?
(ii) सिसमयर सनर््ा कीदृिाः भर्न्?
(iii) "संपत्तौ" स् का नर्भनक्त?
(आ)पूर्डिाक्येि उत्तरि-(केबलं प्रश्न द्वयम्) 1x2=2
(i) मह्ाम एकरूप्ा कर्दा भर्न्?
(ii) "नर्पत्तौ' पर्दस्य पर्दपररचयं शलख्?
(iii) उर्दयर सनर््ा' नर्लोमपर्दं शलख्।
Page 3 of 4
7. अधोललखििं िाट्ांशं पठित्वा प्रदत्त प्रश्नािाम् उत्तराखर् संस्कृिेि ललिि। 3
सर्े पशक्षणाः सज्जार्दै गन्तुद्धमच्छन्तन्त ्द्रहि सहसा एर् –
काकाः-(सट्टहासपूणे्-स्वररण)-सर्वर्ा सयुक्तमर्् यन्मयूर-हं स-कोककल-चक्रर्ाक-िुक-सारमाद्रर्दषु पशक्ष्रशर्ा्रषु
नर्द्यमा्रषु द्रर्दर्ान्धस्यास्य करालबक्त्रस्याद्धभषरकार्ं सर्े सज्जााः। पूणं द्रर्द्ं यार्् न्िायमाणाः एषाः कर्ममिना्
रशक्षष्यन्। र्िु्िु -
स्वभार्रौिमत्युग्रं क्रूरमन्रशयर्ाद्रर्द्म।
उलूकं ्ृपन्िं कृत्वा का ्ु शसद्धिभवनर्ष्यन्।।
(््ाः ्रशनर्िन् ्रशकृन्मा्ा)
्रशकृन्मा्ा-(सस्नरहम) भो: भो: ्रशाणण्ाः। यूयम सर्े एर् में सन्त्याः। कर्ं द्धमर्ाः कलहं कुरुर्। र्िु्: सर्े
र्न्यजीनर््ाः सन्योन्याश्चश्र्ााः।
(अ) एकपदेि उत्तरि। (केिल प्रश्नद्वयम) ½x2 = 1
(i) सर्े पश्चिणााः ककमर्ं गन्तुद्धमच्छन्तन्त?
(ii) सट्टहासपूणे् स्वररण क: कर्यन्?
(iii) सर्े एर् कस्यााः सन्त्याः?
(आ) पूर्डिाक्येि उत्तरि। (केिलम् प्रश्नद्वयम्) 1x2=2
(i) पूणं द्रर्द्ं यार्् न्िायमाणाः इन् का कर्यन्?
(ii) उलूकस्य ककिं लक्षणम?
(iii) र्िु्: सर्े कीदृिााः भर्न्तन्त?

8. मञ्जूर्ािः समुचििपदावि चित्वा अधोललखिि श्लोकयोः अन्वयं पूरयि- ½x4=2


आलस्यं दह मिुष्यार्ां शरीरस्थो महाि् ठरपुः।
िास्त्युद्यमसमो बन्ुः कृत्वा यं िािसीदवि।।
अन्वयः- (i) ............... िरीरस्थ: महा् (ii) ............... आलस्यम। उद्यमासम: (iii) ............... ्
सस्ति यं कृत्वा (म्ुष्याः) ् (iv) ............... ।
मञ्जूर्ा- ि्ुाः, सर्सीर्दन्, म्ुष्याणां, बन्धुाः
9. अधोललखिि-कथांश समुचििक्रमेर् ललिि ½x8=4
(i) स: सर्वकाश्ये् पर्दान्ररर् ्रशाचल्।
(ii) आरक्षी एर् चौर: आसी् परं सन्द्धर्िं चौरं मत्वा सर्े सभर्त्वय्।
(iii) एकाः न्र्व्ाः ज्ाः ककञ्चञ्चद् र््म सशजि ्र्ा्।
(iv) न्यायार्ीि: िर्म आ्र्ुम आद्रर्दष्टर्ा्।
(v) न्यायार्ीि: उभाभ्यां नर्र्रणं श्रु्र्ा्।
(vi) ्स्य पु्ाः रुग्णाः सभर््।
(vii) मागे राक्ाः सभर्् गृही च ्मिनै आश्रयं ्रशायच्छ्।
(viii) न्यायार्ीि: आरशक्षणर कारार्दण्डम आद्रर्दिन्।

Page 4 of 4

You might also like