You are on page 1of 2

According to BCU Syllabus

III Sem B.com (NEP) Samskritam


सुन्दरकाण्डसङ्ग् रहः , विनयाविकरणं च। AprÉÉxÉÉjÉïÇ mÉëzlÉÉÈ – Questions
I. समीचीनम् उत्तरं वचत्वा विखत 1x10=10

1. चम्पू रामायणस्य कर्ाा कः ? 2. नळचम्पूकाव्यं केन विरवचर्म्?


3. चम्पू भारर्ं केन विरवचर्म्? 4. नीलकण्ठविजयचम्पू काव्यं केन विरवचर्म् ?
5. विश्वगुणादर्ाचम्पूकाव्यं केन विरवचर्म्? 6. भोजेन विरवचर्ं चम्पूकाव्यं वकम् ?
7. अनन्तभट्टे न विरवचर्ं चम्पूकाव्यं वकम्? 8. नीलकण्ठदीविर्ेन विरवचर्ं चम्पूकाव्यं वकम्?
9. िेङ्कटाा्वरिरणा विरवचर्ं चम्पू काव्यं वकम्? 10. विविक्रमभट्टे न विरवचर्ं चम्पूकाव्यं वकम्?
11. रामः कस्य अिर्ारः ? 12. रामायणे कवर् काण्ाः सन्तन्त?
13. रामानुजः कः ? 14. भोजमहाराजस्य विर्ा कः ?
15. भोजमहाराजस्य िंर्ः कः ? 16. हनूमान् कां विचेर्ुं प्रन्तथिर्ः ?
17. हनूमान् कस्मार्् प्रदे र्ार्् उदथिार्् ? 18. ििननन्दनः कः ?
19. कः सम्भ्रमेण सागरम् उदजृम्भर्? 20. हनूमर्ः चरणवनष्पीडनं सोढुं कः अिमः ?
21. कः सीर्ां विचेर्ुं गर्ः ? 22. सीर्ा केन नीर्ा?
23. दर्कण्ठः कः ? 24. विश्रमाय ििननन्दनं कः प्राविार्िान् ?
25. ििार्भेदी कः ? 26. वहरण्यनाभः कः ?
27. मैनाकः केन प्रेिरर्ः ? 28. नागमार्ा का?
29. सुरसा का? 30. जनकनन्तन्दनी का?
31. यार्ुधानराजधानी का? 32. रघुनािदू र्ः कः ?
33. हनूमान् कस्याः जठरे प्रविष्टिान् ? 34. र्र्लाञ्छनः कः ?
35. केन लङ्कायां दीिावयर्म् ? 36. खगेन्द्रिेगः कः ?
37. सुरसा कस्य मागा म् अरुणर्् ? 38. समुद्रोल्लंघनसमये का हनूमर्ः छायां न्यरुणर्् ?
39. वसंवहका छायावनरोधार्् कस्य मागं अरुणर्् ? 40. हनूमान् खराग्ैः नखरै ः कां वचच्छे द?
41. विजटाा का? 42. सीर्ा लङ्कायां कन्तस्मन् िने अ॒िसर्् ?
43. विजटाा वकं जगाद? 44. सीर्ा चूडामवणं कस्मै अयच्छर्् ?
45. हनूमान् कस्याः जठरे प्रविष्टिान् ? 46. लङ्काप्रिेर्-निनाटाक-सूिधारः कः ?
47. रािस-सािा भौम-नगरी का? 48. हनूमान् लङ्कायां वकं िनं प्रविष्टिान् ?
49. दु ः स्वप्निृत्तान्तं का जगाद? 50. हनूमान् कस्य दू र्ः ?
51. मैविली िूिं केन मृगेण िविर्ा? 52. वचिकूटािने रामः कं काकं दृष्टिान् ?
53. सीर्ा कवििराय अवभज्ञानािं वकं दत्तिर्ी? 54. दर्कन्धरात्मजः कः ?
55. गन्धिहनन्दनः कः ? 56. नै ऋर्चक्रिर्ी कः ?
57. सीर्ायाः िवर्ः कः ? 58. सौवमविः कः ?
59. प्रहस्तिुिः कः ? 60. रिसाम् अध्यिः कः ?
61. मेघनादः कः ? 62. इन्द्रवजर्् कस्य िुिः ?
63. इन्द्रवजर्् हनुमन्तं केन अस्त्रेण बबन्ध? 64. िासिः कः ?
65. इन्द्रिुिः कः ? 66. जयन्तः कस्य िुिः ?
67. काकासुरस्य नाम वकम् ? 68. वचिकूटािने रामेण दृष्टस्य काकस्य नाम वकम् ?
69. प्लिगिुङ्गिः कः ? 70. विभीषणस्य दु वहर्ा का?
71. अनला कस्य दु वहर्ा? 72. र्िनर्नयः कः ?
73. दू र्ो न िध्यः इवर् केन उक्तम् ? 74. रािणः कस्य भाषणम् अङ्गीकृर्िान् ?
75. प्लिङ्गानाम् अङ्गेषु वकं िरम्? 76. दवधमुखकृर्ािनं वकम् ?
77. िानरिरूविनी मधुिानसुखं कुि अनुबभूि? 78. हनूमान् रामनाम-मङ्गलम् अङ्गुलीयकं कस्यै अयच्छर््?
II. प्रबन्धरूिेण द्वयोः उत्तरं वलखर् (2 of 3) 8x2=16
1. चम्पूकाव्यस्य लिण-उगम-विकासान् अवधकृत्य वलखर्।
2. िि चम्पूकाव्यावन अवधकृत्य वलखर्।
3. भोजमहाकिेः काल- दे र्- जीिन-कृर्ीः अवधकृत्य वलखर्।
4. महे न्द्रििार्स्य दौस्थ्यं वििृणुर्।
5. हनुमर्ः समुद्रोल्लङ्घनं वििृणुर्।
6. समुद्रोल्लंघन-समये हनु मर्ा अनुभूर्-विघ्नसमूहान् अवधकृत्य वलखर्।
7. हनुमर्ः लङ्काप्रिेर्नम् अवधकृत्य वलखर्।
8. अर्ोक॒िन प्रसङ्गं वििृणुर्।
9. सीर्ा-रािणयोः संिादं िणायर्।
10. सीर्ा –हनुमर्ोः संिादं िणायर्।
11. सुन्दरकाण्स्य किासारां र्ं वनरूियर्।
III. द्वयोः श्लोकयोः अनुिादसवहर्ं वििरणं कुरुर् - (2 of 4) (3x2=6)
प्रमुखश्लोकसंख्ाः – 1, 2, 3, 4. 5. 6. 8. 9, 11, 14, 17, 20, 23, 26, 29, 34.
IV. एकस्य गद्यस्य अनुिादं कुरुर् – (1 of 2) (4x1=4)
1. िानरसेना किं .......केिलमवभललाष। (After shloka No. 9)
2. र्त्काले लंकावध .....प्रासादमाससाद। (After shloka No. 11)
3. एिमेि ियाटान् ...... .......प्रणवर्मर्नुर्। (After shloka No. 13)
4. एर्द्दर्ानेन िेिमान ...........ियाभाषर्। (After shloka No. 14)
5. अवय, सकलसमाचार ...........दयालुभािेर््। (After shloka No. 14)
6. एिं जनकदु वहर्ुरिधीरणा ........प्रवििेर्। (After shloka No. 14)
7. महाभाग, सिािास्य ........धारवयर्ुवमवर्। (After shloka No. 23)
8. रािणोऽवि विभीषणभाषणमङ्गीकृत्य ----- रािसान् आवददे र् । (After shloka No. 34)
9.र्दनु ििन-र्नय-िचन-मुवदर्ा ........अनुबभूि। (After shloka No. 39)
10. र्दनु भयिर्समुिगर् -------वनवमत्तसम्पवत्तम् । (After shloka No. 41)

V. द्वयोः लघुवटाप्पणीं वलखर् - (2 of 4) (3x2=6)


1. चम्पूकाव्यावन 2. ििचम्पूकाव्यावन 3. भोजमहाकविः 4. हनूमान् 5. रािणः 6. समुद्रोल्लंघनम्
7. अर्ोकिनम् 8. सीर्ा 9.चूडामवणः 10.काकप्रसङ्गः 11 इन्द्रवजर्् 12. विजटाा 13. मैनाकििार्ः
14. लङ्कादहनम् 15. महे न्द्रििार्स्य दौस्थ्यम्
VI. एकस्य प्रबन्धरूिेण उत्तरं वलखर्। (1 of 2) From अिार्ास्त्रम् (10x1=10)
1. चाणक्यस्य विषये वलखर्।
2. अिार्ास्त्रम् अवधकृत्य वलखर् ।
3. विद्या समुद्देर्स्य विषये वलखर्।
4. िृद्धसंयोगम् अवधकृत्य वलखर्।
5. इन्तन्द्रयजयस्य विषये वलखर् ।
VII. द्वयोः लघुवटाप्पणीं वलखर् - (2 of 4) (4x2=8)
१. कौवटाल्यः २. इन्तन्द्रयजयः ३. अिार्ास्त्रम्
४. विद्यायाः महत्वम्। ५. आन्वीिकी थिािना ६. अिरषड् िगात्यागः ।
७. िृद्धसंयोगः ८. दण्स्य महत्वम्। ९. ियीथिािना।
१०. िार्ाा याः प्रयोजनम्। ११. िार्ाा दण्नीवर्थिािना। १२. राजिृवत्तः ।

*****

You might also like