You are on page 1of 2

SAHARA ADVANCED WORLD SCHOOL , PURNEA

ग्रीष्मावकाश गह
ृ कार्य(2022-23)

नाम :- .............................. ववषर् :- संस्कृत

दिनांक :- कक्षा :- नवम ्

पाठ्र्पुस्तक

1. ननम्नलिखितान ् संवािान ् पदित्वा तिाधारितान ् प्रश्नानाम ् उत्तिाखि


लिित-
(तत: प्रविशतत मोदकगन्धम अनभ
ु िन प्रसन्नमना चन्दनः।)
चन्िनः - अहा! सुगन्धस्तु मनोहरः (विलोक्य) अये मोदकातन
रच्यन्ते? (प्रसन्नः भूत्िा) आस्िादयामम ताित। (मोदकं
गह
ृ ीतमु मच्छतत)
मल्लिका - (सक्रोधम) विरम। विरम। मा स्पश
ृ ! एतातन मोदकातन।
चन्िनः - ककमर्थ क्रुध्यमस! ति हस्ततनममथतातन मोदकातन दृष्ट्िा
अहं जिह्िालोलुपतां तनयन्रतयतुम अक्षमः अजस्म, ककं न िानामस
त्िममदम ?
मल्लिका - सम्यग िानामम नार्! परम एतातन मोदकातन
पूिातनममत्तातन सजन्त।
चन्िन: - तर्हथ, शीघ्रमेि पूिनं सम्पादय। प्रसादं च दे र्ह।
I. एकपिे न उत्तित -
i. ततः कीदृशः चन्दनः प्रविशतत?
ii. मजललका कातन अरचयत?
II. पि
ू व
य ाक्र्ेन उत्तित -

1|Page
SAHARA ADVANCED WORLD SCHOOL , PURNEA
i. चन्दनः कातन दृष्ट्िा स्िजिह्िालोलुपतां तनयन्रतयतुम अक्षमः
आसीत?
ii. मजललका सक्रोधं चन्दनं कक कर्यतत?
III. भावषककार्यम ् -
(i) "हस्ततनममथतातन मोदकतन" अनयोः पदयोः विशेषणपदं ककम?
(ii) "ककं न िानामस त्िममदम" अर िाक्ये कक्रयापदं ककमजस्त?

(iii) संिादे "दृष्ट्िा" इत्यस्य पदस्य कः पयाथयः प्रयुक्तोSजस्त?

(iv) अर संिादे "त्यक्तुम" पदस्य कः विपयथयः मलखितः?

व्र्ाकििम ्
2. अधोलिखितवाक्र्ेषु िे िाङ्ककतपिानां संधधं संधधं ववच्छे िं कुरुत-
i. इत्र्ुक्त्वा सा गता।
ii. पावनं िेदमन्रं पठतु भिान।
iii. सिे िनाः ककं न्र्विन ्?
iv. शािीनतर्ा + एव िगत िेतुं शक्यते।
v. र्था + इमां िाचं कलयाणीमां िनेभ्यः।
vi. चन्रोिर्ः सिेभ्यः रोचते।
vii. िे ववषय: नारदः 'नारायण-नारायण” एिं कर्यतत।
viii. तिै व सा विहस्य अिदत।
ix. एकदा युधधजष्टठरः िने वपपासा + आकुिः अभित।
x. यक्ष: यधु धजष्टठरम अिदतू-भो! प्रर्मं मम प्रश्नस्र्ोत्तिं दे र्ह।

2|Page

You might also like