You are on page 1of 12

आदर्शप्रश्नपत्रम -् 2023-2024

् न्द्रिकम)् कोड ् सङ्ख्या -322


संस्कृतम (के
कक्षा – द्वादशी
समयः – होरात्रयम ् पूर्ाशङ्ाः – 80

सामान्यन्द्रिदेर्ाः -
् िि प्रश्नपत्रे
• कृ पया सम्यक्तया परीक्षर्ं कुर्शन्त ु यत अन्द्र ् 12 पृष्ठान्द्रि मन्द्रु ितान्द्रि सन्द्रन्त।
् िि प्रश्नपत्रे
• कृ पया सम्यक्तया परीक्षर्ं कुर्शन्त ु यत अन्द्र ् ु प्रश्नाः सन्द्रन्त।
18 प्रमखाः

• अस्य प्रश्नपत्रस्य पठिाय 15 न्द्रिमेषाः न्द्रिर्ाशन्द्ररताः सन्द्रन्त। अन्द्रिि अर्र्ौ के र्लं प्रश्नपत्रं पठिीयम ्
उत्तरपन्द्रु िकायां च न्द्रकमन्द्रप ि लेखिीयम।्
• उत्तरलेखिात पू् र्ं प्रश्नपत्रािसारं
ु प्रश्नस्य क्रमाङ्ः अर्श्यं लेखिीयः।
् र्कृ त्य उत्तरान्द्रर् एकन्द्रिि स्थािे
• प्रत्येकं खण्डम अन्द्र ् क्रमेर् लेखिीयान्द्रि।

• सर्ेषां प्रश्नािाम उत्तरान्द्र र् संस्कृतेि लेखिीयान्द्रि।
• प्रश्नािां न्द्रिदेर्ाः ध्यािेि अर्श्यं पठिीयाः।
प्रश्नपत्रस्वरूपम -्

अन्द्रिि प्रश्नपत्रे चत्वारः खण्डाः सन्द्रन्त -
खण्डः (क) अपन्द्रठत-अर्बोर्िम ् - 10 अङ्ाः
खण्डः (ख) रचिात्मककायशम ् - 15 अङ्ाः
खण्डः (ग) अिप्रय ु
ु क्तव्याकरर्म ् - 20 अङ्ाः
खण्डः (घ) I. पन्द्रठत-अर्बोर्िम ् - 25 अङ्ाः
II. संस्कृत-सान्द्रहत्येन्द्रतहास-पन्द्ररचयः - 10 अङ्ाः

खण्डः – क
अपन्द्रठतार्बोर्िम -् 10 अङ्ाः
ु र् संस्कृतेि न्द्रलखत –
1. * अर्ोन्द्रलन्द्रखतं गद्ांर् ं पन्द्रठत्वा प्रदत्तप्रश्नािामत्तरान्द्र 10
ु र् न्द्रकमन्द्रप महत्कायं ि
"संहन्द्रतः कायशसान्द्रर्का' इन्द्रत र्चिं जगन्द्रत प्रन्द्रसद्धमन्द्रि। एके ि परुषे
साध्यते। यन्द्रत्कमन्द्रप सार्न्द्रयत ं ु िरार्ां सङ्घः परमार्श्यकः। सर्े जािन्द्रन्त यत ि् एकः तन्तःु
न्द्रकमन्द्रप कतं ु समर्शः। परन्त ु तः रन्द्रचता रज्ःु हन्द्रििमन्द्रप बद्धं ु समर्ाश भर्न्द्रत। इत्थमेर् एके ि
तण्डुलेि िन्द्रह ओदिं पच्यते। गृहषे ु मातरः न्द्रपतरः भ्रातरः च एकीभूय गृहभारं र्हन्तः

सखमि ु न्त। एर्मेर् मिष्यार्ां
भर्न्द्र ु समाजोऽन्द्रप देर् ं जान्द्रतञ्च उन्नन्द्रतपर्ं िेत ं ु समर्शः भर्न्द्रत।

Page 1 of 12
् सर्े मािर्ा:, सर्ाशन्द्रर् राज्यान्द्रि च भेदभार्ं पन्द्ररत्यज्य एकतया व्यर्हरन्द्रन्त तिाष्ट्रं
यन्द्रिि राष्ट्रे
ु लं भर्न्द्रत। एकतायाः प्रभार्ेर् भारतीयाः स्वदेर्म ्
ु ु टमन्द्रर्न्द्ररर् समज्ज्व
जिर्क्त्या संसारस्य मक
आङ््लहिात ्मोचन्द्रयत ं ु समर्ाशः अभर्ि।् अतः सदा सर्वः मािर्ः सङ्घे न्द्रस्थत्वा स्वर्क्ते ः
् त ं ु समर्ाश:
सञ्चयः कतशव्यः। अर्िु ान्द्रप यन्द्रद र्यं सङ्घीभूय स्थास्यामः तर्हह अर्श्यमेर् र्त्रूि जे
भन्द्रर्ष्यामः।

(अ) एकपदेि उत्तरत - (के र्लं प्रश्नद्वयम)् 1×2=2


(i) मािर्ः सङ्घे न्द्रस्थत्वा कस्याः सञ्चयः कतशव्यः?
(ii) न्द्रकमन्द्रप सार्न्द्रयत ं ु के षां सङ्घः परमार्श्यकः ?
(ii) रज्ःु कं बद्धं ु समर्ाश भर्न्द्रत ?
(आ) पूर्र्श ाक्येि उत्तरत – (के र्लं प्रश्नद्वयम)् 2×2=4
(i) जगन्द्रत कक प्रन्द्रसद्धमन्द्रि ?
ु लं भर्न्द्रत ?
(ii) राष्ट्रं कर्ं समज्ज्व
(iii) र्यं कर्ं र्त्रूि जे ् त ं ु समर्ाश: भन्द्रर्ष्यामः?
ु दस्य (न्द्रद्वन्द्रत्रर्ब्दात्मकं ) समन्द्रु चतं र्ीषशकं न्द्रलखत।
(इ) अिच्छे 1×1=1

(ई) यर्ान्द्रिदेर्म उत्तरत- के र्लं प्रश्नत्रयम ् 1×3=3
ु म?्
(i) “न्द्रिर्हमता” इत्यर्े कक पदं गद्ांर् े प्रयक्त
(क) प्रभार्ः (ख) समर्ाश
(ग) रन्द्रचता (घ) भर्न्द्रत
(ii) “भारतीयाः स्वदेर्म आङ््लहिात् ्
मोचन्द्र ् इत्यत्र ‘अभर्ि”्
यत ं ु समर्ाशः अभर्ि”।
इन्द्रत न्द्रक्रयापदस्य कक कतृपश दं प्रयक्ु तम?्
(क) भारतीयाः (ख) समर्ाशः
(ग) आङ््लहिात ् (घ) स्वदेर्म ्
(iii) “सर्वः” इत्यस्य न्द्रर्र्ेषर्पदस्य कक न्द्रर्र्ेष्यमत्र प्रयक्ु तम?्
(क) सदा (ख) देर्म ्
(ग) मोचन्द्रयतमु ् (घ) मािर्ः
ु ?्
(iv) “अिेकतायाः” इन्द्रत पदस्य कक न्द्रर्लोमपदं गद्ांर् े प्रयक्तम
(क) जिर्क्त्या (ख) एकतायाः
(ग) भारतीयाः (घ) पन्द्ररत्यज्य

Page 2 of 12
खण्डः – ख
रचिात्मक–कायशम ् - 15 अङ्ाः
् दत्य:। मम्बई-िगरे
2. * भर्ाि आन्द्र ु र्सन्द्रत। भर्ाि गतसप्ताहे ् संस्कृतसम्भाषर्न्द्रर्न्द्रबरे भागं ½×10=5
गृहीतर्ाि।् तदन्द्रर्कृ त्य न्द्रमत्रं रमेर् ं प्रन्द्रत न्द्रलन्द्रखतं पत्रं मञ्जूषायां प्रदत्तर्ब्दः न्द्ररक्तस्थािान्द्रि
ु न्द्रलखत–ु
पूरन्द्रयत्वा पिः

ु ईिगरतः
मम्ब
न्द्रतन्द्रर्ः- --------------
न्द्रप्रय न्द्रमत्र (i)----------
सस्नेहं िमः।

अत्र कुर्लं तत्राि।ु गतसप्ताहे अिाकं (ii) --------- संस्कृतसम्भाषर्न्द्रर्न्द्रबरम ्


(iii) ---------- आसीत।् चतदु र् ् संस्कृतसम्भाषर्स्य (iv) ----------
श न्द्रदिान्द्रि यार्त र्यं
ु टकायाः (v) ----------- अन्द्रप अभर्त।् अहं त ु न्द्रर्दूषकस्य
अकुमश। तत्र एकस्याः लघिान्द्र
(vi) ------------- कृ तर्ाि।् सर्े जिाः हन्द्रसत्वा हन्द्रसत्वा (vii) --------------अकुर्शि।्

अहम इदािीं ्
सर्शदा संस्कृतेि एर् सम्भाषर्म (viii) ् प संस्कृतेि
-------------। भर्ाि अन्द्र
सम्भाषर्स्य अभ्यासं (ix) ------------। न्द्रपतृभ्यां मम (x) ------------- न्द्रिर्ेदयत।ु

भर्तः न्द्रमत्रम ्
आन्द्रदत्य:। मञ्जूषा
अन्द्रभियम, ् अभ्यासम, ् प्रर्ामाञ्जन्द्रलम, ् न्द्रर्द्ालये, मञ्चिम, ्
आयोन्द्रजतम, ् करतलध्वन्द्रिम, ् करोन्द्रम, रमेर्, करोत।ु

3. * मञ्जूषाप्रदत्तर्ब्दािां सहायतया अर्ोन्द्रलन्द्रखतायां कर्ायां न्द्ररक्तस्थािान्द्रि पूरन्द्रयत्वा कर्ां ½×10=5


ु न्द्रलखत -
पिः

ककिन्द्रित िगरे किि दन्द्ररिः ब्राह्मर्ः र्सन्द्रत ि। सः न्द्रभक्षाटिेि जीन्द्रर्काजशि ं करोन्द्रत ि।
् न्द्रपष्टेि पूर्म
कदान्द्रचत सः ् ( i) -------------- प्राप्तर्ाि।् तं घटं िागदन्ते अर्लम्ब्य तस्य
श एकं
अर्ः उपन्द्रर्श्य सः एकदृष्ट्या घटमेर् पश्यन्द्रत ि। एकदा रात्रौ सः (ii) ------------ यन्द्रद
् ह एतस्य र्तरूप्यकार्ां मूल्य ं भर्ेत।् तदा अहम एतं
देर् े दुर्हभक्षः भर्ेत तर्ह ् घटं न्द्रर्क्रीय तेि
र्िेि अजद्वयं क्रे ष्यान्द्रम। कालान्तरे तेि (iii) ------------------ एर् भन्द्रर्ष्यन्द्रत। अिन्तरम ्
अजसमूहं (iv) -------------- र्ेिःू क्रे ष्यान्द्रम। अिन्तरं ताः न्द्रर्क्रीय मन्द्रहषीः ताः न्द्रर्क्रीय

Page 3 of 12
अश्वाि ् च क्रे ष्यान्द्रम। ताि ् अन्द्रप न्द्रर्क्रीय यर्ेष्ट ं र्िं (v) ----------। तेि बृहत ् गृहं

न्द्रिमाशपन्द्रयष्यान्द्रम। तदा कन्द्रित (vi) -------------- आगत्य रूपर्तीं स्वकन्यां मह्यं दास्यन्द्रत।
ु जन्द्रिष्यते। देर्र्माश इन्द्रत तस्य (vii) --------------- कन्द्ररष्यान्द्रम। यदा सः
अिन्तरं मम पत्रः
जािभ्यां ्
ु चन्द्रलत ं ु समर्शः भन्द्रर्ष्यन्द्रत तदा अहम अश्वर्ालायां (viii) ------------ पन्द्रठष्यान्द्रम।
् समीपम आगन्त
ु चलि मम
तदा देर्र्माश जािभ्यां ् ् क्त
मु उद् ु ः भन्द्रर्ष्यन्द्रत। तदा तं बालं ग्रहीत ं ु
तस्य (ix) ------------ आज्ञापन्द्रयष्यान्द्रम। यदा सा मम र्चिं ि श्रोष्यन्द्रत तदा अहं कोपेि
पादप्रहारेर् तां दण्डन्द्रयष्यान्द्रम एर्ं न्द्रचन्तयि ् सः (x) --------------- कृ तर्ाि ् एर्। न्द्रपष्टेि
पूर्ःश घटः पन्द्रततः, भग्नः च। "
मञ्जूषा

सम्पादन्द्रयष्यान्द्रम, न्द्रर्क्रीय, ब्राह्मर्ः, न्द्रचन्द्रन्ततर्ाि, ् िामकरर्म, ्


पादप्रहारम, ् मातरम, ् घटम, ् अजसमूहः, पिकम ु ्

अर्र्ा

* अधोलिलितसंवादे लिक्तस्थानालन पूियत- 1×5=5


तन्वी - सन्द्रख अर्न्द्रि! भर्ती ह्य: न्द्रर्द्ालयं ि आगतर्ती। अन्द्रप कुर्न्द्रलिी त्वम?्
अर्न्द्रि - तन्द्रन्व ! (i) ---------------------------------।
तन्वी - तर्हह ह्य: न्द्रर्द्ालयं न्द्रकमर्ं िागता ?
अर्न्द्रि – (ii) -----------------------------------------।

तन्वी - अहो! पन्द्रक्षन्द्रर्हारम अगच्छत।् बहूत्तमम।् कुत्रान्द्रि पन्द्रक्षन्द्रर्हारः ?
अर्न्द्रि - (iii) ---------------------------------------।
तन्वी - 'िोएडा' इन्द्रत िगरस्थस्य पन्द्रक्षन्द्रर्हारस्य न्द्रर्षये त ु अहमन्द्रप श्रतु र्ती। के के खगाः
दृष्टाः तत्र ?
अर्न्द्रि – तत्र अिेके दुलशभाः खगाः दृष्टा:, यर्ा काष्ठकू टः, िीलकण्ठ: न्द्रर्न्द्रर्र्ाः चटका: च।
तन्वी - अहो ! दुलशभाः खगाः अन्द्रप दृष्टा:। अिाकं न्द्रपतरः त ु कर्यन्द्रन्त यत ते ् षां
् के खगाः गृहषे ु इतितः न्द्रर्चरन्द्रन्त ि।
र्र्र्ार्स्थायाम अिे
अर्न्द्रि - र्ितु ः अद्त्वे िगरेष ु त ु पन्द्रक्षर्ां दर्शि ं प्रायः दुलशभमेर्।
तन्वी - सत्यं र्दन्द्रत भर्ती। (iv) ----------------------------------।
अर्न्द्रि - भर्ती अन्द्रप पन्द्रक्षन्द्रर्हारं िष्टम ्
ु अर्श्यं गच्छत।ु
् ख! (v) -----------------------------------।
तन्वी - आम सन्द्र

Page 4 of 12
4. * न्द्रिम्नन्द्रलन्द्रखतर्ाक्येष ु के षाञ्चि पञ्चर्ाक्यािां संस्कृतेि अिर्ादं
ु कुरुत – 1×5=5
(i) तमु खेलिे कब जाओगे ?
When will you go to play?
(ii) लन्द्रतका और कन्द्रिका पढ रही हैं ।
Latika and Kanika are studying.
(iii) क्या मैं बाहर जाऊँ ?
shall I go to play?
(iv) तमु सब यहाँ क्या कर रहे हो ?
What are you all doing here?
(v) चेति न्द्रचत्र बिा रहा ह।
Chetan is drawing a picture.
(vi) कल बर्ु र्ार र्ा।
Yesterday was Wednesday.

खण्डः – ग
अिप्रय ु व्याकरर्म ्
ु क्त 20 अङ्ाः
5. * अर्ोन्द्रलन्द्रखतर्ाक्येष ु रेखान्द्रङ्तपदािां सन्द्रिच्छेदं सकि र्ा कुरुत- (के र्लं प्रश्नषट्कम)् 1×6=6
(i) मद्गाहशस्थ्य ं त ु त्वत+अर्ीिं ् भन्द्रर्ष्यन्द्रत।
(ii) ततो यान्द्रन्त+अर्मां गन्द्रतम।्
(iii) यद्न्द्रप देर्ादेर्ः प्रमार्म |्
(iv) र्ठ: सहस्ररन्द्रप न्द्रर्क्ष्यमार्:।
(v) दीपस्य समीपमागत्य संन्यान्द्रसिोक्तम।्
(vi) ु म मिीन्द्रषर्ां माििीयः।
र्र्स्वतो मििाश
(vii) तार्न्मम बालभार्:स एर्।

6 * अर्ोन्द्रलन्द्रखतर्ाक्येष ु रेखान्द्रङ्तपदािां समन्द्रु चतं समिपदं न्द्रर्ग्रहर्ाक्यं र्ा प्रदत्तन्द्रर्कल्पेभ्यः 1×5=5


न्द्रचितु – (के र्लं प्रश्नपञ्चकम)्
(i) ज्ञानोदलध: अनन्तपाि:।
(क) ज्ञानस्य उदलध: (ि) ज्ञाने उदलध:

(ग) ज्ञानम उदलध: (घ) ज्ञािाय उदलध:

Page 5 of 12

(ii) कक महाि चासौ राजा पन्द्ररत्रातव्य:?
(क) महाराजम ् (ि) महाराजा
(ग) महाराजः (घ) महान्राज:

(iii) स एव उलितम अनलतक्रम्य व्यवहलिष्यलत।
(क) सोलितम ् (ि) यथोलितम ्
(ग) यदोलितम ् (घ) अिन्द्रु चतम ्
(iv) त्यागाय लमतं भाषन्ते ये तेषाम ।्
(क) लमतभालषणाम ् (ि) लमतभाषी
(ग) लमतभालषण: (घ) लमतभालषि ्
् व्रतौ
(v) परस्परम अि ु पन्द्रतपत्न्यौ न्द्रत्रर्गं सार्यत: ।
(क) त्रयार्ां र्गाशर्ां समाहािः ् ि्
(ि) त्रीि र्गाश
(ग) त्रय: र्गाश: यस्य स: , तम ् (घ) र्गाशर्ां त्रयम ्
(vi) आचायशदर्े ो भर्।
(क) आचायशस्य देर्: (ख) देर्: एर् आचायश:
(ग) देर्स्य आचायश: (घ) आचायश: देर्ो यस्य स:

7. अर्ोन्द्रलन्द्रखत-र्ाक्येष ु रेखान्द्रङ्तपदािां समन्द्रु चतं संयोन्द्रजतं न्द्रर्भान्द्रजतं र्ा प्रकृ कत प्रत्ययं च 1×6=6
प्रदत्तन्द्रर्कल्पेभ्यः न्द्रचितु – (के र्लं प्रश्नषट्कम)्
(i) तदन्वये शलु िमलत प्रसूत: शलु िमत्ति:।
(क) प्र+सू+लक्तन ् (ि) प्र+सू+क्तर्त ु
(ग) प्र+सू+क्त (घ) प्र+सू+तल ्
् ति।्
(ii) कक क्षमा लनममनलिन +
(क) लनममनलित (ख) लनममनलित्वम ्
(ग) लनममनलितला (घ) लनममनलिता
(iii) ताते धननु म मलय सत्यम-् अव + ईक्ष +
् शानि।्
(क) अवेक्ष्यमाणे (ख) अवीक्षशानि ्
(ग) अवीक्षर्ािः (घ) अवीक्षमाने
(iv) यज ् आयक्त
ु +क्त ्
ु ा: ि यथा वतेिन तथा वतेथा:।
ु ः
(क) यक्त (ि) यज्क्ु क्ता:
ु ा:
(ग) यक्त (घ) यर्ु ि ्

Page 6 of 12
(v) एकालकनी एव नर्ततष्यलस |

(क) एकालकन +इनी ्
(ि) एकालकन+ङीप ्

(ग) एकालकन+ई ् ि
(घ) एकालकन+इन्द्र

(vi) यान्यिर्द्ान्द्रि कमाशन्द्रर् तान्द्रि सेर्+तव्यत ।्
(क) सेन्द्रर्तव्यत ् (ख) सेर्तव्यम ्
(ग) सेन्द्रर्तव्यान्द्रि (घ) सेन्द्रर्तव्यतान्द्रि
(vii) भगर्ि !् संन्यास+इन्द्रि तरु ीयाश्रमसेर्ीन्द्रत प्रर्म्यते।
(क) संन्यान्द्रसन्द्रि (ख) संन्यासी
(ग) संन्यान्द्रसिी (घ) संन्यान्द्रसि ्

8. समन्द्रु चतम उपपदन्द्र र्भन्द्रक्तरूपं न्द्रचितु – (के र्लं प्रश्नत्रयम)् 1×3=3
(i) राजा राज्यं……………. दत्त्वा तदुत्सङ्गे भोजं ममु ोच।
ु म्
(क) मञ्ज ु ाय
(ख) मञ्ज
ु स्य
(ग) मञ्ज ु े
(घ) मञ्ज

(ii) द्वादर्र्षेर्...............अिगम्यमाि: संन्यासी दृष्ट:।
(क) न्द्रभक्षार्टुिा (ख) न्द्रभक्षार्टर्े
(ग) न्द्रभक्षार्टुन्द्रभ: (घ) न्द्रभक्षार्टुम ्
(iii) ........... ि प्रमन्द्रदतव्यम |्
(क) स्वाध्येि (ख) स्वाध्यायस्य

(ग) स्वार्याये (घ) स्वाध्यायात ्
(iv) न्द्रदलीपस्य --------- सदृर्ागमः आसीत।्
(क) प्रज्ञां (ख) प्रज्ञास ु
(ग) प्रज्ञया (घ) प्रज्ञाया:

Page 7 of 12
खण्डः – घ भागः – I
पन्द्रठतांर्ार्बोर्िम ् 25 अङ्ाः
9. ्
अर्ोन्द्रलन्द्रखतं गद्ांर् ं पन्द्रठत्वा तदार्ान्द्ररताि प्रश्नाि ्
यर्ान्द्र िदेर् ं संस्कृतेि उत्तरत – 5
. र्ोकसन्तप्तो मञ्ज ु ः प्रायन्द्रित्तं कतम शु ् आत्मिो र्ह्नौ प्रर्ेर्िं न्द्रिन्द्रितर्ाि।् राज्ञः
ु ा र्त्सराजः बन्द्रु द्धसागरं ित्वा र्िः - र्िः प्राह - तात! मया भोजराजो
र्न्द्रह्नप्रर्ेर्कायशक्रमं श्रत्व
रन्द्रक्षत एर्ान्द्रि। पिः ु बन्द्रु द्धसागरेर् तस्य कर्े न्द्रकमन्द्रप कन्द्रर्तम, ् यन्द्रन्नर्म्य र्त्सराजः ततो
ु राज्ञो र्न्द्रह्नप्रर्ेर्काले किि कापान्द्रलकः सभां समागतः। सभामागतं
न्द्रिष्क्रान्तः। पिः
कापान्द्रलकं दण्डर्त ् प्रर्म्य मञ्ज ु ः प्रार्ोचत ् - हे योगीि ! महापान्द्रपिा मया हतस्य पत्रस्य

प्रार्दािेि मां रक्षेन्द्रत। अर् कापान्द्रलकिं प्रार्ोचद ् - राजि! ् मा भषीः। न्द्रर्र्प्रसादेि स

जीन्द्रर्तो भन्द्रर्ष्यन्द्रत। तदा श्मर्ािभूमौ कापान्द्रलकस्य योजिािसारं भोजः तत्र समािीतः।
ु गजेिारूढो भोजो राजभर्िमगात।्
'योन्द्रगिा भोजो जीन्द्रर्तः' इन्द्रत कर्ा लोके ष ु प्रसृता। पिः
ु राजा मञ्ज
सन्तष्टो ु ः भोजं न्द्रिजकसहासिे न्द्रिर्ेश्य न्द्रिजपट्टराज्ञीन्द्रभि सह तपोर्िभूकम गत्वा परं
तपिेप।े भोजिान्द्रप न्द्रचरं प्रजाः पान्द्रलतर्ाि।्
अ. एकपदेि उत्तरत - (के र्लं प्रश्नद्वयम)् ½×2=1
(i) राज्ञ: र्न्द्रह्नप्रर्ेर्काले कः सभाम आगतः ् ?
(ii) कः गजेिारूढ: भूत्वा राजभर्िम अगात ् ?्
ु भोजः श्मर्ािभूमौ समािीतः ?
(iii) कस्य योजिािसारं
आ. पूर्र्श ाक्येि उत्तरत - (के र्लं प्रश्नद्वयम)् 1×2=2

(i) सभामागतं कापान्द्रलकं दण्डर्त प्रर्म्य ु ः कक प्रार्ोचत ?्
मञ्ज
ु प्रायन्द्रित्तं कतं ु कक न्द्रिन्द्रितर्ाि?्
(ii) र्ोकसन्तप्त: मञ्जः
(iii) कापान्द्रलक: कक प्रार्ोचत ?्

* इ. यर्ान्द्रिदेर्म उत्तरत - (के र्लं प्रश्नद्वयम)् 1×2=2
(i) 'पान्द्रलतर्ाि' ् इन्द्रत न्द्रक्रयापदस्य कतृपश दं न्द्रकम?्
(ii) 'आकण्यश' इत्यस्य पयाशयपदं न्द्रकम ?्
(iii) 'सभामागतं कापान्द्रलकम' ् इत्यियो: न्द्रर्र्ेषर्पदं न्द्रकम ?्


10. अर्ोन्द्रलन्द्रखतं पद्ांर् ं पन्द्रठत्वा तदार्ान्द्ररताि प्रश्नाि ्
यर्ान्द्र िदेर् ं संस्कृतेि उत्तरत - 5

प्रर्ृकत्त च न्द्रिर्ृकत्त च जिा ि न्द्रर्दुरासराः।
ि र्ौचं िान्द्रप चाऽऽचारो ि सत्यं तेष ु न्द्रर्द्ते ॥

एतां दृन्द्रष्टमर्ष्टभ्य िष्टात्मािोऽल्पबद्धयः।

प्रभर्न्त्यग्रकमाश
र्ः क्षयाय जगतोऽन्द्रहताः।।

Page 8 of 12
अ. एकपदेि उत्तरत - (के र्लं प्रश्नद्वयम)् ½×2=1
ु जिाः कस्य क्षयाय प्रभर्न्द्रन्त ?
(i) आसराः
(ii) कीदृर्ाः जिाः प्रर्ृकत्त न्द्रिर्ृकत्त च ि न्द्रर्दुः ?
(iii) सत्यं के ष ु ि न्द्रर्द्ते ?
आ. पूर्र्श ाक्येि उत्तरत - (के र्लं प्रश्नद्वयम)् 1×2=2
(i) आसरेु ष ु मिजे
ु ष ु कक कक ि न्द्रर्द्ते?
(ii) कीदृर्ाः जिाः जगतः क्षयाय प्रभर्न्द्रन्त?
(iii) आसराः ु जिाः कक ि न्द्रर्दु: ?

* इ. यर्ान्द्रिदेर्म उत्तरत - (के र्लं प्रश्नद्वयम)् 1×2=2
ु म ?्
(i) 'न्द्रर्िार्ाय' इत्यर्े कक पदमत्र प्रयक्त
(ii) ‘असत्यम' ् इत्यस्य कक न्द्रर्पयशयम प्रय
् क्त
ु मत्र ?
(iii) 'एताम' ् इन्द्रत न्द्रर्र्ेषर्स्य कक न्द्रर्र्ेष्यम अत्र
् प्रयक्त
ु म?्

11. ्
अर्ोन्द्रलन्द्रखतं िाट्ांर् ं पन्द्रठत्वा तदार्ान्द्ररताि प्रश्नाि ्
यर्ान्द्र िदेर् ं संस्कृतेि उत्तरत - 5
ऋतध्वजः - आम!् अत एर् प्रष्टम ु हे कक गिर्शराजन्द्रर्श्वार्समहाभागाः
ु त्स ु अन्द्रप स्वपत्नीं
यन्द्रु र्न्द्रष्ठर इर् हान्द्ररतर्न्तः हन्द्ररिि इर् न्द्रर्क्रीतर्न्तः ?
कुण्डला - मदालसे! तूष्णीं न्द्रकमर्ं न्द्रतष्ठन्द्रस? देन्द्रह प्रत्यत्तरम
ु ।्
ऋतध्वजः - एकस्य अपरार्ेि सर्ाश जान्द्रतः दण्या इन्द्रत न्द्रर्न्द्रचत्रो न्यायः तर् सख्ाः।
मदालसा - अत्रभर्न्तः िारीस्वार्ीितामन्द्रर्कृ त्य कक कर्यन्द्रन्त ?
ऋतध्वजः - माता एर् प्रर्मा आचायाश इत्यन्द्रि मे अर्र्ारर्ा। िारी एर् समिसृष्टःे
न्द्रिमाशत्री। परं कर्िेि न्द्रकम?् परीक्ष्य एर् ज्ञास्यन्द्रत अत्रभर्ती।
ु तोऽन्द्रि गृहस्थाश्रमप्रयोगर्ालायाम।्
परीक्षार्शमद्
मदालसा- स्वीकृ त: प्रिार्ः।
कुण्डला- न्द्रदष्ट्या र्र्ेर्ां यर्ु ाम।् न्द्रमत्रर्र, गिर्शकन्या मदालसा गािर्शन्द्रर्र्ाह-न्द्रर्न्द्रर्िा
र्ृर्ोन्द्रत अत्रभर्न्तम।् आकारये अहं कुलगरुु ं तम्ब ु रुु म।् असौ अकग्न साक्षीकृ त्य
आर्ीर्शचांन्द्रस र्क्ष्यन्द्रत।
अ. एकपदेि उत्तरत - (के र्लं प्रश्नद्वयम)् ½×2=1
(i) िारी कस्याः न्द्रिमाशत्री ?
(ii) कुलगरुु तम्ब
ु रुु ः कक र्क्ष्यन्द्रत ?
(iii) मदालसा के ि न्द्रर्न्द्रर्िा ऋतध्वजं र्ृर्ोन्द्रत ?
आ. पूर्र्श ाक्येि उत्तरत - (के र्लं प्रश्नद्वयम)् 1×2=2

(i) मदालसा कक पृच्छन्द्रत ?

Page 9 of 12

(ii) ऋतध्वजः न्द्रकमर्शम उद्तः आसीत?्
(iii) ऋतध्वजः कक प्रष्टम ्
ु उत्सहते ?

* इ. यर्ान्द्रिदेर्म उत्तरत - (के र्लं प्रश्नद्वयम)् 1×2=2
(i) "मौिम"् इत्यस्य समािार्शकपदं िाट्ांर्ात न्द्र् चत्वा न्द्रलखत।
(ii) "परार्ीिताम"् इत्यस्य न्द्रर्लोमपदं िाट्ांर्ात न्द्र् चत्वा न्द्रलखत।

(iii) 'न्द्रर्न्द्रचत्रो न्याय: तर् सख्ा: "इत्यन्द्रिि र्ाक्ये "तर्" इन्द्रत सर्शिामपदं कि
ु म ?्
प्रयक्त

ु न्द्रलखत –
12. पद्स्य भार्ार्ं मञ्जूषाप्रदत्तपदः पूरन्द्रयत्वा पिः 1×3=3
ु ि सार्िा।
एके िान्द्रप सपु त्रेु र् न्द्रर्द्ायक्ते ु
आह्लान्द्रदतं कुलं सर्ं यर्ा चिेर् र्र्शरी।
भार्ार्श: - यर्ा एकान्द्रकिा (क)------------एर् रान्द्रत्रः (ख)----------- भर्न्द्रत, तर्र् एके ि
(ग) -----------सपु त्रेु र् सम्पूर्:श र्ंर्ः प्रसन्नतां यान्द्रत।
मञ्जूषा
विद्यायुक्तेन, चन्द्रे ण, सुशोभिता

अर्र्ा

प्रदत्तात भार्ार्श ् द्धं
त्रयात र् ु भार्ार्ं न्द्रचत्वा न्द्रलखत- 1×3=3
ु श्रीर्तनषेवते।
(अ) कमामण्यािभमाणं लह परुषं
ु कमामलण आिभते स: समृकि प्राप्नोलत।
(i) य: मनष्य:
ु लश्रयं न प्राप्नोलत
(ii) परुष:
ु िक्ष्मीं न लनषेवते।
(iii) कममणा परुष:
(आ) दोषेष ु यत्न: समहान
ु ्
ििानाम ।्
(i) महतां जनानां दोषेष ु यत्न: भवलत।
(ii) दुष्टजनानां दोषेष ु एव यत्न: भवलत।
(iii) दुष्टकायेष ु प्रयत्न: न किणीय:।
(इ) द्वेष्योऽन्द्रप सम्मतः न्द्रर्ष्टिस्यातशस्य यर्ौषर्म।्
(i) िाज्ञे सज्जनः सदैव शत्रवु त भवलत ् स्म यथा रुग्णाय औषधम।्

(ii) िाज्ञे सज्जनः शत्रःु सन्नलप सम्माननीयः आसीत यथा रुग्णाय औषधम।्
(iii) िोगी जन: कदालप औषधं न िीकिोलत औषधं तस्य शत्र ु इव।

Page 10 of 12
13. अर्ोन्द्रलन्द्रखत- श्लोकस्य प्रदत्ते अन्वये न्द्ररक्तस्थािपूर्तत कुरुत – 1×3=3
असौ मया हतः र्त्रहशु न्द्रिष्ये चापरािन्द्रप।
ईश्वरोऽहमहं भोगी न्द्रसद्धोऽहं बलर्ाि स ् खी।।

अन्वय:- असौ र्त्र:ु मया हतः (i) .............. अन्द्रप च (अहम)् हन्द्रिष्ये। (ii) …….........
भोगी, अहम ् (iii) ..................... अहं न्द्रसद्धः बलर्ाि स
् खी
ु (चान्द्रि)।
मञ्जूषा

अहम्, ईश्वर:, अपरान्

14. ‘क’ िम्भस्य र्ाक्यािां ‘ख’ िम्भस्य र्ाक्यः सह मेलिं कुरुत - ½×4=2
‘क’ िम्भः ‘ख’ िम्भः
ु लवधात्रा।
(i) िायत्तमेकान्तगणं (क) के विं जन्महेतव: |
(ii) आिायामय लप्रयं धनमाहृत्य (ि) स ताभ्यो बलिमग्रहीत |्
(iii) स लपता लपतिस्तासां (ग) प्रजातन्त ं ु मा व्यवछेत्ीः।
(iv) प्रजानामेव भूत्यथं (घ) लवलनर्तमतं छादनमज्ञताया:।

15. अर्ोन्द्रलन्द्रखतेष ु र्ाक्येष ु रेखान्द्रङ्तपदािां प्रसङ्गािसारं


ु र्द्धम ्
ु उत्तरं न्द्रचत्वा न्द्रलखत – ½×4=2
(के र्लं प्रश्नचतष्टु यम)्
ु े लवपलणतं िाज्यं पत्राथे
(i) शल्क ु यलद याच्यते।
(ii) अक्षोभ्य: िक्ष्मण: क्षोलभत:।

ु पश्यन अवादीत
(iii) तत: पित: ।्
(iv) भवान त् िु ीय-आश्रमसेवीलत प्रणम्यते।
मञ्जूषा
कोवपत:, चतुर्थ:, विक्रीतम्, समक्षम्

खण्डः – घ
भागः - II 10 अङ्ाः
सामान्यसंस्कृतसान्द्रहत्यपन्द्ररचयः
16. ्
अर्ोन्द्रलन्द्रखत-प्रश्नािाम उत्तरान्द्र र् न्द्रलखत- (के र्लं प्रश्नत्रयम )् 1×3=3
(i) " दौवालिकस्य लनष्ठा " इत्यस्य पाठस्य सन्दभमग्रन्थः कः?

Page 11 of 12

(ii) " पिन्ध्रीपञ्चकम "् इलत नाटकात कः
् पाठः सङ्कलितः?
(iii) " िघवंु शम"् इत्यस्याः ििनायाः िेिकः कः?
(iv) " मातिु ाज्ञा गिीयसी " इत्यस्य पाठस्य सन्दभमग्रन्थः कः?

17. मञ्जूषायाः साहाय्येि न्द्ररक्तस्थािान्द्रि पूरन्द्रयत्वा न्द्रलखत - (के र्लं प्रश्नत्रयम)् 1×3=3
(i) ‘न्द्रर्र्पु ालर्र्म’् इन्द्रत महाकाव्यस्य लेखक:----------।
(ii) महाकन्द्रर्िा बार्भट्टेि न्द्रर्रन्द्रचता कादम्बरी एका ------------- अन्द्रि ।
(iii) महाकाव्यस्य आरम्भे िमस्कारात्मकम आर्ीर्श ् ् ---------- भर्न्द्रत |
चिात्मकम र्ा
् र्कृ त्य न्द्रर्न्द्रलन्द्रखतं बृहत्तमं चम्पूकाव्यं ---------- इन्द्रत
(iv) भारतस्य स्वातन्त्र्यम अन्द्र
न्द्रर्द्ते।
मञ्जूषा
कथा, मातृमन्द्रु क्त-मक्तार्ली,
ु मङ्गलाचरर्म, ् माघः

18. समन्द्रु चतं मेलयत - 1×4=4


भागः क भागः ख
(i) रूपकस्य भेदाः (क) भवभूलतः
(ii) शूद्रकः (ि) नाट्य-शास्त्रम ्
(iii) भित-मलु नः (ग) दश
(iv) उत्तििामिालितम ् (घ) मृच्छकलटकम ्

************************************

Page 12 of 12

You might also like