You are on page 1of 11

आदर्श-प्रश्‍नपत्रम् - 2023-24

कक्षा - दर्मी
सं स्कृ तम् (कोड् ‍सङ्ख्या-122)

समयः ‍–‍3‍होराः ‍ पूर्ाशङ्ाः ‍-‍80

सामान्यननदे र्ाः –
1. कृ पया सम्यक्‍तया परीक्षर्ं कु र्शन्तु यत् अस्मिन् प्रश्‍नपत्रे 11 पृष्ठानन मुनितानन सस्मन्त।
2. कृ पया सम्यक्‍तया‍परीक्षर्ं कु र्शन्तु यत् अस्मिन् प्रश्‍नपत्रे 18 प्रश्‍नाः सस्मन्त।
3. अस्मिन्‍प्रश्‍नपत्रे‍चत्वारः ‍खण्ाः ‍सस्मन्त।
‘क’‍‍खण्ः ‍‍‍‍‍‍‍: अपनितार्बोधनम् ‍‍‍‍‍‍‍‍‍‍10 अङ्ाः
‘ख’‍‍खण्ः ‍‍‍‍ : रचनात्मककायशम् 15 अङ्ाः
‘ग’‍‍खण्ः ‍‍‍‍‍‍‍‍: अनुप्रयुक्तव्याकरर्म् ‍ 25 अङ्ाः
‘घ’‍‍खण्ः ‍‍‍‍‍‍‍‍‍‍:‍ पनितार्बोधनम् ‍ ‍‍30 अङ्ाः

4. प्रत्येकं‍खण्म्‍अधधकृ त्य‍उत्तराधर्‍एकस्मिन्‍स्थाने‍क्रमेर्‍लेखनीयानन।
5. उत्तरलेखनात्‍पूर्‍ं प्रश्‍नस्य‍क्रमाङ्ः ‍अर्श्यं ‍लेखनीयः
6. प्रश्‍नस्य‍क्रमाङ्ः प्रश्‍नपत्रानुसारम् एर् लेखनीयः ।
7. सर्ेषां प्रश्‍नानाम् उत्तराधर् सं स्कृ तेन लेखनीयानन।
8. प्रश्‍नानां ननदेर्ाः ध्यानेन अर्श्यं पिनीयाः ।

Page 1 of 11
‘क’‍खण्ः ‍
‍‍‍‍‍‍‍‍‍‍‍‍अपनितार्बोधनम् (10 अङ्ाः )

1. *‍अधोधलधखतं गद्ांर्ं पनित्वा प्रदत्तप्रश्नानाम् उत्तराधर् सं स्कृ तेन धलखत – 10


ग्रीष्मकालानन्तरं वर्ााकालः आगच्छति। आकाशे सूर्म
ा ाच्छाद्य मेघाः इिस्तिः तवहरन्तन्त। िदा
कृ र्काः मुनदताः भवन्तन्त। र्दा वृतटः भवति िदा भगविः आशीवाादा इव जलतिन्दवः भुतव
तनपिन्तन्त। आकाशे मेघाः तनिरां गजान्तन्त। सवात्र उत्पन्नप्रकम्पनं भर्ङ्करं भवति। िदा मर्ूराः
के कारवं कु वान्तः मुतदिाः भूत्वा नृत्यन्तन्त। नद्यः िडागाः च जलपूरााः भवन्तन्त। कृ र्काः क्षेत्राणर
कृ ष्‍ट्‍वा िीजातन वपन्तन्त। क्रमेर सस्यसम्पद् वर्ाि।े परं र्दा अतिवृतटः भवति िदा महिी तवपद्
सञ्‍जार्िे। नदीनां िीरेर्ु तवद्यमानातन लघूतन गृहाणर जले तनमन्तििातन भवन्तन्त। पशुपणक्षरः ,
लघवः प्राणरनः च तिर्न्ते। एवमेव अनावृष्‍ट्‍र्ा अतप आपदः सम्भवन्तन्त। िदा जलस्य अभावेन
िडागाः शुष्यन्तन्त। वृक्षाः तवनश्यन्तन्त। कृ तर्कमा असाध्यं भवति। कृ तर्ं तवना र्ान्योत्पततः एव न
भवति। प्रारर्ाररवस्तूनाम् अभावेन जनाः क्लेशम् अनुभवन्तन्त। क्रमशः जीवनम् एव दुवाहं
भवति। अतिवृष्‍टेरनावृष्ट‍ े ः च मूलं मानवः एव। सघनतवतपनानाम् अतनर्न्त्‍त्रिनाशनेन पर्ाावररम्
असन्तुणलिं भवति। पर्ाावररप्रदूर्रेन ऋिूनां गिर्ः पररवतिािाः भवन्तन्त। अिः पर्ाावररस्य
सं रक्षर्ाय वर्ं जागरुकाः भवेम।
अ.‍‍एकपदेन उत्तरत – (के र्लं प्रश्‍नद्वयम्) 1×2=2
(i) कु त्र मेघाः इिस्तिः तवहरन्तन्त?
(ii) सवात्र उत्प्‍नप्रकम्पनं कीदृशं भवति?
(iii) जलस्य अभावेन के शुष्यन्तन्त?

आ. पूर्शर्ाक्येन उत्तरत - (के र्लं प्रश्‍नद्वयम्) 2×2=4


(i) पर्ाावररं कथम् असन्तुणलिं भवति?
(ii) कदा भगविः आशीवाादा इव जलतिन्दवः तनपिन्तन्त?
(iii) प्राधर्नः ‍कदा‍नियन्ते?

इ. अस्य अनुच्छेदस्य कृ ते उपयुक्तं र्ीषशकं सं स्कृ तेन धलखत। 1

ई. यथाननदेर्म् उत्तरत - (के र्लं प्रश्‍नत्रयम्) 1×3=3


(i) ‘कृ र्काः क्षेत्राणर कृ ष्ट्वा िीजातन वपन्तन्त।’ अत्र नकं नक्रयापदम्?
‍‍‍‍‍‍‍‍‍‍‍‍(क)‍कृ ष्‍ट्‍र्ा‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍(ख)‍बीजानन‍‍‍‍
‍‍‍‍‍‍‍‍‍‍‍‍‍(ग)‍‍र्पस्मन्त‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍(घ)‍उपरोक्तसर्शम्‍


Page 2 of 11
(ii) ‘असन्तुणलिम्’‍इनत‍नर्र्ेषर्पदस्य‍नर्र्ेष्यपदं‍नकम्?
‍‍‍‍‍‍‍‍‍‍‍‍‍‍(क)‍पयाशर्रर्म्‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍(ख)‍नर्नपनम्‍‍‍
‍‍‍‍‍‍‍‍‍‍‍‍‍‍(ग)‍ऋतुः ‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍(घ)‍मानर्ः ‍
(iii) ‘अरण्यानाम्’‍इनत‍पदस्य‍नकं ‍पयाशयपदं‍गद्ांर्े‍प्रयुक्तम्?‍
‍‍‍‍‍‍‍‍‍‍‍‍‍‍(क)‍मेघानाम्‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍(ख)‍नर्नपनानाम्‍‍‍‍‍
‍‍‍‍‍‍‍‍‍‍‍‍‍‍(ग)‍ननमस्म‍ज
‍ तानाम्‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍(घ)‍पयाशर्रर्म्
(iv) ‘दुः णििाः ’‍इनत‍पदस्य‍नर्पयशयपदं‍नकं ‍प्रयुक्‍तम्?
‍‍‍‍‍‍‍(क)‍भ्रनमताः ‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍(ख)‍जनाः ‍‍‍‍
‍‍‍‍‍‍‍(ग)‍आशीवाादाः ‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍(घ)‍मुनदताः

‘ख’‍खण्ः ‍
‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍रचनात्मकं कार्ाम् (15 अङ्ाः )
2. *‍भर्ान्‍नदर्ाकरः ।‍स्वमातुलं‍ननमन्‍तत्र
‍ नयतुं ‍धलधखतं ‍पत्रं‍मञ्‍जूषायाः ‍पदः ‍पूरनयत्वा‍पुनः ‍धलखत- ½×10=5

‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍र्ारार्सीतः
‍‍ ‍नदनाङ् ‍कः -----------‍‍
आदरर्ीय‍‍(i) .....................‍
‍‍‍‍‍‍‍‍सस्‍नेहं‍नमः ।‍
‍‍‍‍अत्र‍कु र्लं ‍(ii)‍..............।‍भर्ान्‍इदं‍ज्ञात्वा‍अत्यधधकः ‍प्रसन्‍त‍नः ‍(iii)‍...............‍
यत्‍मम‍र्ानषशकपरीक्षायाः ‍पररर्ामः ‍आगतः ।‍अहं‍(iv)‍..............‍सर्ाशधधकाङ्ान्‍प्राप्तर्ान्‍
अस्मि।‍सर्ाशधधकानाम्‍अङ्ानां‍(v)‍.................‍सर्ोत्कृ ष्‍ट-छात्र-सम्माननाय‍राज्यसर्शकारेर्‍
(vi)‍...................‍धचतः ‍अस्मि।‍तत्र‍‍सम्मानस्थले‍(vii) ..................‍अधभभार्काः ‍
आमस्मन्‍त‍त्रताः ‍सस्मन्त।‍मम‍सम्मान-कायशक्रमे‍भर्ान्‍अनप‍(viii)‍..................‍भर्तु‍इनत‍मम‍
महती‍इच्छा‍र्तशते।‍यतोनह‍अधभभार्के षु‍भर्ान्‍अन्यतमः ‍र्तशते।‍मातामहयोः ‍चरर्योः ‍मम‍
(ix)‍..............‍प्रर्ामाञ्‍जधलः ।‍‍
‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍भर्दीयः ‍भागीनेर्ः
‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍(x) ..............
मञ्‍जूषा

नदर्ाकरः ,‍अहम्,‍परीक्षायाम्,‍तत्रास्तु,‍मातुल!,‍
भनर्ष्यनत,‍कारर्ात्,‍सर्ेऽनप,‍उपस्मस्थतः ,‍साष्‍टाङ्गम्।

Page 3 of 11
3. *‍प्रदत्तं धचत्रं दृष्‍ट्र्
‍ ा मञ्‍जष
ू ायां प्रदत्तर्ब्दानां सहायतया पञ्च र्ाक्यानन सं स्कृ तेन धलखत – 1×5=5

मञ्‍जूषा
र्हनत,‍उद्ानस्य,‍पुष्पाधर्,‍नदी,‍र्ृक्षाः ,‍आकार्े,‍पर्शतः ,‍
दृश्यम्,‍हरीनतमा,‍सूयशः ,‍चन्द्रः ,‍उदेनत,‍प्राकृ नतकम्,‍पादपाः ।‍
अथर्ा
*‍ननम्नधलधखतं नर्षयम् अधधकृ त्य‍मञ्‍जष
ू ाप्रदत्तर्ब्दानां साहाय्येन‍न्यूनानतन्यूनं पञ्चधभः‍ 1×5=5
सं स्कृ तर्ाक्यः एकम् अनुच्छेदं धलखत -
‍‍‍‍

“क्रीडा-महत्त्वम्”
‍मञ्‍जूषा
महत्त्वपूर्शम्,‍सर्ेभ्यः ,‍अननर्ायशम्,‍स्वास्थ्याय,‍जीर्नम्,‍
सं यमः ,‍स्थानम्,‍सफलाः ,‍जनाः ,‍क्रीडा।
.

4. *‍अधोधलधखतानन र्ाक्यानन सं स्कृ तभाषया अनूद् धलखत – (के र्लं र्ाक्यपञ्चकम्) 1×5=5
1. देर्‍की‍धर्क्षाव्यर्स्था‍अच्छी‍ह।‍
The education system of the country is good.
2. तुम‍नर्देर्‍में‍पढोगे?
Will you study abroad?
3. मैं‍सुबह‍आि‍बजे‍नर्द्ालय‍जाता‍हूँ।
I go to school at eight in the morning.
4. आपके ‍सं स्कृ त‍धर्क्षक‍का‍नाम‍क्या‍ह?
What is the name of your Sanskrit teacher?

Page 4 of 11
5. सं सार‍में‍सभी‍सुखी‍रहें।
May everyone be happy in the world.
6. छात्र‍अध्ययन‍करें।‍
Students study.
7. तुम‍सब‍श्लोक‍धलखो।
Everyone writes verses.

‘ग’‍खण्ः
अनुप्रयुक्तव्याकरर्म् (25 अङ्ाः )
5. *‍अधोधलधखतर्ाक्येषु‍रेखानङ्तपदेषु‍सस्मधं‍सस्मधच्छे दं‍र्ा‍कु रुत-‍(के र्लं ‍प्रश्‍नचतुष्ट‍ यम्) 1×4=4
(i) अस्य तपिा तकं िपः + िेपे।
(ii) मम नृत्यं िु प्रकृ िेरारार्ना।
(iii) नर् माम् अस्माि्+नगराि् िहुदूरम्।
(iv) अन्योऽतप िुतिमाल्लोके मुच्यिे महिो भर्ाि्।
(v) भूरर पररश्रम्य तकणिि्+तवतम् उपाणजािवान्।

6. अधोधलधखतर्ाक्येषु‍रेखानङ्तपदानां‍समासं ‍नर्ग्रहं‍र्ा‍प्रदत्तनर्कल्पेभ्यः ‍धचत्वा‍धलखत‍–‍ 1×4=4


(के र्लं ‍प्रश्‍नचतुष्ट‍ यम्)
(i) ‍‍‍न्यार्ार्ीश: आरणक्षरं दोर्भाजनम् अमन्यि।
(क)‍दोर्स्य भाजनम् ‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍(ख)‍दोर्ार् भाजनम्
(ग)‍दोर्ं भाजनम् (घ)‍दोर्ेर भाजनम्‍
(ii) काकचेष्ट‍ ः तवद्याथी एव आदशाच्छात्र: मन्यिे।
(क)‍काकस्य चेटा‍ ‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍(ख)‍काक: चेट: इव‍
(ग) काक: इव चेटा र्स्य स: ‍‍‍‍‍‍‍‍‍‍‍(घ)‍काक: चेट:
(iii) जलद! त्वं पवािकु लम् आश्वास्य ररक्तोऽणस।
‍‍‍‍‍‍‍‍(क)‍पवािेभ्य: कु लम् ‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍(ख)‍पवािानां कु लम्‍‍
‍‍‍‍(ग)‍पवािर्
े ु कु लम् ‍‍‍‍‍‍‍‍‍‍‍(घ)‍पवािा: कु लम्‍
(iv) हर्ाश्‍च नागाश्‍च वहन्तन्त िोणर्िा:।
‍‍‍‍‍‍‍‍(क)‍हर्नागाश्‍च ‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍(ख)‍हर्ानागा:
‍‍‍‍‍‍‍‍(ग)‍हर्नाग:‍ ‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍(घ)‍हर्नागा:‍
(v) र्रािलं मलेन सतहिं जािम्।
‍‍‍‍‍‍‍‍(क)‍सहमलम् ‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍(ख)‍समलम्‍
(ग)‍र्थामलम् ‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍(घ)‍उपमलम्‍

Page 5 of 11
7. अधोधलधखतर्ाक्येषु‍रेखानङ्तपदानां‍प्रकृ नत-प्रत्ययौ‍सं योज्य‍नर्भज्य‍र्ा‍उधचतम्‍उत्तरं ‍ 1×4=4
नर्कल्पेभ्यः ‍धचत्वा‍धलखत‍-‍‍(के र्लं ‍प्रश्‍नचतुष्ट‍ यम्)
(i) ‍अन्योऽनप‍बुनिमान्‍लोके ‍मुच्यते?‍
‍‍‍‍‍(क)‍बुनि + मतुप‍् ‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍ ‍(ख)‍बुनि + टाप्‍
‍‍‍‍‍(ग)‍बुनि + ङीप्‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍ ‍‍(घ)‍बुनि + इक्
(ii)‍पुत्रस्य‍अभ्यधधका‍कृ पा।‍
‍‍‍‍‍(क)‍अभ्यधधक + िक् ‍ ‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍ ‍(ख)‍अभ्यधधक + टाप्‍
‍‍‍‍‍(ग)‍अभ्यधधक + ङीप्‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍ ‍‍(घ)‍अभ्यधधक + तल्
(iii)‍त्वं ‍मीनान्‍छलेन‍अधधगृह्य‍क्रूर + तल्‍भक्षयधस।
‍‍‍‍‍(क)‍क्रूरताय ‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍(ख)‍क्रूरतायाः ‍‍ ‍‍‍‍‍‍
‍‍‍‍‍(ग)‍क्रूरतया‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍(घ)‍क्रूरतानाम्‍
(iv)‍तदेर्ाहः ‍महात्मानः ‍सम + त्व‍इनत‍तथ्यतः ।‍
‍‍‍‍‍‍(क)‍समत्वम्‍‍ ‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍(ख)‍समता ‍‍‍‍‍‍‍
‍‍‍‍‍‍(ग)‍समताम्‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍(घ)‍समतया‍
(v) सा‍तपस्मस्वनी।‍स्वापत्यम्‍एर्म्‍ननभशर्त्शयनत।
(क) तपस्वी‍+‍िक् ‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍(ख) तपस्वी‍+‍तल्‍‍‍‍‍‍‍‍
‍‍‍‍‍‍(ग) तपस्वी‍+‍इन्‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍(घ)‍तपस्वी‍+‍ङीप्

8. र्ाच्यानुसारम्‍उधचतपदः ‍ररक्तस्थानानन‍पूरनयत्वा‍अधोधलधखतं ‍सं र्ादं ‍पुनः ‍धलखत‍–‍ 1×3=3


(के र्लं ‍प्रश्‍नत्रयम्)‍ ‍
(i) भोः वासव! पुत्रस्य दैन्यं दृष्‍ट्‍वा मर्ा .........?
(क)‍रुद्ये‍‍‍ ‍‍‍‍‍‍(ख)‍रुद्यिे‍‍‍
‍‍‍‍(ग)‍रुद्यसे ‍‍ ‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍(घ)‍रोतदतम
(ii) सः दीन इति जान्‍नतप सः कृ र्कः ................. पीडर्ति।
(क) िम् (ि) िेन
(ग) सः (घ) िाः
(iii) तकम् एिि् भविा न ............?
(क) दृश्ये (ि) दृश्यसे
(ग) दृश्यिे (घ) पश्यति
(iv) ........... पुत्रार् िाल्ये महि् तवद्यार्नं र्च्छति।
(क) तपिा‍‍‍ ‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍(ि) तपत्रा
(ग) तपिरम् (घ) तपिरः
Page 6 of 11
9. कालबोधकर्ब्दः ‍अधोधलधखत-नदनचयां‍पूरयत-‍‍‍‍‍‍‍‍‍‍(के र्लं ‍प्रश्‍नचतुष्ट‍ यम्) 1×4=4
(i) अधोक्षजः ‍ब्रह्ममुहते‍---------‍3:30‍जागनतश।
(ii) सः ‍-----------‍4:00‍योगाभ्यासं ‍करोनत।
(iii) तदनन्तरम्‍सः ‍स्‍नात्वा‍-------------‍4:30‍सन्ध्योपासनां‍करोनत।
(iv) पश्‍चात्‍-------------‍5:15‍र्ेदाभ्यासं ‍करोनत।
(v) सः ‍-----------‍11:45‍मध्याह्नभोजनं ‍करोनत।

10. मञ्‍जूषायां‍प्रदत्तः ‍उधचतः ‍अव्ययपदः ‍अधोधलधखतर्ाक्येषु‍ररक्तस्थानानन‍पूरयत‍–‍ 1×3=3


(के र्लं ‍प्रश्‍नत्रयम्)‍‍
(i) ------- आस्ते सा र्ूिाा ित्र गम्यिाम्।
(ii) अरे परभृि्! अहं ------- िव सन्ततिं न पालर्ातम ितहा कु त्र स्युः तपकाः ?
(iii) ितनर्ः ---------- एव छात्रावासे अध्यर्ने सं लग्‍नः समभूि्।
(iv) त्वं कारादण्डं लप्स्यसे इति प्रोच्य --------- अहसि् आरक्षी।
‍‍‍मञ्‍जष
ू ा‍‍
उच्ैः , र्तद, ित्र, र्त्र

11. *‍अधोधलधखतर्ाक्येषु‍रेखानङ्त-अर्ुिपदाय‍उधचतपदं‍धचत्वा‍र्ाक्यानन‍पुनः ‍धलखत‍–‍ 1×3=3


‍‍(के र्लं ‍प्रश्‍नत्रयम्)‍
(i) मागं गहनकानने सा एकं व्याघ्रं ददशा?
(क) मागशः (ि) मागे
(ग) मागााि्‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍(घ)‍मागाशय
(ii) सः ह्यः पदातिरेव चणलष्यति।
(क) अचलि् (ि) अचलः
(ग) चलिु ‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍(घ)‍चलेत्‍
(iii) तकं सा कु तपिः एवं भरति?
(क) कु तपिौ (ि) कु तपिा
(ग) कु तपिाः ‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍(घ)‍कु नपते
(iv) सवे प्रकृ तिमािरं प्रर्मनत।
‍‍‍‍‍(क)‍प्रर्मतः ‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍(ख)‍प्रर्मथः ‍‍‍‍‍
‍‍‍‍‍(ग)‍प्रर्मार्ः ‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍(घ)‍प्रर्मस्मन्त

Page 7 of 11
‘घ’‍खण्ः
पतििाविोर्नम् (30 अङ्ाः )
12. अधोधलधखतं गद्ांर्ं पनित्वा प्रदत्तप्रश्नानाम् उत्तराधर् सं स्कृ तेन धलखत – 5
अतग्रमे तदने स आरक्षी चौर्ााणभर्ोगे िं न्यार्ालर्ं नीिवान्। न्यार्ार्ीशो बनङ्मचन्द्रः उभाभ्यां
पृथक् पृथक् तववररं श्रुिवान्। सवं वृतमवगत्य स िं तनदोर्म् अमन्यि आरणक्षरं च ‍
दोर्भाजनम्। तकन्तु प्रमाराभावाि् स तनरेिं ु नाशक्‍नोि्। ििोऽसौ िौ अतग्रमे तदने उपस्थािुम्
आतदष्‍टवान्। अन्येद्युः िौ न्यार्ालर्े स्व-स्व-पक्षं पुनः स्थातपिवन्तौ। िदैव कन्तश्च
‍ द् ित्रत्यः
कमाचारी समागत्य न्यवेदर्ि् र्ि् इिः कोशद्वर्ान्तराले कन्तश्‍चज्‍जनः के नातप हिः । िस्य मृिशरीरं
राजमागं तनकर्ा विािे। आतदश्यिां तकं कररीर्तमति? न्यार्ार्ीशः आरणक्षरम् अणभर्ुक्‍िं च िं
शवं न्यार्ालर्े आनेिुमातदष्‍टवान्। आदेशं प्राप्य उभौ प्राचलिाम्। ित्रोपेत्य काष्‍िपटले तनतहिं
पटाच्छातदिं देहं स्कन्धेन वहन्तौ न्यार्ाणर्कररं प्रति प्रन्तस्थिौ।

अ. एकपदेन उत्तरत - (के र्लं प्रश्‍नद्वयम्) ½×2=1


(क) न्यार्ार्ीशः कं दोर्भाजनम् अमन्यि?
(ख) आरक्षी चौर्ााणभर्ोगे िं जनं कु त्र नीिवान्?
(ग)‍न्यार्ार्ीशः आरणक्षरम् अणभर्ुक्ि
‍ ं च तकम् आनेिुम् आतदष्‍टवान्?
-

आ. पूर्शर्ाक्येन उत्तरत- (के र्लं प्रश्‍नद्वयम्) 1×2=2


(क) उभौ कथं न्यार्ाणर्कररं प्रति प्रन्तस्थिौ?
(ख) कमाचारी समागत्य तकं न्यवेदर्ि्?
(ग) न्यार्ार्ीशो ितङ्कमचन्द्रः तकं श्रुिवान्?
* इ. तनदेशानुसारम् उतरि- (के वलं प्रश्‍नद्वर्म्)‍ 1×2=2
‍‍‍‍‍‍‍‍(क) ‘अमन्यि’‍इत्यस्य‍नक्रयापदस्य‍कतृशपदं‍नकम्?‍
(ि)‍‘पटाच्छातदिम्’‍इनत‍नर्र्ेषर्पदस्य‍नकं ‍नर्र्ेष्यपदं‍प्रयुक्‍तम्?
(ग) ‘द्वौ’‍इत्यस्य‍नकं ‍पयाशयपदं‍प्रयुक्‍तम्?‍‍‍‍‍‍‍‍‍‍‍‍‍ ‍‍‍‍‍‍‍‍‍‍‍

13. अधोधलधखतं पद्ांर्ं पनित्वा प्रदत्तप्रश्‍नानाम् उत्तराधर् सं स्कृ तेन धलखत – 5


दुवाहमत्र‍जीतविं ‍जािं ‍प्रकृ तिरेव‍शररम्। शुणचपर्ाावररम्॥
महानगरमध्ये‍चलदतनशं ‍कालार्सचक्रम्।
मनः ‍शोर्र्ि्‍िनुः ‍पेर्र्द्‍भ्रमति‍सदा‍वक्रम्॥
दुदाान्तैदाशनैरमुना‍स्यान्नैव‍जनग्रसनम्। शुणचपर्ाावररम्॥
अ. एकपदेन उत्तरत - (के र्लं प्रश्‍नद्वयम्) ½×2=1
‍‍‍‍‍‍‍‍‍‍(क)‍अत्र‍तकं ‍दुवहा ं‍जािम्?

Page 8 of 11
‍‍‍‍‍‍‍‍‍‍(ि)‍महानगरे‍कालार्सचक्रं कदा‍चलति?
‍‍(ग)‍पर्ाावररं ‍कीदृशं ‍भतविव्यम्?

आ. पूर्शर्ाक्येन उत्तरत - (के र्लं प्रश्‍नद्वयम्) 1×2=2


(क)‍कालार्सचक्रं‍तकं ‍कु वाि्‍वक्रं‍भ्रमति?
(ि)‍के न‍जनग्रसनं ‍न‍स्याि्?
(ग)‍का‍अस्माकं ‍शररम्‍अन्तस्त?
* इ. तनदेशानुसारम् उतरि- (के वलं प्रश्‍नद्वयम्)‍ 1×2=2
‍‍‍‍‍‍‍‍‍‍(क)‍‘सवादा’‍इति‍पदस्य‍पर्ाार्पदं‍श्लोकाि्‍णचत्वा‍णलिि।
(ि)‍‘सुकरम्’‍इति‍पदस्य‍तवलोमपदं‍श्लोकाि्‍णचत्वा‍णलिि।
‍‍‍‍‍‍‍‍‍‍(ग)‍‘दुदाान्तैः ‍दशनैः ’‍इत्यनर्ोः ‍पदर्ोः ‍तकं ‍तवशेर्रपदम्?

14. अधोधलधखतं नाट्ांर्ं पनित्वा प्रदत्तप्रश्नानाम् उत्तराधर् सं स्कृ तेन धलखत – 5


(णसंहासनस्थः रामः । ििः प्रतवशिः तवदूर्के नोपतदश्यमानमागौ िापसौ कु शलवौ)
तवदूर्कः - इि इि आर्ौ!
कु शलवौ - (रामम् उपसृत्य प्ररम्य च) अतप कु शलं महाराजस्य?
रामः - र्ुष्मद्दशानाि् कु शलतमव। भविोः तकं वर्मत्र कु शलप्रश्‍नस्य भाजनम् एव, न
पुनरतिणथजनसमुणचिस्य कण्ठाश्लेर्स्य। (पररष्वज्य) अहो हृदर्ग्राही स्पशाः ।
(आसनार्ामुपवेशर्ति)
उभौ - राजासनं िल्वेिि्, न र्ुक्तमध्याणसिुम्।
रामः - सव्यवर्ानं न चाररत्रलोपार्। िस्मादङ्क-व्यवतहिमध्यास्यिां णसंहासनम्।
(अङ्कमुपवेशर्ति)
उभौ - (अतनच्छां नाटर्िः ) राजन्! अलमतिदाणक्षण्येन।
रामः - अलमतिशालीनिर्ा।
भवति णशशुजनो वर्ोऽनुरोर्ाद् गुरमहिामतप लालनीर् एव।
व्रजति तहमकरोऽतप िालभावाि् पशुपति-मस्तक-के िकच्छदत्वम्॥
रामः - एर् भविोः सौन्दर्ाावलोकजतनिेन कौिूहलेन पृच्छातम-क्षतत्रर्कु ल-तपिामहर्ोः
सूर्ाचन्द्रर्ोः को वा भविोवंशस्य किाा?
लवः - भगवन् सहस्रदीणर्तिः ।
अ. एकपदेन उत्तरत - (के र्लं प्रश्‍नद्वयम्) ½×2=1
(क) कु शलवर्ोः वं शस्य किाा कः ?
(ि) कौ अतनच्छां नाटर्िः ?
(ग) कु र्लर्योः ‍मागं‍कः ‍नननदशर्नत?

Page 9 of 11
आ. पूर्शर्ाक्येन उत्तरत - (के र्लं प्रश्‍नद्वयम्) 1×2=2
(क) तहमकरः कस्माि् भावाि् पर्ुपतेः मस्तके व्रजति?
(ि) कु शलवौ रामम् उपसृत्य प्ररम्य च तकं पृच्छिः ?
(ग) रामः कथं वं शपररचर्ं पृच्छति?
* इ. तनदेशानुसारम् उतरि- (के वलं प्रश्‍नद्वयम्)‍ 1×2=2

‍‍‍‍‍‍‍‍(क) ‘ििः प्रतवशिः तवदूर्के नोपतदश्यमानमागौ िापसौ कु शलवौ।’ अत्र किृापदं तकम्?
(ि) ‘समीपं गत्वा’ इत्यस्य पर्ाार्पदं तकं प्रर्ुक्तम्?
(ग) ‘तनगाच्छतः ’‍इति पदस्य तवपर्ार्पदं नाट्ांशाि् णचत्वा णलिि।

15. *‍रेखानङ्त-पदानन‍आधृत्य‍प्रश्‍नननमाशर्ं‍कु रुत -‍(के र्लं ‍प्रश्‍नचतुष्ट‍ यम्) 1×4=4


(क) अहं वन्यजन्तूनाम् उपरर आक्रमरं किाारं वनाि् ितहष्कररष्यातम।
(ख) मां तनजगले िद््‍वा चल सत्वरम्।
(ग) चौरस्य पादध्वतनना अतिणथः प्रिुिः ।
(घ) गजः वन्यपशून् िुदन्तं शुण्डेन पोथतर्त्वा मारर्ति।
(ङ) आचारः प्रथमो र्माः इत्येिद् तवदुर्ां वचः ।

16. मञ्‍जूषातः समुधचतपदानन धचत्वा अधोधलधखत-श्लोकस्य अन्वयं पूरनयत्वा पुनः ‍धलखत – 1×4=4
आश्वास्य पवािकु लं िपनोष्णिप्त-
मुद्दामदावतवर्ुराणर च काननातन।
नानानदीनदशिातन पूरतर्त्वा
ररक्तोऽणस र्िलद! सैव िवोतमा श्रीः ॥
अन्वर्ः - हे जलद! (त्वं ) (i)‍………... पवािकु लम् उद्दामदावतवर्ुराणर (ii)‍………... च
आश्वास्य नानानदीनदशिातन (iii)‍………… च र्ि् (स्वर्ं ) ररक्तः अणस, सा
(ररक्तिा) एव िव (iv)‍……... श्रीः (अन्तस्त)।

मञ्‍जूषा

उतमा, काननातन, िपनोष्णिप्‍िम्, पूरतर्त्वा

अथर्ा
मञ्‍जूषायाः साहाय्येन श्लोकस्य‍भार्ाथे ररक्तस्थानानन पूरनयत्वा पुनः ‍धलखत - 1×4=4
तवणचत्रे िलु सं सारे नान्तस्त तकणिन्त्न‍ रथाकम्।
अश्‍वश्‍चेद् र्ावने वीरः भारस्य वहने िरः ॥
भावाथाः - अस्य श्‍लोकस्य भावः अन्तस्त र्ि् (i) …….‍तवणचत्रे सं सारे तकणिदतप वस्तु तनरथाकं न
अन्तस्त। र्िः र्दा र्ावनस्य कार्ं भवति िदा (ii) ………….‍प्रर्ोगः भवति परन्तु
र्दा (iii) ………….‍कार्ं भवति िदा िरस्य एव (iv) …………….. भवति।
Page 10 of 11
मञ्‍जूषा

अश्‍वस्य, भारवहनस्य, आवश्‍र्किा, अन्तस्मन्।

17. अधोधलधखत-कथांर्ं समुधचत-क्रमेर् धलखत – ½×8=4


(क) स िामेव असान्त्वर्ि् 'गच्छ वत्से! सवं भद्रं जार्ेि'।
(ि) 'िहूतन अपत्यातन मे सन्तन्त' इति सत्यम्।
(ग) सवेर्ु सन्तानेर्ु जननी िुल्यवत्सला एव।
(घ) अणचरादेव चण्डवािेन मेघरवैः च सह प्रवर्ाः समजार्ि।
(ङ) सुरणभवचनं श्रुत्वा इन्द्रस्य हृदर्म् अद्रवि्।
(च) र्िोतह अर्म् अन्येभ्यः दुिालः ।
(छ) िथातप दुिल
ा े सुिे मािुः अणर्का कृ पा भवति।
(ज) िथातप मम अन्तस्मन् पुत्रे तवणशष्‍टः स्नेहः ।

18. अर्ोणलणििवाक्येर्ु रेिातङ्किपदानां प्रसङ्गानुकूलम् उणचिाथं णचत्वा णलिि- (के वलं प्रश्‍नत्रर्म्) 1×3=3
(i) पार्ारी सभ्यिा तनसगे न स्याि्।
(क) सं सगे (ि) प्रकृ िौ
(ग) प्रसङ्गे (घ)‍पृधथव्याम्‍‍
(ii)‍‍सा पुत्रौ चपेटर्ा प्रहृत्य जगाद।
‍‍‍‍‍(क)‍प्रोर्त्ाह्य‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍(ख)‍नर्चारं‍कृ त्वा‍‍‍
‍‍‍‍‍‍(ग)‍प्रर्ं सां‍कृ त्वा‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍(घ)‍ताडनयत्वा‍
(iii)‍‍दुिाले सुिे मािुः कृ पा भवति।
‍‍‍‍‍‍‍(क)‍र्ीरे‍पुत्रे‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍(ख)‍ननबशल‍े पुत्रे‍
‍‍‍‍‍‍‍(ग)‍धीरे‍सुत‍े ‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍(घ)‍प्रदत्तं‍सर्शम्
(iv) अथशकाश्येन‍पीनडतः ‍पदानतरेर्‍प्राचलत्।
‍‍‍‍‍‍‍(क)‍धनाभार्ेन‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍(ख)‍अथाशधधक्‍येन‍‍‍‍‍
‍‍‍‍‍‍‍(ग)‍अथशप्राप्तये‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍(घ)‍सर्शम‍् ‍

-------------0000--------------

Page 11 of 11

You might also like