You are on page 1of 7

संस्कृ ति स्कू ल

कक्षा – अष्टमी

विषय: - संस्कृ तम्

प्रथम: पाठ: - सुभाषितानि I


स्वाध्याय: I
Without limiting the rights under copyright, no part of this document may be reproduced, or transmitted in any form or by any means, or for any purpose, without the
express written permission of SanskritIi Group of Schools, Pune .
Dear Students,
Kindly right click on this link. Then you will get option “
Open Hyperlink “
Click on that option. Then watch this video

https://youtu.be/OlWI0Si68eo
स्वाध्याय:

 १.) पाठे दत्तानां पद्यानां सस्वरवाचनं कु रुत ।

 २) श्लोकांशेषु रिक्तस्थानानि पूरयत –


 (क) समुद्रमासाद्य भवन्त्यपेया:।
 (ख) श्रुत्वा वच: मधुरसूक्तं सृजन्ति ।
 (ग) तद्भागधेयं परमं पशूनाम् ।
 (घ) विद्याफलं व्यसनिन: कृ पणस्य सौख्यम् ।
 (ड.) पौरुषं विहाय य: दैवम् अवलम्बते ।
 (च) चिन्तनीया हि विपदाम् आदावेव प्रतिक्रिया: ।

Without limiting the rights under copyright, no part of this document may be reproduced, or transmitted in any form or by any means, or for any purpose, without the
express written permission of SanskritIi Group of Schools, Pune .
(च

३) प्रश्नानां उत्तराणि एकपदे न लिखत –

(क) व्यसनिन: किं नश्यति ? विद्याफलम ्

(ख) कस्य यश: नश्यति ? – लुब्धस्य

(ग) मधुमक्षिका किं जनयति ? – माधुर्यम ्

(घ) मधरु सक्


ू तरसं के सज
ृ न्ति ? – सन्त:

(ड.) अर्थिन: केभ्य: विमख


ु ा न यान्ति ? – महीरुहे भ्य:

Without limiting the rights under copyright, no part of this document may be reproduced, or transmitted in any form or by any means, or for any purpose, without the
express written permission of SanskritIi Group of Schools, Pune .
अधोलिखित – तद्भव – शब्दानां कृते पाठात ् चित्वा संस्कृतपदानि लिखत

यथा – कंजूस कृपण:
कड़वा कटुकम ्
पँछ
ू पुच्छम ्
मधुमक्खी मधुमक्षिका
तिनका तण ृ म्

५)अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत –


वाक्यानि कर्ता क्रिया
यथा – सन्त: मधुरसूक्तरसं सज ृ न्ति । सन्त: सजृ न्ति
(क) निर्गुणं प्राप्य भवन्ति दोषा: । दोषा: भवन्ति
(ख) गणु ज्ञेषु गण ु ा: भवन्ति । गण
ु ा: भवन्ति
(ग) मधुमक्षिका माधुर्यं जनयेत ् । मधुमक्षिका जनयेत ्
(घ) पिशन ु स्य मैत्री यश: नाशयति । पिशन
ु स्य नाशयति
(ड.) नद्य: समुद्रमासाद्य अपेया: भवन्ति । नद्य: भवन्ति

Without limiting the rights under copyright, no part of this document may be reproduced, or transmitted in any form or by any means, or for any purpose, without the
express written permission of SanskritIi Group of Schools, Pune .
६) रे खाड्.कितानि पदानि आधत्ृ य प्रश्ननिर्माणं कुरुत –

(क) गुणा: गुणज्ञेषु गुणा: भवन्ति । - के


(ख) नद्य: सुस्वादत ु ोया: भवन्ति । - का:
(ग) लुब्धस्य यश: नश्यति । - कस्य
(घ) मधुमक्षिका माधुर्यमेव जनयति । - का
(ड.) तस्य मूर्ध्नि तिष्ठन्ति वायसा: । - कुत्र / कस्मिन ्

७) उदाहरणानस ु ारं पदानि पथ


ृ क् कुरुत –
यथा – समद्र ु मासाद्य - समद्र
ु म ् + आसाद्य
माधर्य
ु मेव माधर्य
ु म ् + एव
अल्पमेव अल्पम ् + एव
सर्वमेव सर्वम ् + एव
दै वमेव दै वम ् + एव
महात्मनामक्ति
ु : महात्मनाम ् + उक्ति:
विपदामादावेव विपदाम ् + आदौ + एव
Without limiting the rights under copyright, no part of this document may be reproduced, or transmitted in any form or by any means, or for any purpose, without the
express written permission of SanskritIi Group of Schools, Pune .
THANK YOU!
धन्यवाद: !

Without limiting the rights under copyright, no part of this document may be reproduced, or transmitted in any form or by any means, or for any purpose, without the
express written permission of SanskritIi Group of Schools, Pune .

You might also like