You are on page 1of 4

UDGAM SCHOOL FOR CHILDREN

SUBJECT- SANSKRIT Worksheet no.____


CHAPTER- 9 सूक्तर्ैः ANSWER KEY Date:
Name _______________________ Std /Sec: X______ Roll No.______
_____________________________
1. अधोलिखितं पद्यंशं पठित्वय प्रश्नयनयम ् उत्तरयखि संस्कृतेन लिित |
वाक्पटुधैर्व
य ान ् मन्त्री सभार्ामप्र्कातर: |
स केनापप प्रकारे ण परै नय पररभूर्ते ||
अ. एकपदे न उत्तरत –
(i) क: परै : न पररभूर्ते ? मन्त्री
(ii)अर ‘स:’ पदम ् कस्मै प्रर्ुक्तम ् ? मन्त्न्त्रणे
ब. पूणव
य ाक्र्ेन उत्तरत –
(i) मन्त्री कीदृश: भवेत ् ?
मन्त्री वाक्पटु:, धैर्व
य ान ्, सभार्ाम ् अकातर: च भवेत ् |
स. प्रदत्तववकल्पेभ्य: उचितम ् उत्तरं चित्वय लिित –
(i) ‘ततरन्त्स्िर्ते’ इत्र्र्थे अर ककिं पदिं प्रर्ुक्तम ् ?
(क) भूर्ते (ख) अपमान्त्र्ते (ग) अवमान्त्र्ते (घ) पररभूर्ते
(ii) ‘न कातर:’ इतत स्र्थाने ककिं पदिं प्रर्ुक्तम ् ?
(क) अनकातर: (ख) आकातर: (ग) अकातर: (घ) कातर:
(iii) ‘पररभर्
ू ते’ इतत पदे का मल
ू धात:ु ?
(क) भू (ख) भूर् (ग) भूर्स ् (घ) भूर्:
(iv) ‘वक्तुिं चतुर:’ इतत कस्र् पदस्र् अर्थय: ?
(क) वाचचपटु: (ख) वाक्पटु: (ग) वाग्पटु: (घ) वाणीपटु:
अन्वयः – (र्:) मन्त्री (i) वाक्पटु: धैर्व
य ान ्, (ii) सभार्ाम ् अपप अकातर: (अन्त्स्त) स: (iii) परै : केन अपप
(iv) प्रकारे ण न पररभूर्ते |
[मञ्जूषा:- परै :, प्रकारे ण, सभार्ाम ्, वाक्पटु:]
भयवयर्थ – र्: (i) मन्त्री वक्तुिं चतुर: धैर्र्
य ुक्त: सभार्ाम ् (ii) तनभीक: च भवतत स: अन्त्र्ैैः (iii) जनै: केन
अपप प्रकारे ण न (iv) ततरन्त्स्िर्ते |
[मञ्जष
ू ा:- तनभीक:, ततरन्त्स्िर्ते, जनै:, मन्त्री]

2. र् इच्छत्र्ात्मन: श्रेर्ैः प्रभूतातन सुखातन च |


न कुर्ायदहितिं कमय स परे भ्र्: कदापप च ||
अ. एकपदे न उत्तरत –
(i) जन: आत्मन: ककम ् इच्छतत ? श्रेर्ैः

Page 1 of 4
ClassX_Subject- Sanskrit_Worksheet No_2021-22
TEACHER’S NAME :-SHILPA RAUT E-mail ID:-shilpa@udgamschool.com
(ii) मनुष्र्: कतत सुखातन इच्छतत ? प्रभूतातन
ब. पूिव
थ यक्येन उत्तरत –
(i) क: परे भ्र्: अहितम ् न कुर्ायत ् ?
र्: आत्मन: श्रेर्ैः प्रभूतातन सुखातन च इच्छतत स: परे भ्र्: अहितम ् न कुर्ायत ् |
स. प्रदत्तववकल्पेभ्य: उचितम ् उत्तरं चित्वय लिित –
(i) ‘सुखातन’ अस्र् पवशेषण पदम ् ककम ् ?
(क) प्रभत
ू ातन (ख) श्रेर्ैः (ग) अहितिं (घ) कदापप
(ii) ‘कल्र्ाणम ्’ इत्र्र्थे अर ककिं पदम ् प्रर्क्त
ु म् ?
(क) सख
ु ातन (ख) श्रेर्ैः (ग) आत्मन: (घ) कमय
(iii) ‘कुर्ायत ्’ इतत किर्ापदस्र् कतप
य त दिं ककम ् ?
(क) परे भ्र्: (ख) श्रेर्: (ग) कमय (घ) स:
(iv) ‘न हितम ्’ इतत स्र्थाने ककिं पदिं प्रर्क्त
ु म् ?
(क) इच्छतत (ख) अहितम ् (ग) अनहितम ् (घ) कमय
अन्वयः – र्: (i) आत्मन: श्रेर्ैः प्रभूतातन (ii) सुखातन च इच्छतत, स: (iii) परे भ्र्: अहितिं कमय (iv) कदापप
न कुर्ायत ् |
[मञ्जूषा:- कदापप, आत्मन:, सुखातन, परे भ्र्:]

भयवयर्थ: - र्हद जन: आत्मन: कतते (i) कल्र्ाणिं बिूतन च सुखातन वाञ्छतत तहिय तेन परे भ्र्: जनेभ्र्:
कदापप (ii) अहितकरिं कमय न कतयव्र्म ् | र्तोहि एषा साधुक्तक्त: अन्त्स्त र्त ् र्: परे भ्र्: (iii) कूपम ् खनतत,
तस्र् कतते गतय स्वर्मेव प्रकतत्र्ा वा जन्त्र्ते | अत: अस्माभभैः कदापप परे षाम ् कतते (iv) पीडनम ् न
कतयव्र्म ् |
[मञ्जष
ू ा:- कूपम ्, पीडनम ्, कल्र्ाणिं, अहितकरिं ]

3. आचार: प्रर्थमो धमय: इत्र्ेतद् पवदष


ु ािं वच: |
तस्माद् रक्षेत ् सदाचारिं प्राणेभ्र्ोऽपप पवशेषतैः ||
अ. एकपदे न उत्तरत –
(i) क: प्रर्थम: धमय: ? आचार:
(ii) ‘आचार: प्रर्थम: धमय:’ इतत केषािं वच: ? पवदष
ु ाम ्
ब. पूिव
थ यक्येन उत्तरत –
(i) प्राणेभ्र्: अपप पवशेषतैः क: रक्षणीर्: ?
प्राणेभ्र्: अपप पवशेषतैः सदाचार: रक्षणीर्: |
स. प्रदत्तववकल्पेभ्य: उचितम ् उत्तरं चित्वय लिित –
(i) ‘रक्षेत ्’ पदे क: लकार: ?
(क) पवचधभलङ् (ख) लङ् (ग) लोट्
(ii) ‘प्रर्थम: धमय:’ इतत अनर्ोैः पदर्ो: पवशेष्र्पदिं ककम ् ?

Page 2 of 4
ClassX_Subject- Sanskrit_Worksheet No_2021-22
TEACHER’S NAME :-SHILPA RAUT E-mail ID:-shilpa@udgamschool.com
(क) प्रर्थम: (ख) धमय: (ग) धमय
(iii) ‘तस्माद् सदाचारिं रक्षेत ्’ अर किर्ापदिं ककम ् ?
(क) तस्माद् (ख) सदाचारम ् (ग) रक्षेत ्
(iv) ‘पवद्यावताम ्’ अस्र् पर्ायर्पदिं श्लोके ककम ् प्रर्ुक्तम ् ?
(क) पवदष
ु ाम ् (ख) पवद्याम ् (ग) पवद्यानाम ्

अन्वय: - (i) आचार: प्रर्थम: धमय: इतत एतत ् (ii) पवदष


ु ाम ् वच:, तस्मात ् (iii) प्राणेभ्र्: अपप सदाचारिं (iv)
पवशेषतैः रक्षेत ् |
[मञ्जूषा:- प्राणेभ्र्:, आचार:, पवशेषतैः, पवदष
ु ाम ्]

भयवयर्थ:- सदाचार: जनानािं (i) प्रर्थम: धमय: अन्त्स्त, इतत (ii) पवद्ािंस: कर्थर्न्त्न्त्त अतएव जनै: (iii)
सदाचारस्र् रक्षा प्राणेभ्र्: अपप (iv) पवशेषतैः करणीर्ा |
[मञ्जूषा:- पवद्ािंस:, पवशेषतैः प्रर्थम:, सदाचारस्र्]

4. रे ियङ्ककतपदयनन आधत्ृ य प्रश्नननमयथिं कुरुत |


1. पवद्या एव नेरम ् वतयते | का
2. पवद्या मित ् धनिं वतयते | कीदृशम ्
3. अविता वाचच अपप भवेत ् | कस्र्ाम ्
4. पवद्ािंस: एव चक्षुष्मन्त्त: प्रकीततयता | के
5. जनानािं कर्थनस्र् तनणयर्: पववेक: करोतत | केषाम ्
6. चचत्ते वाचच अविता समत्त्विं भवतत | ककम ्
7. पपता पर
ु ार् बाल्र्े पवद्याधनिं र्च्छतत | कस्मै
8. तत्त्वार्थयस्र् तनणयर्: पववेकेन कतुुं शक्र्: | केन
9. पपता पुरार् तप: तपतत | क:
10. इदिं पवद्ािंस: कर्थर्न्त्न्त्त | के
11. मन्त्री वाक्पटु: भवेत ् | कीदृश:
12. आचार: प्रर्थम: धमय: अन्त्स्त | क:
13. स: प्राणेभ्र्: अपप पवशेषो भवतत | केभ्र्:
14. धैर्व
य ान ् मन्त्री केनापप प्रकारे ण पररभूर्ते | कीदृश:
15. मनुष्र्: आत्मन: श्रेर्ैः इच्छतत | ककम ्
16. जन: प्रभत
ू ातन सुखातन इच्छतत | कीदृशातन
17. जन: अहितिं कमय न कुर्ायत ् | कीदृशम ्
18. स: परे भ्र्: अहितिं कमय न कुर्ायत ् | केभ्र्:
19. वाक्पटु: मन्त्री कदापप न पररभूर्ते | क:
20. सदाचार: अवश्र्मेव जनै: पालनीर्: वतयते | कै:

Page 3 of 4
ClassX_Subject- Sanskrit_Worksheet No_2021-22
TEACHER’S NAME :-SHILPA RAUT E-mail ID:-shilpa@udgamschool.com
5. पययथयपदयनन मेियत |

पपता जनक:

पवमुढधी: मूखम
य तत:

आचार: व्र्विार:

पररभर्
ू ते अवमन्त्र्ते

श्रेर्ैः कल्र्ाणम ्

चक्षुष्मन्त्त: नेरवन्त्त:

अकातर: तनभयर्:

आिु: कर्थर्न्त्न्त्त

Page 4 of 4
ClassX_Subject- Sanskrit_Worksheet No_2021-22
TEACHER’S NAME :-SHILPA RAUT E-mail ID:-shilpa@udgamschool.com

You might also like