You are on page 1of 3

SRI SRI RAVISHANKAR VIDYA MANDIR, SURAT

Affiliated to CBSE, New Delhi


Sanskrit Notes
A.Y.2020-21
Std - VI
Subject: Sanskrit

अष्टम: पाठ: - सक्ू तिस्िबक:

Question 2:

श्लोकाांशान ् योजयत-

क ख

तस्मात ् प्रियां हि वक्तव्यां वचने का दरिद्रता।

योजनानाां
गच्छन ् प्रििीलको यातत
शतान्यप्रि।

सवे तष्ु यन्न्त


प्रियवाक्यिदानेन
जन्तवः।

जीवने यो न
ककां भवेत ् तेन िाठे न
सार्थकः।

को भेदः
काकः कृष्णः प्रिकः कृष्णः
प्रिककाकयोः।

Question 3:

िश्नानाम ् उत्तिाणण ललखत-

(क) सवे जन्तवः केन तुष्यन्न्त ?

(क) सवे जन्तवः प्रियवाक्येनिदानेन तष्ु यन्न्त |

(ख) प्रिककाकयोः भेदः कदा भवतत ?

(ख) प्रिककाकयोः भेदः वसांतसमये भवतत ।


(ग) कः गच्छन ् योजनानाां शातन्यप्रि यातत ?

(ग) प्रििीलकः गच्छन ् योजनानाां शातन्यप्रि यातत।

(घ) अस्मालभः ककां वक्तव्यम ् ?

(घ) अस्मालभः प्रियां वक्तव्यम ्।

Question 4:

उचचतकर्नानाां समक्षम ् 'आम ्' अनुचचतकर्नानाां समक्षां- 'न' इतत ललखत-

(क) काकः कृष्णः न भवतत। न

(ख) अस्मालभः प्रियां वक्तव्यम ्। आम ्

(ग) वसन्तसमये प्रिककाकयोः भेदः भवतत। आम ्

(घ) वैनतेयः िशुः अन्स्त। न

(ङ) वचने दरिद्रता कत्तथव्या। आम ्

Question 5:

मञ्जष
ू ातः समानार्थकातन िदातन चचत्वा ललखत-

ग्रन्र्े कोककलः गरुडः िरिश्रमेण कर्ने

वचने कर्ने

वैनतेयः गरुडः

िुस्तके ग्रन्र्े

उद्यमेन िरिश्रमेण
प्रिकः कोककलः

Question 6:

विलोमपदानि योजयि-

क ख

सार्थकः तनिर्थकः

कृष्णः श्वेतः

अनक्
ु तम ् उक्तम ्

गच्छतत आगच्छतत

जागत
ृ स्य सुप्तस्य

You might also like