You are on page 1of 10

Class 9 Sanskrit Chapter 6 भ्रान्तो बालः

निम्िवाक्येषु रे खाकित पदािाां पदािाां स्थािेषु प्रश्िवाचिपदां ललखत

Question 1. बालः पाठशालागमिवेलायाां क्रीडितुम ् अगच्छत ्।


(ि) िदा (ख) िस्याम ् (ग) िाम ् (घ) िुत्र Answer: (ि) िदा

Question 2. लमत्राणि ववद्यालयगमिाथं त्वरमािाः अभवि ्।


(ि) िाम ् (ख) किमथथम ् (ग) िे (घ) किम ् Answer: (ख) किमथथम ्

Question 3. सवे पूवथददिपाठाि ् स्मत्ृ वा ववद्यालयां गच्छन्न्त।


(ि) िासाम ् (ख) िाि ् (ग) िृत्वा (घ) िस्मात ् Answer: (ख) िाि ्

Question 4. ववरमन्तु एते वरािाः पुस्तिदासाः।


(ि) िाः (ख) िस्याः (ग) िीदृशाः (घ) किम ् Answer: (ग) िीदृशाः

Question 5. अिेि लमथ्यागववथति


े िीटे ि।
(ि) िेि (ख) िस्मै (ग) िीदृशेि (घ) िैः Answer: (ग) िीदृशेि

Question 6. एते पक्षििः मािुषेषु ि उपगच्छन्न्त।


(ि) िेषु (ख) िस्मै (ग) िासु (घ) िे Answer: (ि) िेषु

Question 7. मम स्वालम पुत्रप्रीत्या पोषयनत।


(ि) िेि (ख) िः (ग) िीदृशी (घ) िाम ् Answer: (ि) िेि

Question 8. िमः एतेभ्यः यैः मे तन्रालुतायाां िुत्सा समापाददता।


(ि) िेभ्यः (ख) िेि (ग) िस्मै (घ) िः Answer: (ि) िेभ्यः

Question 9. सः बालः भग्िः मिोरथः अवदत।


(ि) िः (ख) िम ् (ग) िीदृशः (घ) किम ् Answer: (ग) िीदृशः

Question 10. िुक्िुरः स्वालमिः गह


ृ े वसनत।
(ि) िः (ख) िस्य। (ग) िम ् (घ) िीदृशः Answer: (ख) िस्य।
Question 11. मया ईषत ् अवप ि भ्रष्टव्यम ्।
(ि) िेि (ख) िः (ग) िस्य (घ) किम ् Answer: (ि) िेि

Question 12. रिानियोगिरिात ् मया ि भ्रष्टव्यम ्।


(ि) िात ् (ख) िस्मात ् (ग) िः (घ) िेि Answer: (ख) िस्मात ्

Question 13. िुक्िुरः मािष


ु ािाां लमत्रम ् अन्स्त।
(ि) िाम ् (ख) िासाम ् (ग) िेषाम ् (घ) िस्य Answer: (ग) िेषाम ्

Question 14. चटिः स्विमथणि व्यग्रः आसीत ्।


(ि) िानि (ख) िस्मै (ग) िेषाम ् (घ) िन्स्मि ् Answer: (घ) िन्स्मि ्

Question 15. स्वादनू ि भक्ष्यिवलानि ते दास्यालम।


(ि) िानि (ख) िीदृशानि (ग) किम ् (घ) िम ् Answer: (ख) िीदृशानि

Question 16. सः महती वैदष


ु ीां लब्धवाि ्।
(ि) िीदृशीम ् (ख) िः (ग) िेि (घ) िाम ् Answer: (ि) िीदृशीम ्।

Question 17. भक्ष्यिवलानि ते दास्यालम।


(ि) िेषाम ् (ख) िानि (ग) िात ् (घ) िस्मै Answer: (घ) िस्मै

Question 18. सः महतीां वैदष


ु ीां लब्धवाि ्।
(ि) िम ् (ख) िेभ्यः (ग) िाम ् (घ) िहा सालमा Answer: (ग) िाम ्

Question 19. भ्रान्तः बालः अचचन्तयत ्।


(ि) िः (ख) िेि (ग) किम ् (घ) िासाम ् Answer: (ि) िः

Question 20. णखन्िः बालिः श्वािम ् अिथयत ्।


(ि) िस्मै (ख) िीदृशः (ग) िस्य (घ) िात ् Answer: (ख) िीदृशः

Question 21. णखन्िः बालिः िुक्िुरम ् अिथयत ्।


(ि) िः (ख) िासाम ् (ग) िन्स्मि ् (घ) िम ् Answer: (घ) िम ्
निम्िललणखतम ् पाठाांश पदठत्वा तदाधाररतािाां प्रश्िािाम ् उत्तराणि ललखत

भ्रान्तः कश्चन बालः पाठशालागमनवेलायाां क्रीडितम


ु ् अगच्छत ्। ककन्तु तेन सह केललल ः कालां क्षेपतांु
तदा कोऽपप न वयस्येषु उपलभ्यमानः आसीत ्। यतः ते सवेऽपप पव
ू वददनपाठान ् स्मत्ृ वा
पवद्यालयगमनाय त्वरमाणाः अ वन ्। तन्रालःु बालः लज्जया तेषाां दृष्टिपथमपप पररहरन ् एकाकी
ककमपप उद्यानां प्रापवशत ्। सः अचचन्तयत ्-“पवरमन्तु एते वराकाः पस्
ु तकदासाः। अहां तु आत्मानां
पवनोदययटयालम। सम्प्प्रयत पवद्यालय गत्वा य
ू ः क्रुद्धस्य उपाध्यायस्य मख
ु ां रटिुां नैव इच्छालम। एते
यनटकुिवालसनः प्राणणन एव मम वयस्याः सन्तु इयत।

Question 1. बालिः िीदृशः आसीत ् ? Answer: भ्रान्तः

Question 2. िन्स्मि ् समये सः क्रीडितांु निर्थगाम ? Answer: पाठशालागमिवेलायाम ्

Question 3. िीदृशः बालिः उद्यािां प्रावववेश ? Answer: एिािी

Question 4. बालिेि सह किमथं वयस्येषु ि उपलभ्यमािः आसीत ् ?

Answer: बालिेि सह िेलललभः िालां िेपतुां वयस्येषु ि उपलभ्यमािः आसीत ्।

Question 5. बालस्य लमत्राणि िे भववष्यन्न्त ?


Answer: निष्िुटवालसिः एव प्राणििो सवे बालस्य वयस्याः भववष्यन्न्त।

Question 6. अत्र बालः” इनत पदस्य ववशेषिपदां किम ् ? Answer: भ्रान्तः

Question 7. अिुच्छे दे ‘चचन्तयामास’ इनत पदस्य िताथ िः ? Answer: सः

Question 8. ‘आचायथस्य’ इनत पदस्य पयाथयपदम ् अत्र गद्याांशे किां प्रयुक्तम ् ? Answer: उपाध्यायस्य

Question 9. चचन्तयामास ‘इत्यथे किां पदां अत्र प्रयुक्तम ् ? Answer: अचचन्तयत ्

अथ सः पुष्पोद्यािां व्रर्न्तां मधुिरां दृष््वा तां क्रीडितम


ु ् द्ववत्रत्रवारां आह्वयत ्। तथावप, सः मधुिरः
अस्य बालस्य आह्वािां नतरस्िृतवाि ्। ततो भूयो भूयः हठमाचरनत बाले सः मधुिरः अगायत ्-“वयां दह
मधुसांग्रहव्यग्रा” इनत। तदास बालः ‘अलांभाषिेि अिेि लमथ्यागववतेि िीटे ि’ इनत ववचचन्त्य अन्यत्र
दत्तदृन्ष्टः चञ्चच्वा ति
ृ शलािाददिम ् आददािम ् एिां चटिम ् अपश्यत ्, अवदत ् च-“अनय चटिपोत!
मािुषस्य मम लमत्रां भववष्यलस। एदह क्रीिावः। एतत ् शुष्िां ति
ृ ां त्यर् स्वादनू ि भक्ष्यिवलानि ते
दास्यालम” इनत। स तु “मया वटद्वमस्य शाखायाां िीिां िायथम ्” इत्युक्त्वा स्विमथव्यग्रो अभवत ्।
Question 1. बालः िुत्र भ्रमन्तां एिां मधि
ु रम ् अपश्यत ? Answer: पष्ु पोद्यािम ्

Question 2. चटिपोतः िन्स्मि ् िाये व्यग्रः आसीत ् ? Answer: िीििाये

Question 3. बालः सवथप्रथमम ् किम ् अपश्यत ् ? Answer: मधुिरम ्

Question 4. बालिः चटिपोतम ् किम ् दातुम ् इच्छनत ?

Answer: बालिः चटिपोतम ् स्वादनू ि भक्ष्यिवलानि दातुम ् इच्छनत।

Question 5. चटिपोतः बालम ् किम ् अिथयत ् ?

Answer: अहम ् तु ‘िीि:िायो बटरश


ु ाखायाां तद्यालम िायेि इत्युक्तवा सः स्विमथव्यग्रो बभूव।

Question 6. अत्र आह्वयत ्’ इनत कक्रयापदस्य िताथ िः अन्स्त ? Answer: सः

Question 7. ‘अवलोक्य’ इनत पदस्य पयाथयपदां किां प्रयुक्तम ् अत्र ? Answer: दृष््वा

Question 8. अिुच्छे दे ‘मधुिरम ्’ इनत पदस्य ववशेषिपदां किां प्रयुक्तम ् ? Answer: व्रर्न्तम ्

Question 9. पुिः पुिः इत्यथे किां पदां अत्र अिुच्छे दे प्रयुक्तम ् ? Answer: भूयोभय
ू ः

तदा णखन्िो बालिः एते पक्षििो मािष


ु ेषु िोपगच्छन्न्त। तद् अन्वेषयालम अपरां मािष
ु ोचचतां
वविोदनयतारम ् इनत ववचचन्त्य पलायमािां िमवप श्वािम ् अवलोियत ्। प्रीतो बालः तम ् इत्थां
सम्बोधयत ्-रे मािष
ु ािाां लमत्र! किां पयथटलस अन्स्मि ् निदाघददवसे? इदां प्रच्छायशीतलां तरुमल
ू म्
आश्रयस्व। अहमवप क्रीिासहायां त्वामेवािुरूपां पश्यामीनत। िुक्िुरः प्रत्यवदत ् यो माां पत्रप्रीत्या पोषयनत
स्वालमिो गहे तस्य। रिानियोगिरिान्ि मया भ्रष्टव्यमीषदवप॥ इनत।

Question 1. बालः िीदृशः आसीत ् ? Answer: णखन्िः

Question 2. बालः क्रीिासहायां िम ् पश्यनत ? Answer: िुक्िुरम ्

Question 3. श्वािम ् दृष्टवा बालः िीदृशः र्ातः ? Answer: (प्रसन्िः (प्रीतः)

Question 4. िुक्िुरः पुत्रप्रीत्या िेि पोषयनत ? Answer: िुक्िुरः पुत्रप्रीत्या स्वालमिा पोषयनत।
Question 5. प्रीतः बालः िुक्िुरां किां सबोधयामास ?

Answer: प्रीतः बालः िुक्िुरः सांबोधयामास-रे मािष


ु ािाां लमत्र! किां पयथटलस अन्स्मि ् निदाघददवसे? इदां
प्रच्छायशीतलां तरुमल
ू म ् आश्रयस्व। अहमवप क्रीिासहायां त्वामेवािरू
ु पां पश्यामीनत।

Question 6. रात्रौ’ इनत पदस्य ववलोमपदम ् किां अन्स्त अत्र ? Answer: ददवसे

Question 7. अत्र अिुच्छे दे ‘उपगच्छन्न्त’ इनत कक्रयापदस्य ितथप


ृ दां किम ् ? Answer: पक्षििः

Question 8. अत्र ‘अन्स्मि ् निदाघददवसे’ अत्र ववशेष्यपदां किम ् ? Answer: निदाघददवसे

Question 9. समीपां गच्छन्न्त’ इनत अथे समस्तपदां किम ् ? Answer: उपगच्छन्न्त

सववः एवां निवषद्धः स बालो भग्िमिोरथः सि ्- ‘िथमन्स्मि ् र्गनत प्रत्येिां स्व-स्विाये निमग्िो
भवनत। ि िोऽवप माम ् इव वथ
ृ ा िालिेपां सहते। िम एतेभ्यः यैः मे तन्रालुतायाां िुत्सा समापाददता।
अथ स्वोचचतम ् अहमवप िरोलम इनत ववचायथ त्वररतां पाठशालाम ् अगच्छत ्।। ततः प्रभनृ त स
ववद्याव्यसिी भूत्वा महती वैदष
ु ी प्रथा सम्पदां च अलभत।

Question 1. बालः त्वररतां िुत्र अगच्छत ् ? Answer: पाठशालाम ्

Question 2. बालः सववः िीदृशः आसीत ् ? Answer: निवषद्धः

Question 3. बालः िीदृशः मिोरथः अभवत ् ? Answer: ववन्नितः।

Question 4. ववन्नितमिोरथः बालः किम ् अचचन्तयत ्?

Answer: ववन्नितमिोरथः बालः अचचन्तयत ् यत ् अन्स्मि ् र्गनत प्रत्येिां स्व-स्विृत्ये निमग्िः


भवनत।

Question 5. बालः किम ् लेभे ? Answer: बालः ववद्याव्यसिी भूत्वा महती वैदष
ु ी प्रथा सम्पदां च लेभे।

Question 6. अत्र ‘र्गनत’ अस्य पदस्य ववशेषिपदां किम ् ? Answer: अन्स्मि ्

Question 7. अिच्
ु छे दे ‘िरोलम’ इनत कक्रयापदस्य ितप
थ ृ दां किम ् ? Answer: अहम ्

Question 8. शीघ्रम ्’ इनत पदस्य पयाथयपदां किम ् प्रयक्


ु तम ् अत्र ? Answer: त्वररतम ्
Question 9. ‘शिैः शिैः’ इनत पदस्य अत्र अिच्
ु छे दे ववपयथयपदां किां प्रयक्
ु तम ् ? Answer: त्वररतम ्

अन्वय लेखिम ्

अधोललणखतस्य श्लोकस्य प्रदत्ते अन्वये ररक्तस्थानायन पूरयत

यो माां पत्र
ु प्रीत्या पोषययत स्वालमनो गह
ृ े तस्य।
रक्षायनयोगकरणान्न मया भ्रटिव्यमीषदपप। इयत।

यः पत्र
ु प्रीत्या (i) …………. पोषयनत तस्य (ii) …………. गह
ृ े (iii) …………. िरिात ् मया (iv)
…………. अवप ि भ्रष्टव्यम ्।
मञ्चर्ष
ू ा- ईषत ्, स्वालमिः, माम ्, रिानियोग

Answer: (i) माम ् (ii) स्वालमिः (iii) रिानियोग (iv) ईषत ्

निम्िवाक्यानि घटिाक्रमािस
ु ारां पि
ु ललथखत

1. (i) एिदा एिः तन्रालुः बालः आसीत ्।


(ii) सः बालः ववदहित मिोरथः चचन्न्ततवाि ्-‘िथां अन्स्मि ् र्गनत प्रत्येिां र्िाः स्व-स्व िायेषु
निमग्िाः सन्न्त।’
(iii) हे मिष्ु यािाां लमत्र िुक्िुर! अन्स्मि ् निदाघे तरुमल
ू े मया सह खेनतष्यलस?
(iv) सः अगायत ् – वयां दह मधस
ु ांग्रहे व्यग्राः स्मः इनत।
(v) सः पष्ु पोद्यािां व्रर्न्तां मधि
ु रां दृष््वा तां क्रीिाहे तोः आह्वयत ्।
(vi) अनय चटिपोत! मािष
ु स्य मम लमत्रां भववष्यलस किम ्?
(vii) ततः प्रभनृ त सः ववद्याभ्यासां िृत्वा वैदष
ु ी प्रथाां सम्पवत्तां च अलभत।
(viii) मम स्वामी पत्र
ु प्रीत्या माां पोषयनत अतः अहां तस्य सेवायाः भ्रष्टः ि भववष्यालम।

Answer:
(i) एिदा एिः तन्रालुः बालः आसीत ्।
(ii) सः पुष्पोद्यािां व्रर्न्तां मधुिरां दृष््वा तां क्रीिाहे तोः आह्वयत ्।
(iii) सः अगायत ् – वयां दह मधुसांग्रहे व्यग्राः स्मः इनत।
(iv) अनय चटिपोत! मािुषस्य मम लमत्रां भववष्यलस किम ्?
(v) हे मिुष्यािाां लमत्र िुक्िुर! अन्स्मि ् निदाघे तरुमल
ू े मया सह खेनतष्यलस?
(vi) मम स्वामी पुत्र प्रीत्या माां पोषयनत अतः अहां तस्य सेवायाः भ्रष्टः ि भववष्यालम।
(vii) सः बालः ववदहित मिोरथः चचन्न्ततवाि ्-‘िथां अन्स्मि ् र्गनत प्रत्येिां र्िाः स्व-स्व िायेषु
निमग्िाः सन्न्त।’
(viii) ततः प्रभनृ त सः ववद्याभ्यासां िृत्वा वैदष
ु ी प्रथा सम्पवत्तां च अलभत।

2. (i) सः तु चटिपोतां दृष््वा अवदत ् – ‘मम लमत्रां भववष्यलस’?


(ii) सः चचन्तयामास – ववरमन्तु एते पस्
ु तिदासाः वरािाः। अहां पि
ु ः आत्मािां वविोदनयष्यालम।
(iii) सः तु िीि निमाथिे व्यस्तः आसीत ् अतः स्विमथणि व्यग्रो बभव
ू ।
(iv) प्रीतः बातः श्वािां सम्बोधयामास-रे मिष्यािाां लमत्र! किम ् अन्स्मि ् निदाधे मया सह पयथटलस।
(v) एिः बालः पाठशालागमिबेलायाां क्रीडितुां गच्छनत।
(vi) एते निष्िुटवालसिः प्राणििः एव मम वयस्याः सन्न्त।
(vii) ि, अहां स्वालमि सेवे अतः रिानियोगात ् भ्रष्टः ि भववष्यालम।
(viii) सः स्व उचचतां भववष्यां ववचायथ त्वररतां ववद्यालयां गतवाि ्।

Answer:
(i) एिः बालः पाठशालागमिबेलायाां क्रीडितुां गच्छनत।
(ii) सः चचन्तयामास – ववरमन्तु एते पुस्तिदासाः वरािाः। अहां पि
ु ः आत्मािां वविोदनयष्यालम।
(iii) एते निष्िुटवालसिः प्राणििः एव मम वयस्याः सन्न्त।
(iv) सः तु चटिपोतां दृष््वा अवदत ् – ‘मम लमत्रां भववष्यलस’?
(v) सः तु िीि निमाथिे व्यस्तः आसीत ् अतः स्विमथणि व्यग्रो बभूव।
(vi) प्रीतः बातः श्वािां सम्बोधयामास-रे मिष्यािाां लमत्र! किम ् अन्स्मि ् निदाधे मया सह पयथटलस।
(vii) ि, अहां स्वालमिां सेवे अतः रिानियोगात ् भ्रष्टः ि भववष्यालम।
(viii) सः स्व उचचतां भववष्यां ववचायथ त्वररतां ववद्यालयां गतवाि ्।

निम्ि ‘ि’ वगीय पदािाम ् ‘ख’ वगीय पदे षु पयाथयचयिम ् िुरुत

‘ि’ वगथ: – ‘ख’ वगथः


1. भ्रान्तः – अल्पमात्रम ् अवप
2. चचन्तयामास – ग्रीष्मददिे
3. उपाध्यायस्य – पिी
4. वयस्य – स्वाददष्टानि
5. व्रर्न्तम ् – धावन्तम ्
6. चञ्चच्वा – खेलावः
7. आददािम ् – वि
ृ ः
8. लमथ्यागववथतेि – क्रीिालभः
9. स्वादनू ि – िुक्िुरः
10. पलायमािम ् – योग्यम ्
11. निदाघददवसे – आचायथस्य
12. अिरू
ु पम ् – चञ्चचप
ु ट
ु ेि
13. श्वािः – व्याहङ्िारयक्
ु तेि
14. तरुः – भ्रमयक्
ु तः
15. ईषदवप – अचचन्तयत ्
16. चटिम ् – लमत्र
17. िेलललभः – भ्रमन्तम ्
18. क्रीिावः – गह्
ृ िन्तम ्

Answer:
1. भ्रमयुक्तः
2. अचचन्तयत ्
3. आचायथस्य
4. लमत्र
5. भ्रमन्तम ्
6. चञ्चचुपुटेि
7. गह्
ृ िान्तम ्
8. व्यथाथहङ्िारयक्
ु तेि
9. स्वाददष्टानि
10. धावन्तम ्
11. ग्रीष्मददिे
12. योग्यम ्
13. िुक्िुरः
14. वि
ृ ः
15. अल्पमात्रम ् अवप
16. पिी
17. क्रीिालभः
18. खेलावः

‘ि’ स्तम्भे ववशेषिानि ‘ख’ स्तम्भे ववशेष्याणि दत्तानि। तानि समुचचत योर्यत

‘ि’ स्तम्भः – ‘ख’ स्तम्भः


(i) एते – बालः
(ii) स – बाले
(iii) आचररत – िीटे ि
(iv) व्रर्न्तां – बालिः
(v) लमथ्यागववथतेि – पक्षििः
(vi) णखन्िः – निदाघददवसे
(vii) एते – वैदष
ु ीां
(viii) अन्स्मि ् – बालः
(ix) महती – प्रच्छायशीतलां
(x) निवषद्ध – मुधिरां
(xi) प्रीतः – पुस्तिदासाः
(xii) तरुमूलम ् – बालाः

Answer:
(i) पुस्तिदासाः
(ii) बालः
(iii) बाले
(iv) मधुिरां
(v) िीटे ि
(vi) बालिः
(vii) पक्षििः
(vii) निदाघददवसे
(ix) वैदष
ु ीां
(x) बालाः
(xi) बालः
(xii) प्रच्छायशीतलां

निम्ि ‘ि’ वगीय पदािाम ् ‘ख’ वगीय पदे षु ववलोमपदचयिम ् िुरुत

‘ि’ वगथः – ‘ख’ वगथः


1. णखन्िः – अििरू
ु पम ्
2. त्वररतम ् – सेविस्य
3. ददवसे – उष्िम ्
4. शीतलम ् – रात्री
5. सहायम ् – ररपःु
6. अिरू
ु पम ् – प्रसन्िः
7. स्वालमिः – शिैः शिैः
8. लमत्रम ् – असहायम ्
Answer:
1. प्रसन्िः
2. शिैः शिैः
3. रात्रौ
4. उष्िम ्
5. असहायम ्
6. अििुरूपम ्
7. सेविस्य
8. ररपुः

You might also like