You are on page 1of 24

Chapter 3

Interrogatives
(प्रश्नवाचकाः)
Interrogatives (प्रश्नवाचकाः) - किम् शब्दः (पुल्लिङ्गम्)

Who is He?

सः कः? तौ कौ ? ते के ?
सः कृ षिकः तौ कृ षिकौ ते कृ षिकाः
Interrogatives (प्रश्नवाचकाः) - किम् शब्दः (स्त्रीलिङ्गम्)

Who is She?

सा का ? ते के ? ताः काः?
सा अनुजा ते अनुजे ताः अनुजाः
Interrogatives (प्रश्नवाचकाः) - किम् शब्दः (नपुंसकलिङ्गम्)

What is It?

तत् किम् ? ते के ? तानि कानि ?


तत् सेवफलम् ते सेवफले तानि सेवफलानि

सेवफलम् = Apple
Interrogatives (प्रश्नवाचकाः) - किम् शब्दः

Singular Dual Plural


MALE कः कौ के
FEMALE का के काः
NEUTER किम् के कानि
Interrogatives (प्रश्नवाचकाः) - किम् शब्दः – Male gender

एषः कः ? सः कः ?
एषः बालकः सः हरिणः

एषः कः ? सः कः ?
एषः सिंहः सः भल्लूकः

एषः कः ? सः कः ?
एषः वानरः सः बालकः

एषः कः ? सः कः ?
एषः गजः सः अश्वः
Interrogatives (प्रश्नवाचकाः) - किम् शब्दः – Female gender

एषा का ? सा का ?
एषा बालिका सा बालिका

एषा का ? सा का ?
एषा माला सा माला

एषा का ? सा का ?
एषा लता सा लता

एषा का ? सा का ?
एषा वृद्धा सा वृद्धा
Interrogatives (प्रश्नवाचकाः) - किम् शब्दः – Neuter gender

एतत् किम् ? तत् किम् ?


एतत् फलम् तत् फलम्

एतत् किम् ? तत् किम् ?


एतत् विमानम् तत् विमानम्

एतत् किम् ? तत् किम् ?


एतत् दुग्धम् तत् दुग्धम्

एतत् किम् ? तत् किम् ?


एतत् पुष्पम् तत् पुष्पम्
Interrogatives (प्रश्नवाचकाः) - किम् शब्दः
Male gender – Singular, Dual, Plural

एषः कः ? सः कः ?
एषः बालकः सः बालकः

एतौ कौ ? तौ कौ ?
एतौ बालकौ तौ बालकौ

एते के ? ते के ?
एते बालकाः ते बालकाः
Interrogatives (प्रश्नवाचकाः) - किम् शब्दः
Female gender – Singular, Dual, Plural

एषा का ? सा का ?
एषा बालिका सा बालिका

एते के ? ते के ?
एते बालिके ते बालिके

एताः काः ? ताः काः ?


एताः बालिकाः ताः बालिकाः
Interrogatives (प्रश्नवाचकाः) - किम् शब्दः
Neuter gender – Singular, Dual, Plural

एतत् किम्? तत् किम् ? तत् फलम्


एतत् फलम्

एते के ? ते के ? ते फले
एते फले

एतानि कानि? तानि कानि? तानि फलानि


एतानि फलानि
अभ्यासः (Exercise)

A) Classify the following words into Male, Female and Neuter

पुरुषः, सूर्यः , शिष्यः , माता, सुता , एतौ , कौ, एताः , वृक्षः , अश्वौ , महिले , जले , पर्णानि ,
पुस्तके , अजा , अम्बा, नयनम्

पुल्लिङ्गम् स्त्रीलिङ्गम् नपुंसकलिङ्गम्


अभ्यासः (Exercise)

B) Answer the following questions:

कः पठति? के धावन्ति? का पतति ? काः गायन्ति?


कः अटति? के तिष्ठन्ति? का क्षालयति? काः पचन्ति?
कः हसति? के उपविशन्ति? का खादति? कः जल्पन्ति?

किं पतति? कानि प्लवन्ति?


किं स्रवति? कानि विकसन्ति?
अभ्यासः (Exercise)

C) Ask suitable questions:


बालकः धावति  कः धावति?
अजा चरति
पुरुषाः खादन्ति
माता यच्छति
नृपाः हसन्ति
आम्रफलं पतति
सन्ध्या भवति
अग्रजा क्रीडति
शिष्याः नमन्ति
अभ्यासः (Exercise)

D) Convert to plural:
वाहनं चलति  वाहनानि चलन्ति
बालिका पश्यति
जनकः गच्छति
खगः खादति
मेघः गर्जति
भारवाहः वहति
रजकः क्षालयति
पुष्पं पतति
पुस्तकं अस्ति
महिला अस्ति
वर्णाः

Brown White Green Yellow Blue Red

कपिशः श्वेतः हरितः / पीतः नीलः लोहितः /


पलाशः रक्तवर्णः

Orange Black Purple Grey Pink Crimson

कौस्तुभः श्यामः नीललोहितः धूसरः पाटलः शोणः


Sanskrit conversation
(सम्भाषणम्)
Sanskrit conversation - 3

नमस्ते !
अद्य भानुवासरः किल?
हरिः ॐ !
आम्, अद्य विरामदिनम् |
भवती अद्य किं करोति?
अहम् अद्य उद्यानं गच्छामि |
भवती उद्याने किं करोति?
उद्याने अहं विहारं , जल्पनं, नौकायात्रा च करोमि |

Images: <a href="https://www.vecteezy.com/free-vector/indian-man">Indian Man Vectors by Vecteezy</a> <a href="https://www.vecteezy.com/free-vector/indian-woman">Indian Woman Vectors by Vecteezy</a>
Sanskrit conversation - 3

उत्तमम् !
अद्य चलच्चित्रं द्रष्टुं गच्छामि|
एवं वा?
आम्, 'श्री मध्वाचार्यः' इति चलच्चित्रं द्रष्टुं गच्छामि|

अस्तु, शुभदिनम् !

पुनर्मिलावः|
धन्यवादः पुनर्मिलावः|
Images: <a href="https://www.vecteezy.com/free-vector/indian-man">Indian Man Vectors by Vecteezy</a> <a href="https://www.vecteezy.com/free-vector/indian-woman">Indian Woman Vectors by Vecteezy</a>
Reading Practice 3

वाल्मीकि-रामायणमिति अस्माभि: उपलब्धो ग्रन्थ: वास्तव्येन भाषा-विज्ञानेन


संशोधितम् अत:परं विदुषाम् एष: प्रत्ययो यद् तद्ग्रन्थ: प्रायेण वाल्मीकिना रचितोपि
तस्य विभिन्ना: रचयितार: स्पष्टम् अभिज्ञातुम् शक्यन्ते | बाल-काण्डं तथा उत्तर-
काण्डं वाल्मीकिना न रचिते स्त: यत: तयो: शब्द-विन्यास: साहित्य-विन्यासश्च
मध्यवर्तिभ्य: पञ्चभ्य: काण्डेभ्यो विभिन्नौ स्त: तत्परं कतिपयानि वृत्तान्यपि वैपरीत्येन
वर्णितान्यपि सन्ति ||

https://sa.wikipedia.org/wiki/रामायणम्
Reading Practice 3

रामायणे महाभारत-वर्णितस्य कस्यापि कथा-पात्रस्य नाम न श्रूयते । महाभारते तु


रामस्य कथा वर्णिता अस्ति । महाभारतस्य सप्तम-पर्वणि लङ्का-काण्डगतं पद्यद्वयं
प्राप्तमस्ति । अतः रामायणं महाभारतात् प्राचीनं भवति । रामायणस्य
बौद्ध-साहित्यस्य च सम्बन्धः दृश्यते । रामायणीया कथा किञ्चित्
परिवर्तनेन दशरथ-जातक-नाम्ना पालिभाषया रचिता अस्ति ।

https://sa.wikipedia.org/wiki/रामायणम्
Reading Practice 3

जातक-कथासु रामायण-स्थलसाम्यम् अस्त्येव । बौद्ध-साहित्य-पण्डितः


स्पष्टयति यत् बौद्ध-ग्रन्थस्य मलू म् अवश्यं वाल्मीकि-रामायणम् इति
तत्र विद्यमानं जम्बद्व
ू ीप-वर्णनं रामायणीय-दिग्वर्णनस्य सदृशमस्ति
इति । 

https://sa.wikipedia.org/wiki/रामायणम्
Reading Practice 3

याकोबि-महाशयः भाषा-विज्ञान-दृष्ट्या बौद्धकालात् पर्वू मेव रामायणस्य


कालः इति कथयति । एतैः सर्वैः अपि प्रमाणैः रामायणस्य बौद्ध-
कालिकात् पर्वू त्वं सिद्धयति । रामायणे कोसल-राजधानी अयोध्या इति
प्रतिपादिता अस्ति । बौद्धःै यवनैः पतञ्जलिः कोसल-राजधान्याः
साकेतः इति नाम उच्यते । 

https://sa.wikipedia.org/wiki/रामायणम्

You might also like