You are on page 1of 9

संस्कृतभारती– आन्��देश

4-2-72, बिडचौडी, सुल्तान् बजार्, हैदराबाद् – 500195, दू रवाणी-24750111,


दशिदन-संस्कृ-सम्भाषणिशिबरस्य पा��
( िशक्षकाणाम् उपयोगाय केवलम्)
िशक्षकेभ्यः सूचन–
1. पाठनसमये उपस्थापनम् , अभ्यासः, �योगः इित ि�िवधपा�प�तीनाम् उपयोगः करणीयः ।
2. पाठनसमये अन्यभाषायाः उपयोगः न करणीयः । संस्कृतं संस्कृतमाध्यमेन एव पाठनीय इित सवर्दा स्मतर्व्यम
3. छा�ाणां सुखबोधाय अवगमनाय च अत्यिधकतया अिभनयः एव करणीयः ।

�थमं िदनम्
 सव�षां स्वागतम । करप� - िवतरणम् ।
 गीतम् – पठत संस्कृतम्....वदत संस्कृतम्, लसतु संस्कृतं िचरं गृहे गृहे च पुनरिप.................................
 मम नाम............भवतः नाम िकम् ? भवत्याः नाम िकम ? (�योः �योः मध्ये प�रचय- परस्रं 5
जनानां(युगलानां) प�रचयः )
 सः कः ? सा का ? तत् िकम् ? (देशभ�ानां देवीदेवानां च िच�ाणाम् उपयोगः करणीयः)
एषः कः ? एषा का ? एतत् िकम् ?
 अहम् .......... भवान् कः ? भवती का ? ...............अिभनयसिहतम् ।
(�थमं -नाम उि�श्य तदुप�र वृि�म् उि�श्यश्नः ��व्य। वृि�नाम्नाम् अभ्या िल��ये कारणीयः ।
यथा – िशक्षकिशिक्षकावै�ः – वै�ा , नतर्कः– नतर्क�, न्यायवादी– न्यायवािदनी, छा�ः – छा�ा, कृषकः – कृ िषका ,
शा�ज्ञ– शा�ज्ञा इत्या)
 आम्, न, वा (िकम्) ? ............... अिभनयसिहतम् ।
 अिस् - नािस् .................... अिभनयसिहतम् ।
( िविवध-लघु-वस्तूिनएकैकं दशर्ियत्वा तस्य नाम उक्त्वा व�)
 अ� , त� , कु� , सवर् , अन्य , एक� – अिभनयसिहतम् ।

 ष�ीिवभ�ेः अभ्यासः
 तस्य/ एतस् – कस्य? (पुंिल�नपुंसकिल�योः) -- तस्या/ एतस्या – कस्या ? (�ीिल�े)

भवतः, भवत्याः ......... अिभनयसिहतम् ।


 मम नािसका, भवतः नािसका, कस्यनािसका? बालकस्य नािसका–

( एवमेव लेखनी, पुस्तकम् ..... इत्यािदसािभनयम् )


एतत् कस् ? बालकस्य / बािलकायाः / लेखन्याः/ पुस्तकस - (लघु स्फोरकप�ाणाम उपयोगः करणीयः )
दशरथस् पु�ः / सीतायाः पितः ............(सम्बन्धे ष) - (बृहद् -वाक्यिनमार-स्फोरकप�स्य उपयोगः करणी)
 गीतम् – मनसा सततम् स्मरणीयम् , वचसा सततम् वदनीयम् .............
 आवश्यकम / मास्तु / पयार्�म / धन्यवादः / स्वागतम्
 वतर्मानकाल ि�यापदानाम् अभ्यास अिभनयसिहतम् कारणीयः ।
सः गच्छित। आगच्छित । पठित िलखित । खादित । िपबित । ��डित । वदित । उि��ित । उपिवशित । हसित । रोदनं
करोित ......
अहं गच्छािम । आगच्छािम । पठािम । ......................
भवान् गच्छतु । आगच्छतु । पठतु । ......................
 संख्या  १, २, ३, ४, ५, ६, ७, ८, ९, १० (1,2,3,4,5,6,7,8,9,10)  १०, २०, ३० ............१०० । (10
20 30 40 50 ........ 90 100 )
 समयः  ५.००, ५.१५, ५.३०, ५.४५ , 5.00 वादनम् , 5.15 , 5.30 , 5.45
 कथा  िभक्षुकस्य क गतानुगितको लोकः न लोकः पारमािथर्क.......कािचत् कथा अ� पािठतिबन्दून् एव उपयुज
सरलया भाषया व�व्य ।
 रटनाभ्यास – अ� पािठतस्य पाठस पूवरमेव िलिखतानां केषा�न वाक्याना छा�ैः उ�ैः वाचनम् ।
 एकं वाक्म् । अ� पािठतस्य पाठस्य िकमिप एकं वाक्यं �ितच्छा�ेण व�व।
 सूचनाः -(अि�मिदने समये आगमनम् , प�ादीनाम् आनयनम् , गृहे अभ्यास , सव�षां स�ेत-स्वीकरणम् इत्याि
िवषयाः व�व्या)
 एकतामन्� ।

ि�तीयं िदनम्
 गीतम् । पठत संस्कृतम ...................
 पुनःस्मरणम् (२०-३० िनमेषाः)। ( गतिदनस्य पाठस्आधारेण �श्नाः करणीयाः)
 िल�भेदज्ञापनम । यथा - सः सुधाखण्डः/ सा कुि�का / तत् पुष्पम ( वस्तूनाम् उपयोगः करणीयः)
 बह� वचनाभ्यासः । यथा - बालकाः / बािलकाः / लेखन्यः/ पुस्तकािन ( लघु स्फोरकप�ाणाम् उपयोगः करणीयः)
 ते के ? ताः काः ? तािन कािन ?
एते के ? एताः काः ? एतािन कािन ? प�रवतर्नाभ्यासः यथा – सः बालकः । ते बालकाः
 वयम् – भवन्तः– भवत्यः
 सिन् । कित सिन्त
 स�मीिवभ�ेः अभ्यास हस्त / उत्पीिकायाम् / लेखन्याम् / पुस्तक कु� ?
( बृहत्-लघु-स्फोरकप�ाणाम् उपयोग करणीयः )
 कदा ? ( िशक्षकः �थमं समाधानवाक्यम् उक्त्वा अनन्तरमेव �श्नं पृच्छेत् । पश्चात् छा�ाः तस्य समाधा)
यथा - अहं �ातः 5 वादने उि��ािम । भवान् कदा उि��ित ?
उ�राणां �श्ना । ( िशक्षकः आरम्भे उ�रं वदेत् अनन्तरं छा�ाः तस्य �श्नं पृच)
यथा – रामः अ�वादने शालां गच्छि । रामः कदा शालां गच्छि ?
 अ� – श्वः– परश्वः– �परश्व , �ः – पर�ः – �पर�ः, इदानीम् (अधुना)
 गीतम् – मनसा सततम् स्मरणीयम् , वचसा सततम् वदनीयम्
 ि�यापदानां बह� वचन�पाणाम् अभ्यासः। यथा – गच्छिन् – गच्छामः – गच्छन्त
 िश�ाचारः  सु�भातम् \ नमस्कार \ शुभराि�ः \ क्षम्यता \ िचन्त मास्तु
 �ातिवर्िधः  दन्तधावनम्– इत्यादयः शब्दा ।
 संख्या  १ तः ५० पयर्न्तम्(1 तः 50 पयर्न्तम)
 समयः  ६.०५, ६.१०, ५.५५, ५.५० वादनम् । 6.05 , 6.10 , 5.55, 5.50
 स्वागतसम्भाम् ।  िशक्षकः सहिशक् सह कृ त्वा �दशर्य ।
 रटनाभ्यासः अ� पािठतस्य पाठस्य पूवर्मेव सन्तनेन िलिखतानां वाक्यानां छा�ैः उ�ैः वाचनम्
 कथा । कािचत् कथा अ� �ः च पािठतिबन्द न् एव उपयुज्यसरलया भाषया व�व्या
अथार्त् बह�वचने स�मीिवभक्त्यां च भवेत्
 रटनाभ्यासः– अ� पािठतस्य पाठस्य पूमेव िलिखतानां केषा�न वाक्यानां छा�ैः �ैः वाचनम् ।
 वाक्य�यम । अ� पािठतस्य पाठस्य वा�यम् �ितच्छा�ेणपाठान्तेव�व्यम ।
 सूचनाः । ऐक्यमन्

तृतीयं िदनम्
 गीतम् ।
 पुनःस्मरणम् ।
 ि�यापदानां बह� वचन�पाणां प�रवतर्नाभ्या ।
यथा गच्छिन्– गच्छामः – गच्छन् , िपबिन्त – िपबामः – िपबन्तु इत्यादीनाम्
 ि�यापदको�कस्य प�रचय । �थमपृ�स्यप�रचयः, ि�तीयपृ�स्य साहाय्येवतर्मानकाले वाक्याभ्यास
वाक्यप�रवतर्नाभ्यासच ।
यथा – सः पठित – अहं पठािम (पु�षप�रवतर्नाभ्या)। सः पठित - ते पठिन्त ।
अहं पठािम – वयं पठामः। (वचनप�रवतर्नाभ्या)
 ि�तीयािवभ�ेः अभ्यास। कृपया ---- ददातु इित छा�ाणां वस्तूिन �दश्यिशक्षकः पृच्छ। पुनः छा�ाः स्-वस्तु
ि�तीयिवभि�ं �युज्यस्वीकुयुर।
िशक्ष–छा�ाणां एकैकं वस्तु �दशर्य । उदा:- घटी, �न्थ। छा�ाः – कृपया घटी \ �न्थं ददातु इत्यािद वदेय।
बालकः �न्थालय/शालां/ िवपणीं गच्छित (बृहद् -लघु-स्फोरकप�ाणाम् उपयोगः करणीय)
 पुरतः , पृ�तः , वामतः , दिक्षण , उप�र , अधः ।
 इतः .... ततः ...इतस्तत ,
..........तः िव�ालयतः, पाठशालातः, �ुहतः .. कुतः ? (बृहद् -लघु-स्फोरकप�ाणाम् उपयोगः करणीय)
 शी�म् X मन्दम् । उ�ैः X नीचैः (शनैः) । कथम् ? सम्यक , समीचीनम् , उ�मम् , सुन्दरम्
 िकमथर्म ?
 स�ककाराः । िकम् ? कु� ? कित ? कदा ? कुतः ? कथम् ? िकमथर्म ? (स्फोरकपस् उपयोगः करणीयः।)
 गीतम् – िकमिप सरलं गीतं गीतसंस्कृतपुस्तकत
 अिप , अस्त . , अहं न जानािम
 भूतकालस्य पाठः गतवान् , िलिखतवान् , पिठतवान् .....(पुंिलंगे)

गतवती , िलिखतवती , पिठतवती .....(�ीिलंगे)


सः गतवान् । सा गतवती । ( प�रवतरनाभ्यास) -- अहं गतवान् । अहं गतवती ।
 भिवष्यत्लपाठः – गिमष्ित .... पिठष्यित....... एवं को�कस्थानां पदानांसाहाय्यन वाक्यानां रचना
 सम्बोधनम – भोः , �ीमन् , मान्य ,................ राम, सीते, भिगिन, िम�, महोदय , महाभाग
 संख्या (१ – १००)
 समयः
 ��डाः - “ॐ” संख्या��ड
 सम्भाषण�दशर्न
 कथा
 वाक्य�यम्
 ऐक्यमन्�

चतुथ� िदनम्
 गीतम् ।
 पुनःस्मारण�
 च , अतः , एव , इित
 अिस्म, स्मः
 यिद – तिहर
 यथा – तथा
 भूतकाले बह� वचनपाठः सः गतवान् – ते गतवन्तः, सा गतवती , ताः गतवत्यः
 तः – पयर्न्त ( स्फोरकप�स्यपयोगः )
 अ� आरभ्य
 कृते  ष�ी +कृते
 गीतम्
 िविश� ि�यापदानां अभ्यास करोित – कुवर्िन्त करोिम – कुमर् । ददाित – ददित । ददािम – द�ः इत्यादीनाम्
....
 आसीत् – आसन् , आसम् – आस्म
 लेिखष्यित
 एकः एका एकम् संख्यासुिल�भेदः ज्ञापनीयः
 भोजनसम्बिनतशब्दाः
 संख्या । (१ – १००) , समयः
 ��डा - एकश्वासेनसंख्याकथनम्
 सम्भाषण�दशर्नम
 कथा
 वाक्यचतु�यम्।
 सूचनाः । एकतामन्�ः

प�मं िदनम्
 गीतम्
 पुनःस्मारणम्
 तृतीयािवभ�ेः पाठः सुधाखण्डन \ पि�कया \ लेखन्या\ िम�ेण ........
सह , िवना
 अ�तन – �स्तन– श्वस्त, पुरातन (पूवर्त) – इदानीन्त (अधुनातन)
 गत – आगािम
 यदा – तदा
 स्म
 अभवत्
 गीतम्
 क्त्वा �योग( को�कसाहाय्येन) पिठत्व, गत्व, िलिखत्वा.............
 बन्धुवाचकशब्द
 वणार्ः
 �चयः
 वाहनानां नामािन
 वेषभूषणानां नामािन
 दीघार संख्या ---- उदा – 1987, 1885 , 1947 ........ 4,32000
 शब्दयोजनस अभ्यासः, उदा-- सः मम पुस्तकं पिठतवान्। रेखाि�तस्थाने अन्येषां पदानां उपयोगः करणीय
 �श्नाः
 ��डा
 प�वाक्यािन
 कथा
 सूचनाः
 ऐक्यमन्�

ष�िदनम्
 गीतम्
 पुनःस्मारणम्
 पुरातन X नूतन (नवीन)
 बह� X िकि�त्
 दीघर X �स्
 उ�त X वामन
 स्थू X कृश
 ई�श(एता�श) – ता�श – क��श ?
 तुमन्ु  गन्तुम, पातुम्, लेिखतुम्, .........
 गीतम्
 िकन्तु, परन्तु
 िनश्चये
 िकल , खलु
 बह� शः , �ायशः
 अपेक्ष
 शक्नोि
 इव
 िवशेषणिवशेष्यभावस्य अभ्यास यथा - उ�मः बालकः , उ�मा बािलका, उ�मं पुस्तकम्
 इतः पूवर्म्– इतः परम्
 बन्धुवाचकशब्दा (िविश�ाः)
 �ािणनां नामािन
 शरीर-अवयवानां नामािन
 वाक्यिवस्तारणम् स�ककाराणां समाधानपूव् र कम्
यथा  सः गच्छि । कु� गच्छित? सः देवालयं गच्छित । कदा गच्छि? सः अ� �ातःकाले 5 वादने देवालयं
गच्छित।
कुतः ? सः अ� �ातःकाले 5 वादने गृहतः देवालयं गच्छित । कथम्? सः अ� �ातःकाले 5 वादने गृहतः वाहनेन देवालयं
गच्छित ।
िकमथर्म्? सः अ� �ातःकाले 5 वादने गृहतः वाहनेन पूजाथ� देवालयं गच्छित ।
कित ? सः अ� �ातःकाले 5 वादने गृहतः वाहनेन दशजनैः सह पूजाथ� देवालयं गच्छित ।
 रामकृ ष्ण��डा
 कथाः । िवनोदकथा ( ‘गतवान् ’ इव अिभनयं कृतवान् )
 षट् वाक्यिन
 सूचनाः
 ऐक्यमन्�

स�मं िदनम्
 गीतम्
 पुनःस्मारणम्
 िवशेषणिवशेष्यभावः  समानिवभि�त्वं पाठनीयम्
 क्त्व– तुमुन्  वाक्यप�रवतर्नम्
 बिहः X अन्तः
 �र�म् X पूणर्म्
 इतोऽिप
 इत्यु�
 अन्ते
 गीतम्
 चेत् – नो चेत्
 ��डा
 वै� – रोगी सम्भाषणम्
 �श्नो�री स्फधा
 ऋषीणां नामािन
 कथा  िशक्षकः एकां कथां �ावयित । छा�ेषु एकैकः तस्याः कथायाः एकैकं वाक्यम् उक्त्वा कथां सम्पूणा�
 संख्याः
 स�वाक्यािन
 �श्नो�रम्
 सूचनाः
 ऐक्यमन्

अ�मं िदनम्
 गीतम् । पुनःस्मारणम्
 वारम्
 अतः – यतः
 य�िप – तथािप
 यः – सः , या – सा , यत् – तत्
 य� – त�
 गीतम्
 कित – िकयत् -- अनयोः भेदः ज्ञापनीयः
 यावत् – तावत्
 अस्माकम्
 कथा
 चचार
 संख्याः  एकश्वासेनसंख्याकथनम
 िवनोदकिणकाकथनम्
 अ�वाक्यािन सूचनाः
 ऐक्यमन्�

नवमं िदनम्
 गीतम् । पुनःस्मारणम्
 िचत् , चन
 �यम् \ �यम् \ चतु�यम् ......संख्यासु िल�भेदःज्ञापनीयः
 िशक्ष  अहं वै�ः । मम नाम केशवः ।
छा�ाः  तमुि�श्य �श्नान् पृच्छेयु
 अधर्म्
 तव्यत्– अनीयर्
 अनन्कथारचना
 संख्ययोजनम्
 छा�ैः सह �श्नो�री
 नववाक्याि
 सूचनाः । ऐक्यमन्�

दशमं िदनम्
 गीतम् । पुनःस्मारणम्
 प�लेखनम् । दू रवाणीसम्भाषणम्
 मागर्िनद�शः सान्दिभर्कसम्भाषणम
 शुभाशयाः। असत्यकथनम्
 दशवाक्यािन सूचनाः ऐक्यमन्�ः
सूचनाः  सम्भषणिशिबरस्य पा��मःअ� संिक्ष��पेद�ः अिस् । के वलं पाठनीयाः शब्दाः अ� िलिखताः सिन्त
ते शब्दाः कथं पाठनीयाः इित िवषये कस्यिचत् �िशिक्षतस्य सम्भाषणिशिबरिसंस्कृतभारत्या
नगर-िजलासंयोजकस्य वा मागर्दशर्नं �म् अहर्िन्त

You might also like