You are on page 1of 19

Samaasaah

 वृ त्ति:
 वृ त्ति: (integration/aggregation) is defined as परार्थाभिधानम् – a word-form giving
an aggregate sense different from the exact literal sense of its constituents.
 पञ्चवृ त्तयः
o कृद्वत्ति
ृ ः
o तद्धितवृ त्तिः
o समासवृ त्तिः
o एकशे षवृ त्तिः
o सनाद्यन्तधातु वृ त्तिः
 समास:
o तत्पु रुषः
o बहुव्रीहिः
o द्वन्द्वः
o अव्ययीभावः
Avyayeebhaavah
 प्रायःपूर्वपदार्थप्रधानः अव्ययीभावः
 First part mostly will be an Avyaya
 The compound word will be an Avyaya – in particular an adverb.
 g. उपवृ क्षम् वृ क्षस्य समीपम् Close to tree – importance is for the closeness.
 Form will be in ekavachanam only – form will be similar to napumsakam
Tatpurushah
 प्रायः उत्तरपदार्थप्रधानः तत्पु रुषः
 Four types – सामान्यः , कर्मधारयः, द्विगु ः , नञ्प्रभृ तयः
 राज्ञः पु रुषः राजपु रुषः |
Upapadam
 Part of नञ्प्रभृ तयः within Tatpurusha, which comprises of नञ्, कु, गति, प्रादि, उपपदम्
 Adhikara and Samgnaa – तत्रोपपदं सप्तमीस्थम्‌।
 Vidhaayakam – उपपदमतिङ् ।
 g. कुम्भं करोति (अथवा) कुम्भस्य कारः = कुम्भकारः
Karmadhaaraya
 Samgnaa – तत्पु रुषः समानाधिकरणः कर्मधारयः
 Vidhaayakam – विशे षणं विशे ष्ये ण बहुलम् | पूर्वकालै कसर्वजरत्…. | सन्महत्परमोत्तमोत्कृष्टाः
पूज्यमानै ः ।
 g. एकश्च असौ नाथश्च एकनाथः |
 9 Different types – विशे षण-पूर्वपदः,विशे षण-उत्तरपदः, विशे षण-उभयपदः, उपमान-पूर्वपदः,
उपमान-उत्तरपदः, अवधारण-पूर्वपदः, सं भावनापूर्वपदः, मध्यमपदलोपः, मयूरव्यं सकादिः |
Dviguhu
 तद्धितार्थोत्तरपदसमाहारे च(Words expressing direction and number can optionally combine
with these)
 सं ख्यापूर्वो द्विगु ः (They are termed as Dvigu)
 Three types are समाहार-द्विगु ः , तद्धितार्थ-द्विगु ः, उत्तरपद-द्विगु ः
Bahuvrihihi
 प्रायः अन्यपदार्थप्रधानः बहुव्रीहिः |
 Adhikaara Sutram – शे षो बहुव्रीहिः |
 Vidhayakam अने कमन्यपदार्थे ।
 प्राप्तम् उदकं यं सः प्राप्तोदकः ग्रामः | वीराः पु रुषाः यस्मिन् सः वीरपु रुषः दे शः| पीतं
अम्बरं यस्य सः पीताम्बरः |
 Vidhayakam तत्रते नेदमिति सरूपे ।
 केशे षुकेशे षु गृ हीत्वा इदं यु द्धं प्रवृ त्त्म् = केशाकेशि |
 Vidhayakam ते नसहे ति तु ल्ययोगे |
 पु त्रेणसह सहपु त्र: / सपु त्रः | Optional sa or saha by वोपसर्जनस्य
 Poorva nipaata सप्तमीविशे षणे बहुव्रीहौ ।
 कण्ठे काल: = कण्ठे काल: यस्य स: | चित्राः गावः यस्य सः चित्रगु ः |
 Pumvat स्त्रियाःपु ं वद्भाषितपु ं स्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु
 चित्राःगावः यस्य सः चित्रगु ः
 Samaasaanta
 अप्पूरणीप्रमाण्योः ।
o कल्याणीपञ्चमी यासां रात्रीणां ताः कल्याणीपञ्चमाः रात्रयः | स्त्री प्रमाणी यस्य
स:स्त्रीप्रमाण: |
 इच्कर्मव्यतिहारे ।
o केशे षुकेशे षु गृ हीत्वा इदं यु द्धं प्रवृ त्त्म् = केशाकेशि |
 उरःप्रभृ तिभ्यःकप्‌।
o व्यूढोरस्कःव्यूढम् उर: यस्य स: |
Dvandva
 प्रायः उभयपदार्थप्रधानः द्वन्द्वः
 समास-विधायकं सूतर् म् – चार्थे द्वन्द्वः
 Poorva nipaata
 द्वन्द्वे घि ।
o हरिश्चहरश्च हरिहरौ |
 अल्पाच्तरम्‌।
o शिवश्चकेशवश्च शिवकेशवौ |
 Types – समाहार-द्वन्द्वः, इतरे तर-द्वन्द्वः
 Samaahaara – eka vachanam, napumsakam
o द्वन्द्वश्चप्राणितूर्यसे नाङ्गानाम्‌।
o पाण्योःपादयोश्च समाहारः पाणिपादम्
o ये षां चविरोधः शाश्वतिकः ।
o अहिश्चनकुलश्च = अहिनकुलम् | Eg. गोश्च व्याघ्रश्च = गोव्याघ्रम् |
o क्षु दर् जन्तवः
o यूकाश्चलिक्षाश्चयूकालिक्षम् क्षु दर् जन्तवः (where आनकुलात् क्षु दर् जन्तवः )
o Poorvapada vikaarah
o आनङ् ऋतोद्वन्द्वे
o माता चपिता च = मातापितरौ
o दे वताद्वं द्वेच ।
o मित्रश्चवरुणश्च मित्रावरुणौ |
Aluk
 Not a separate type of samaasa – only cases where the vibhakti pratyaya
is not elided.
 अलु गुत्तरपदे ।
 हलदन्तात्‌सप्तम्याः सं ज्ञायाम् ।
 g. यु धिस्थिर: = यु धिष्ठिर: |
Ekasheshah
 Not a type of samaasa
 A type of Vritti
 Only one of the compound word remains
 पु मान्स्त्रिया ।
 g. हं सी चहं सश्च हं सौ |
 पितामात्रा ।
 g. माता चपिता च पितरौ|

Introduction

समस्यते अने न इति समासः | In sandhi, only the last character of the first word and the first letter of
the second word are only impacted. The meaning is not considered. In Samaasa, both the words are
considered along with their meaning. Hence we refer to the two words as Poorvapadaartha
and Uttara padaartha rather than taking just the Poorva pada & Uttara pada.

तत्पु रुषः
781 3.1.92 तत्रोपपदं सप्तमीस्थम्‌। i.e.,  तत्र ०/० उपपदम् १/१ सप्तमीस्थम् १/१
सं ज्ञा sutram for उपपदम्‌.  It states that the term given in the Saptami vibhakti in the sutras
are to be considered as upapadam.  For example there is a sutra called कर्मण्यन्
i.e., कर्मणि अन्. Here Karmani is the 7th vibhakti form of the padam called Karma. So all
the karma padams are to be considered as upapadams. For example in कुम्भं
करोति इति कुम्भकारः, since kumbham is the Karma padam,it is considered as the upapadam. This is
an adhikaara sutra and a samgnaa sutra.

782 2.2.19 उपपदमतिङ् । i.e., उपपदम् १/१ अतिङ् १/१


This is the समास विधायकम्sutram for उपपदसमास.It states that an Upapadam can join
with a अतिङ्.  तिङ् refers to kriya padam. अतिङ् refers to the Kridanta padams that are formed
using the धातु . For example in कुम्भं करोति (अथवा) कुम्भस्य कारः = कुम्भकारः the conjugation of the
upapadam कुम्भं with the kridanta padam कारः is possible by this sutra. By कर्मणि अन्, कृ + अन्
becomes कार.

787 5.4.87 अहस्सर्वैकदे शसं ख्यातपु ण्याच्च रात्रेः ।i.e., अहस्-सर्व-एकदे श-सं ख्यात-पु ण्यात् ५/१ च ०/०
रात्रेः ५/१
वृ त्तिः – एभ्यो रात्रेरच् स्याच्चात्सं ख्याव्ययादे ः। अहर्ग्रहणं द्वन्द्वार्थम् | This sutra mentions the rule to
apply अच् प्रत्ययः as the समासान्तः.   The word रात्रिः gets अच् at the end of the compound,
if it comes after the words like अहन्, सर्व, एकदे श, सं ख्यात and पु ण्य and also when it follows
a number or an Avyaya. एकदे श means a word denoting a part.

Eg.पूर्वं रात्रेः पूर्वरात्रः | Ekadeshi Tatpurusha Samasa is by पूर्वापराधरोत्तरमे कदे शिनै काधिकरणे
(पूर्व+अपर+अधर+उत्तरम्एकदे शिनाअनै काधिकरणे ) ।इकार is elided by यस्ये ति च |अच् samaasaanta
suffix is by अहस्सर्वै कदे शसं ख्यातपु ण्याच्च रात्रेः |Masculine is by रात्राह्नाहाः पु ं सि |

Eg.अहश्च रात्रिश्च तयोः समाहारः अहोरात्रः | Samaahara Dvandva Samasa is by चार्थे द्वं द्वः|
इकार is elided by यस्ये ति च |अच् samaasaanta suffix is by अहस्सर्वैकदे शसं ख्यातपु ण्याच्च रात्रेः |
Masculine is by रात्राह्नाहाः पु ं सि |

Eg.सर्वा रात्रिः सर्वरात्रः | Eg. सं ख्याता रात्रिः सं ख्यातरात्रः |


Eg. पु ण्या रात्रिः पु ण्यरात्रः | (Karmadhaaraya by विशे षणं विशे ष्ये ण बहुलम्‌)
Eg. द्वयोः रात्र्योः समाहारः द्विरात्रम्(द्विगु ः)When the word रात्रि follows a सङ्ख्यावाचक, the समास
is in the neuter gender by सं ख्यापूर्वं रात्रं क्लीबम् (लिङ्गानु शासन १३१)|
Eg. अतिक् रान्तो रात्रिम् अतिरात्रः(प्रादिसमासः by कुगतिप्रादयः) |

788 5.4.91 राजाऽहस्सखिभ्यष्टच्‌। i.e., राजा-अहस्-सखिभ्यः ५/३ टच् १/१


This sutra mentions the rule to apply टच् प्रत्ययः as the समासान्तः |The suffix टच् is added
at the end of the तत्पु रुष ending in राजन्, अहन् and सखि |

Eg.परमश्चासौ राजा च परमराजः |


Eg.पूर्वम् अह्नःपूर्वाह्णः | Ekadeshi Tatpurusha Samasa is by पूर्वापराधरोत्तरमे कदे शिनै काधिकरणे
(पूर्वपराधरोत्तरम्एकदे शिनाअनै काधिकरणे )। टच् by राजाहःसखिभ्यष्टच्।अह्नादे शः by अह्वोऽह्न एते भ्यः।
णत्वम् by अह्नोऽदन्तात्।पु ं स्त्वम् by रात्राह्नाहाः पु ं सि।
Eg. सर्वं च तत् अहः च सर्वाह्णः | Here the karmadhaaraya samasa is by पूर्वकालै कसर्वजरत्पु राणनवकेवलाः
समानाधिकरणे न |It gets टच् प्रत्ययः by राजाऽहस्सखिभ्यष्टच्‌|So it becomes सर्व + अहन् + अ | अह्न is
substituted for अहन् by अह्नोऽह्न एते भ्यः | सर्व + अह्न + अ | अ is elided by यस्ये ति च | णत्वम् is by
अह्नोऽदन्तात्‌| सर्व + अह्ण | Masculine is by रात्राह्नाहाः पु ं सि |

Eg.कृष्णस्य सखा कृष्णसखः |  shashti tatpurusha by षष्ठी | टच् प्रत्ययः by राजाऽहस्सखिभ्यष्टच्‌|ईकार


in सखी is elided by यस्ये ति च |

Eg.द्व्यहः द्वयोः अह्नोः समाहारः | Here the dvigu samaasa is by तद्धितार्थोत्तरपदसमाहारे च ।

8076.3.46 आन्महतः समानाधिकरणजातीययोः।i.e., आत् १/१ महतः ६/१ समानाधिकरणजातीययोः ७/२


This sutra states the rule for the changes that happen in the first word
पूर्वपदविकारः, where in it gets a आ added i.e., आकारादे शः |महत् will have its final letter
substituted by आत् (आ), if a word in the same gender, case-ending and number (i.e.,
समानाधिकरण) or the affix जातीयर् follows.

Eg.,महान् च असौ ब्रह्मा चमहाब्रह्मः with टच्  pratyaya.महान् च असौ ब्रह्मा च महाब्रह्माwithout टच् 
pratyaya.The karmadhaaraya compound(having the prathipadikam महाब्रह्मन्)is formed
by2.1.61 सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानै ः ।महत् becomes महा by 6.3.46 आन्महतः
समानाधिकरणजातीययोः ।The टिलोपः happens by 6.4.14 नस्तद्धिते on ब्रह्मन् making it ब्रह्म् |The
samaasaanta टच् comes optionally by कुमहद्भ्यामन्यतरस्याम्‌।
**Eg. महान् दे वः = महादे वः|The karmadhaaraya compound(having the prathipadikam महाब्रह्मन्)is
formed by2.1.61 सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानै ः ।महत् becomes महा by 6.3.46 आन्महतः
समानाधिकरणजातीययोः ।
Counter example for not being in the same vibhakti – महतः से वा = महत्से वा | The example
for जातीयर् is महत् + जातीय = महाजातीयः |

गवि च यु क्ते (वा)


अष्टन् has आ when the word गो comes as the उत्तरपद and the sense of Yoked is implied.

[Note: The earlier vaartika is अष्टनः कपाले हविषि]


Eg., अष्टागवम् = अष्टौ गावो यस्य तत् | अष्ट + आ = अष्टाby आत्व and सवर्णदीर्घ | Bahuvrihi
samaasa | तत् यु क्तत्वात् शकटम् अष्टागवम्by this vaartika गवि च यु क्ते (वा) to sutra आन्महतः
समानाधिकरणजातीययोः | [Note:टच् by 5.4.92 गोरतद्धितलु कि । गोः ५/१ अतद्धितलु कि ७/१|

Counter Example.अष्टगवम् = अष्टानां गवां समाहारः|Tatpurusha samaasa | Here the dvigu


samaasa is by तद्धितार्थोत्तरपदसमाहारे च | Then स नपु ं सकम् |

8122.4.26 परवल्लिङ्गं द्वन्द्वतत्पु रुषयोः । i.e., परवत् ०/० लिङ्गम् १/१ द्वन्द्वतत्पु रुषयोः ६/२
This sutra states the rule to determine the लिङ्गम् of the compound word.  The gender
of द्वन्द्व and तत्पु रुष compounds is that of the final member. द्वन्द्व here stands for इतरे तरयोगद्वन्द्व, since
in the case of समाहारद्वन्द्व, the gender is neuter by स नपु ं सकम्, which is an apavaada sutra to the
current sutra.

Eg.कुक्कुटमयूर्यौ = कुक्कुटश्च मयूरी च | The second word is in feminine gender and hence the
samasta pada is in feminine gender. (मयूरी मयूर्यौ मयूर्यः) | मयु रीकुक्कुटौ = मयूरी च कुक्कुटश्च ending
in masculine gender. (कुक्कुटः कुक्कुटौ कुक्कुटाः) |

Another example for Tatpurusha as per the rule अर्धं नपु ं सकम् (when ardham is used in
Neuter gender)is अर्धं पिप्पल्याः = अर्धपिप्पली | Here streelingam by परवल्लिङ्गं द्वन्द्वतत्पु रुषयोः |

द्विगु प्राप्तापन्नालं पुर्वगतिसमासे षु प्रतिषे धोवाच्यः (वा) (Eg.)


This vaartikam prohibits the sutra in certain cases. The gender will not be as
per the second word in the case of द्विगु compounds, of compounds starting with words
प्राप्त, आपन्न and अलम् and of गतिसमास |

Eg.अलं कुमार्यै = अलं कुमारिः | The gender is not feminine though the second word is in feminine
gender. The compound is indicated by this vaartikam itself. There is no sutra that states this
compound.

814 2.4.29 रात्राह्नाहाः पु ं सि ।i.e., रात्राह्नाहाः १/३ पु ं सि ७/१


This sutra states the rule to determine the लिङ्गम् of the compound word.  The द्वन्द्व and
तत्पु रुष compounds ending in रात्र, अह्न and अह are in masculine gender only. Since this sutra
comes after the sutra परवल्लिङ्गं द्वन्द्वतत्पु रुषयोः, it is an अपवाद to that sutra. It also bars the neuter
gender for समाहार as stated in स नपु ं सकम् |
Eg.अहश्च रात्रिश्च तयोः समाहारः अहोरात्रः | Samaahara Dvandva Samasa is by चार्थे द्वं द्वः| इकार is
elided by यस्ये ति च |अच् samaasaanta suffix is by अहस्सर्वै कदे शसं ख्यातपु ण्याच्च रात्रेः |Masculine
is by रात्राह्नाहाः पु ं सि |

Exception – Eg. When the word रात्रि follows a सङ्ख्यावाचक, the समास is in the neuter
gender by सं ख्यापूर्वं रात्रं क्लीबम् (लिङ्गानु शासन १३१). So द्वयोः रात्र्योः समाहारः द्विरात्रम् |

[Side Note:There are five works that are required to know the paninian
grammar completely. They are Ashtaadhyaayi, Dhaatu paata (the list of roots),
Gana Paata (the list of words combined into different groups for specific
purpose), Lingaanushaashana (gender of the word which is based on usage
beyond the scope of any logic) and Shikshaa (Phonetics)]

816 2.4.31 अर्धर्चाः पु ं सि च ।i.e., अर्धर्चाः १/३ पु ं सि ७/१ च ०/० (Eg.)


The words belonging to the अर्धर्चादि class are both masculine and neuter.

Eg.ऋचः अर्धम् = अर्धर्चः / अर्धर्चम् | The samaasa is as per अर्धं नपु ं सकम् (i.e., when Ardha is used in
neuter gender) | The samaasaanta अ is added by ऋक्पूरप्धूःपथामानक्षे | The masculine form is by
अर्धर्चाः पु ं सि च |

821 2.4.17 स नपु ं सकम्‌।i.e., सः १/१ नपु ं सकम् १/१


वृ त्तिः – समाहारे द्विगु र्द्वन्द्वश्च नपु ं सकं स्यात्। The Dvigu and Dvandva compounds implying समाहार
are in the neuter gender. This is an अपवाद to the rule परवल्लिङ्गं द्वन्द्वतत्पु रुषयोः |
**Eg. पञ्चानां गवां समाहारः = पञ्चगवम् |Here the dvigu samaasa is by तद्धितार्थोत्तरपदसमाहारे
च ।टच् by गोरतद्धितलु किso पञ्च + गो + अ  = पञ्च + गव | स नपु ं सकम्‌।

बहुव्रीहिः
829 2.2.23 शे षो बहुव्रीहिः ।i.e., शे षः१/१ बहुव्रीहिः १/१ (Ref) (2016)
This is an Adhikaara Sutra. It means that the rest is Bahuvrihi. शे ष indicates
प्रथमान्त.

830 2.2.24 अने कमन्यपदार्थे ।i.e., अने कम् १/१ अन्यपदार्थे ७/१(eg)
This is a समास विधायकम् sutram for बहुव्रीहिः. Several mutually related words in the
प्रथमाविभक्ति are compounded in the sense of some word other than those that are compounded
and the compound is called बहुव्रीहिः.

**Eg. प्राप्तम् उदकं यं सः प्राप्तोदकः ग्रामः |पीतं अम्बरं यस्य सः पीताम्बरः |


[Side note:उदकं ग्रामं प्राप्तम् इति| The water reached the village.उदकं कर्तृपदम् |ग्रामः कर्मपदम्। ]

**Eg. वीराः पु रुषाः यस्मिन् सःवीरपु रुषः/ वीरपु रुषकःदे शः|वीरपु रुषकःwith optional कप् by
उरःप्रभृ तिभ्यः कप्‌| शे षाद्विभाषा |

831 6.3.34 स्त्रियाः पु ं वद्भाषितपु ं स्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु । i.e., स्त्रियाः


६/१ पु ं वत् ०/० भाषितपु ं स्कादनूङ् (लु प्तषष्ठीकम्) समानाधिकरणे ७/१ स्त्रियाम् ७/१ अपूरणीप्रियाऽऽदिषु
७/३ (Ref)
If there is an equivalent and uniform masculine form for a feminine word, and if
it does not end in the feminine affix ऊङ् and is followed by another feminine word in the
same case-relation (vibhakti) with it; but not when such subsequent word is an ordinal number nor
in the प्रियादि class.

Eg.रूपवती भार्या यस्य सः रूपवद्भार्यः |

**Eg.  चित्रा गौः/ चित्राः गावः यस्य सः चित्रगु ः | Bahuvrihi compound is by  अने कमन्यपदार्थे |
Poorva nipaata is by सप्तमीविशे षणे बहुव्रीहौ | This is an example with visheshanam being placed
first. The first term is taken in Masculine gender as per स्त्रियाः पु ं वद्भाषितपु ं स्कादनूङ्
समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु |

**Eg. दृढं भक्तिः यस्य सः दृढभक्तिः| दृढा भक्तिः यस्य सःदृढाभक्तिः| When the word दृढं is used
without  any reference to its gender, but merely to denote want of weakness then it is
Neuter by सामान्ये नपु ं सकम्. But when feminine nature is intended to be expressed then it stays as
दृढाभक्ति, as Bhakti is in the प्रिया class and the sutra “स्त्रियाः पु ं वत्…” states that there is no
pumvat for the stree linga words in this class.

832 5.4.116 अप् पूरणीप्रमाण्योः । i.e., अप् १/१ पूरणीप्रमाण्योः ६/२


वृ त्तिः – पूरणार्थप्रत्ययान्तं यत्स्त्रीलिङ्गं तदन्तात्प्रमाण्यन्ताच्च बहुव्रीहे रप्स्यात् |

This sutra states the rule for अप् pratyaya. The affix अप् comes after a bahuvrihi
compound, which either ends in a feminine ordinal numeral (pratyayaanta) or
in the word प्रमाणि.

Eg.कल्याणी पञ्चमी यासां रात्रीणां ताः कल्याणीपञ्चमाः रात्रयः | (the nights for which the fifth is
auspicious). ईकार in पञ्चमी elided by यस्ये ति च.

Eg.स्त्रीप्रमाणी यस्य सः स्त्रीप्रमाणः | (one who has the woman for authority)
8525.4.113 बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्‌षच् । i.e., बहुव्रीहौ ७/१ सक्थ्यक्ष्णोः ६/२ स्वाङ्गात् ५/१
षच् १/१ (Eg)
The affix षच् comes after the words सक्थि and अक्षि denoting a part of the body, is final in the
Bahuvrihi compound.

Eg.दीर्घे सक्थिनी यस्य सः दीर्घसक् ‌थः | Here the इकार in सक्थिis dropped as per यस्ये ति च |One who
has a huge lap.

877 5.4.138 पादस्य लोपोऽहस्त्यादिभ्यः । i.e., पादस्य ६/१ लोपः ६/१ अहस्त्यादिभ्यः ५/३(Important)
् ादिवर्जितादुपमानात्‍परस्‍य पादशब्‍दस्‍य लोपः स्‍याद्बहुव्रीहौ ।This sutra mentions the
वृ त्तिः – हस्‍त‍य
lopa of the last letter. The final अ of पाद is elided when it is at the end of the Bahuvrihi
compound, preceded by a word denoting a thing with which it is compared, but
not so when such word is हस्ति, etc.

Eg.व्याघ्रस्य इव पादौ अस्य व्याघ्रपात् | Counter Eg.हस्ते ः इव पादौ अस्य हस्तिपादः |पादस्य
लोपोऽहस्त्यादिभ्यः | सप्तम्य्-उपमान-पूर्वपदस्य+उत्तरपद-लोपश्च वक्तव्यः vaartika to अने कमन्यपदार्थे   |
so लोप of first पादौ in व्याघ्रस्य पादौ इव पादौ अस्य |

889 5.4.151 उरःप्रभृ तिभ्यः कप्‌। i.e., उरःप्रभृ तिभ्यः ५/३ कप् १/१(2016)
वृ त्तिः – उरःप्रभृ त्यन्ताद् बहुव्रीहे ः कप् स्यात् समासान्तः  | This sutra states the rule for the कप्
samaasaanta. The words listed in a list headed by उरस् take कप् as the samaasaanta when they
are final in the bahuvrihi compound.

Eg.व्यूढोरस्कः व्यूढम् उरः यस्य सः |

891 5.4.154 शे षाद्विभाषा । i.e., शे षात् ५/१ विभाषा १/१ (Eg)(2016)


A bahuvrihi coming under the adhikaara of शे षो बहुव्रीहिः and for which no samaasaanta
has been prescribed, takes कप् optionally as the samaasaanta.

**Eg. वीराः पु रुषाः यस्मिन् सःवीरपु रुषः/ वीरपु रुषकःदे शः|वीरपु रुषकःwith optional कप् by
उरःप्रभृ तिभ्यः कप्‌| शे षाद्विभाषा |

Eg.महद् यशः यस्य सः  महायशस्कः/ महायशः | The आत्व is by आन्महतः समानाधिकरणजातीययोः | स
comes by सोऽपदादौ |

898 2.2.35 सप्तमीविशे षणे बहुव्रीहौ । i.e., सप्तमीविशे षणे १/२ बहुव्रीहौ ७/१ (eg.)
This sutra states which word should be placed first in the compound. A word
with the seventh case-affix and an epithet (visheshana) is to be placed first in
the Bahuvrihi compound.

**Eg. कण्ठे कालः = कण्ठे कालः यस्य सः | It is implied that there can be व्यधिकरण Bahuvrihi and the
poorva nipatha by सप्तमीविशे षणे बहुव्रीहौ | There is aluk or non-elision of the seventh
case affix by 6.3.12 अमूर्धमस्तकात्‌स्वाङ्गादकामे

**Eg.  चित्रा गौः/ चित्राः गावः यस्य सः चित्रगु ः | Bahuvrihi compound is by  अने कमन्यपदार्थे |
Poorva nipaata is by सप्तमीविशे षणे बहुव्रीहौ | This is an example with visheshanam being
placed first. The first term is taken in Masculine gender as per स्त्रियाः
पु ं वद्भाषितपु ं स्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु |

द्वन्द्वः
901 2.2.29 चार्थे द्वं द्वः ।i.e., चार्थे ७/१ द्वन्द्वः १/१ (ref)
अने कं सु बन्तं चार्थे वर्तमानं वा समस्यते स द्वन्द्वः | Many सु बन्त s implying the sense of च (“and”) are
compounded optionally and the compound is called द्वन्द्व. There are four senses in which the term च
is used. समु च्चय-अन्वाचय-इतरे तरयोग-समाहारः चार्थः | Among the four senses, dvandva comes
only in two cases.

 समु च्चय – conjugation where each सु बन्त independently gets added to a kriya – ईश्वरं गु रुं च
भजस्व | Even though the kriya of worshipping applies to both god and guru, it has to be done
differently or independently. Hence there cannot be a dvandva samaasa.
 अन्वाचय – thereare two actions, one is important and the other is secondary. भिक्षां अट गां च
आनय | The main work is to go for alms. The secondary work is to get a cow if it was found on
the way.
 इतरे तरयोग – This is the unity or combination of several mutually dependent objects. Here the
components are expressed separately and individually. When there are two terms, the समस्तपदम्
comes in dual. Eg. रामश्च कृष्णश्च रामकृष्णौ | धवश्च खदिरश्चधवखदिरौ |धव and खदिर are two
types of trees. When there are more, the समस्तपदम् will be in plural. Eg.
रामलक्ष्मणभरतशत्रुघ्नाः होतृ पोतृ नेष्टोद्गातारः/होतापोताने ष्टोद्गातारः(Due to the optional आनङ्,
तृ à ता)
 समाहारः – Several objects are combined to form a single group. Here the components
are expressed as a group wholly, and not individually. Based on the विवक्षा,in
most of the cases, both इतरे तर and समाहार can be done, though there are cases where only
समाहार is applicable. For example, both हरिहरौ and हरिहरम् would be correct.
Samaahaara will be in नपु ं सकलिङ्गम् and in एकवचनम् |
Note: द्वयोः नाकयोः समाहारः द्विनाकम् |

 Side Note: Only for अकारान्त, the ending will be अम् for napumsakam. For example, for
नदी, there is no अम् |
 Side Note: Though the vigraha vaakyam is same for Ekashesha (माता च पिता
चपितरौ), Ekasheshais not a samaasa. It is one of the five vrttis in Samskrita. Refer the
introduction to samaasas.
902 2.2.31 राजदन्तादिषु परम्‌। i.e., राजदन्तादिषु ७/३ परम् १/१
This sutra mentions about the order of the words in the compound word. In the
compound words belong to राजदन्तादि class, the word which normally gets पूर्वनिपात is used
as the उत्तरपद. This rule is an exception to the rule on पूर्वनिपात being given to upasarjana by
उपसर्जनं पूर्वम् where upasarjana is defined as प्रथमानिर्दिष्टं समास उपसर्जनम् –the word which is
placed first in the sutra gets the upasarjana samjnaa. Eg.विशे षणं विशे ष्ये ण बहुलम्‌। is the samaasa
vidhaayakam sutram for Karmadhaaraya. Since visheshanam is placed first in the sutra, in the
samastapada, the adjective has to be placed first.

**Eg. दन्तानां राजाराजदन्तः | Here shashti-tatpurusha comes bythe sutra षष्ठी. So the word in
6th case gets the upasarjana samjnaa and that needs to be placed as the first
word in the compound. That is not the case since this present sutra overrules
the पूर्वनिपात based on upasarjana. This राजदन्तादि class is an extendable class.
**Eg. जायाचपतिश्च= दम्पती = जम्पती = जायापती (जायाbecomes optionally दम् or जम् by nipaatana
in this Gana).
धर्मादिष्वनियमः (वा) i.e., धर्म+अदिषु अनियमः
This vartika explains the exception to the sutra where either of the terms could
come as the first word when Dharma and such words are present.

धर्मश्च अर्थश्च = अर्थधर्मौ / धर्मार्थौ |

903 2.2.32 द्वन्द्वे घि । i.e., द्वन्द्वे ७/१ घि १/१ (Eg)


This sutra mentions about the order of the words in the compound word. Words
technically known as घि get पूर्वनिपात in a dvandva compound. The घि सं ज्ञा is defined by this
sutra –1.4.7 शे षो घ्यसखि | i.e., शे षः घि असखि | The masculine word which end in इ or उ has to be
placed firstexcept for the word सखि.

Side Note: This rule is required to decide as we do not get a definite word by
the rule on पूर्वनिपात being given to upasarjana by उपसर्जनं पूर्वम् where upasarjana is defined as
प्रथमानिर्दिष्टं समास उपसर्जनम् –the word which is placed first in the sutra gets the upasarjana
samjnaa. Eg.सप्तमी शौण्डै ः  is the samaasa vidhaayakam sutram for saptami tatpurusha samaasa.
Since the term saptami vibhakti is placed first in the sutra, in the samastapada, the word in the
saptami vibhakti has to be placed first as in यु धिष्ठिरः |

Eg.हरिश्च हरश्च हरिहरौ |

अभ्यर्हितं पूर्वम् (वा)


This vaartikam mentions about the order of the words in the compound word,
when both have घिसं ज्ञा | The worshipful person/object should be placed first.

Eg.हरिश्च गिरिश्चहरिगिरी |

अने कप्राप्तौ एकत्र नियमः| अन्यत्र अनियमः (वा)


When there are multiple words, the first has to be घि. There is no order to be followed
for the remaining terms.

Eg.हरिश्च हरश्च गु रुश्च = हरिहरगु रवःor हरिगु रुहराःor गु रुहरहरयःor गु रुहरिहराः।

905 2.2.34 अल्पाच्तरम्‌।i.e., अल्प-अच्-तरम् १/१


This sutra mentions about the order of the words in the compound word. That
which has the fewer vowels (अच्) gets पूर्वनिपात in dvandva compound.

Eg.शिवश्च केशवश्च शिवकेशवौ |

भ्रातु र्ज्यायसः (वा) (Ref)


The word referring to the elder brother gets पूर्वनिपात in a dvandva compound.

Eg.यु धिष्ठिरश्च अर्जुनश्च यु धिष्ठिरार्जुनौ |

906 2.4.2 द्वन्द्वश्च प्राणितूर्यसे नाङ्गानाम्‌। i.e.,द्वन्द्वः १/१ च ०/० प्राणि-तूर्य-से ना-अङ्गानाम् ६/३
वृ त्तिः – एषां द्वन्द्वः एकवत् | This sutra states the vachanam of the samastapadam and thus indicates the
only possible type of dvandva. The gender is neuter by the परवल्लिङ्गापवाद sutra – स नपु ं सकम् |
The dvandva compound consisting of the parts (1) of the body of animals and
human beings, (2) of members of an orchestra, (3) of division of an army, are
always in एकवचनम्.
Eg.पाण्योः पादयोश्च समाहारः = पाणी च पादौ चएते षां समाहारः = पाणिपादम् | Eg. मार्दङ्गिकाश्च
वै णविकाश्चै षां समाहारः = मार्दङ्गिकवै णविकम् – A group of mrudanga (a kind of drum) players and
veenaa (lute) players. Eg.रथिकाश्चाश्वारोहाश्चै षां समाहारः = रथिकाश्वारोहम् – A group of chariot
riders and horse-back riders.

930 5.4.106 द्वन्द्वाच्चु दषहान्तात् समाहारे । i.e., द्वन्द्वात् ५/१ चु -द-ष-ह-अन्तात् ५/१ समाहारे ७/१
This sutra mentions the rule to apply टच् प्रत्ययः as the समासान्तः.  टच् प्रत्ययः comes as
a समासान्त after द्वन्द्व compounds in the sense of  समाहार when they end in चवर्ग, द, ष, and ह |

Eg.वाक् च त्वक् च वाक्त्वचम्| This is an example of the word ending in च getting टच् |

सर्वसमासान्ताः
940 5.4.74 ऋक्पूरप्धूःपथामानक्षे । i.e., ऋक्पूरप्धूःपथाम् ६/३ अ अनक्षे ७/१
This sutra defines the rule for the samaasaanta अ. Compounds ending in ऋच्, पु र्, अप्,
धु र्, पथिन् take  अ as the saaasaanta affix, but not in the case of धु र् if it refers to the axle of a wheel
अक्ष.

Eg.ऋचः अर्धम् = अर्धर्चः | The samaasa is as per अर्धं नपु ं सकम् (where ardham is used in neuter
gender) | The samaasaanta अ is added by ऋक्पूरप्धूःपथामानक्षे | The masculine form is by अर्धर्चाः
पु ं सि च | Eg. बह्वच
ृ ः and अनृ चः only when it refers to the student.

Eg.राज्ञः धूः राजधु रा| By ऋक्पूरप्धूःपथामानक्षे , it gets अ pratyaya. धु र् is feminine and so it gets the
टाप् pratyaya. Since the second word is feminine the compound word is in
feminine by परवल्लिङ्गं द्वन्द्वतत्पु रुषयोः|

944 5.4.76 अक्ष्णोऽदर्शनात्‌। i.e., अक्ष्णः ५/१ अदर्शनात् ५/१


This sutra mentions the rule for अच् प्रत्ययः as the समासान्तः. The अच् प्रत्ययःcomes as
the समासान्त when अक्षि not meaning eye is final in a compound. Thus गवाक्षः window; this
literally means like the eyes of light. “Like the eye” is not “the eye”.

Eg.गवां अक्षीवगवाक्षः | इकारलोप by यस्ये ति च | गवाक्ष् + अ|

——————————————————-
 Samastapada:- कुम्भकार: Vigraha Vaakya:-कुम्भं करोति इति – कुम्भस्य
कार: Prakriyaa:-कुम्भ + कार
Sutra:- कर्मण्यण् ।   Short notes:-  विधि:   ;      अन् प्रत्यय:
Details:-  Karma is mentioned in saptami ;
Sutra:- तत्रोपपदं सप्तमीस्थम्‌।   Short notes:-  सं ज्ञा   ;      उपपदम्‌
Details:-  in the vidhi sutra, whichever is given in 7th is upapada. ;
Sutra:- उपपदमतिङ् ।   Short notes:-  समास विधायकम्   ;      उपपदम्‌
Details:-  So kumbha which is the karma getting the term upapada joins with the ating
term kaara ;  ——————————————————-
 Samastapada:- व्याघ्री Vigraha Vaakya:-व्याजिघ्रति इति Prakriyaa:-वि + आङ् +
जिघ्रति
Sutra:- कुगतिप्रादयः ।   Short notes:-  समास विधायकम्   ;      गति: समासः
Details:-  The ku avyaya, the gati avyayas, pradayah or the upasargas will combine to
form gati samaasa ;
Sutra:- जाते रस्त्रीविषयादयोपधात्‌।   Short notes:-  स्त्रीलिङ्ग:   ;      ङिप् प्रत्यय:
Details:-  (not required to mention in exam). Tip pratyaya for streelinga ;
Sutra:- गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सु बुत्पत्ते ः (परि)   Short notes:-  समास  
;      सु बुत्पत्ते : पूर्वम्
Details:-  Those Avyayas which are called upasarges when they  combined with kriyaa,
are termed as gati when there is no kriyaa sambanda. Such gatis,  karakaas and upa-paadas
when they are combined with krudanta pada, the sup pratyayas should be applied after
combining them. ;  ——————————————————-
 Samastapada:- निरङ्गु लम् Vigraha Vaakya:-निर्गतम् अङ्गु लिभ्य: Prakriyaa:-निर् +
अङ्गु लि
Sutra:- कुगतिप्रादयः ।   Short notes:-  समास विधायकम्   ;      गति: समासः
Details:-  gati samaasa. Here something which has come out of the fingers, like
अङ्गु लीयकम् ring. ;
Sutra:- निरादय: क् रान्ताद्यर्थे पञ्चम्या (वा) |   Short notes:-  समास विधायकम्   ;      गति:
Details:-  Terms like ‘निर्’ (from the प्रादि-गण:) when denoting a sense like ‘क् रान्‍त’
(‘departed’/’gone past’) invariably compound with a syntactically related पदम् ending in the
ablative 5th case resulting in तत्पु रुष:। ;
Sutra:- तत्पु रुषस्याङ्गु ले ः सं ख्याऽव्ययादे ः ।   Short notes:-  समासान्त:   ;      अच् प्रत्यय:
Details:-  At the end, samaasaanta ach is added losing the
ikaaraanta. ;  ——————————————————-
 Samastapada:- पूर्वरात्र: Vigraha Vaakya:-पूर्वं रात्रे: Prakriyaa:-पूर्व + रात्रि
Sutra:- पूर्वापराधरोत्तरमे कदे शिनै काधिकरणे ।   Short notes:-  समास विधायकम्   ;      एकदे शि-
तत्पु रुष:
Details:-  When it indicates a part of something ;
Sutra:- अहस्सर्वै कदे शसं ख्यातपु ण्याच्च रात्रेः ।   Short notes:-  समासान्त:   ;      अच् प्रत्यय:
Details:-  poorva + raatri + ach The samaasa takes samaasaanta ach since poorva is
ekadesha. ;
Sutra:- रात्राह्नाहाः पु ं सि ।   Short notes:-  समासस्य लिङ्ग:   ;      पु ल्लिङ्ग:
Details:-  Masculine for raatri refuting paravallingam dvandva
tatpurushayoh ;  ——————————————————-
 Samastapada:- अहोरात्र: Vigraha Vaakya:-अहश्च रात्रिश्च Prakriyaa:-अहस् +
रात्रि
Sutra:- चार्थे द्वं द्वः ।   Short notes:-  सं ज्ञा   ;      द्वन्द्वः समासः
Details:-  Dvandva samaasaa while indicating the sense of “and” ;
Sutra:- अहस्सर्वै कदे शसं ख्यातपु ण्याच्च रात्रेः ।   Short notes:-  समासान्त:   ;      अच् प्रत्यय:
Details:-  At the end, samaasaanta ach is added losing the ikaaraanta. ;
Sutra:- रात्राह्नाहाः पु ं सि ।   Short notes:-  समासस्य लिङ्ग:   ;      पु ल्लिङ्ग:
Details:-  ratra sabha gets masculine
gender. ;  ——————————————————-
 Samastapada:- पु ण्यरात्र: Vigraha Vaakya:-पु ण्या च असौ रात्रि: च Prakriyaa:-पु ण्य
+ रात्रि
Sutra:- तत्पु रुषः समानाधिकरणः कर्मधारयः ।   Short notes:-  अधिकरणम्   ;      कर्मधारयः
Details:-  Adhikarana sutram for samaanaadhikarana karmadhaaraya. ;
Sutra:- विशे षणं विशे ष्ये ण बहुलम्‌।   Short notes:-  समास विधायकम्   ;      कर्मधारय:
Details:-  Karmadhaaraya is formed with adjective ;
Sutra:- पु ं वत्‌कर्मधारयजातीयदे शीये षु ।   Short notes:-  अतिदे शः   ;      पु ं वद्भाव:
Details:-  masculine for karmadaaraya ;
Sutra:- अहस्सर्वै कदे शसं ख्यातपु ण्याच्च रात्रेः ।   Short notes:-  समासान्त:   ;      अच् प्रत्यय:
Details:-  Punyaa with ratri get ach and so ikaara is elided and a is added. ;
Sutra:- रात्राह्नाहाः पु ं सि ।   Short notes:-  समासस्य लिङ्ग:   ;      पु ल्लिङ्ग:
Details:-  ratra sabha gets masculine
gender. ;  ——————————————————-
 Samastapada:- परमराज: Vigraha Vaakya:-परमश्च असौ राजा च Prakriyaa:-परम +
राजन्
Sutra:- तत्पु रुषः समानाधिकरणः कर्मधारयः ।   Short notes:-  अधिकरणम्   ;      कर्मधारयः
Details:-  Adhikarana sutram for samaanaadhikarana karmadhaaraya. ;
Sutra:- विशे षणं विशे ष्ये ण बहुलम्‌।   Short notes:-  समास विधायकम्   ;      कर्मधारय:
Details:-  Karmadhaaraya is formed with adjective ;
Sutra:- राजाऽहस्सखिभ्यष्टच्‌।   Short notes:-  समासान्त:   ;      टच् प्रत्यय:
Details:-  tilopah — At the end, samaasaanta ach is added losing the ikaaraanta, for
raja. ;
Sutra:- नस्तद्धिते ।   Short notes:-  अतिदे शः   ;      अन् लोप:
Details:-  parama + raajan + a  the an in raajan is
lost. ;  ——————————————————-
 Samastapada:- कृष्णसख: Vigraha Vaakya:-कृष्णस्य सखा Prakriyaa:-कृष्ण + सखि
Sutra:- षष्ठी ।   Short notes:-  समास विधायकम्   ;      षष्ठीतत्पु रुष:
Details:-  krushna + sakhi (pratipadikam) ;
Sutra:- राजाऽहस्सखिभ्यष्टच्‌।   Short notes:-  समासान्त:   ;      टच् प्रत्यय:
Details:-  tilopah — At the end, samaasaanta ach is added losing the ikaaraanta, for
sakhi. ;
Sutra:- यस्ये ति च ।   Short notes:-  अतिदे शः   ;      इ लोप:
Details:-  (not required to mention in exam). Ikaara is
elided. ;  ——————————————————-
 Samastapada:- पु ण्याहम् Vigraha Vaakya:-पु ण्यं च तत् अह: च Prakriyaa:-पु ण्य +
अहस्
Sutra:- तत्पु रुषः समानाधिकरणः कर्मधारयः ।   Short notes:-  अधिकरणम्   ;      कर्मधारयः
Details:-  Adhikarana sutram for samaanaadhikarana karmadhaaraya. ;
Sutra:- विशे षणं विशे ष्ये ण बहुलम्‌।   Short notes:-  समास विधायकम्   ;      कर्मधारय:
Details:-  Karmadhaaraya is formed with adjective ;
Sutra:- राजाऽहस्सखिभ्यष्टच्‌।   Short notes:-  समासान्त:   ;      टच् प्रत्यय:
Details:-  as – lopa. At the end, samaasaanta ach is added losing the as anta from ahas. ;
Sutra:- पु ण्यसु दिनाभ्यामह्नः क्लीबते ष्यते (वा) | स नपु ं सकम् (२.४.१७) |   Short notes:-  समासस्य
लिङ्ग:   ;      नपु ं सकत्वम्
Details:-  apavaada for raatraanhaaha
pumsi ;  ——————————————————-
 Samastapada:- सर्वाह्ण: Vigraha Vaakya:-सर्वं अह: Prakriyaa:-सर्व + अहस्
Sutra:- पूर्वकालै कसर्वजरत्पु राणनवकेवलाः समानाधिकरणे न ।   Short notes:-  समास विधायकम्  
;      कर्मधारयः
Details:-   ;
Sutra:- राजाऽहस्सखिभ्यष्टच्‌।   Short notes:-  समासान्त:   ;      टच् प्रत्यय:
Details:-   ;
Sutra:- अह्नोऽह्न एते भ्यः ।   Short notes:-  समासान्त:   ;      अह्नादे श:
Details:-   ;
Sutra:- अह्नोऽदन्तात्‌।   Short notes:-  अतिदे शः   ;      णत्वम्
Details:-   ;
Sutra:- रात्राह्नाहाः पु ं सि ।   Short notes:-  समासस्य लिङ्ग:   ;      पु ल्लिङ्ग:
Details:-   ;  ——————————————————-
 Samastapada:- पूर्वाह्ण: Vigraha Vaakya:-पूर्व अह: Prakriyaa:-पूर्व + अहस्
Sutra:- पूर्वकालै कसर्वजरत्पु राणनवकेवलाः समानाधिकरणे न ।   Short notes:-  समास विधायकम्  
;      कर्मधारयः
Details:-   ;
Sutra:- राजाऽहस्सखिभ्यष्टच्‌।   Short notes:-  समासान्त:   ;      टच् प्रत्यय:
Details:-   ;
Sutra:- अह्नोऽह्न एते भ्यः ।   Short notes:-  समासान्त:   ;      अह्नादे श:
Details:-   ;
Sutra:- अह्नोऽदन्तात्‌।   Short notes:-  अतिदे शः   ;      णत्वम्
Details:-   ;
Sutra:- रात्राह्नाहाः पु ं सि ।   Short notes:-  समासस्य लिङ्ग:   ;      पु ल्लिङ्ग:
Details:-   ;  ——————————————————-
 Samastapada:- द्व्यह्न: Vigraha Vaakya:-द्वयो: अह्नो: भव: Prakriyaa:-0
Sutra:- तद्धितार्थोत्तरपदसमाहारे च ।   Short notes:-  समास विधायकम्   ;      द्विगु :
Details:-   ;
Sutra:- अह्नोऽह्न एते भ्यः ।   Short notes:-  समासान्त:   ;      अह्नादे श:
Details:-   ;  ——————————————————-
 Samastapada:- द्व्यह: Vigraha Vaakya:-द्वयो: अह्नो: समाहार: Prakriyaa:-0
Sutra:- तद्धितार्थोत्तरपदसमाहारे च ।   Short notes:-  समास विधायकम्   ;      द्विगु :
Details:-   ;
Sutra:- राजाऽहस्सखिभ्यष्टच्‌।   Short notes:-  समासान्त:   ;      टच् प्रत्यय:
Details:-   ;  ——————————————————-
 Samastapada:- महाब्रह्म: Vigraha Vaakya:-महान् च असौ ब्रह्मा च Prakriyaa:-0
Sutra:- सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानै ः ।   Short notes:-  समास विधायकम्   ;      कर्मधारयः
Details:-   ;
Sutra:- आन्महतः समानाधिकरणजातीययोः ।   Short notes:-  आकारादे श:   ;      महत्
Details:-   ;
Sutra:- कुमहद्भ्यामन्यतरस्याम्‌।   Short notes:-  समासान्त:   ;      टच् प्रत्यय:
Details:-   ;  ——————————————————-
 Samastapada:- महाब्रह्मा Vigraha Vaakya:-महान् च असौ ब्रह्मा च Prakriyaa:-0
Sutra:- सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानै ः ।   Short notes:-  समास विधायकम्   ;      कर्मधारयः
Details:-   ;
Sutra:- आन्महतः समानाधिकरणजातीययोः ।   Short notes:-  आकारादे श:   ;      महत्
Details:-   ;  ——————————————————-
 Samastapada:- कुब्रह्म: Vigraha Vaakya:-कुत्सित: ब्रह्मा Prakriyaa:-0
Sutra:- कुगतिप्रादयः ।   Short notes:-  समास विधायकम्   ;      गति: समासः
Details:-   ;
Sutra:- कुमहद्भ्यामन्यतरस्याम्‌।   Short notes:-  समासान्त:   ;      टच् प्रत्यय:
Details:-   ;  ——————————————————-
 Samastapada:- कुब्रह्मा Vigraha Vaakya:-कुत्सित: ब्रह्मा Prakriyaa:-0
Sutra:- कुगतिप्रादयः ।   Short notes:-  समास विधायकम्   ;      गति: समासः
Details:-   ;  ——————————————————-
 Samastapada:- व्याघ्रपात् Vigraha Vaakya:-व्याघ्रस्य पाद इव पाद: यस्य
स: Prakriyaa:-0
Sutra:- अने कमन्यपदार्थे ।   Short notes:-  समास विधायकम्   ;      बहुव्रीहि:
Details:-   ;
Sutra:- पादस्य लोपोऽहस्त्यादिभ्यः ।   Short notes:-  अकार लोप:   ;      पाद अहस्ति आदि
Details:-   ;  ——————————————————-
 Samastapada:- हस्तिपाद: Vigraha Vaakya:-हस्तिन: पाद इव पाद: यस्य
स: Prakriyaa:-0
Sutra:- अने कमन्यपदार्थे ।   Short notes:-  समास विधायकम्   ;      बहुव्रीहि:
Details:-   ;
Sutra:- पादस्य लोपोऽहस्त्यादिभ्यः ।   Short notes:-  अकार लोप:   ;      पाद अहस्ति आदि
Details:-   ;  ——————————————————-
 Samastapada:- रूपवत्भार्य: Vigraha Vaakya:-रूपवती भार्या यस्य स: Prakriyaa:-0
Sutra:- अने कमन्यपदार्थे ।   Short notes:-  समास विधायकम्   ;      बहुव्रीहि:
Details:-   ;
Sutra:- स्त्रियाः पु ं वद्भाषितपु ं स्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु ।   Short
notes:-  पु ं वत्भाव   ;      भाषितपु ं स्क:
Details:-   ;  ——————————————————-
 Samastapada:- पीताम्बरधर: Vigraha Vaakya:-पीतम् अम्बरं यस्य स: Prakriyaa:-0
Sutra:- अने कमन्यपदार्थे ।   Short notes:-  समास विधायकम्   ;      बहुव्रीहि:
Details:-   ;
Sutra:- सु पो धातु प्रातिपदिकयोः ।   Short notes:-  लोप:   ;      सु प् प्रत्यय:
Details:-   ;  ——————————————————-
 Samastapada:- अष्टागवम् Vigraha Vaakya:-अष्टौ गावौ यस्य तत् Prakriyaa:-0
Sutra:- अने कमन्यपदार्थे ।   Short notes:-  समास विधायकम्   ;      बहुव्रीहि:
Details:-   ;
Sutra:- गवि च यु क्ते (वा)   Short notes:-  आत्वम्   ;      अष्टन्
Details:-   ;
Sutra:- अच्‌प्रत्यन्ववपूर्वात्‌सामलोम्नः ।   Short notes:-  समासान्त:   ;      अच् प्रत्यय:
Details:-   ;  ——————————————————-
 Samastapada:- रामकृष्णौ Vigraha Vaakya:-रामश्च कृष्णश्च Prakriyaa:-0
Sutra:- चार्थे द्वं द्वः ।   Short notes:-  सं ज्ञा   ;      द्वन्द्वः समासः
Details:-   ;
Sutra:- परवल्लिङ्गं द्वन्द्वतत्पु रुषयोः ।   Short notes:-  अतिदे शः   ;      परवत् लिङ्गम्
Details:-   ;  ——————————————————-
 Samastapada:- सं ज्ञापरिभाषम् Vigraha Vaakya:-सं ज्ञा च परिभाषा च अनयो:
समाहार: Prakriyaa:-0
Sutra:- चार्थे द्वं द्वः ।   Short notes:-  सं ज्ञा   ;      द्वन्द्वः समासः
Details:-   ;
Sutra:- परवल्लिङ्गं द्वन्द्वतत्पु रुषयोः ।   Short notes:-  अतिदे शः   ;      पर्ववत् लिङ्गम्
Details:-   ;  ——————————————————-
 Samastapada:- कुक्कुटमयु र्यौ  Vigraha Vaakya:-कुक्कुटश्च मयूरी च Prakriyaa:-0
Sutra:- चार्थे द्वं द्वः ।   Short notes:-  सं ज्ञा   ;      द्वन्द्वः समासः
Details:-   ;
Sutra:- परवल्लिङ्गं द्वन्द्वतत्पु रुषयोः ।   Short notes:-  अतिदे शः   ;      पर्ववत् लिङ्गम्
Details:-   ;  ——————————————————-
 Samastapada:- मयु रिकुक्कुटौ Vigraha Vaakya:-मयूरी च कुक्कुटश्च Prakriyaa:-0
Sutra:- चार्थे द्वं द्वः ।   Short notes:-  सं ज्ञा   ;      द्वन्द्वः समासः
Details:-   ;
Sutra:- परवल्लिङ्गं द्वन्द्वतत्पु रुषयोः ।   Short notes:-  अतिदे शः   ;      पर्ववत् लिङ्गम्
Details:-   ;  ——————————————————-
 Samastapada:- हरिहरौ Vigraha Vaakya:-हरिश्च हरश्च Prakriyaa:-0
Sutra:- चार्थे द्वं द्वः ।   Short notes:-  सं ज्ञा   ;      द्वन्द्वः समासः
Details:-   ;
Sutra:- शे षो घ्यसखि ।   Short notes:-  सं ज्ञा   ;      घि
Details:-   ;
Sutra:- द्वं द्वे घि ।   Short notes:-  पूर्वनिपातम्   ;      घि
Details:-   ;
Sutra:- प्रथमानिर्दिष्टं समास उपसर्जनम् ।   Short notes:-  सं ज्ञा   ;      उपसर्जनम्‌
Details:-   ;
Sutra:- उपसर्जनं पूर्वम्‌।   Short notes:-  पूर्वपदम्   ;      उपसर्जनम्‌
Details:-   ;  ——————————————————-
 Samastapada:- शिवकेशवौ Vigraha Vaakya:-शिवश्च केशवश्च Prakriyaa:-0
Sutra:- चार्थे द्वं द्वः ।   Short notes:-  सं ज्ञा   ;      द्वन्द्वः समासः
Details:-   ;
Sutra:- अल्पाच्तरम्‌।   Short notes:-  पूर्वनिपात:   ;      अल्प अच्
Details:-   ;  ——————————————————-
 Samastapada:- हरिगिरी Vigraha Vaakya:-हरिश्च गिरिश्च Prakriyaa:-0
Sutra:- चार्थे द्वं द्वः ।   Short notes:-  सं ज्ञा   ;      द्वन्द्वः समासः
Details:-   ;
Sutra:- अभ्यर्हितम् पूर्वम् (वा)   Short notes:-  पूर्वनिपात:   ;      पूज्यमान:
Details:-   ;  ——————————————————-
 Samastapada:- हरिगु रुहरा: Vigraha Vaakya:-हरिश्च गु रुश्च हरश्च Prakriyaa:-0
Sutra:- चार्थे द्वं द्वः ।   Short notes:-  सं ज्ञा   ;      द्वन्द्वः समासः
Details:-   ;
Sutra:- अने कप्राप्तौ एकत्र नियम: | अन्यत्र अनियम: (वा)   Short notes:-  पूर्वनिपात:   ;     
एकत्र नियम:
Details:-   ;  ——————————————————-
 Samastapada:- हरिहरगु रव: Vigraha Vaakya:-हरिश्च हरश्च गु रुश्च Prakriyaa:-0
Sutra:- चार्थे द्वं द्वः ।   Short notes:-  सं ज्ञा   ;      द्वन्द्वः समासः
Details:-   ;
Sutra:- अने कप्राप्तौ एकत्र नियम: | अन्यत्र अनियम: (वा)   Short notes:-  पूर्वनिपात:   ;     
एकत्र नियम:
Details:-   ;  ——————————————————-
 Samastapada:- यु धिष्टिरार्जुनौ Vigraha Vaakya:-यु धिष्टिरश्च अर्जुनश्च Prakriyaa:-0
Sutra:- चार्थे द्वं द्वः ।   Short notes:-  सं ज्ञा   ;      द्वन्द्वः समासः
Details:-   ;
Sutra:- भ्रातृ र्जायस: (वा)   Short notes:-  पूर्वनिपात:   ;      जायस:
Details:-   ;  ——————————————————-
 Samastapada:- कण्ठे काल: Vigraha Vaakya:-कण्ठे काल: यस्य स: Prakriyaa:-0
Sutra:- अने कमन्यपदार्थे ।   Short notes:-  समास विधायकम्   ;      बहुव्रीहि:
Details:-   ;
Sutra:- अमूर्धमस्तकात्‌स्वाङ्गादकामे ।   Short notes:-  अलु क्   ;      अङ्गम्
Details:-   ;  ——————————————————-
 Samastapada:- त्वचिसार: Vigraha Vaakya:-त्वचि सार: Prakriyaa:-0
Sutra:- सं ज्ञायाम्‌।   Short notes:-  समास विधायकम्   ;      सप्तमितत्पु रुष:
Details:-   ;
Sutra:- हलदन्तात्‌सप्तम्याः सं ज्ञायाम् ।   Short notes:-  अलु क्   ;      हल् अ
Details:-   ;  ——————————————————-
 Samastapada:- आत्मने पदम् Vigraha Vaakya:-आत्मने पदम् Prakriyaa:-0
Sutra:- चतु र्थी तदर्थार्थबलिहितसु खरक्षितै ः ।   Short notes:-  समास विधायकम्   ;     
चतु र्थितत्पु रुष:
Details:-   ;
Sutra:- आत्मनश्च पूरणे । (परस्मै च (वा))   Short notes:-  अलु क्   ;      आत्मने
Details:-   ;  ——————————————————-
 Samastapada:- परस्मै पदम् Vigraha Vaakya:-परस्मै पदम् Prakriyaa:-0
Sutra:- चतु र्थी तदर्थार्थबलिहितसु खरक्षितै ः ।   Short notes:-  समास विधायकम्   ;     
चतु र्थितत्पु रुष:
Details:-   ;
Sutra:- आत्मनश्च पूरणे । (परस्मै च (वा))   Short notes:-  अलु क्   ;      आत्मने
Details:-   ;  ——————————————————-
 Samastapada:- अपु त्र: Vigraha Vaakya:-अविद्यमान: पु त्र: यस्य स: Prakriyaa:-0
Sutra:- नञ्‌।   Short notes:-  समास विधायकम्   ;      नञ्‌।
Details:-   ;
Sutra:- नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः (वा)   Short notes:-  लोप:   ;      नञ् अस्तिअर्थ:
Details:-   ;  ——————————————————-
 Samastapada:- प्रपर्ण: Vigraha Vaakya:-प्रपतितं पर्णं यस्मात् स: Prakriyaa:-0
Sutra:- कुगतिप्रादयः ।   Short notes:-  समास विधायकम्   ;      गति: समासः
Details:-   ;
Sutra:- प्रादिभ्यो धातु जस्य वाच्यो वा चोत्तरपदलोपः (वा)   Short notes:-  लोप:   ;      उत्तरपद
Details:-   ;  ——————————————————-
 Samastapada:- व्यूढोरस्कः Vigraha Vaakya:-व्यूढम् उर: यस्य स: Prakriyaa:-0
Sutra:- अने कमन्यपदार्थे ।   Short notes:-  समास विधायकम्   ;      बहुव्रीहि:
Details:-   ;
Sutra:- सु पो धातु प्रातिपदिकयोः ।   Short notes:-  लोप:   ;      सु प् प्रत्यय:
Details:-   ;
Sutra:- प्रथमानिर्दिष्टं समास उपसर्जनम् ।   Short notes:-  सं ज्ञा   ;      उपसर्जनम्‌
Details:-   ;
Sutra:- उपसर्जनं पूर्वम्‌।   Short notes:-  पूर्वपदम्   ;      उपसर्जनम्‌
Details:-   ;
Sutra:- उरःप्रभृ तिभ्यः कप्‌।   Short notes:-  समासान्त:   ;      कप् प्रत्यय:
Details:-   ;
Sutra:- कृत्तद्धितसमासाश्च ।   Short notes:-  सं ज्ञा   ;      प्रातिपदिकम्‌
Details:-   ;  ——————————————————-
 Samastapada:- यु धिष्ठिर: Vigraha Vaakya:-यु धि स्थिर: Prakriyaa:-0
Sutra:- सप्तमी शौण्डै ः ।   Short notes:-  समास विधायकम्   ;      सप्तमीतत्पु रुष:
Details:-   ;
Sutra:- गवियु धिभ्यां स्थिरः ।   Short notes:-  अतिदे शः   ;      ष्ट आदे श:, अलु क् by निपाता
Details:-   ;  ——————————————————-
 Samastapada:- गविष्ठिर: Vigraha Vaakya:-गवि स्थिर: Prakriyaa:-0
Sutra:- सप्तमी शौण्डै ः ।   Short notes:-  समास विधायकम्   ;      सप्तमीतत्पु रुष:
Details:-   ;
Sutra:- गवियु धिभ्यां स्थिरः ।   Short notes:-  अतिदे शः   ;      ष्ट आदे श:, अलु क् by निपाता
Details:-   ;  ——————————————————-
 Samastapada:- केशाकेशी Vigraha Vaakya:-केशे षु केशे षु गृ हीत्वा इदं यु द्धं
प्रवृ त्तम् Prakriyaa:-0
Sutra:- तत्र ते नेदमिति सरूपे ।   Short notes:-  समास विधायकम्   ;      बहुव्रीहि:

You might also like