You are on page 1of 64

मकर सङ्हृान्ति सूयय नारायण पूजा

PLEASE free to send corrections, modifications, upgrades or your commenst to


samynarayana@gmail.com
For elaborate poorvaanga pooja and uththara pooja, please consult the document “Pooja
vidhi poorva + pradhaana + uththara+3annex“
DARK TEAL COLOURED MANTHRAS (steps) ARE
MANDATORY TO PERFORM A PROPER PUJA
============================= ===========================================

Part 1 Poorvaanga pooja


============================= ===========================================

प्रात / सायम् संद्यावन्दनं See a separate document


============================= ===========================================

दीप स्थापना (lighting the lamp


============================= ===========================================

आचम्य ।
take one drop of water 3 times chanting केशवा। नारायणा । माधवा।
Leave a drop of water on the platre / ground chanting गोववन्दा
right thumb on right cheek ववष्णो। right thumb on left cheek मधु सूदना।
folded fingers on chin विववरेमा। right palm on left plam वामना । left palm on right palm
श्रीधरा। touch right knee ऋविकेशा। touch left knee पद्मनाभा touch head दमोदकरा
fingers folded under nose सङ्किष णा। touch right nose वासु देवा। touch left nose प्रद् यु म्ना।
touch right ear अवनरुद्धा। touch left ear पु रुिोत्तमा।touch right eye अधोक्षय।
touch left eye नृ वसिं हा। touch naval अच्यु ता touch chest जनादष ना।
touch forehead उपे न्द्रा। namaskaram posture श्रीहरे । kavacham posture श्रीकृष्णा

ॐ श्री केशवाय स्वाहा । ॐ श्री नारायणाय स्वाहा । ॐ श्री माधवाय स्वाहा ॐ श्री गोववन्दाय नमः । ॐ श्री ववष्णवे

नमः । ॐ श्री मधुसूदनाय नमः । श्री विववरेमाय नमः । ॐश्री वामनाय नमः । ॐ श्री श्रीधराय नमः । ॐ श्री

रॄिीकेशाय नमः । ॐ श्री पद्मनाभाय नमः । ॐ श्री दामोदराय नमः । ॐ श्री सङ्किषणाय नमः । ॐ श्री वासुदेवाय

नमः । ॐ श्री प्रद् युम्नाय नमः । ॐश्री अवनरुद्धाय नमः । श्री पुरुिोत्तमाय नमः । ॐ श्री अधोक्षजाय नमः ।ॐ श्री
नारवसिंहाय नमः ।ॐ श्री अच्च्च्युताय नमः । ॐ श्री जनादष नाय नमः । ॐ श्री उपेन्द्राय नमः । ॐ श्री हरये नमः । ॐ

श्री कृष्णाय नमः ।


============================= ===========================================

ध्यानम् (Dhyanam) + अनुज्ञा (permission to perform pooja from dEvathAs


ॐ इष्टदे वताभ्यो नमः | ॐ कुलदे वताभ्यो नमः | ॐ स्थानदे वताभ्यो नमः |

ॐ ग्रामदे वताभ्यो नमः | श्री सरस्वत्यै नमः | श्री वेदाय नमः

ॐ उमामहे श्वराभ्यां नमः | ॐ मातापपतृभ्यां नमः | ॐ सवेभ्यो गुरुभ्यो नमः ।

ॐ सवेभ्यो दे वेभ्यो नमो नमः | ॐ सवेभ्यो ब्राह्मणेभ्यो नमो नमः |

येतद् कमम प्रधान दे वताभ्यो नमो नमः || प्रारम्भ कायं वनववषघ्नमस्तु । शु भिं शोभनमस्तु ।

इष्ट दे वता कुलदे वता सुप्रसन्ना वरदा भवतु ॥ अनु ज्ञािं दे वह ॥ ॐ शान्ःिः॒ शान्ःिः॒ शान्ःिः॑ ॥
============================= ===========================================

अनुज्ञा (permission to perform pooja from dEvathAs


ऋिः॒द्ध्यास्मिः॑ हिः॒व्यैनषमिः॑सोिः॒पसद्यिः॑ । वमिः॒ििं देिः॒ विं वमिः॑ििः॒धेयिं िः॑ नो अस्तु। अिः॒नूरािः॒
िः॒ धान् हिः॒वविािः॑ विः॒धषयिः्॑ः । शिः॒ तिं
जीिः॑वेमिः॒ शिः॒ रदःिः॒ सवीिः॑राः ।
॥ अनुज्ञािं दे वह ॥ ॐ शान्ःिः॒ शान्ःिः॒ शान्ःिः॑ ॥
============================= ===========================================

वेदादयः
हररः ॐ अिः॒विमी᳚ळे पुरोवहिः॑
िः॒ तिं यिः॒ज्ञस्यिः॑ देिः॒ वमृनिजम्
िः॒ ᳚ । होता᳚रिं रत्निः॒धातिः॑ मम् ॥ हररः ॐ

हररः ॐ इिः॒िे िोिः॒जेिािः॑ वािः॒यविः॑स्थो पािः॒यविः॑स्थ देिः॒ वो विः॑स्सवविः॒ता प्रापषयतु


िः॑ िः॒ श्रेष्ठिः॑तमायिः॒ कमष णे
िः॑ ॥ हररः ॐ

हररः ॐ अििः॒ आयािः॑ वह वीिः॒तये िः॑ गृणािः॒नो हिः॒व्यदािः॑ तये । वन होतािः॑ सनसस बिः॒र्िः॒वहवििः॑ ॥ हररः ॐ

हररः ॐ शिं नोिः॑ देिः॒ वीरिः॒वभष्टिः॑यिः॒ आपोिः॑ भव्ु पीिः॒तये ᳚ । शिं योरिः॒वभस्रिः॑व्ु नः ॥ हररः ॐ
मानसिक िुसध मंत्र :-
(Cleanse yourself mentally by sprinling drops of water on your head and body and around yourself)ॐ

अपपवत्रः पपवत्रो वा सवय अवस्थां गतोअपी वा | यः स्मरे त पुण्डरीकाक्षं सबाह्य अभ्यां तर: शुपचः !!
इन्द्रियस्पर्म मन्त्ाः (Indriya sparsha mantra – touching each organ with a mantra)

ॐ वाङ् म आस्येऽस्तु | ॐ नसोमे प्रणोऽस्तु | ॐ अक्ष्णोमे चक्षुरस्तु |

ॐ कणययोमे श्रोत्रमस्तु | ॐ बाह्वोमे बलमस्तु | ॐ उवोमे ओजोऽस्तु |

ॐ अररष्टापन मेऽङ्गापन तनूस्तन्रा मे सह सिु | पारस्कर गृह्यसूत्रम् | कन्तण्डका ३ | सू || २५


============================= ===========================================

भू सम प्राथमना Bhoomi praarTHana

महीध्ौः पृपथवी च न इमं यज्ञं पमपमक्षतां पपप्रतान्नो भरीमपभः ॥ भूतोत्सारणम्

अप सपष्ु ते भूता ये भूता भूवम सिंनस्थताः । ये भूता ववघ्न कताष रः ते नश्श्य्ु वशवाज्ञया ॥

अपरेाम्ु भूतावन वपशाचास्सवषतो वदशम्। सवेिाम् अववरोधेन पूजाकमष समारभे ॥


============================= ===========================================

Bhoomi praarTHana is different from bhoomi sparsza manthra भू पम स्पशय मन्त्ाः which

is समुद्रवसने दे पव पवय तस्तनमण्डले ॰ पवष्णु पपि नमस्तुभ्यं पादस्पशं क्षमस्वमे ॱ


Samudra-Vasane Devi Parvata-Stana-Mannddale | Vissnnu-Patni Namas-Tubhyam

Paada-Sparsham Kssamasva-Me

(Oh Mother Earth) O Devi, You Who have theOcean as Your Garments, and Mountains as Your
Bosom,:O Consort of Lord Vishnu, Salutations to You; Please Forgive my Touch of the Feet (on Earth,
which is Your Holy Body)
============================= ===========================================

इन्द्रियस्पर्म मन्त्ाः (Indriya sparsha mantra – touching each organ with a mantra)
ॐ वाङ्म आस्येऽस्तु | (speaking ability- tongue) ॐ नसोमे प्रणोऽस्तु | (breathing ability Nose)

ॐ अक्ष्णोमे चक्षुरस्तु |(seeing ability- eyes) ॐ कणययोमे श्रोत्रमस्तु |(hearing ability- ears)

ॐ बाह्वोमे बलमस्तु |(strength - shoulders) ॐ उवोमे ओजोऽस्तु |(digesting ability- stomach)

ॐ अररष्टापन मेऽङ्गापन तनूस्तन्रा मे सह सिु | पारस्कर गृह्यसूत्रम् | कन्तण्डका ३ | सू || २५


============================= ===========================================

धान्य रासर् Dhaanya rasi


ॐ औषधाय सम्वदम्ते सोमेन सहराज्ञ | यस्मै कृणेपत ब्राह्मणस्थम् राजन् पारयामपस ||
(Touch the grains/rice/wheat. Dhanya is basic nourishing fertility for the body
============================= ===========================================

ध्ुविं
िः॒ धािः॑ रय मन्त्ा Dhruvam dhaaraya - stability

ॐ ध्ुविं
िः॒ तेिः॒ राजािः॒ वरुिः॑णो ध्ुविं
िः॒ देिः॒ वो बृ हिः॒स्पवतःिः॑ । ध्ुव्िः॒
िः॒ इन्द्रिः॑श्ािः॒विश्िः॑ रािः॒ष्टरिं धािः॑ रयतािं ध्ुवम्
िः॒ ॥
This invocation manthraa is chanted before starting all auspicious functions. May the royal Varuṇa, the divine
heads (dEvathAs) Bṛhaspati, Indra and Agni ever give stability to your inner kingdom and (let you perform the
rituals (And your duties as laid down in Szaasthraas without interruptions / hassles)

Devata:राज्ञः स्तुपतः Rishi: ध्रुवः Chhanda: अनु ष्टु प् Swara: गान्धारः


ध्रुवम्
ु॒ ॰ तेु॒ ॰ राजाा॑ ॰ वरा॑णः ॰ ध्रुवम्
ु॒ ॰ देु॒ वः ॰ बृहु॒स्पपतःा॑ ॰ ध्रुवम्
ु॒ ॰ तेु॒ ॰ इन्द्ःा॑ ॰ चु॒ ॰ अु॒पनः ॰ चु॒ ॰ राु॒ष्टरम् ॰ धाु॒रु॒यु॒ताु॒म् ॰
ध्रुवम्
ु॒ ॱ १०.१७३.५
ध्रुवम् ु॒ = fixed, stable, certain; permanent; changeless; firm; safe; resident; immovable; vital; faithful. तेु॒ = you राजाा॑
=king, kshatriya राु॒ष्टरम् = kingdom, your inner self as kingdom your family as kingdomr धाु॒रु॒यु॒ताु॒म् = “keep; sustain;
put; hold; wear; hold; carry; keep alive; suppress; preserve; remember; stow; stop; have; fill into; endure; support;
understand; fixate; govern; restrain
============================= ===========================================

गणपसत स्तुसत ।
ॐ शुक्ल अम्बरधरिं ववष्णुिं शवशवणं चतुभुषजम् । प्रसन्नवदनिं ध्यायेत्
सवषववघ्नोऽपशा्ये ॥ (one who is wearing white clothes, colour as moon, four shoulders, pleasing (to

see)countenance I meditate upon him. Lat all impediments / obstacles be removed by you)

ॐ भूः ॐ भुवः ॐ सुवः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम् ।

ॐ तत्सिः॑ वविः॒तुवषरे᳚ण्िंिः॒ भगगदेिः॑ िः॒ वस्यिः॑ धीमवह । वधयोिः॒ यो नःिः॑ प्रचोिः॒दया᳚त् ॥


============================= ===========================================

प्रोक्षणं। (र्रीर र्ुन्द्रि) Cleaning / puroification


(Cleanse yourself mentally by sprinkling drops of water on your head and body and around yourself)
ॐ अपसवत्रः पसवत्रो वा िवम अवसथां गतोअपी वा | यः स्मरे त पु ण्डरीकाक्षं िबाह्य
अभ्यन्तरः र्ु सचः !! (The moment I think of Pundareekaksha , all impurities turn to pure, all states (of mind
ignorance sleep wisdom, awakeneing) disappears, every thing becomes pure0
============================= ===========================================

प्राणायामम्।
ॐ भूः ॐ भुवः ॐ सुवः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम् ।

ॐ तत्सिः॑वविः॒तुवषरे᳚ण्िंिः॒ भगगदेिः॑ िः॒ वस्यिः॑ धीमवह । वधयोिः॒ यो नःिः॑ प्रचोिः॒दया᳚त् ॥


============================= ===========================================

पसवत्र धारणम् Pavithra dhAranam [Wear pavithram if not already doner]


पपवत्रं धृत्वा (wear 2 starnd puja pavitram on right had ring finger)

दभाष न् धारय मानः (keep a few dharbam under your ring finger but going up on

middle and little fingers)

दभेष्वासीनः (keep few dharbam on the plaace where you are sitting)

ॐ अपवविः पवविो वा सवाष वस्थािं गतोऽवप वा। यः स्मरे त्पुण्डरीकाक्षिं स बाह्याभ्रः शु वचः ॥
============================= ===========================================

स्तल िु न्द्रधध Sthala sudhi(Cleaning up pUja place, pUja dravayam, self, others )
Keep water in panchapathra or a small kalasam or kumbam while chanting. Keep mango leaves and a small coconut also in
the kalasam Mango leaves can be used to sprinkle purifying water later. We can add vasanA dravyam such as cardamom in
the water. It is also usual to drop a coin in the kalasam / kumbam

आचमनम् Aachamanam

केशवा नारायणा माधवा गोववन्दा ववष्णो मधुसूदना विववरेमा वामना

श्रीधरा ऋविकेशा पद्मनाभा दमोदकरा सङ्किषणा वासुदेवा प्रद् युम्ना अवनरुद्धा

पुरुिोत्तमा अधोक्षय नृवसिंहा अच्युता जनादष ना उपेन्द्रा श्रीहरे श्रीकृष्णा ॥

पुनराचमन ॥ ॐ आपोज्योवत रसोमृतिं ब्रह्म भूभुषवस्सुवरोम्॥


िंकल्पं Sankalpa for stahla sudhi

ॐ शु क्लाम्बरधरिं ववष्णुिं शवशवणं चतु भुषजम् । प्रसन्नवदनिं ध्यायेत् सवषववघ्नोऽपशा्ये ॥

प्राणायामः ॐ प्रणवस्य परब्रह्म ऋविः । परमात्मा दे वता । दै वी गायिी छन्दः । प्राणायामे वववनयोगः

॥ ॐ भूः । ॐ भुवः । ॐ स्वः । ॐ महः । ॐ जनः । ॐ तपः । ॐ सत्यम् ।ॐ तत्सववतु वषरेण्िं

भगगदे वस्य धीमही वधयो यो नः प्रचोदयात् ॥ ॐ ॐ ॐ भूभुषवस्सुवरोम् ॥

If possible chant full sankalpam- otherwise short one below is okay

श्रीमद् भगवतो महापुरुिस्य ववष्णोराज्ञाय प्रवतष मानस्य, सुभे, शोभने मुहूते , अद्य ब्रह्मणोऽवितीय

पराधे, ववष्णु पदे , श्री श्वेतवराह कल्पे , वैवस्वत मन्र्रे , अष्टा पवंशपत तमे, कपलयुगे, प्रथमे पादे ,

जम्बूिीपे, भारत विे, भरत खण्डे मेरोः दपक्षनाः दण्डकारण् दे शे गोदावयाष दवक्षणे तीरे कवेयोः

उत्तरे तीरे परशु राम क्षिे शावलवाहन शके, अन्तस्मन् वतष माने, व्यवहाररके, चान्द्मानेन प्रभावापद षपष्ट

सम्वस्तराणम् मद्ये , अमुक नाम सिंवत्सरे , अमुक अयणे अमुक ऋतौ, अमुक मासे, अमुक पक्षे, अमुक

शुभवतथौ, अमुक नक्षर युक्तायां , अमुक वासर युक्तायां , यथा रावश स्थान नस्थते िु, सत्सु , शुभ योग, शुभ

करण, येविं गुणववशे िेण, वववशष्टायािं , अस्यां शु भपुण्वतथौ,

मम उपात्त समस्त दु ररत क्षयिारा श्री परमेश्वर प्रीत्यथं , तदे व लग्मन िुसदनं तदे व तारा बलं चि

बलं तदे व सवद्याबलं दै व बलं तदे व लक्ष्मी पतेः अङ् सियुगम् स्मारासम ॥ ॐ छाया िंज्ञा िमेत

िूयमनारायण स्वासम पूजन िमये पूवे; सथल िुध्य मुकम् पावमान जपं कररष्ये

(Sometimes we may do sthala sudhi for more than one homa / pooja. Such times we list each of them

Example सकल पवघ्न हर तदनिरम् (and thereafter) नवग्रह दे वता तदनिरम् नक्षत्र दे वता तदनिरम् आयुष्य दे वता प्रीपत होमम्

करणम् अथ (at that time)


============================= ===========================================

कलश सथापना
सं कल्पं तत्वायापम शुनः शेपोः वरण पत्रष्टु प् कलशे छाया सं ज्ञा समेत श्री सू ययनारायण स्वापमनिं आवाहने

पवपनयोगः ||
कलर् सथापना

ॐ आ कलशेषु धावपत पपवत्रे पररपसंच्यते उक्तैययज्ञेषु वधयते || (keep kalasha on top of rice pile)

फलपुष्पपिावदना मण्टपमलङ्कृत्य तन्मध्ये तण्डु लावन स्थापयेत्। तदु परर वचिवणे न अष्टदलपद्मिं

वलनखिा तन्मध्ये प्रक्षावलतिं स्वणष रजत ताम्र मृण्मयाद्यन्यतम पाििं धूपावदना ववशोध्यसम्सस्थाप्य

वस्त्रेणाऽच्छाद्य तत्कलशा्राले पञ्चफल पञ्चपल्लव स्वणष रवचत दु गाष प्रवतमािं गोधूम धान्योपरर

कलशे स्थापयेत्

ॐ मही द्यौः पृिः॑वथिः॒ वी चिः॑ न इिः॒मिं यिः॒ज्ञिं वमिः॑वमक्षताम्। वपिः॒पृतािं नोिः॒ भरीिः॑मवभः ॥ [ भूवमिं स्पृष्ट्वा ]

ॐ ओििः॑दयःिः॒ सिं विः॑द्ेिः॒ सोमेन


िः॑ सिः॒ह राज्ञािः॑ । यस्मै िः॑ कृिः॒णोवतिः॑ ब्राह्मणस्तिं रािः॑ जन् पारयामिः॑वस ॥ ॐ आ

किः॒लशे ि
िः॑ ु धाववत येिः॒नो वमषिः॒ वव गािः॑ हते । अिः॒वभ द्रोणािः॒ कवनिः॑रेदत् ॥ [ इवत कलशमवभमन्त्र्य ]

ॐ त्ुिं िः॑ तिः॒ न्रन्रजिः॑ सो भािः॒नुमनन्रिः॑ वहिः॒ ज्योवतिः॑ ष्मतः पिः॒थो रिः॑ क्ष वधिः॒या कृिः॒तान्। अिः॒नुल्बिः॒
िः॒ णिं वयिः॑तिः॒ जोगुिः॑वािः॒मपोिः॒
मनुिः॑भषव जिः॒ नयािः॒ दै व्यिंिः॒ जनिः॑म् ॥ [ इवत सूििं सम्वे ष्ट्य

ॐ इिः॒मिं मे िः॑ गङ्गे यमुने सरस्ववतिः॒ शु तुवद्रिः॒ स्तोमिं िः॑ सचतािः॒ पिः॒रुष्ण्या। अिः॒वसिः॒क्न्न्या मिः॑रुद् वृधे

वविः॒तस्तिः॒याऽऽजजकीये
िः॑ रृणु ह्या
िः॒ सुिोमिः॑
िः॒ या ॥ इवत जलिं सम्पूयष (fill kalasha with water)
ॐ तत्वायापम ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हपवपभयः | आहे लमानो वरणः बोध्ुरशं समान

आयुः प्रमोपषः ||

अनस्मन् कलशे ॐ भूः वरुणमावाहयावम। ॐ भुवः वरुणमावाहयावम। ॐ स्वः वरुणमावाहयावम।

ॐ भूभुषवस्स्वः वरुणमावाहयावम ॥

ॐ स वह रत्नािः॑ वन दािः॒शुिे िः॑ सुवावतिः॑


िः॒ सवविः॒ता भगःिः॑ । तिं भािः॒गिं वचिः॒िमीिः॑महे ॥ इवत पञ्चरत्नावन वनधाय

ॐ अिः॒श्विः॒त्थे वोिः॑ वनिः॒िदिः॑ निं पिः॒णे वोिः॑ वसिः॒वतष्ृिः॒ता। गोिः॒भाज इनत्कलािः॑ सथिः॒ यत्सिः॒ नविः॑थिः॒ पूरुिः॑िम् ॥ इवत पल्लवान्

वनवक्षप्य

ॐ पूणाष
िः॒ दिः॑ वजिः॒ परािः॑ पतिः॒ सुपूिः॑णाष िः॒ पुनिः॒रापतिः॑ । विः॒स्नेविः॒ वव रेीिः॑णावहािः॒ इििः॒मूजषꣳ॑िः॑ शतरेतो ॥ इवत दवीं
वनवक्षप्य
ॐ याः फिः॒वलनीिः॒याष अिः॑फिः॒ला अिः॑पुष्पा
िः॒ याश्िः॑ पुनष्पणीः िः॑ । बृहिः॒स्पवतिः॑ प्रसूतािः॒स्ता नोिः॑ मुञ्चिः॒ििंहिः॑सः ॥ इवत फलिं
समप्यष

ॐ भूभुयवः स्वः वरणाय नमः | ॐ गन्धिः॑िािः॒रािं दुिः॑ राधिः॒िां वनत्यिः॑पुष्टािं करीिः॒विणीिः॑म्। ईिः॒श्विः॒रीिंिः॒ सिः॑वषभूतानािं िः॒

तावमिः॒होपिः॑ह्वयेिः॒वश्रयिः॑म् ॥ (sprinkle in/apply ga.ndha to kalasha) श्रीकलशाय नमः । वदव्यगन्धान्धारयावम ॥

ॐ भूभुयवः स्वः | वरणाय नमः | हररद्रा कुङ्कुमं समपययापम

ॐ या फपलनीयाय अफला अपुष्पायाश्च पुष्पापण | बृहस्पपत प्रसोतास्थानो मञ्चत्वं हसः ||


(put beetle nut in kalasha)

ॐ सपहरिापन दाशुषेसुवापत सपवता भगः | तंभागं पचत्रमीमहे || (put jewels / washed coin in kalasha)

ॐ पहरण्यरूपः पहरण्य सन्तन्द्ग्पान्न पात्स्येदु पहरण्य वणयः | पहरण्ययात् पररयोनेपनयषद्या पहरण्यदा

ददत्थ्यन् नमस्मै || (put gold / daxina in kalasha)

ॐ कान्डात् कान्डात् परोहं पत परषः परषः परर एवानो दू वे प्रतनु सहस्रेण शतेन च || (put duurva /

karika )

ॐ अश्वत्थेवो पनशदनं पणेवो वसपतश्कृत | गोभाज इन्तिला सथयत्स नवथ पूरषम् || (put five leaves

in kalasha)

ॐ यु वासुवासः परीवीतागात् स उश्रेयान् भवपत जायमानः | तं धीरासः कावयः उन्नयंपत स्वाद्ध्यो

स्वाद्ध्यो मनसा दे वयंतः || (tie cloth for kalasha)

ॐ पू णाय दपवय परापता सुपूणाय पुनरापठ | वस्नेव पवहृीणावः इषमूजं शतकृतो ||(copper plate and

aShTadala with ku.nkuM)

ॐ भूभुयवः स्वः | वरणाय नमः | ॐ अचषतिः॒िः॑ प्राचषतिः॒िः॑ वप्रयिः॑मेधा सोिः॒ अचषत।


िः॑ अचष्ु
िः॑ पुििः॒का उिः॒ त पुरिंिः॒ न

धृष्ट्िः॒ विः॑चषत ॥ इत्यक्षतान् वनवक्षप्य ||(add to kalasha)

ॐ आयिः॑ने ते पिः॒रायिः॑णे दू वाष िः॑ रोह्ु पुनष्पणीः िः॑ । ह्रिः॒दाश्िः॑ पुण्डरीिः॑कावण


िः॒ समुद्रस्यिः॑
िः॒ गृहा
िः॒ इिः॒मे ॥ इवत पुष्पावण
समपषयेत्
ॐ पववििं िः॑ तेिः॒ ववतिः॑ तिं ब्रह्मणस्पते प्रिः॒भुगाष िािः॑ वणिः॒ पयेिः॑वि ववश्वतःिः॑ ।अतिः॑ प्तनूनषिः॒ तदािः॒मो अिः॑श्नुते रृिः॒तासिः॒

इिहिः॑ ्िः॒स्तत्समािः॑ शत ॥ इवत वशरः कूचं वनधाय

ॐ तत्त्वायामीत्यस्य मन्त्रस्य शु नः शे प ऋविः विष्ट्टुप् छन्दः वरुणो दे वता कलशे वरुणावाहने

वववनयोगः ॥ ॐ तत्त्वािः॑ यावमिः॒ ब्रह्मिः॑ णािः॒ वन्दिः॑ मानिः॒स्तदा शािः॑ स्ते यजिः॑ मानोहिः॒वववभषः । आहे ळ
िः॑ मानो वरुणेिः॒ ह

बोिः॒ध्युरुिः॑शम्सिः॒मानिः॒ आयुिः॒ः प्रमोिः॑िीः ॥ इवत अवभमन्त्रयेत्

इपत कलशं प्रपतष्ठापयापम || सकल पूजाथे अक्षतान् समपययापम ||


============================= ===========================================

कलर् पूजा

[कलशिं गन्धाक्षत पि पुष्पैरभ्यच्यष पररमलद्रव्यावण वनवक्षप्य कलशिं हस्तेनाच्छाद्य

ॐ कलशस्य मुखे ववष्णु ः कण्ठे रुद्रः समावश्रतः । मूले ति नस्थतो ब्रह्मा मध्ये मातृ गणाः स्मृताः ॥

कुक्षौ तु सागराः सवे सप्तिीपा वसुन्धरा। ऋग्वेदोऽथयजु वेदः सामवेदोऽप्यथवषणः ॥

अङ्गैश् सवहताः सवे कलशाम्बु समावश्रताः । अि गायिी सावविी शान्ः पुवष्टकरी तथा ॥

आया्ु दे वीपूजाथं दु ररतक्षयकारकाः । सवे समुद्राः सररतस्तीथाष वन जलदा नदाः ॥

गङ्गे च यमुने चैव गोदावरर सरस्ववत। नमषदे वसन्धु कावेरर जले ऽनस्मन् सवन्नवधिं कुरु ॥

सवे समुद्राः सररतः तीथाष वन जलदा नदाः । आया्ु गुरुपूजाथं दु ररतक्षयकारकाः ॥

दे वदानवसंवादे मयमाने महोदधौ | उत्पन्नोऽपस तदा कुम्भ | पवधृतो पवष्णुना स्वयम् ||

त्वत्तोये सवयतीथाय पन दे वाः सवे त्वपय न्तस्थताः | त्वपय पतष्ठन्ति भूतापन त्वपय प्राणाः प्रपतपष्ठताः ||

पशवः स्वयं त्वमेवापस पवष्णुस्त्वं च प्रजापपतः | आपदत्या वसवो रद्रा पवश्वेदेवाः सपैतृकाः ||

त्वपय पतष्ठन्ति सवेऽपप यतः कामफलप्रदाः | त्वत्प्रसादापदमं यज्ञं कतुयमीहे जलोद्भव |

सां पनध्ं कुर मे दे व प्रसन्नो भव सवयदा ||

ॐ आपोिः॒ वा इिः॒दꣳ सवंिः॒ ववश्वािः॑ भूतान्यापः


िः॒ िः॑ । प्रािः॒णा वा आपःिः॑ पिः॒शविः॒ आपोऽन्निः॒मापोऽमृिः॑तिः॒मापिः॑स्सिः॒म्राडापोिः॑

वविः॒राडापिः॑ स्स्विः॒राडापिः॒श्छन्दािः॒ꣳ॑िः॒ स्यापोिः॒ ज्योतीिः॒ꣳ॑िः॒ ष्यापोिः॒ यजू ꣳ॑िः॒


िः॒ ष्यापिः॑स्सिः॒त्यमापिः॒स्सवाष िः॑ देिः॒ वतािः॒ आपोिः॒
भूभुषविः॒स्सुविः॒रापिः॒ ॐ ॥
ॐ इिः॒मिं मे िः॑ गङ्गे यमुने सरस्ववतिः॒ शु तुिः॑वद्र स्तोमꣳ॑िः॑ सचतािः॒परुिः॒नष्णया अिः॒वसिः॒ननिः॒या मिः॑रुद् वृधे

वविः॒तस्तिः॒याजजकीये
िः॑ रृणु ह्या
िः॒ सुिोमिः॑या ॥
वसतमकरवनिण्ािं शु भ्रवणां विनेिाम्। करधृतकलशोद्यत्सोत्पलाभीत्यभीष्टाम् ॥

वववधहररहररूपािं सेन्त्र्दुकोटीरचूडाम्। कवलतवसतदु कूलािं जाह्नवीिं तािं नमावम ॥

[गायया दवक्षणामूवतष मूलेन च दशवारमवभमन्त्र्य -कलशमुखे पुष्पावण वनवक्षप्य - कलशोदकेन

आत्मानिं

सवगपकरणावन च प्रोक्षयेत्]

[कलशोदकेन भूभुषवस्सुवरोऽवमवत शङ्खिं प्रक्षाळ्य -

चरेमुद्रािं प्रदयष - गायया दवक्षणामूवतष मूलेन च शङ्खिं कलशजले नापूयष - धेनुमुद्रािं प्रदयष -

पररमलद्रव्यावण

वनवक्षप्य - गन्धाक्षतपिपुष्पैः समभ्यचषयेत्]

शङ्खमूले ब्रह्मणे नमः । शङ्खमध्ये जनादष नाय नमः ।

शङ्खाग्रे चन्द्रशे खराय नमः ॥ ॐ कलश दे वताभ्यो नमः गन्धान् धारयावम।

गन्धस्योपरर हररद्राकुङ्कुमिं धारयावम। ॐ कलश दे वताभ्यो नमः अक्षतान् समपषयावम।

ॐ कलश दे वताभ्यो नमः पुष्पैः पूजयावम। कलशस्य मुखे ववष्णु ः कण्ठे रुद्रः समावश्रतः ।

मूले ति नस्थतो ब्रह्मा मध्ये मातृ गणाः स्मृताः ॥ कुक्षौ तु सागराः सवे सप्त िीपा वसुन्धराः ।

ऋग्वेदोऽयजु वेदः सामवेदोह्यथवषणः ॥ गङ्गेच यमुनेश्ैव गोदावरी सरस्ववत।

नमषदे वसन्धु कावेरी जले ऽनस्मन् सवन्नवधिं कुरु ॥ अङ्गैश् सवहताः सवे कलश्ु समावश्रताः ।

अि गायिी सावविी शान् पुवष्टकरी तथा ॥ आया्ु सपररवारः श्री हररहरपुि पूजाथं

दु ररतक्षयकारकाः ॥
============================= ===========================================

कलर् अचम न।
ओिं गङ्गायै नमः । यमुनायै नमः । गोदावयै नमः । सरस्वत्यै नमः ।
नमषदायै नमः । वसन्धवे नमः । कावेयै नमः । पुष्पावण पूजयावम ॥

अनस्मन् कलशे गङ्गावद सप्ततीथाष वण आवाहयावम ॥

गन्धपुष्प धूपदीपैः सकलाराधनैः स्ववचषतिं ॥

ॐ वसतावसते सररते यि सङ्गथे तिाप्लुतासो वदवमुत्पतन्।

ये वैतन्रिं ववस्रजन् धीरास्ते जनसो अमृतत्त्विं भजन् ॥

ॐ भूभुयवः स्वः | वरणाय नमः | धूपं समपययापम ||

ॐ भूभुयवः स्वः | वरणाय नमः | दीपं समपययापम ||

ॐ भूभुयवः स्वः | वरणाय नमः | नैवेद्यं समपययापम ||

ॐ भूभुयवः स्वः | वरणाय नमः |सकल राजोपचाराथे अक्षतान् समपययापम ||

अवते हे ळो वरण नमोपभररव यज्ञेपभरीमहे हपवपभयः |

क्षयं नमस्मभ्यं सुरप्रचेता राजन्नेनान्ति पशश्रथः कृतापन || वरणाय नमः | मन्त् पुष्पं समपययापम ||

प्रदपक्षणा नमस्कारान् समपययापम || अनया पूजया भगवान् श्री महा वरण पप्रयताम् ||

सकल पू जाथे अक्षतान् समपययापम ||


============================= ===========================================

कलर् प्रार्थनााः ॥

कलशः कीवतष मायुष्यिं प्रज्ञािं मेधािं वश्रयिं बलम्। योग्यतािं पापहावनिं च पुण्िं वृनद्धिं च साधयेत् ॥

सवष तीथष मयो यस्मात् सवष दे वमयो यतः । अथः हररवप्रयोवस ििं पूणषकुम्भिं नमोऽस्तुते ॥

कलशदे वताभ्यो नमः । सकल पूजाथे अक्षतान् समपषयावम ॥


============================= ===========================================

स्तल िुन्द्रधध मन्त्ा (पावमानीयं) Shalau sudhi manthra (PAvamAna sUktham)


[For this purpose, keep water in kumbam or pancha pathram or at last a brass Bessel Chant the following manthras to
invoke blessing & purification power of of varuna dEvatha in water. Manthras in the box is optional]

ॐ तच्छिंिः॒ योरावृिः॑णीमहे । गािः॒तुिं यिः॒ज्ञायिः॑। गािः॒तुिं यिः॒ज्ञपिः॑तये । दै वी᳚स्स्विः॒नस्तरिः॑ स्तु नः ।

स्विः॒नस्तमाष नुिः॑िेभ्यः । ऊिः॒ध्रं वजिः॑ गातु भेििः॒जम् । शन्नोिः॑ अस्तु वििः॒पदे ᳚। शिं चतुिः॑ ष्पदे ।
ॐ शान्िः॒श्शान्िः॒श्शान्ःिः॑ ।

ॐ ॥ वहरिः॑ ण्वणाष ः िः॒ शु चिः॑यः पाविः॒का यासुिः॑ जािः॒तः किः॒यपोिः॒ यानस्वन्द्रःिः॑ । अिः॒वििं या गभं िः॑ दवधिः॒रे ववरू
िः॑ पािः॒स्ता निः॒

आपिः॒श्शꣳ स्योिः॒ना भिः॑व्ु॥ यासािः॒म् राजािः॒ वरुिः॑णोिः॒ यावतिः॒ मध्ये िः॑ सत्यानृतेिः॒ अिः॑विः॒पयिंिः॒ जनािः॑ नाम् ।

मिः॒धुश्ु
िः॒ तिः॒श्शुचिः॑योिः॒ याः पािः॑ विः॒कास्ता निः॒ आपिः॒श्शꣳ स्योिः॒ना भिः॑व्ु॥

यासािं ᳚ देिः॒ वा वदिः॒ वव कृिः॒वन्िः॑ भिः॒क्षिं या अिः्॒ररिः॑ क्षे बरॅिः॒धा भविः॑न् । याः पृिः॑वथिः॒ वीिं पयिः॑सोिः॒न्दन् शु रेास्ता
िः॒ निः॒

आपिः॒श्शꣳ स्योिः॒ना भिः॑व्ु॥ वशिः॒ वेनिः॑ मािः॒ चक्षुिः॑िा पयताऽऽपनश्शिः॒वयािः॑ तिः॒ नुवोपिः॑ स्पृशतिः॒ िचिं िः॑ मे ।

सवाष ꣳ अिः॒िीꣳ रिः॑ प्ुिदोिः॑


िः॒ रॅवे वोिः॒ मवयिः॒ वचगिः॒ बलिः॒ मोजोिः॒ वनधिः॑त्त॥

पविः॑मानिः॒स्सुविः॒जषनिः॑ः । पिः॒वविेण
िः॑ िः॒ ववचिः॑िषवणः । यः पोतािः॒ स पुिः॑नातु मा । पुन्ु
िः॒ िः॑ मा दे वजिः॒ नाः । पुन्ु
िः॒ िः॒ मनिः॑वो
वधिः॒या । पुन्ु
िः॒ िः॒ ववश्विः॑ आिः॒ यवःिः॑ । जातिः॑ वेदः पववििः॑वत् । पिः॒वविेण
िः॑ पुनावह मा । शु रे
िः॒ े णिः॑ दे विः॒दीद्यिः॑ त् । अिेिः॒
रेिािः॒ रेतू ꣳिः॒ रनुिः॑। यत्ते िः॑ पिः॒ववििः॑मिः॒वचषवििः॑। अिेिः॒ ववतिः॑ तम्िः॒रा । ब्रह्मिः॒ ते निः॑ पुनीमहे । उिः॒ भाभ्यािं ᳚ दे वसववतः

। पिः॒वविेण
िः॑ सिः॒वेनिः॑ च । इिः॒दिं ब्रह्मिः॑ पुनीमहे । वैिः॒श्विः॒देिः॒वी पुिः॑निः॒ती देिः॒ व्यागा᳚त् । यस्यै िः॑ बिः॒ह्वीस्तिः॒नुवोिः॑ वीिः॒तपृिः॑ष्ठाः ।

तयािः॒ मदिः॑ ्ः सधिः॒माद्ये ि


िः॑ ु । विः॒यꣳ स्यािः॑ मिः॒ पतिः॑ यो रयीिः॒णाम् । वैिः॒श्वािः॒निः॒रो रिः॒निवभिः॑माष पुनातु । वातःिः॑

प्रािः॒णेनेविः॑ ििः॒रो मिः॑योिः॒ भूः । द्यावािः॑ पृवथिः॒ वी पयिः॑सािः॒ पयोिः॑वभः । ऋिः॒ताविः॑री यिः॒वज्ञये िः॑ मा पुनीताम् । बृहन्ः
िः॒ िः॑

सववतिः॒ स्तृवभःिः॑ । वविषष्ठैिः॑ देविः॒मन्मिः॑वभः । अिेिः॒ दक्षैः ᳚ पुनावह मा । येनिः॑ देिः॒ वा अपुिः॑नत । येनापोिः॑ वदिः॒ व्यङ्कशःिः॑ ।

ते निः॑ वदिः॒ व्येनिः॒ ब्रह्मिः॑ णा । इिः॒दिं ब्रह्मिः॑ पुनीमहे । यः पािः॑ वमािः॒नीरिः॒ध्येवतिः॑ ।

ऋवििः॑वभिः॒स्सम्भृिः॑ तिः॒ꣳ रसम्᳚। सवषिः॒ꣳ स पूतमिः॑


िः॒ श्नावत । स्विः॒वदिः॒ तिं मािः॑ तिः॒ररश्विः॑ना । पािः॒विः॒मानीयग अिः॒ध्येवतिः॑ ।
ऋवििः॑वभिः॒स्सम्भृिः॑ तिः॒ रसम्᳚। तस्मैिः॒ सरिः॑ स्वती दु हे । क्षीिः॒रꣳ सिः॒वपषमषधूिः॑दिः॒कम्॥ पािः॒विः॒मािः॒नीस्स्विः॒स्त्ययिः॑नीः ।

सुदु
िः॒ घािः॒वह पयिः॑स्वतीः । ऋवििः॑वभिः॒स्सम्भृिः॑ तोिः॒ रसःिः॑ । ब्रािः॒ह्मिः॒णेष्विः॒मृतꣳ वहिः॒तम् । पािः॒विः॒मािः॒नीवदष िः॑श्ु नः । इिः॒मिं
ल्लोिः॒कमथोिः॑ अिः॒मुम् । कामािः॒न्त्र्ससमिः॑धषय्ु नः । देिः॒ वीदेिः॒ वैः सिः॒माभृिः॑ताः । पािः॒विः॒मािः॒नीस्स्विः॒स्त्ययिः॑नीः । सुदु
िः॒ घािः॒वह
घृिः॑तिः॒श्ुतिः॑ ः । ऋवििः॑वभिः॒स्सम्भृिः॑ तोिः॒ रसःिः॑ । ब्रािः॒ह्मिः॒णेष्विः॒मृतꣳ वहिः॒तम् । येनिः॑ देिः॒ वाः पिः॒वविेण
िः॑ । आिः॒ त्मानिं िः॑ पुनते
िः॒ िः॒
सदा᳚। ते निः॑ सिः॒हस्रिः॑धारे ण । पािः॒विः॒मािः॒न्यः पुिः॑न्ु मा । प्रािः॒जािः॒पिः॒त्यिं पिः॒वविम् ᳚। शिः॒ तोध्यािः॑ मꣳ वहरिः॒ण्मयम्᳚। ते निः॑
ब्रह्मिः॒ ववदोिः॑ विः॒यम् । पूतिंिः॒ ब्रह्मिः॑ पुनीमहे । इन्द्रिः॑स्सुनीिः॒ती सिः॒हमािः॑ पुनातु । सोमिः॑स्स्विः॒स्त्या विः॑रुणस्सिः॒मीच्या᳚।

यमोिः॒ रजा᳚ प्रमृणावभः


िः॒ िः॑ पुनातु मा । जािः॒तवेद
िः॑ ा मोिः॒जषयिः॑न्त्या पुनातु । ॐ भूभुषविः॒स्सुविः॑ः ।

ॐ तच्छिंिः॒ योरावृिः॑णीमहे । गािः॒तुिं यिः॒ज्ञायिः॑। गािः॒तुिं यज्ञपिः॑तये । दै वी᳚स्स्विः॒नस्तरिः॑ स्तु नः । स्विः॒नस्तमाष नुिः॑िेभ्यः । ऊिः॒ध्रं

वजिः॑ गातु भेििः॒जम् । शन्नोिः॑ अस्तु वििः॒पदे ᳚। शिं चतुिः॑ ष्पदे । ॐ शान्िः॒श्शान्िः॒श्शान्ःिः॑ ।

नमोिः॒ ब्रह्मिः॑ णेिः॒ नमोिः॑ अस्त्ऱिः॒ियेिः॒ नमःिः॑ पृवथिः॒ व्यै नमिः॒ ओििः॑धीभ्यः ।नमोिः॑ वािः॒चे नमोिः॑ वािः॒चस्पतिः॑ येिः॒ ववष्णिः॑ वे बृहिः॒ते

किः॑रोवम ॥ ॐ शान्िः॒श्शान्िः॒श्शान्ःिः॑ ।

आपोिः॒ वा इिः॒दꣳ॑िः॒ सवंिः॒ ववश्वािः॑ भूतान्यापः


िः॒ िः॑ प्रािः॒णा वा आपःिः॑ पिः॒शविः॒ आपोऽन्निः॒मापोऽमृिः॑तिः॒मापःिः॑ सिः॒म्राडापोिः॑

वविः॒राडापःिः॑ स्विः॒राडापिः॒श्छन्दािः॒ꣳ॑िः॒ स्यापोिः॒ ज्योतीिः॒ꣳ॑िः॒ ष्यापोिः॒ यजू ꣳ॑िः॒


िः॒ ष्यापिः॑स्सिः॒त्यमापिः॒स्सवाष िः॑ देिः॒ वतािः॒ आपोिः॒
भूभुषविः॒स्सुविः॒रापिः॒ ओिं ॥
============================= ===========================================

प्रोक्षणं (PrOkshanam)
(Chanting the manthra below; sprinle the water in panchapathram with udhdharani (kalasam / mango leaves on all idols,

Chithra patam, pUja vessels, pUja flowers, pUja fruits, around the room, on self and all others in the room and also in

kitchen No need to take this water as thErtham to dring at this point.

आपोिः॒वहष्ठा मिः॑योिः॒ भुविः॒स्तानिः॑ ऊिः॒जे दिः॑ धातन । मिः॒हेरणािः॑ य चक्षिः॑से ॥ योवःिः॑ वशिः॒ वतिः॑ मोिः॒ रसिः॒स्तस्यिः॑ भाजयतेिः॒ हनःिः॑

। उिः॒ शिः॒तीररिः॑ व मािः॒तरःिः॑ ॥ तस्मािः॒ अरिं िः॑ गमाम वोिः॒ यस्यिः॒ क्षयािः॑ यिः॒ वजन्रिः॑ थ । आपोिः॑ जिः॒ नयिः॑था च नः ॥

देिः॒ वस्यिः॑ िा सवविः॒तुः प्रिः॑सिः॒वे। अिः॒वश्वनो᳚बाष रॅ


िः॒ भ्या᳚म्। पूष्णो
िः॒ हस्ता᳚भ्याम्। अिः॒वश्वनोिः॒भैििः॑ज्येन। ते जिः॑से
ब्रह्मवचषिः॒सायािः॒वभवििः॑ञ्चावम ॥ देिः॒ वस्यिः॑ िा सवविः॒तुः प्रिः॑सिः॒वे। अिः॒वश्वनो᳚बाष रॅ
िः॒ भ्या᳚म्। पूष्णो
िः॒ हस्ता᳚भ्याम्। सरिः॑ स्वत्यैिः॒
भैििः॑ज्येन। वीिः॒याष यािः॒
िः॑ न्नाद्यािः॑ यािः॒वभवििः॑ञ्चावम ॥ देिः॒ वस्यिः॑ िा सवविः॒तुः प्रिः॑सिः॒वे। अिः॒वश्वनो᳚बाष रॅ
िः॒ भ्या᳚म्। पूष्णो
िः॒
हस्ता᳚भ्याम्। इन्द्रिः॑स्येनन्द्रिः॒येणिः॑। वश्रिः॒ये यशिः॑ सेिः॒ बलािः॑ यािः॒वभवििः॑ञ्चावम ॥ अिः॒यषिः॒मणिंिः॒ बृहिः॒स्पवतिः॒ वमन्द्रिंिः॒ दानािः॑ य चोदय

। वाचिंिः॒ ववष्णु ग्
िः॒ िंिः॒ सरिः॑ स्वतीग्िं सवविः॒तारिं िः॑ च वािः॒वजन᳚
म् ।

सोमिः॒ग्िंिः॒ राजािः॑ निंिः॒ वरुिः॑णमिः॒विमिः॒न्रारिः॑ भामहे । आिः॒ वदिः॒ त्यान्, ववष्णु ग्


िः॒ िंिः॒ सूयं िः॑ ब्रिः॒ह्माणिं िः॑ चिः॒ बृहिः॒स्पवतम्᳚ ।
। देिः॒ वस्यिः॑ िा सवविः॒तुः प्रिः॑सिः॒वे᳚ऽवश्वनो᳚बाष रॅ
िः॒ भ्यािं ᳚ पूष्णो
िः॒ हस्ता᳚भ्यािः॒ग्िंिः॒ सरिः॑ स्वत्यै वािः॒चोयिः्॒ुयषिः॒न्त्रेणािः॒िेस्त्ऱािः॒
साम्रा᳚ज्येनािः॒वभवििः॑ञ्चािः॒मीन्द्रिः॑स्यिािः॒ साम्रा᳚
ज्येनािः॒वभवििः॑ञ्चावमिः॒ बृहिः॒स्पते᳚
स्त्ऱािः॒ साम्रा᳚
ज्येनािः॒वभवििः॑ञ्चावम ॥
आपोिः॒वहष्ठा मिः॑योिः॒ भुविः॒स्तानिः॑ ऊिः॒जे दिः॑ धातन। मिः॒हेरणािः॑ य चक्षिः॑से॥ योवःिः॑ वशिः॒ वतिः॑ मोिः॒ रसिः॒स्तस्यिः॑ भाजयतेिः॒ हनःिः॑ ।

उिः॒ शिः॒तीररिः॑ व मािः॒तरःिः॑ ॥ तस्मािः॒ अरिं िः॑ गमाम वोिः॒ यस्यिः॒ क्षयािः॑ यिः॒ वजन्रिः॑ थ। आपोिः॑ जिः॒ नयिः॑था च नः ॥

देिः॒ वस्यिः॑ िा सवविः॒तुः प्रिः॑सिः॒वे᳚ऽवश्वनो᳚बाष रॅ


िः॒ भ्यािं ᳚ पूष्णो
िः॒ हस्ता᳚भ्यािः॒ꣳ गं सरिः॑ स्वत्यैिः॒ वािः॒चो यिः्॒ुयषिः॒न्त्रेणािः॒िेस्त्ऱािः॒
साम्रा᳚ज्येनािः॒विः॒ भवििः॑ञ्चावम ॥ देिः॒ वस्यिः॑ िा सवविः॒तुः प्रिः॑सिः॒वे᳚ऽवश्वनो᳚बाष रॅ
िः॒ भ्यािं ᳚ पूष्णो
िः॒ हस्ता᳚भ्यािः॒ꣳ गं सरिः॑ स्वत्यैिः॒ वािः॒चो
यिः्॒ुयषिः॒न्त्रेणिः॒ बृहिः॒स्पते ᳚स्त्ऱािः॒ साम्रा᳚ज्येनािः॒विः॒ भवििः॑ञ्चावम ॥

द्रुपिः॒
िः॒ दावदिः॑ विः॒ मुञ्चिः॑तु। द्रुपिः॒
िः॒ दावदिः॒ वेन्मुिः॑मुचािः॒नः ।नस्विः॒न्नः स्नािः॒िी मलािः॑ वदव। पूतिंिः॒ पिः॒वविेण
िः॑ ेिः॒ वाज्यम् ᳚। आपिः॑श्शुन्ध्ु िः॒

मैनिः॑सः

आपोिः॒ वा इिः॒दꣳ सवंिः॒ ववश्वािः॑ भूतान्यापः


िः॒ िः॑ प्रािः॒णा वा आपःिः॑ पिः॒शविः॒ आपोऽन्निः॒मापोऽमृिः॑तिः॒मापःिः॑ सिः॒म्राडापोिः॑

वविः॒राडापःिः॑ स्विः॒राडापिः॒श्छन्दािः॒ꣳ गं स्यापोिः॒ ज्योतीिः॒ꣳ गं ष्यापोिः॒ यजू ꣳिः॒ गं ष्यापिः॑स्सिः॒त्यमापिः॒स्सवाष िः॑ देिः॒ वतािः॒ आपोिः॒

भूभुषविः॒स्सुविः॒रापिः॒ ओिं ॥

द्रुपिः॒
िः॒ दावदिः॑ विः॒ मुञ्चिः॑तु। द्रुपिः॒
िः॒ दावदिः॒ वेन्मुिः॑मुचािः॒नः । नस्विः॒न्नः स्नािः॒िी मलािः॑ वदव। पूतिंिः॒ पिः॒वविेण
िः॑ ेिः॒ वाज्यम्᳚। आपिः॑श्शुन्ध्ु िः॒

मैनिः॑सः । भूभुषवस्सु वो भूभुषवस्सुवः ।

। । ।

============================= ===========================================

पपवत्रं पवसृ ज्य (untie and discard the pavithram


============================= ===========================================

पूवाम ङ्ग प्राथम ना (prArthanA before start of regular pUja,., Homam etc.)

ॐ शु क्लाम्बरधरिं ववष्णुिं शवशवणं चतु भुषजम् । प्रसन्नवदनिं ध्यायेत् सवषववघ्नोऽपशा्ये ॥

कररष्यमाणस्य कमषणः वनववषघ्नेन पररसमाप्त्यथं आदौ गुरुपूजािं गणपवतप्राथष नािं च कररष्ये ॥

गुरुब्रषह्मा गुरुववषष्णुः गुरुदे वो महे श्वरः । गुरुः साक्षात्परिं ब्रह्म तस्मै श्रीगुरवे नमः ॥

सुमुखश्ैकद्श् कवपलो गजकणष कः । लम्बोदरश् ववकटो ववघ्नराजो गणावधपः ॥


धूम्रकेतु गषणाध्यक्षो फालचन्द्रो गजाननः । िादशै तावन नामावन यः पठे च्छृ णु यादवप ॥

ववद्यारम्भे वववाहे च प्रवेशे वनगषमे तथा । सङ्ग्रामे सङ्कटे चैव ववघ्नस्तस्य न जायते ॥
(Whoever chants or hears these 12 names of Lord Ganesha will not have any obstacles in all their endeavours)

अभीनप्ताथष वसद्ध्यथं पूवजतो यः सुरैरवप । सवषववघ्ननच्छदे तस्मै गणावधपतये नमः ॥ तदे व लििं सुवदनिं

तदे व ताराबलिं चन्द्रबलिं तदे व । ववद्याबलिं दै वबलिं तदे व लक्ष्मीपते ते ऽङ्वियुग्मिं स्मरावम ॥
(what is the best time to worship lord? When our heart is at the feet of Lord Narayana, then the strengths of the
stars, the moon, the knowledge and all Gods will combine and make it the most auspicious time / day to worship
the Lord

सवषदा सवष कायेिु नानस्त ते िािं अमङ्गलम् ।येिािं रॄवदस्थो भगवान् मङ्गलायतनो हररः ॥
(When Lord Hari, who brings auspiciousness is situated in our hearts, then there will be no moreinauspiciousness
in any of our undertakings)

सवषमङ्गल माङ्गल्ये वशवे सवाष थष सावधके । शरण्े यम्बके दे वी नारायणी नमोऽस्तुते ॥


(We completely surrender ourselves to that Goddess who embodies auspiciousness, who is full of auspiciousness
and who brings auspicousness to us)

लाभस्तेिािं जयस्तेिािं कुतस्तेिािं पराजयः ।येिािं इन्दीवर यामो रॄदयस्थो जनादष नः ॥


(When the Lord is situated in a person's heart, he will always have profit in his work and victory in all that he takes
up and there is no question of defeat for such a person)

ववनायकिं गुरुिं भानुिं ब्रह्माववष्णु महे श्वरान् । सरस्वतीिं प्रणम्यादौ सवष कायाष थष वसद्धये ॥
(To achieve success in our work and to find fulfillment we should first offer our prayers to Lord Vinayaka and then
to our teacher, then to the Sun God and to the holy trinity of Brahma, ViShNu and Shiva)

आवङ्गकिं भुवनिं यस्य वावचकिं सवषवाङ्मयम् ।आहायं चन्द्र तारावद तिं नुमः सानिकिं वशवम् ॥

सरस्ववत नमस्तुभ्यिं वरदे कामरूवपवण ।ववद्यारम्भिं कररष्यावम वसनद्धभषवतु मे सदा ॥

वागथाष ववव सम्पृक्तौ वागथष प्रवतपत्तये ।जगतः वपतरौ वन्दे पावषतीपरमेश्वरौ ॥


िमेव माता च वपता िमेव । िमेव बन्धुश् सखा िमेव ।िमेव ववद्या द्रववणिं िमेव । िमेव सवं मम

दे व दे व ॥

ॐ प्रणोिः॑ देिः॒ वव सरिः॑ स्वतीिः॒ वाजे विः॑ भवाष विः॒ जनीिः॑वती । धीिः॒नामिः॑वविः॒यिः॑वतु ॥ॐ वाग्दे व्यैिः॒ नमःिः॑ ॥

ॐ नमोिः॒ ब्रह्मिः॑ णे धािः॒रणिं िः॑ मे अिः॒स्त्ऱवनिः॑राकरणिं धािः॒रवयिः॑ता भूयासिंिः॒ कणष योश्श्श्रु


िः॑ तिं
िः॒ मा च्यो᳚ढ्विंिः॒ ममािः॒मुष्यिः॒ ओम् ॥

असवघ्नमस्तु । सुमुरॆतष मस्तु । सुप्रवतवष्ठतमस्तु । उत्तरे कमषवण नैववषघ्न्न्यमस्तु ॥ शु भिं शोभनमस्तु । इष्ट

दे वता कुलदे वता सुप्रसन्ना वरदा भवतु ॥


============================= ===========================================

प्रधान पूजा िं कल्पं Main SankalapA

(purpose of the day, intent declaration) – We could include all sankalpA i.e of kalasa, navagraha homa,
makshatra homa also in this)

Red colour with yellow text colour indicates that appropriate year, date, place, ayanam, day, moon wax/ waning paksham,
thithi, star to be used in respective places

श्रीमद् भगवतो महापुरुिस्य ववष्णोराज्ञाय प्रवतष मानस्य, सुभे, शोभने मुहूते , अद्य ब्रह्मणोऽवितीय

पराधे, ववष्णु पदे , श्री श्वेतवराह कल्पे , वैवस्वत मन्र्रे , अष्टा पवंशपत तमे, कपलयुगे, प्रथमे पादे , (If in

abroad) (अमुक दे शे, अमुक सग्रामे) अमुक पाश्वे ,) (If in India) जम्बूिीपे, भारत विे, भरत खण्डे मेरोः

दपक्षनाः दण्डकारण् दे शे गोदावयाष दवक्षणे तीरे कवे योः उत्तरे तीरे परशु राम क्षिे शावलवाहन शके,

अन्तस्मन् वतष माने, व्यवहाररके, चान्द्मानेन प्रभावापद षपष्ट सम्वस्तराणम् मद्ये , (अमुक) नाम सिंवत्सरे

(अमुक अयणे (अमुक) ऋतौ (अमुक) मासे, (अमुक) पक्षे , (अमुक) शु भवतथौ,

(अमुक) नक्षर यु क्तायां , (अमुक) वासर यु क्तायां , सवष ग्रहे िु, यथा रावश स्थान नस्थते िु, सत्सु , शु भ योग,

शुभ करण, येविं गुणववशे िेण, वववशष्टायािं , अस्यां शु भपुण्वतथौ,

मम उपात्त समस्त दु ररत क्षयिारा श्री परमेश्वर प्रीत्यथं , तदे व लग्मन सुपदनं तदे व तारा बलं चन्द् बलं

तदे व पवद्याबलं दै व बलं तदे व लक्ष्मी पतेः अङ्पियुगम् स्मारापम ॥

Main pooja person : (अमुक) गोिोत्भवस्य, (अमुक) नक्षिे, (अमुक) राशौ जातस्य (अमुक) नाम शमषणः ,

then brothers sisters as per birth order):


(अमुक)गोिोत्भवस्य, (अमुक)नक्षिे, (अमुक)राशौ जातस्य (अमुक)नाम शमषणः , मम भ्राताः (brother)

(अमुक)गोिोत्भवस्य (अमुक) नक्षिे (अमुक) राशौ जातायाः (अमुक) नाम्सन्याहा अस्याहा मम (or आत्म)

भपगनीयाः (sister) Note that married syster’s gothram will change

Then kartha’s wife: (अमुक) नक्षिे (अमुक) राशौ जातायाः (अमुक) नाम्सन्याहा अस्याहा मम
सहधमषपत्नीयाः
Then sons and daughters as per birth order):

(अमुक) गोिोत्भवस्य (अमुक)नक्षिे (अमुक)राशौ जातस्य (अमुक)नाम शमषणः मम कुमारः

If son is married, then next should be daughter-in-law (son’s wife): (अमुक) गोिोत्भवस्य
(अमुक)नक्षिे (अमुक)राशौ जातायाः (अमुक)नाम्सन्याहा अस्याहा मम स्नु षाः (snushaah)

(अमुक) गोिोत्भवस्य (अमुक)नक्षिे (अमुक)राशौ जातायाः (अमुक)नाम्सन्याहा अस्याहा मम कुमाररयाः

(Note that married daughter’s gothram will change)

If daughet is married, then next should be son-in-law (daughter’s husband) अमुक)


गोिोत्भवस्य (अमुक)नक्षिे (अमुक)राशौ जातायाः (अमुक)नाम्सन्याहा अस्याहा मम जामातृः
Then grand children as per birth order):
(अमुक) गोिोत्भवस्य (अमुक)नक्षिे (अमुक)राशौ जातस्य (अमुक)नाम्सन्याहा अस्याहा मम पौत्रः (grand-son
from son)
(अमुक) गोिोत्भवस्य (अमुक)नक्षिे (अमुक) राशौ जातस्य (अमुक)नाम्सन्याहा अस्याहा मम दौपहत्रः (grand-
son from daughter)
(अमुक) गोिोत्भवस्य (अमुक)नक्षिे (अमुक) राशौ जातायाः (अमुक)नाम्सन्याहा अस्याहा मम पौत्रीयाः (grand

daughter from son)


(अमुक) गोिोत्भवस्य (अमुक)नक्षिे (अमुक) राशौ जातायाः (अमुक)नाम्सन्याहा अस्याहा मम दौपहत्रीयाः

(grand daughter from daughter)


Then respective wives of brothers their sons and daughters as per birth order):

List of words to be substitute for respective relations after मम (अमुक) in the end

प्रजावतीयाः own brother's wife

भ्रातृ कुमारः own brother's son


भ्रातृ पौत्रः own brother’s grand son (through his son)

भ्रातृ दौपहत्रः own brother’s grand son (through his daughter)

भ्रातृजाः own brother's daughter

भ्रातृ पौत्रीयाः 0wn brother’s grand daughter (through his son)

भ्रातृ दौपहत्रीयाः own brother’s grand daughter (through his daughter)

भ्रातृव्ाः father's brother's son

Father’s Brother’s children, grandchildren are in same gothra (lineage) and must

be included.

भ्रातृव् पिीः father's brother's son’s wife

भ्रातृव् (भ्रातृ) कुमारः father's brother's son

भ्रातृव् (भ्रातृ) पौत्रः father's brother's grand son (through his son)

भ्रातृव् (भ्रातृ) दौपहत्रः father's brother's grand son (through his daughter)

भ्रातृव् (भ्रातृ) पौत्रीयाः father's brother's grand daughter (through his son)

भ्रातृव् (भ्रातृ) दौपहत्रीयाः father's brother's grand daughter (through his daughter)

भ्रातृजाः father's brother's daughter

आवुत्ताः brother-in-law (sister’s husband)

स्यालः brother-in-law [wife's brother]

स्यालीयाः brother-in-law's wife

श्वशु रः father-in-law (wife’s father or husband’s father

श्वश्रूः mother-in-law

स्यापलका wife’s younger sister

TO include all others present and invoke blessings on them :

MALES: तत् तत् गोिोत्भवस्य तत् तत् नक्षिे तत् तत् राशौ जातस्य तत् तत् नाम शमषणः मम बन्धुः
FEMALES: तत् तत् गोिोत्भवस्य तत् तत् नक्षिे तत् तत् राशौ जातायाः तत् तत् नाम्सन्याहा अस्याहा मम

बन्धुः

जन्माभ्यासत् जन्म प्रभृपथ एतत् क्षण पययिं मद्ये संभापवतनां सवेषां पापानां सध्ः अपनोदनाथं, मम

आत्मन श्रुवतस्मृवतपुराणोक्त फलप्राप्यथं , मम सहधमषपत्नी, पुि, पु पत्र, अस्य यजमानस्य सकुटु म्बस्य

क्षेम, स्थै यष, वीयय, पवजय आयुरारोग्य, ऐश्वयय, पवध्ा, पश्रयं दे हबलं, उद्योग बलं अवभवृद्ध्यथं चतु ववषध

पुरुिात्थष वसध्यथं , समस्त मङ्गल अवाप्त्यथं , सकल वचन्त मनोरथावाप्त्यथं,

ज्ञानवैराग्यवसद्ध्यथं ,सत्स्ान समृद्ध्यथं , समस्त दु ररतोप शान्त्यतं श्री सूययनारायण स्वापम

चरणारववन्दयोः अचञ्चल वनष्ाम वनष्पट भनक्तवसद्ध्यथं, छाया संज्ञा समेत श्री सूययनारायण

स्वापम प्रसाद वसध्यथं , श्रीगणे श वरुण इन्द्रावद दे वताः , नवग्रह दे वताः नक्षत्र दे वताः अष्टलोक पाल

चतु ष्ट दे वता पूजनपूवषकिं ॐ छाया संज्ञा समेत श्री सूययनारायण स्वापम प्रीत्यथं यथा शक्त्या यथा

वमवलतोपचार द्रव्यैः पुरुिसूक्त पुराणोक्त मन्त्रै श् ध्यानावाहनावद िोडशोपचारै ः ॐ छाया संज्ञा समेत

श्री सूययनारायण स्वापम पूजािं कररष्ये ॥ आदौ आसन, कलश, घण्ट, आत्म, पीठ पूजािं कृिा ॥

दभाष न् वनरस्य । (discard dharba on to your right hand side)

अप उपस्पृय । (cleanse the fingers with one udhdharani of water)


============================= ===========================================

कर न्यासं अङ्ग न्यासं


गायत्री कर न्यािं
ॐ तत्सिः॑ वविः॒ तुः अंगुष्ठाभ्यायां नमः (index finger slide on thumb)
वषरे᳚ण्िंिः॒ तजयनीभ्यां नमः | (thumb slide on index finger)
भगगदेिः॑ िः॒ वस्यिः॑ मध्माभ्यां नमः | (thumb slide on middle finger)
धीमवह अनापमकाभ्यां नमः | (thumb slide on ring finger)
वधयोिः॒ यो नःिः॑ कपनपष्ठकाभ्यां नमः | (thumb slide on little finger)
प्रचोिः॒दया᳚त् करतलकरपृष्ठाभ्यायां नमः (move one palm over theother on front, revese)
गायत्री अङ्ग न्यािं
ॐ तत्सिः॑ वविः॒ तुः हृदयाय नमः || (touch all right fingers on heart)

वषरे᳚ण्िंिः॒ पशरसे स्वाहा || (touch all right fingers on top of head)

भगगदेिः॑ िः॒ वस्यिः॑ पशखायै वौषट् || (touch all right fingers on back of head)

धीमवह कवचाय हुम् || (right hand on left shoulder and left hand on right shoulder)

वधयोिः॒ यो नःिः॑ नेत्रत्रयाय वौषट् || (touch all right fingers on eyes)

प्रचोिः॒दया᳚त् अस्त्राय फट् || (finger clap and take around the head clockwise)

भूभुषवस्सुवरोम्इपत पदग्बन्धः (bring Gayatri devi on to your right palm, loot at, meditationally)
============================= ===========================================

महा गनपसत पू जा िंकल्पं Sankalpa for all pUjas together

मम उपात्त समस्त दु ररत क्षयिारा श्री परमेश्वर प्रीत्यथं , तदे व लग्मन सुपदनं तदे व तारा बलं चन्द् बलं

तदे व पवद्याबलं दै व बलं तदे व लक्ष्मी पतेः अङ्पियुगम् स्मारापम ॥ जन्माभ्यासत् जन्म प्रभृपथ एतत्

क्षण पययिं मद्ये संभापवतनां सवेषां पापानां सध्ः अपनोदनाथं, मम सकुटु म्बस्य क्षेम, स्थै यष, वीयय,

पवजय आयुरारोग्य, ऐश्वयय , पवध्ा, पश्रयंदेहबलं, उद्योगबलं अवभवृद्ध्यथं आदौ पनपवयघ्नता वसध्यथं श्री

महा गणपवत पूजािं कररष्ये ( perform MahA Ganapathy pUja )

ॐ गणानािं िा शौनको गृत्समदो गणपवतजष गवत गणपत्यावाहने वववनयोगः (pour a drop of water

with udddharani in a plate)

ॐ गणानािं ᳚ िा गिः॒णपवत गं हवामहे किः॒वविं किः॑वीिः॒नामुिः॑पिः॒मश्रिः॑वस्तमम् । ज्येिः॒ष्ठिः॒राजिंिः॒ ब्रह्मिः॑ णािं ब्रह्मणस्पतिः॒ आनःिः॑

रृिः॒वन्नूवतवभिः॑
िः॒ स्सीदिः॒ सादिः॑ नम् ॥

अगजानन पद्माकं गजाननमहवनषशम् । अनेकदिं तिं भक्तानािं एकद्मुपास्महे ॥

अन्तस्मन् हररद्रा पबम्बे श्री पवघ्नेस्वरम् ध्ायापम


============================= ===========================================

अथ महा गनपसत पू वाम ङ्ग पू जा invocation etc of Lord Ganesha


ॐ भूभुयवस्वः महागणपतये नमः | ध्ायापम | ध्ानं समपययापम

भूः गणपवतिं आवाहयावम । भुवः गणपवतिं आवाहयावम । स्वः गणपवतिं आवाहयावम ।

ॐ भूभुषवस्वः साङ्गं सपररवारं सायुधं सशन्तक्तकं महा गणपपतं आवाहयावम ।

(invoking Ganapathu with Siddhi, Buddhi, entire family, weapons and might)

ॐ महागणपतये नमः | आवाहनं समपययापम |

ॐ महागणपतये नमः | आसनं समपययापम |

ॐ महागणपतये नमः | पादारववन्दयोः पाद्यिं पाद्यं समपययापम |

ॐ महागणपतये नमः | हस्तेिु अर्घ्षमर्घ्ं समपययापम |

ॐ महागणपतये नमः | मुखारववन्दे आचमनीयमाचमनीयिं समपययापम |

ॐ महागणपतये नमः | मलापकिषणस्नानिं स्नानं समपययापम |

ॐ महागणपतये नमः | फलपञ्चामृतस्नानिं समपषयावम ।

ॐ महागणपतये नमः – स्नानाङ्गमाचमनीयमाचमनीयिं समपषयावम ।

स्नानानिरं आचमनीयं समपययापम |

ॐ महागणपतये नमः | वस्त्रं समपययापम | ॐ महागणपतये नमः | यज्ञोपवीतं समपययापम |

ॐ महागणपतये नमः | वदव्यगन्धान् धारयापम |` ॐ महागणपतये नमः | आभरणावन समपषयावम

ॐ महागणपतये नमः | पररमल द्रव्ं समपययापम | ॐ महागणपतये नमः | अक्षतान् समपययापम |

ॐ महागणपतये नमः | पुष्पैः पूजयापम |


============================= ===========================================

अथ महा गनपसत पत्र पू जा

ॐ महा गणपतये नमः | आम्र पत्रम् समपययापम |

ॐ पवघ्न राजाय नमः | केतपक पत्रम् समपययापम |

ॐ एक दिाय नमः | मन्दार पत्रम् समपययापम |

ॐ गौरी पुत्राय नमः | सेवन्तिका पत्रं समपययापम |


ॐ आपद वन्तन्दताय नमः | कमल पत्रं समपययापम |

ॐ पसन्ति पवनायकाय नमः | पत्र पूजां समपययापम |


============================= ===========================================

अथ महा गनपसत पु ष्प पू जा

ॐ महा गणपतये नमः | जाजी पुष्पं समपययापम | ॐ पवघ्न राजाय नमः | केतकी पुष्पं समपययापम |

ॐ एक दिाय नमः | मन्दार पुष्पं समपययापम | ॐ गौरी पुत्राय नमः | सेवन्तिका पुष्पं समपययापम |

ॐ आपद वन्तन्दताय नमः | कमल पुष्पं समपययापम | ॐ पसन्ति पवनायकाय नमः |

पुष्प पू जां समपययापम |


============================= ===========================================

अथ महा गनपसत अं ग पू जा

ॐ महा गणपतये नमः | पादौ पूजयापम | ॐ पवघ्न राजाय नमः | उदरम् पूजयापम |

ॐ एक दिाय नमः | बाहुं पूजयापम | ॐ गौरी पुत्राय नमः | हृदयं पूजयापम |

ॐ आपद वन्तन्दताय नमः | पशरः पूजयापम | ॐ पसन्ति पवनायकाय नमः | अंग पूजां समपययापम |
============================= ===========================================

अथ महा गनपसत नाम पू जा ॥ *main Ganapathy pUja

ॐ सुमुखाय नमः | ॐ एकदं ताय नमः ॐ कपपलाय नमः |

ॐ गजकणयकाय नमः | ॐ लंबोदराय नमः | ॐ पवकटाय नमः |

ॐ पवघ्नराजाय नमः | ॐ पवनायकाय नमः | ॐ धूमकेतवे नमः |

ॐ गणाध्क्ष्याय नमः | ॐ फालचन्द्ाय नमः | ॐ गजाननाय नमः |

ॐ वहृतुण्डाय नमः | ॐ शूपयकणाय य नमः | ॐ हे रंबाय नमः |

ॐ स्कन्द पूवयजाय नमः | ॐ पसन्तिपवनायकाय नमः | ॐ श्रीमहागणपतये नमः |

नानापवत पररमल पत्र पुष्पापण समपययापम |


============================= ===========================================

अथ महा गनपसत षोडोर्ोपचार उत्तर पू जा chOdasa upachAra pUja for Ganapathy


[(16 types) dOpam + dEpam + neivEdyam + (varieties of) hArathy (eka, panchamuka, nakshathra, kumba, karpUra) +
dakshinam + thAmbUlam + chathram + chAmaram + nruthyam + gEetham + manthra pushpam + prArthanam]

ॐ महागणपतये नमः | धूपं आिापयापम | ॐ महागणपतये नमः | दीपं दशययापम |

ॐ महागणपतये नमः – धूपदीपान्रिं आचमनीयमाचमनीयिं समपषयावम

ॐ भूभुषविः॒स्सुविः॑ः तत्सवविः॒तुवषरे᳚ण्िंिः॒ भगग िः॑ देिः॒ वस्यिः॑ धीमवह वधयोिः॒ यो नःिः॑ प्रचोिः॒दया᳚त् ॥ दे व सपवतः प्रसुव ।

सिः॒त्यिं ििः॒तेनिः॒ पररिः॑ विञ्चािः॒वम ॥ अिः॒मृतोिः॒


िः॒ पिः॒स्तरिः॑ णमवस ॥ ॐ प्रािः॒णायिः॒ स्वाहा᳚ । ॐ अिः॒पािः॒नायिः॒ स्वाहा᳚ । ॐ
व्यािः॒नायिः॒ स्वाहा᳚ । ॐ उिः॒ दािः॒नायिः॒ स्वाहा᳚ । ॐ सिः॒मािः॒नायिः॒ स्वाहा᳚ । ॐ ब्रह्मिः॑ णे स्वािः॒हा ॥

शाल्यन्निं पायसिं क्षीरिं लड् ढुकान् मोदकानवप फलापन च। पनवेद्यं संगृहानेश पनत्य तृप्त नमोस्तुते

ॐ महागणपतये नमः | महा नैवेद्यिं पनवेदयापम श्रीमहागणपतये नमः - वदव्यमङ्गलनीराजनिं दशष यावम ।

ॐ नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु लम्बोदरायैकद्ाय ववघ्नववनावशने

वशवसुताय श्रीवरदमूतषये नमो नमः ॥

ॐ महागणपतये नमः | ताम्बूलं समपययापम | ॐ महागणपतये नमः | फलं समपययापम |

ॐ महागणपतये नमः | दपक्षणां समपययापम | ॐ महागणपतये नमः | आपतयक्यं समपययापम |

ॐ भूभुयवस्वः महागणपतये नमः | मन्त्पु ष्पं समपययापम | ॐ भूभुयवस्वः महागणपतये नमः | स्वनयपुष्पं

समपययापम |

यावन कावन च पापावन जन्मा्र कृतावन च ।तावन तावन ववनयन् प्रदवक्षणे पदे पदे ॥

प्रदवक्षण वियिं दे व प्रयत्नेन मया कृतम् । ते न पापावण सवाष वण ववनाशाय नमोऽस्तुते ॥

ॐ महागणपतये नमः | प्रदपक्षणा नमस्कारान् समपययापम |

ॐ महागणपतये नमः | प्रसन्नार्घ्ं समपषयावम | ॐ भूभुयवस्वः महागणपतये नमः | छत्रं समपययापम |

ॐ महागणपतये नमः | चामरं समपययापम | ॐ महागणपतये नमः | गीतं समपययापम |

ॐ महागणपतये नमः | नृत्यं समपययापम | ॐ महागणपतये नमः | वाद्यं समपययापम |

ॐ महागणपतये नमः | दपयणं समपययापम | ॐ महागणपतये नमः | व्ञ्जनं समपययापम |


ॐ महागणपतये नमः | आन्दोलणं समपययापम | ॐ महागणपतये नमः | सवय राजोपचारान्

समपययापम ||
============================= ===========================================

अथ महा गनपसत प्राथम नः (PrArthanA )

ॐ महागणपतये नमः | प्राथष नं समपषयावम |

ॐ वरेतु ण्ड महाकाय कोवट सूयष समप्रभा। वनववषघ्निं कुरु मे दे व सवष कायेिु सवषदा॥

सुमुखश्ैकद्श् कवपलो गजकणष कः । लम्बोदरश् ववकटो ववघ्नराजो गणावधपः ॥

धूम्रकेतु गषणाध्यक्षो फालचन्द्रो गजाननः । िादशै तावन नामावन यः पठे च्छृ णु यादवप ॥

ववद्यारम्भे वववाहे च प्रवेशे वनगषमे तथा । सङ्ग्रामे सङ्कटे चैव ववघ्नस्तस्य न जायते ॥

ॐ श्रीम गम सौभाग्य गणपतये ववयदय सवयजन्म में वषमान्य नमः ॱ

एकदं ताय पवद्महे , वहृतुण्डाय धीमपह, तन्नो दं ती प्रचोदयात्॰॰

महाकणाय य पवद्महे , वहृतुण्डाय धीमपह, तन्नो दं ती प्रचोदयात्॰॰

गजाननाय पवद्महे , वहृतुण्डाय धीमपह, तन्नो दं ती प्रचोदयात्॰॰

नमो नमो गणे शाय नमस्ते वशवसूनवे । वनववषघ्निं कुरु मे दे वेश नमावम िािं गणावधप ॥

सवयमंगल मां गल्ये पशवे सवाय थय सापधके | शरण्ये त्र्यंबके दे वी नारायणी नमोऽस्तुते ||

पवनायकं गुरं भानुं ब्रह्मापवष्णुमहे श्वरान् | सरस्वतीं प्रणम्यादौ सवय कायाय थय पसिये ||

ॐ गणानां त्वा शौनको घृत्समदो गणपपतजयगपत गणपत्यावाहने पवपनयोगः ||

ववघ्नेश्वर महाभाग सवषलोकनमस्कृत ।मया ऽऽरब्धवमदिं कायं वनववषघ्निं कुरु सवषदा ॥

अभीन्तिताथय पसध्थं पूपजतो यः सुरैरपपः सवय पवघ्नन्तिदे तस्मै गणापधपतये नमः ॥ (अभीन्तिताथय

पसद्ध्यथयम् पूपजतो यः सुरासुरैः .सवयपवघ्नहरस्तस्मै गणापधपतये नमः .

यावन कावन च पापावन जन्मा्र कृतावन च ।तावन तावन ववनयन् प्रदवक्षणे पदे पदे ॥

अनया पू जा पवघ्नहताय महागणपपत प्रीयताम् || ॐ भूभुयवस्वः श्रीमहागणपतये नमः - प्राथष यावम ।


============================= ===========================================
अथ महा गनपसत उपसथानं upasthAnam (i.e see-off Ganapthy to original abode)

अनया पू जा पवघ्नहताय महागणपपत प्रीयताम् ||


(May Shri MahaGanapathy, the vanquisher of all obstacles be appeased with this worship.

Give a drop of water on the plate.

अप उपस्पृश्य । श्री पवघ्नेश्वरम् यथास्थानं प्रपतष्टापयापम । शोभनाथे क्षेमाय पुनरागमनाय च ।

इपत पवघ्नेश्वरम् उद्ऱास्य ।


============================= ===========================================

सदक् दॆ वता प्राथम ना (praying to devatha guarding each direction and seeking protection. CAN BE

SKIPPED after praying to Dik dEvathaas mentally))

ॐ प्राची पदगपनरपधपपतरपसतो रपक्षतापदत्या इषवः |तेभ्यो नमोऽपधपपतभ्यो नमो रपक्षतृभ्यो नम इषुभ्यो

नम एभ्यो अस्तु | योऽस्मान् द्ऱे पष्ट यं वयं पद्ऱष्मस्तं वो जम्भे दध्मः ||

ॐ दपक्षणा पदपगन्द्ोऽपधपपतन्तस्तरपश्चराजी रपक्षता पपतर इषवः |तेभ्यो नमोऽपधपपतभ्यो नमो रपक्षतृभ्यो

नम इषुभ्यो नम एभ्यो अस्तु | योऽस्मान् द्ऱे पष्ट यं वयं पद्ऱष्मस्तं वो जम्भे दध्मः ||

ॐ प्रतीची पदग्वरणोऽपधपपतः पृदाकू रपक्षतान्नपमषवः | तेभ्यो नमोऽपधपपतभ्यो नमो रपक्षतृभ्यो नम

इषुभ्यो नम एभ्यो अस्तु | योऽस्मान् द्ऱे पष्ट यं वयं पद्ऱष्मस्तं वो जम्भे दध्मः ||

ॐ उदीची पदक् सोमोऽपधपपतः स्वजो रपक्षताऽशपनररषवः | तेभ्यो नमोऽपधपपतभ्यो नमो रपक्षतृभ्यो

नम इषुभ्यो नम एभ्यो अस्तु | योऽस्मान् द्ऱे पष्ट यं वयं पद्ऱष्मस्तं वो जम्भे दध्मः ||

ॐ ध्रुवा पदन्तग्वष्णुरपधपपतः कल्माषग्रीवो रपक्षता वीरध इषवः |तेभ्यो नमोऽपधपपतभ्यो नमो रपक्षतृभ्यो

नम इषुभ्यो नम एभ्यो अस्तु | योऽस्मान् द्ऱे पष्ट यं वयं पद्ऱष्मस्तं वो जम्भे दध्मः ||

ॐ ऊर्ध्ाय पदग्बृहस्पपतरपधपपतः पश्वत्रो रपक्षता वषयपमषवः | तेभ्यो नमोऽपधपपतभ्यो नमो रपक्षतृभ्यो नम

इषुभ्यो नम एभ्यो अस्तु | योऽस्मान् द्ऱे पष्ट यं वयं पद्ऱष्मस्तं वो जम्भे दध्मः ||

उपस्थानमन्त्ाः

ॐ उद्ऱयिमसस्परर स्वः पश्यि उत्तरम् | दे वं दे वत्रा सूययमगन्म ज्योपतरत्तमम् ||


ॐ उदु त्यं जातवेदसं दे वं वहन्ति केतवः | दृशे पवश्वाय सूययम् ||

ॐ पचत्रं दे वानामुद्गादनीकं चक्षुपमयत्रस्य वरणस्यानेः |आप्रा द्यावापृपथवी अिररक्ष~म् सूयय आत्मा

जगतस्तस्थुषश्च स्वाहा ||

ॐ तच्चक्षुदे वपहतं पुरस्तािु हृमुच्चरत् | पश्येम शरदः शतं | जीवेम शरदः शतम्| शृणुयाम शरदः

शतं | प्रब्रवाम शरदः शतं |अदीनाः स्याम शरदः शतं | भूयश्च शरदः शतात् ||
============================= ===========================================

द्वारपालक पूजा (praying to devatha guarding each doors to each dEvatha and seeking protection. CAN BE

SKIPPED after praying to dwaara phaalakaas mentally))

ॐ क्षेिपालाय नमः । ॐ वसिंहाय नमः । ॐ गरुडाय नमः ।

ॐ िारवश्रयै नमः । ॐ धायै नमः । ॐ ववधायै नमः ।

ॐ पूवषिारवश्रयै नमः । ॐ शङ्खवनधये नमः । ॐ पुष्पवनधये नमः ।

ॐ दवक्षणिारवश्रयै नमः । ॐ बलायै नमः । ॐ प्रबलायै नमः ।

ॐ प्रचण्डायै नमः । ॐ पवश्म िारवश्रयै नमः । ॐ जयायै नमः ।

ॐ ववजयायै नमः । ॐ गङ्गायै नमः । ॐ यमुनायै नमः ।

ॐ उत्तरिारवश्रयै नमः । ॐ ऋग्वेदाय नमः । ॐ यजु वेदाय नमः ।

ॐ सामवेदाय नमः । ॐ अथवषणवेदाय नमः । ॐ कृतयुगाय नमः ।

ॐ िेतायुगाय नमः । ॐ िापरयुगाय नमः । ॐ कवलयुगाय नमः ।

ॐ पूवषसमुद्राय नमः । ॐ दवक्षणसमुद्राय नमः । ॐ पवश्मसमुद्राय नमः ।

ॐ उत्तरसमुद्राय नमः । ॐ िारदे वताभ्यो नमः । ॐ ब्रह्मणे नमः ।

ॐ ववष्णवे नमः । ॐ गङ्गायै नमः । ॐ गणपतये नमः ।

ॐ िण्मुखाय नमः । ॐ भृवङ्गनाथाय नमः । ॐ क्षेिपालाय नमः ।

ॐ विपुरसिंहिे नमः । ॐ शान्ये नमः । ॐ तु वष्टये नमः ।

ॐ ज्ञानाय नमः । ॐ धमाष य नमः । ॐ वैराग्याय नमः ।


ॐ वीयाष य नमः । ॐ सत्याय नमः । ॐ अज्ञानाय नमः ।

ॐ अधमाष य नमः । ॐ अनैश्वयाष य नमः । ॐ असत्याय नमः ।

ॐ अववराज्ञाय नमः । ॐ सत्त्वाय नमः । ॐ रजसे नमः ।

ॐ तमसे नमः । ॐ मायाय नमः । ॐ पद्माय नमः ॥

िारपालकपूजािं समपषयावम ॥

ॐ पूवषिारे िारवश्रयै नमः - ॐ धािे नमः । ॐ ववधािे नमः ॥ अवस्ाङ्ग भैरवाय नमः । रुरु

भैरवाय नमः ।

ॐ दवक्षणिारे िारवश्रयै नमः - ॐ जयाय नमः । ॐ ववजयाय नमः ॥ चण्ड भैरवाय नमः ।

रेोध भैरवाय नमः ।

ॐ पवश्मिारे िारवश्रयै नमः - ॐ चण्डाय नमः । ॐ प्रचण्डाय नमः ॥ उन्मत्तभैरवाय नमः ।

कपाल भैरवाय नमः ।

ॐ उत्तरिारे िारवश्रयै नमः - ॐ नन्दाय नमः । ॐ सुनन्दाय नमः ॥ भीिणभैरवाय नमः ।

सिंहार भैरवाय नमः ।

ॐ ऊध्रषिारे िारवश्रयै नमः ॐ आकाशाय नमः । ॐ अ्ररक्षाय नमः ॥

ॐ अधोिारे िारवश्रयै नमः - ॐ भूम्यै नमः । ॐ पातालाय नमः ॥

ॐ पूवे धमाष य नमः । ॐ दवक्षणे ज्ञानाय नमः । ॐ पवश्मे वैराग्याय नमः ।

ॐ उत्तरे ऐश्वयाष य नमः ॥


============================= ===========================================

आसन पूजा॥
आसनस्य महामन्त्रस्य पृवथव्या मेरुपृष्ठ ऋविः । सुतलम् छन्दः । कूमग दे वता। आसने वववनयोगः ॥

पृनि िया धृता लोका ििं ववष्णु ना ववधृता करे ।ििं च धारय मािं दे वव पववििं कुरु च आसनिं ॥

अचषनः । ॐ योगायसनाय नमः । ॐ वीरासनाय नमः । ॐ शरासनाय नमः ।

ॐ आधारशनक्त कमलासनाय नमः ॥ इवत पुष्पाक्षतै ः आसनमभ्यच्यष।


============================= ===========================================
मुद्रा ॥(can be skipped for time)
Show mudras as you chant )

वनवजवि करणाथे ताक्षष मुद्रा। अमृवत करणाथे धेनु मुद्रा। पवविी करणाथे शङ्ख मुद्रा।

सिंरक्षणाथे चरे मुद्रा। ववपुलमाया करणाथे मेरु मुद्रा।


वनवजवि करणाथे ताक्षष मुद्रा।

अमृवत करणाथे धेनु मुद्रा।

पवविी करणाथे शङ्ख मुद्रा।

सिंरक्षणाथे चरे मुद्रा।

ववपुलमाया करणाथे मेरु मुद्रा ।

============================= ===========================================
शङ् ख पूजा॥ (can be skipped for time)
कलशोदकेन शङ्खिं पूरवयिा ॥

शङ्खे गन्ध कुङ्कुम पुष्प तु लसीपिै रलङ्कृत्य ॥

(pour water from kalasha to sha~Nkha add gandha flower)

िैलोक्येयावन तीथाष वण वासुदेवस्यदद्रया। शङ्खेवतष्ठ्ु ववप्रेन्द्रा तस्मात् शङ्खिं प्रपूजयेत् ॥

शङ्खं चंद्राकय दै वतं मध्े वरण दे वताम् | पृष्ठे प्रजापपतं पवंद्याद् अग्रे गंगा सरस्वतीम् ||

त्वं पु रा सागरोत्पन्नो पवष्णुना पवधृतः करे | पनपमयतः सवयदेवैश्च पाञ्चजन्य नमोऽस्तुते ||

गभाष देवाररनारीणािं ववशीयष्े सहस्रधा। नवनादे नपाताळे पाञ्चजन्य नमोऽस्तुते ॥

पृपथव्ां यापन तीथाय पन स्थावरापण चरापण च | तापन तीथाय पन शङ्खेऽन्तस्मन् पवशिु ब्रह्मशासनात्

शङ्खाय नमः | चन्दनं समपययामः | शङ्खाय नमः | पुष्पं समपययामः |

ॐ अपपवत्रः पपवत्रो वा सवाय वस्थां गतोऽपप वा | यः स्मरे त्पुण्डरीकाक्षं स बाह्याभ्यिरः शु पचः ||

शङ् ख अर्थनाः । (can be skipped for time)


ओिं। शङ्खाय नमः । धवळाय नमः । ओिं पाञ्चजन्याय नमः ।

ओिं आकाशमण्डलाकृष्य गङ्गावद सप्ततीथष गणिं आवाहयावम।

ओिं पाञ्चजन्याय नमः गन्धपुष्प धूपदीपैः सकलाराधनैः स्ववचषतिं ॥

ओिं। पवन राजाय ववद्महे िः॑ पाञ्चजिः॒ न्यायिः॑ धीमवह।तन्नःिः॑ शङ्खः प्रचोिः॒दयािः॑ 'त् ॥

शङ्ख दे वताभ्यो नमः ।

सकल पूजाथे अक्षतान् समपषयावम॥

भूवमिं प्रोक्ष्य। शङ्खिं प्रक्षाल्य सम्सस्थाप्य ] ॐ शिं नोिः॑ देिः॒ वीरिः॒भीष्टिः॑यिः॒ आिः॑ पो भव्ु पीिः॒तये।िः॑

शिं यो रिः॒वभस्रिः॑व्ु नः ॥ [ इवत मन्त्रे ण जलिं पूरवयिा शङ्ख मुद्रािं धेनुमुद्रािं च प्रदशष येत् ]

शङ्खजलेन पुजोपकरनापन द्रव्ापण आत्मानं च पत्रः प्रोक्ष्य॰ पुनः शङ्खम् पूरपयत्वा॰


============================= ===========================================

सदग्पालक पू जा (can be skipped for time) ( Start from east of kalasha or deity 8 directions)
इं द्राय नमः ||अनये नमः ||यमाय नमः || नैऋतये नमः ||वरणाय नमः ||वायव्े नमः || कुबेराय

नमः ||ईशानाय नमः || इपत पदग्पालक पूजां समपययापम ||


============================= ===========================================

नवग्रह प्राथम नः
आपदत्याय च सोमाय मङ्गलाय बुधाय च गुर शु हृ शपनभ्यश्च राहवे केतवे नमः ॥

आरोग्यं पद्मबन्धुपवय तरतु पनतरां सम्पदं शीतरन्तमः ॰ भूलाभं भूपमपुत्रः सकलगुणयुतां वान्तग्वभूपतं च

सौम्यः ॱ १ ॱ सौभाग्यं दे वमन्त्ी ररपुभयशमनं भागयवः शौययमापकयः ॰ दीघाय युः सैंपहकेयः पवपुलतरयशः

केतुराचन्द्तारम् ॱ २ ॱ अररष्टापन प्रणश्यिु दु ररतापन भयापन च ॰ शान्तिरस्तु शुभं मेऽस्तु ग्रहाः

कुवयिु मङ्गलम् ॱ ३ ॱ इपत नवग्रह प्राथयना ॰


============================= ===========================================

नक्षत्र दे वता प्राथमना॥


सवय नक्षत्र दे वताभ्यो नमोनमः | सवय नक्षत्र दे वगणाभ्यो नमोनमः | सवय नक्षत्र दे वता पपियोः नमोनमः |

सवय नक्षत्र दे वगण पपियोः नमोनमः | सवय नक्षत्र दे वता अनुग्रह नाम् प्रान्तप्तरस्तु || अनया पूजया

नक्षत्र दे वता पप्रयताम्


============================= ===========================================

अष्टदल दे वता पू जन ||

ॐ इं द्राय नमः | अनये नमः | यमाय नमः | नैऋतये नमः | वरणाय नमः | वायवे नमः |

कुबेराय नमः | ईशानाय नमः |


============================= ===========================================

चतुदमल दे वता ||

ॐ गणपतये नमः | ॐ दु गाय यै नमः | ॐ क्षेत्रपालाय नमः | ॐ वसोष्पतये नमः |

रव्ापद नवग्रह अष्टदल चतुदयलेषु न्तस्थत सवयदेवताभ्यो नमः |


============================= ===========================================

षट् पात्र पू जा (can be skipped for time) put tulasi leaves or axatAs in empty vessels)
वायव्े अर्घ्यम् | नैऋत्ये पाद्यम् | ईशान्ये आचमनीयम् | आनेये मधुपकयम् | पूवे स्नानीयम् |

पपश्चमे पु नराचमनम् |
============================= ===========================================

घण्टा पू जा (Pour drops of water from sha~Nkha on top of the bell apply gandha flower)
घण्टान्तस्थताय गरडाय नमः | ओिं। जयध्रवन मन्त्रमातः स्वाहा।

ॐ ध्ुवा
िः॒ द्यौध्ुषिः॒वा पृिः॑वथिः॒ वी ध्ुवासः
िः॒ िः॒ पवषता
िः॑ इमेिः॒। ध्ुविं
िः॒ ववश्विः॑वमदिं जगिः॑ध्दद्रुवो
िः॒ राजािः॑ ववशामयम् ॥
ॐ येभ्योिः॑ मािः॒ता मधुिः॑मिः॒नत्पन्रिः॑ तेिः॒ पयःिः॑ पीिः॒यूििंिः॒ द्यौअवदिः॑ वतिः॒ रवद्रिः॑ बहाष ः । उिः॒ क्तशुिः॑ ष्मान्रृ िभरान्त्र्वप्निः॑सिः॒स्ता

आिः॑ वदिः॒ त्या अनुिः॑मदा स्विः॒स्तये िः॑ ॥

ॐ एिः॒वा वपिः॒िे वविः॒श्वदे िः॑वायिः॒ वृष्णे िः॑ यिः॒ज्ञैववषधेिः॑ मिः॒ नमिः॑सा हवववभषिः॑ः । बृहिः॑स्पते सुप्रिः॒जा वीिः॒रवन्िः॑तो विः॒यिं स्यािः॑ मिः॒

पतिः॑ योरिः॒यीणाम् ॥

आगमाथं तु दे वानािं गमनाथं तु राक्षसािं । घण्टारविं करोिंयादौ दे व आह्वान लाञ्चनिं ॥ (variants: कुवे

घन्टारविं ति दे वताह्वानलाञ्छनम् / कुरु घण्टारविं ति दे वतावाहन लाञ्छनम्) ॥

घण्टनादिं कृिा। दे व आह्वान लाञ्चनिं

ज्ञानथोऽज्ञानतोवावप कािं स्य घण्टान् नवादयेत्। राक्षसानािं वपशाचानािं तद्दे शे वसवतभषवेत्।

तस्मात् सवष प्रयत्नेन घण्टानादिं प्रकारयेत्।

घण्टदे वताभ्यो नमः । सकलओपचार पूजाथे अक्षतान् समपषयावम।


============================= ===========================================

आत्मर्ु न्द्रि ( Sprinkle water from sha~Nkha


on puja items and devotees)

अपवविो पवविो वा सवष अवस्थाङ्गतोवप वा। यः स्मरे त् पुण्डरीकाक्षिं सः बाह्याभ्य्रः शु वचः ॥

दे हो दे वालयः प्रोक्तो जीवो सदावशवः (variant दे वसनातन)। त्यजे दज्ञानवनमाष ल्यिं सोऽहम्भावेन

पूजयेत् ॥

ओिं। आत्मने नमः । अ्रात्मने नमः । जीवात्मने। परमात्मने नमः ।

ज्ञानात्मने नमः । सत्यात्मने नमः ॥


============================= ===========================================
प्रोक्षणम्
अपवविो पवविो वा सवष अवस्थाङ्गतोवप वा। यः स्मरे त् पुण्डरीकाक्षिं सः बाह्याभ्य्रः शु वचः ॥ ॐ

भूभुषवः सुवः । ॐ भूभुषवः सुवः । ॐ भूभुषवः सुवः ॥ एविं शङ्ख/कलशजले न पूजा सामािी आत्मानञ्च

सम्प्रोक्ष्याः ॥
============================= ===========================================

पीठ पूजा
ॐ सकलगुनात्मा शन्तक्तयुक्ताय योग पीठात्मने नमः ॥

आधार शक्त्यै नमः ॥ मूलप्रकृते नमः ॥ वराहाय नमः ॥ (variant कूमाष य कूमाष य

नमः )

अन्ाय नमः ॥ पद्माय नमः ॥ नालाय नमः ॥

कन्दाय नमः ॥ कवणष काय नमः ॥ पिेभ्यो नमः ॥

दले भ्यो नमः ॥ केसरे भ्यो नमः ॥ वास्त्ऱवधपतये ब्रह्मणे नमः ।

वास्तुपुरुिाय नमः । श्वेत िीपाय नमः । स्वणष मण्डपाय नमः ।

अमृताणष वाय नमः । रत्निीपाय नमः । नवरत्नमयमण्डपाय नमः ।

भद्रकमलासनायै नमः । गुणावधपतये नमः । सरस्वत्यै नमः ।

दु गाष यै नमः । क्षेिपालाय नमः । धमाष य नमः ।

ज्ञानाय नमः । वैराग्याय नमः । ऐश्वयाष य नमः ।

अधमाष य नमः । अज्ञानाय नमः । अवैराग्याय नमः ।

अनैश्वयाष य नमः । अव्यक्तववग्रहाय नमः । अनन्दकन्दाय नमः ।

आकाशबीजात्मने बुनद्धनालाय नमः । आकाशात्मने कवणष कायै नमः ।

वाय्वात्मने केसरे भ्यो नमः । अग्न्यात्मने दले भ्यो नमः । पृवथव्यात्मने पररवेिाय नमः ।

अिं अकषमण्डलाय वसुप्रदिादशकलातिात्मने नमः । दश पदक्पालेब्यो नमः

उिं सोममण्डलाय वसुप्रदिोडशकलातिात्मने नमः ।


मिं ववह्नमण्डलाय वसुप्रददशकलातिात्मने नमः ।

सिं सिाय नमः । रिं रजसे नमः । तिं तमसे नमः ।

वविं ववद्यायै नमः । आिं आत्मने नमः । उिं परमात्मने नमः ।

मिं अ्रात्मने नमः । ॐ ह्रीिं ज्ञानत्मने नमः । पीठपूजािं समपषयावम ॥

तन्मध्े दु गाय लक्ष्मी युक्तां सरस्वत्यै नमः | स्वावमन् सवष जगन्नाथ यावत् पूजावसानकम्। तावत्त्विं प्रीवत

भावेन वलङ्गेनस्मन् सवन्नधो भव ॥

ॐ मधुवाता ऋतायथे मधुक्षरन् वसन्धवः मानध्रनः स्ोष्वधीः मधुनक्ता मुथोिसो मधुमिावथष विं रजः

मधुद्यौ रस्तुनः वपता मधुमान्नो वनस्पवतमषधुमािं अस्तु सूयषः माध्रीगाष वो भव्ुनः ॥

तन्मध्े ॐ छाया संज्ञा समेत श्री सूययनारायण स्वापमने नमः । (variants as appropriate: तन्मध्े

दु गाय लक्ष्मी युक्तां सरस्वत्यै नमः | तन्मध्े श्री भवावन शङ्कराय नमः । ) पीठ पूजािं समपषयावम ॥

गङ्गाच यमुनाश्ैव नमषदाश् सरस्ववत। तावप पयोनष्ण रे वच ताभ्यः स्नानाथष मारॄतम् ॥


============================= ===========================================

प्राण प्रसतष्ठा ( hold flowers/axata in hand)

ध्ायेत् सत्यम् गुणातीतं गुणत्रय समन्तन्रतं लोकनाथं पत्रलोकेशं कौस्तुभाभरणं हररम् |

नीलवणं पीतवासं श्रीवत्स पदभूपषतं गोकुलानन्दं ब्रह्माध्ैरपप पूपजतम् ||

प्रपतमासु दे वताम् ध्ात्वा प्रानप्रपतष्ठाम् कुयाय त् | ॐ अस्य श्री प्राण प्रपतष्ठापन महा मंत्रस्य ब्रह्मा पवष्णु

महे श्वरा ऋषयः | ऋग्यजुसाय माथवाय पण छन्दां पस | सकलजगत्सृ वष्टनस्थवत सिंहारकाररणी प्राणशनक्तः

परा दे वता। आिं बीजम्। ह्रीिं शनक्तः । रेोिं कीलकम्। प्राण शन्तक्तः | परा दे वता | आं बीजं | ह्ीं

शन्तक्तः | हृों कीलकं |

||करन्यासः ||

आं अंगुष्ठाभ्यां नमः ||ह्ीं तजयनीभ्यां नमः || हृ््ँ मध्माभ्यां नमः ||आं अनापमकाभ्यां नमः || ह्ीं

कपनपष्ठकाभ्यां नमः ||हृ््ँ करतलकरपृष्ठाभ्यां नमः ||

||अङ्गन्यासः ||
आं हृदयाय नमः ||ह्ीं पशरसे स्वाहा || हृ््ँ पशखायै वौषट् ||आं कवचाय हुम् || ह्ी ं नेत्रत्रयायवौषट्

||हृ््ँ अस्त्राय फट् || भूभुषवस्वरोिं इवत वदग्बन्धः ॥

॥ ध्यानम् ॥

रक्ताम्भोवधस्थ पोतोल्लसदरुण सरोजावधरूढा कराब्ैः पाशिं कोदण्ड वमक्षु्वमवळगुण मप्यङ्कुशिं

पञ्चबाणान्। वबभ्राणासृक्कपालिं विनयनलवसता पीनवक्षोरुहाढ्या दे वी बालाकषवणाष भवतु सुखकरी

प्राणशनक्तः परा नः ॥

लिं पृसव्यानत्मकायै गन्धिं समपषयावम।

हिं आकाशानत्मकायै पुष्पैः पूजयावम।

यिं वाय्वानत्मकायै धूपमािापयावम।

रिं अग्न्यानत्मकायै दीपिं दशष यावम।

विं अमृतानत्मकायै अमृत महानैवेद्यिं वनवेदयावम।

सिं सवाष नत्मकायै सवगपचारपूजािं समपषयावम ॥

आं ह्ीं हृ््ँ हृ््ँ ह्ीं आं | य र ल व श ष स ह | ॐ अहं सः सोहं सोहं अहं सः |

वाग्मनः श्रोि वजह्वा िाणे ः उच्च स्वरूपेण

बवहरागत्य अनस्मन् कुम्भे /वबम्बे (अनस्मन् कलशे अनस्मन् प्रवतमायािं ) सुखिं वचरिं वतष्ठ्ु स्वाहा ॥

अस्यां मूते प्राणः पतष्ठं तुः | अस्यां मूते जीवः पतष्ठिु | अस्यािं मूतौ जीवनस्तष्ठतु ।

अस्यािं मूतौ सवेनन्द्रयावण मनस्त्ऱक्चक्षुः श्रोि वजह्वा िाण वाक् पावण पाद पायूपस्थाख्यावन प्राण अपान

व्यान उदान समान अत्रागत्य सुखेन न्तस्थरं वतष्ठ्ु स्वाहा ॥

ॐ अिः॑सुनीतेिः॒ पुनिः॑रिः॒स्मासु िः॒ चक्षुिः॒ः पुनिः॑ः प्रािः॒णवमिः॒ह नोिः॑ धेिः॒वह भोगिः॑म्। ज्योक् पिः॑येमिः॒ सूयषमुिः॑ च्चरिः॑
िः॒ ्िः॒मनुमते
मृळयािः॑
िः॒ नः स्विः॒नस्त ॥

पञ्च दश संस्काराथं पञ्च दश वारं प्रणवजपम् कृत्वा

आवापहतो भव | स्थापपतो भव | सपन्नपहतो भव | सपन्नरिो भव | अवकुन्तितो भव | सुप्रीतो भव |

सुप्रसन्नो भव | सुमुखो भव | वरदो भव |प्रसीद प्रसीद ||


अमृतं वै प्राणा अमृतमापः प्राणानेव यथा स्थानं उपह्वयेत् ||

स्वापमन् सवय जगन्नाथ (variant for Goddess: दे पव सवय जगन्नापयके ) यावत्पूजावसानकं तावत्व

प्रीपतभावेन पबम्बेन्तस्मन् (/ कलशेन्तस्मन् वा / प्रपतमायां वा वचिपठे न्तस्मन् वा यन्त्रे न्तस्मन् वा /पद्मेन्तस्मन्

वा कुम्भे न्तस्मन् वा) सपन्नपधं कुर ||

तावत्त्विं प्रीवतभावेन प्रवतमे /वबम्बेऽनस्मन् (कलशे नस्मन् प्रवतमायािं )सवन्नवधिं कुरु ॥


============================= ===========================================

Part 2 Pradhaana (main) pooja


============================= ===========================================

ध्यानम्
सूये सुन्दर लोकनाथम् अमृतं वेदाि सारम् पशवम् ज्ञानम् ब्रह्ममयम् सुरेशम् अमलम् लोकैक
पचत्तम् स्वयम् ॰॰ इन्द्ापदत्य नरापधपम् सुर गुरम् त्रै लोक्य चूडामपणम् ब्रह्मा पवष्णु पशव स्वरूप
ह्ुदयम् वन्दे सदा भास्करम् ॰॰ ॐ ह्ां , ह्ी ं, ह्ौं स: सूयाय य नमः
छाया िंज्ञा िमेत िूयमनारायणम् ध्यायासम
--------------------- ----------------------------------------------------

न्यासं Nyasam Already Gaayathri nysam done. No harm in repeating.


--------------------- ----------------------------------------------------

This colour is Purusha sooktham line. This colour is Sreeooktham line. BOTH

OPTIONAL chanting.

आवाहनम् (AavAhanam) invoction


सु॒हस्रा॑शीषाय ु॒ पुरा॑षः ॰ सु॒हु॒स्राु॒क्षः सु॒हस्रा॑पात् ॰ स भूपमं ा॑ पवु॒ श्वतोा॑ वृत्वा
ु॒ ॰ अत्या॑पतष्ठद्दशाङ्गुलम्
ु॒ ॱ

पहरण्यवणां हररणी ं सुवणयरजतस्रजाम् ॰ चन्द्ां पहरण्मयीं लक्ष्मी ं जातवेदो म आवह ॱ१ॱ


आवाहयापम दे वेड्यम् आपश्रत अभीष्ट दापयनं॰ आपदत्यम् अन्तखलाराध् आरोग्यप्रदम् अच्युतम्
॰॰आवाहयापम दे वत्वां भक्त अभीष्ट वरद प्रभो॰अन्तस्मन् वबम्बे (वा or कलशे वा or कुम्बे वा or पचत्र
पटे वा or मृवत्तक वबम्बे (this is idol made of earth) साङ्गिं सायुधिं सपररवारिं सवाहनिं
सवषशनक्तयुतिं छाया िंज्ञा िमेत श्री िूयमनारायणम् आवाहयासम
प्राणप्रवतष्ठा कृिा
--------------------- ----------------------------------------------------

आिनम् Aasanam: offer aasanam through manthraas to the Bhaghavaan after invoking him

पुरा॑ष एु॒वेदग्ं सवयम््॓ ॰ यद् भूतंु॒ यच्चु॒ भव्म््॓ ॰ उु॒ तामृा॑तु॒त्व स्येशाा॑ नः ॰ यु॒दन्नेन
ा॑ ापतु॒रोहा॑ पत ॱ

तां म आवह जातवेदो लक्ष्मीमनपगापमनीम् ॰ यस्यां पहरण्यं पवन्दे यं गामश्वं पुरषानहम् ॱ

आसनम् सङ् गृहाणेदम् द्ऱादशात्मन् पदवाकर ॰ छाया नायक लोकेश मया भक्त्या समपपयतम्

॰॰ छाया िंज्ञा िमेत श्री िूयमनारायण स्वासमने नमः रत्न सिंहािनं िमपमयासम
--------------------- ----------------------------------------------------

पाध्यम् PAdhyam (to washfeet of the Bhaghavaan after invoking him)

एिः॒तावािः॑ नस्य मवहिः॒मा । अतोिः॒ ज्यायाꣳ गं श्िः॒ पूरुिः॑िः । पादो᳚ऽस्यिः॒ ववश्वािः॑ भूतावनिः॑
िः॒ । वििः॒पादिः॑ स्यािः॒मृतिं िः॑ वदिः॒ वव

अश्वपूवां रथमध्ां हन्तस्तनादप्रबोपधनीम् ॰ पश्रयं दे वीमुपह्वये श्रीमाय दे वी जुषताम्

पाद्यम् ददापम भगवन् पद्मापदकुसुमैयुयतं ॰ पद्मवन्ध्यो गृहाण त्वम् प्रभाकर नमोस्तुते ॰॰ छाया िंज्ञा

िमेत श्री िूयमनारायण स्वासमने नमः ।पादयोः पाध्यं िमपमयासम


--------------------- ----------------------------------------------------

आर्घ्म म् Argyam (to wash hand)

वििः॒पादू ध्रष
िः॒ उदैिः॒ त्पुरुिः॑िः । पादो᳚ऽस्येिः॒ हाऽऽभिः॑वािः॒त्पुनिः॑ः । ततोिः॒ ववश्विः॒ङ्व्यिः॑रेामत् । सािः॒शिः॒नािः॒निः॒शिः॒ने अिः॒वभ ।
कां सोन्तस्मतां पहरण्यप्राकारामाद्रां ज्वलिीं तृप्तां तपययिीम् ॰पद्मे न्तस्थतां पद्मवणां तापमहोपह्वये

पश्रयम्
अर्घ्यम् गृह्णीष्व दे वेश गन्धाक्षत फलान्तन्रतम् ॰ अघनाशक पवश्वात्मन् हररदश्व प्रसेद मे ॰॰ ॐ एपह
सूयय सहस्त्रां शो तेजोराशे जगत्पते॰ अनुकम्पय मां भक्त्या गृहणाध्र्य पदवाकर॰॰
ॐ घृपण सूयाय य नमः ॰॰ॐ ह्ी ं घृसणः िूयम आसदत्यः क्ी ं ॐ।।

॰॰ छाया िंज्ञा िमेत श्री िूयमनारायण स्वासमने नमः ।अघमयं िमपमयासम


--------------------- ----------------------------------------------------

आचमनीयम् AachmanEyam
तस्मा᳚वििः॒राडिः॑ जायत । वविः॒राजोिः॒ अवधिः॒ पूरुिः॑िः । स जािः॒तो अत्यिः॑ररच्यत । पिः॒श्ाद् भूवमिः॒मथोिः॑ पुरःिः॒ ।

चन्द्ां प्रभासां यशसा ज्वलिी ं पश्रयं लोके दे वजुष्टामुदाराम् ॰ तां पपद्मनीमीं शरणमहं प्रपद्येऽलक्ष्मीमे

नश्यतां त्वां वृणे ॱ


ददाम्याचमनम् (ददापम – I give+आचमनम् =water to sip) तुभ्यम् (to you) चराचरपवबोधक
(चर +अचर +पवबोधक –who wakes up (the consciousness of0 moving and no
moving in this milkyway) ॰ भक्त्याहम् भास्करायाध् जगत् र्ध्ािपवनापशने ॰॰

छाया िंज्ञा िमेत श्री िूयमनारायण स्वासमने नमः । आचमनीयं िमपमयासम ॥


--------------------- ----------------------------------------------------

स्नानं SnAnam (plain water)

यत्पुरुिः॑िेण हिः॒वविा᳚ । देिः॒ वा यिः॒ज्ञमतिः॑ न्रत । विः॒सिः्॒ो अिः॑स्यासीिः॒दाज्यम् ᳚। ग्रीिः॒ष्म इिः॒ध्मः शिः॒ रद्धिः॒ववः ।६

आपदत्यवणे तपसोऽपधजातो वनस्पपतस्तव वृक्षोऽथ पबल्वः ॰ तस्य फलापन तपसानुदिु

मायािरायाश्च बाह्या अलक्ष्मीः ॱ

मर्ध्ाज्यदपध (मधु = honey + आज्यं = ghee + दपध = curd) सम्युक्तम् मधुपकयम् प्रभाकर ॰

लोक नाथ मया दत्तम् गृहाण मुपनसेपवत॰॰ छाया संज्ञा समेत श्री सूययनारायण स्वापमने नमः ॰

मधुपकय स्नानं समपययापम । (honey)

पुनः सुध्धोदक स्नानं समपययापम स्नानन्थरं आचमनीयं समपययापम

मर्ध्ाज्य शकयरायुक्तम् फलक्षीर समन्तन्रतम्॰ पञ्चामृतम् प्रदास्यापम पञ्च पातक नापशने ॰॰ छाया

संज्ञा समेत श्री सूययनारायण स्वापमने नमः । फलपञ्चामृतस्नानिं समपषयावम ॥ (panchamrutha

abishekam)

गङ्गापद सररदानीतम् पवमलम् च सुवापसतम् ॰ स्नानाथयम् अपयये तोयम् वेदात्मन् प्रपत गृह्यताम्॰॰

छाया िंज्ञा िमेत श्री िूयमनारायण स्वासमने नमः । स्नानं िमपमयासम ॥ (Snaanam using

ganga water) स्नानन्थरं आचमनीयं िमपमयासम ।

क्षीरस्नानिं समपषयावम ॥ पुनः शु द्धोदकस्नानिं समपषयावम ॥ (milk)

दवधस्नानिं समपषयावम ॥ पुनः शु द्धोदकस्नानिं समपषयावम ॥ (curd)


आज्यस्नानिं समपषयावम ॥ पुनः शु द्धोदकस्नानिं समपषयावम ॥ (ghee)

मधुस्नानिं समपषयावम ॥ पुनः शु द्धोदकस्नानिं समपषयावम ॥ (honey)

शकषरास्नानिं समपषयावम ॥ पुनः शु द्धोदकस्नानिं समपषयावम ॥ (sugar)

नाररकेळ फलोदकस्नानिं समपषयावम ॥ पुनः शु द्धोदकस्नानिं समपषयावम ॥ (coconut water)

ओिवधस्नानिं समपषयावम ॥ पुनः शु द्धोदकस्नानिं समपषयावम ॥ (medicinal herb)

गन्धोदकस्नानिं समपषयावम ॥ पुनः शु द्धोदकस्नानिं समपषयावम ॥ (sandal chandanam)

पुष्पोदकस्नानिं समपषयावम ॥ पुनः शु द्धोदकस्नानिं समपषयावम ॥ (flower dipped water)

अक्षतोदकस्नानिं समपषयावम ॥ पुनः शु द्धोदकस्नानिं समपषयावम ॥ (akshatha dipped water)

सुवणगदकस्नानिं समपषयावम ॥ पुनः शु द्धोदकस्नानिं समपषयावम ॥ (gold ornaments dipped water)

रुद्राक्षोदकस्नानिं समपषयावम ॥ पुनः शु द्धोदकस्नानिं समपषयावम ॥ (rudhraaksham dipped water)

भस्मस्नानिं समपषयावम ॥ पुनः शु द्धोदकस्नानिं समपषयावम ॥ (vibhoothi)

वबल्वोदकस्नानिं समपषयावम ॥ शु द्धोदकस्नानिं समपषयावम ॥ (bilvam dipped water)

दू वगदकस्नानिं समपषयावम ॥ पुनः शु द्धोदकस्नानिं समपषयावम ॥ (durvayugmam – a type of grass dipped

waterd)
--------------------- ----------------------------------------------------

वस्त्रं Vastram (offering dress)

सिः॒प्तास्यािः॑ सन्पररिः॒धयःिः॑ । विः सिः॒प्त सिः॒वमधःिः॑ कृिः॒ताः ।देिः॒ वा यद्यिः॒ज्ञिं तिः॑ न्रािः॒नाः । अबिः॑ध्निः॒न्पुिः॑रुििं पिः॒शुम् ।

उपैतु मां दे वसखः कीपतयश्च मपणना सह ॰ प्रादु भूयतोऽन्तस्म राष्टरेऽन्तस्मन् कीपतयमृन्तिं ददातु मे ॱ

पदव्ां बरयुगम् सूक्ष्मम् हे मसूत्रपवरापजतम् ॰ स्वीकुरष्व जगत् बन्धो पदवाकर नमोस्तुते ॰॰ छाया

िंज्ञा िमेत श्री िूयमनारायण स्वासमने नमः । वस्त्रयुग्मं िमपमयासम


--------------------- ----------------------------------------------------

उपवीतं UpaVetham (offering sacred thread)

तिं यिः॒ज्ञिं बिः॒वहष वििः॒ प्रौक्षन्िः॑ । पुरुिः॑ििं जािः॒तमिः॑ग्रिः॒तः ।ते निः॑ देिः॒ वा अयिः॑ज् । सािः॒ध्या ऋििः॑यश्िः॒ ये ।

क्षुन्तत्पपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ॰अभूपतमसमृन्तिं च सवां पनणुयद मे गृहात् ॱ


ब्रह्म पवष्णु महे शान वपुषे पवश्वचक्षुषे ॰ चापक्षणे कमयणाम् तु भ्यम् उपवीतं ददाम्यहम् ॰॰ छाया

िंज्ञा िमेत श्री िूयमनारायण स्वासमने नमः । उपवीतं िमपमयासम


--------------------- ----------------------------------------------------

गन्धं Gendam (offering gendham)

तस्मा᳚द्यिः॒ज्ञात्सिः॑ वषिः॒रॅतःिः॑ । सम्भृिः॑ तिं पृिदािः॒ज्यम् ।पिः॒शूꣳस्ताꣳश्िः॑रेे वायिः॒व्यान्िः॑ । आिः॒ रिः॒ण्ान्त्र्ग्रािः॒म्याश्िः॒ ये ।

गन्धद्ऱारां दु राधषां पनत्यपुष्टां करीपषणीम् ॰ ईश्वरींग् सवयभूतानां तापमहोपह्वये पश्रयम् ॱ

कस्तूरीकुम्कुमोपेतम् घनसारपवपमपश्रतम् ॰ (कस्तूरी musk/ turmeric कुम्कुम उपेतम् united

with घनसार wter पवपमपश्रतम् mix) ॰ गन्धम् गृहाण भघवन् पुण्य गन्ध पदवाकर ॰॰ छाया िंज्ञा

िमेत श्री िूयमनारायण स्वासमने नमः । गन्धान् धारयासम ॥


--------------------- ----------------------------------------------------

हररद्रा Haridra (offering turmeric pasuppu)

तस्मािः॒दश्वािः॑ अजाय् । ये के चोिः॑भिः॒यादिः॑ तः । गावोिः॑ ह जवज्ञरे िः॒ तस्मा᳚त् । तस्मा᳚ज्ािः॒ता अिः॑जािः॒वयःिः॑ ।

कदय मेन प्रजाभूता मपय सम्भव कदय म ॰ पश्रयं वासय मे कुले मातरं पद्ममापलनीम् ॱ

छाया िंज्ञा िमेत श्री िूयमनारायण स्वासमने नमः । हररद्राम् िमपमयासम


--------------------- ----------------------------------------------------

कंु कुमम् (offering kumkuma)

तस्मा᳚द्यिः॒ज्ञात्सिः॑ वषिः॒रॅतःिः॑ । ऋचःिः॒ सामािः॑ वन जवज्ञरे । छन्दाग्ा॑वस जवज्ञरे िः॒ तस्मा᳚त् । यजु स्तस्मािः॑
िः॒ दजायत ।

मनसः काममाकूपतं वाचः सत्यमशीमपह ॰ पशूनां रूपमन्नस्य मपय श्रीः श्रयतां यशः ॱ

छाया िंज्ञा िमेत श्री िूयमनारायण स्वासमने नमः । कंु कुमम् िमपमयासम.
--------------------- ----------------------------------------------------

भस्म रक्षा (offering vibhoothi)

यत्पुरुिः॑ििंिः॒ व्यिः॑दधुः । किः॒वतिः॒ धा व्यिः॑कल्पयन्। मुखिंिः॒ वकमिः॑स्यिः॒ कौ बािः॒रॆ । कावूरू


िः॒ पादािः॑ वुच्येते।
आपः सृजिु पस्नग्धापन पचक्लीत वस मे गृहे ॰ पन च दे वीं मातरं पश्रयं वासय मे कुले ॱ

छाया िंज्ञा िमेत श्री िूयमनारायण स्वासमने नमः । भस्म रक्षां िमपमयासम
--------------------- ----------------------------------------------------
आभरणं (offering jewellery)

ब्रािः॒ह्मिः॒णो᳚ऽस्यिः॒ मुखिः॑मासीत् । बािः॒रॆ रािः॑ जिः॒न्यिः॑ ः कृिः॒तः । ऊिः॒रू तदिः॑ स्यिः॒ यिै यिः॑ः । पिः॒द्भ्याꣳ शू द्रो
िः॒ अिः॑जायत।
आद्रां पुष्कररणीं पुपष्टं पपङ्गलां पद्ममापलनीम् ॰चन्द्ां पहरण्मयीं लक्ष्मी ं जातवेदो म आवह ॱ

हार कुण्डल केयूर पकरीट वलयापन च ॰ अनेक रि खपचतान्यपययापम (अनेक many रि jewel

stones खपचतान् stuuded अपययापम casting) दयापनधे ॰॰ छाया िंज्ञा िमेत श्री िूयमनारायण

स्वासमने नमः । आभरणं िमपमयासम


--------------------- ----------------------------------------------------

पररमल द्रव्यं Parimala dravyam (aromatic substance such as rose water)

चिः॒न्द्रमािः॒ मनिः॑सो जािः॒तः । चक्षोः िः॒ सूयग िः॑ अजायत। मुखािः॒वदन्द्रिः॑श्ािः॒विश्िः॑ । प्रािः॒णािािः॒युरिः॑जायत ।

आद्रां यः कररणीिं यवष्टिं सुवणां हे ममावलनीम् । सूयां वहरण्मयीिं लक्ष्मीिं जातवेदो म आवह ॥

छाया िंज्ञा िमेत श्री िूयमनारायण स्वासमने नमः । पररमल द्रव्यं िमपमयासम
--------------------- ----------------------------------------------------

अक्षता Akshtaha

नाभ्यािः॑ आसीदिः॒ ्ररिः॑ क्षम् । शीिः॒ष्णग द्यौः समिः॑वतष त। पिः॒द्भ्यािं भूवमिः॒वदष शिः॒ ः श्रोिा᳚त् ।तथािः॑ लोिः॒काꣳ

अिः॑कल्पयन्।

तािं म आवह जातवेदो लक्ष्मीमनपगावमनीम्। यस्यािं वहरण्िं प्रभूतिं गावो दास्योऽश्वानन्रन्दे यिं पुरुिानहम्

॥ छाया िंज्ञा िमेत श्री िूयमनारायण स्वासमने नमः ।अक्षतान् िमपमयासम


--------------------- ----------------------------------------------------

पुष्पं Pushpam

वेदािः॒हमेिः॒तिं पुरुिः॑ििं मिः॒हा्म् ᳚ । आिः॒ वदिः॒ त्यविः॑णंिः॒ तमिः॑सस्तु िः॒ पािः॒रे। सवाष वण
िः॑ रू
िः॒ पावणिः॑ वविः॒वचत्यिः॒ धीरःिः॑ । नामािः॑ वन

कृिः॒िाऽवभिः॒वदिः॒ न् यदास्ते᳚ ।

यः शु वचः प्रयतो भूिा जु रॅयादाज्य मन्रहम्। वश्रयः पञ्चदशचं च श्रीकामः सततिं जपेत् ॥

जाजी चम्पक पुन्नाग मन्तल्रका वकुलापन च ॰ अपययापम सुर श्रेष्ठ सरसीरह नायक ॰॰ छाया िंज्ञा

िमेत श्री िूयमनारायण स्वासमने नमः ।पुष्पासणिमपमयासम ।


पमत्राय नमः ॰ रवये नमः ॰ सूयाय य नमः ॰ भानवे (relating to sun) नमः ॰ खगाय (birds
eye view) नमः ॰पूष्णे (nourisher) नमः ॰ पहरण्यगभाय य नमः ॰ (celestial egg that gave
birth to first life in universe) मरीचये नमः ॰ आपदत्याय नमः ॰ सपवत्रे नमः ॰ अकाय य नमः
॰भास्कराय नमः ॰ (many names of sun)
--------------------- ----------------------------------------------------

अलङ्कारं AlankAram

धािः॒ता पुरस्तािः॒
िः॒ द्यमुिः॑दाजिः॒ हारिः॑ । शिः॒ रेः प्रवविः॒िान्प्रिः॒वदशिः॒ श्तिः॑ स्रः । तमेिः॒विं वविः॒िानिः॒मृतिः॑ इिः॒ह भिः॑ववत। नान्यः पन्ािः॒

अयिः॑नाय ववद्यते ।

पद्मानने पद्म ऊरू पद्माक्षी पद्मसम्भवे। ििं मािं भजस्व पद्माक्षी येन सौख्यिं लभाम्यहम् ॥

छाया संज्ञा समेत श्री सूययनारायण स्वापमने नमः । अलन्काराते पुष्पमावलकािं समपषयावम ॥
--------------------- ----------------------------------------------------

अथाङ्ग पू जा AthAnga pUja (PAdAdi kEsam) Prayers to each angam of Bhaghavaaan

यिः॒ज्ञेनिः॑ यिः॒ज्ञमिः॑यज् देिः॒ वाः ।तावनिः॒ धमाष वण


िः॑ प्रथिः॒ मान्यािः॑ सन्। ते हिः॒ नाकिंिः॑ मवहिः॒मानःिः॑ सच्े ।यििः॒ पूवेिः॑ सािः॒ध्याः

सन्िः॑ देिः॒ वाः ।

अश्वदायी गोदायी धनदायी महाधने । धनिं मे जु ितािं दे वव सवषकामािं श् दे वह मे ॥


पावनाय नमः ॰ पादौ पूजयापम ॰॰ । padam = foot
ग्रहपतये नमः ॰ गुल्फौ पूजयापम ॰॰ Gulfah = ankle

जगत् आनन्दाय नमः ॰ जानुनी पूजयापम ॰॰ (Jhaanu = knee)


अनूर सारथये नमः ॰ ऊर पूजयापम ॰॰ (ooru = thigh)
त्रयीमयाय नमः ॰ कपटम् पूजयापम ॰॰ (katyam = waist)
छाया पप्रयाय नमः ॰ नापभम् पूजयापम ॰॰ (naaBhi = naval)
आकाश चाररने नमः ॰ उदरम् पूजयापम ॰॰ (udharam = blood)
जगत् चक्षुषे नमः ॰ वक्षस्थलम् पूजयापम ॰॰ (vakshasthalam = chest)
पदवाकराय नमः ॰ हस्तौ पूजयापम ॰॰ (hasta = hand)
कालात्मने नमः ॰ किम् पूजयापम ॰॰ (kanTam = neck)
सप्त अश्वाय नमः ॰ मुखम् पूजयापम ॰॰ (muKham = face)
सुकपोलाय नमः ॰ कपोलौ पूजयापम ॰॰ (Kapalam = skull)
पवशालाक्षाय नमः ॰ अपक्षणी पूजयापम ॰॰ (akshi = eye)
कणय जनकाय नमः ॰ कणौ पूजयापम ॰॰ (KarNam = ears)
रन्तममापलने नमः ॰ ललाटम् पूजयापम ॰॰ (lalaatam = forehead)
एक चहृ रथाय नमः पशरः पूजयापम ॰॰ (zirah = head)
सवय सापक्षणे नमः ॰ सवाय न् अङ्गापन पूजयापम ॰॰ (Sarvan angaani = all parts)
--------------------- ----------------------------------------------------

अथ श्री सूययनारायण अष्टोत्तरशत नामावली पूजा पुष्प अक्षता अचषनिं कृिा


--------------------- ----------------------------------------------------

प्रधान पू जा Main pUja (DO at least ashotOthara

1 ॐ अरणाय नमः ॰ Reddish Brown

2 ॐ शरण्याय नमः ॰ The One Who Provides Refuge

3 ॐ करणारसपसन्धवे नमः ॰ The Ocean of the Sentiment of Compassion

4 ॐ असमानबलाय नमः ॰ The One of Unequalled Strength.

5 ॐ आतयरक्षकाय नमः ॰ The Protector from Suffering

6 ॐ आपदत्याय नमः ॰ The Sun or The Son of Aditi

7 ॐ आपदभूताय नमः ॰ The First Being

8 ॐ अन्तखलागमवेपदने नमः ॰ The Knower of All Scriptures

9 ॐ अच्युताय नमः ॰ Imperishable, The Steady One

10 ॐ अन्तखलज्ञाय नमः ॰ The Knower of Everything

11 ॐ अनिाय नमः ॰ The Unbounded One

12 ॐ इनाय नमः ॰ The Strong One

13 ॐ पवश्वरूपाय नमः ॰ The One with an All Pervading Form

14 ॐ इज्याय नमः ॰ The One to be Revered


15 ॐ इन्द्ाय नमः ॰ Leader of the Gods

16 ॐ भानवे नमः ॰ The Bright One

17 ॐ इन्तन्दरामन्तन्दराप्ताय नमः ॰ The One Who has Gained the Abode of Indira (Lakshmi)

18 ॐ वन्दनीयाय नमः ॰ The Praiseworthy One

19 ॐ ईशाय नमः ॰ The Lord

20 ॐ सुप्रसन्नाय नमः ॰ The Very Bright One

21 ॐ सुशीलाय नमः ॰ The Good-Natured One

22 ॐ सुवचयसे नमः ॰ The Brilliant One

23 ॐ वसुप्रदाय नमः ॰ The Bestower of wealth

24 ॐ वसवे नमः ॰ The Deva (The Excellent One)

25 ॐ वासुदेवाय नमः ॰ Shri Krishna

26 ॐ उज्ज्वल नमः ॰ The Blazing One

27 ॐ उग्ररूपाय नमः ॰ The One with a Ferce Form

28 ॐ ऊर्ध्यगाय नमः ॰ The One Who Rises Up

29 ॐ पववस्वते नमः ॰ The One Who Shines Forth

30 ॐ उद्यन्तिरणजालाय नमः ॰ The One Who Produces a Lattice of Rising Beams of Light

31 ॐ हृषीकेशाय नमः ॰ Lord of the Senses

32 ॐ ऊजयस्वलाय नमः ॰ The Mighty One

33 ॐ वीराय नमः ॰ The Brave One

34 ॐ पनजयराय नमः ॰ The Imperishable One

35 ॐ जयाय नमः ॰ The Victorious One

36 ॐ ऊरद्ऱयाभावरूपयुक्तसारथये नमः ॰ The One Whose Charioteer has a Form without a Pair of

Thighs

37 ॐ ऋपषवन्द्द्याय नमः ॰ The One Worshipped by Rishis

38 ॐ रग्घन्त्े नमः ॰ The Destroyer of Disease


39 ॐ ऋक्षचहृचराय नमः ॰ The One Who Moves Through the Wheel of Stars

40 ॐ ऋजुस्वभावपचत्ताय नमः ॰ The One Whose Mind by Nature is Sincere

41 ॐ पनत्यस्तुत्याय नमः ॰ The One Who is Fit to Praised Always

42 ॐ ऋकारमातृकावणयरूपाय नमः ॰ The One Who has the Form of the Letter Rikara

43 ॐ उज्ज्वलतेजसे नमः ॰ The One with a Blazing Brilliance

44 ॐ ऋक्षापधनाथपमत्राय नमः ॰ The Friend of the Lord of Stars (the Moon)

45 ॐ पुष्कराक्षाय नमः ॰ The Lotus-Eyed One

46 ॐ लुप्तदिाय नमः ॰ The One Whose Teeth are Lost

47 ॐ शािाय नमः ॰ Pacified, Calm

48 ॐ कान्तिदाय नमः ॰ The Bestower of Beauty

49 ॐ घनाय नमः ॰ The Destroyer

50 ॐ कनिनकभूषाय नमः ॰ The Brilliant Golden Ornament

51 ॐ खद्योताय नमः ॰ The Light of the Sky

52 ॐ लूपनतान्तखलदै त्याय नमः ॰ The Destroyer of All Demons

53 ॐ सत्यानन्दस्वरूपपणे नमः ॰ The One Whose Nature is True Bliss

54 ॐ अपवगयप्रदाय नमः ॰ The Bestower of Liberation

55 ॐ आतयशरण्याय नमः ॰ The Provider of Shelter to the Distressed

56 ॐ एकापकने नमः ॰ The solitary One

57 ॐ भगवते नमः ॰ The Divine One

58 ॐ सृपष्टन्तस्थत्यिकाररणे नमः ॰ The One Who Makes the Creation, Maintenance & End

59 ॐ गुणात्मने नमः ॰ The One with Qualities

60 ॐ घृपणभृते नमः ॰ The One Who Possesses Light

61 ॐ बृहते नमः ॰ The Great One

62 ॐ ब्रह्मणे नमः ॰ The Eternal Brahman

63 ॐ ऐश्वययदाय नमः ॰ The Bestower of Power


64 ॐ शवाय य नमः ॰ The One that Injures

65 ॐ हररदश्वाय नमः ॰ The One with Tawny Horses

66 ॐ शौरये नमः ॰ The Heroic One

67 ॐ दशपदक्संप्रकाशाय नमः ॰ The One Who Shines in Ten Directions

68 ॐ भक्तवश्याय नमः ॰ The One Who is Attentive to the Devotees

69 ॐ ओजस्कराय नमः ॰ The Maker of Power

70 ॐ जपयने नमः ॰ The victorious One

71 ॐ जगदानन्दहे तवे नमः ॰ The Cause of Joy for the World

72 ॐ जन्ममृत्युजराव्ापधवपजयताय नमः । The One Who is Free from Birth, Death, Old Age, Suffering, etc

73 ॐ उच्चस्थान समारूढरथस्थाय नमः । The One Established in a Chariot that Moves with Lofty Steps

74 ॐ असुरारये नमः ॰ The Enemy of the Demons

75 ॐ कमनीयकराय नमः ॰ The Fulfiller of Desires

76 ॐ अब्जवल्रभाय नमः ॰ The Most Beloved of Abja (Dhanvantari)

77 ॐ अिबयपहः प्रकाशाय नमः ॰ The One with Inner and Outer Brilliance

78 ॐ अपचन्त्याय नमः ॰ The Inconceivable One

79 ॐ आत्मरूपपणे नमः ॰ The Form of Atman

80 ॐ अच्युताय नमः ॰ The Imperishable One

81 ॐ अमरे शाय नमः ॰ The Lord of Immortals

82 ॐ परस्मै ज्योपतषे नमः ॰ The Supreme Light

83 ॐ अहस्कराय नमः ॰ The Maker of the Day

84 ॐ रवये नमः ॰ The One Who Roars

85 ॐ हरये नमः ॰ The Remover (of Sin)

86 ॐ परमात्मने नमः ॰ The Supreme Being

87 ॐ तरणाय नमः ॰ The Youthful One

88 ॐ वरे ण्याय नमः ॰ The Most Excellent One


89 ॐ ग्रहाणां पतये नमः ॰ The Lord of Planets

90 ॐ भास्कराय नमः ॰ The Maker of Light

91 ॐ आपदमध्ािरपहताय नमः ॰ The One Who is Solitary in the Beginning, Middle & End

92 ॐ सौख्यप्रदाय नमः ॰ The Bestower of Happiness

93 ॐ सकलजगतां पतये नमः ॰ The Lord of All Worlds

94 ॐ सूयाय य नमः ॰ The Powerful One, or The Brilliant One

95 ॐ कवये नमः ॰ The Wise One

96 ॐ नारायणाय नमः ॰ The One Whom Men Approach

97 ॐ परे शाय नमः ॰ The Highest Lord

98 ॐ तेजोरूपाय नमः ॰ The One with the Form of Fire

99 ॐ पहरण्यगभाय य नमः ॰ The Golden Source (of the Universe)

100 ॐ सम्पिराय नमः ॰ The Maker of Success

101 ॐ ऐं इष्टाथयदाय नमः ॰ The Bestower of the Desired Object

102 ॐ अं सुप्रसन्नाय नमः ॰ The Very Bright One

103 ॐ श्रीमते नमः ॰ The Glorious One

104 ॐ श्रेयसे नमः ॰ The Most Excellent One

105 ॐ सौख्यदापयने नमः ॰ The Bestower of Enjoyments

106 ॐ दीप्तमूतयये नमः ॰ The One With a Blazing Form

107 ॐ पनन्तखलागमवेद्याय नमः ॰ The Knower of All Scriptures

108 ॐ पनत्यानन्दाय नमः ॰ The One Who is Always Blissful

इपत श्री सू ययनारायण अष्टोत्तर अचय नम्–सं पूणयम्

Part 3 Uththara (concluding) pooja


धूपम् DhUpam (Incense sticks or sambrani in charcoal pieces)
यत्पुरुिः॑ििंिः॒ व्यिः॑दधुः । किः॒वतिः॒ धा व्यिः॑कल्पयन्। मुखिंिः॒ वकमिः॑स्यिः॒ कौ बािः॒रॆ । कावूरू
िः॒ पादािः॑ वुच्येते।
आपः सृजिु पस्नग्धापन पचक्लीत वस मे गृहे ॰ पन च दे वीं मातरं पश्रयं वासय मे कुले ॱ

ॐ धूरिः॑वसिः॒ धूवषिः॒ धूवष्िं


िः॑ िः॒ धूवषिः॒तिं यो᳚ऽस्मान् धूवषवतिः॒
िः॑ तिं धू ᳚वषिः॒यिं विः॒यिं धूवाष मिः॒िः॑ स्त्ऱिं

देिः॒ वानािः॑ मवसिः॒। सवस्निः॑ तमिंिः॒ पवप्रिः॑तमिंिः॒ जु ष्टिः॑तमिंिः॒ ववह्निः॑ तमिं देिः॒ वरॆतिः॑ मिः॒मरॄिः॑ तमवस हवविः॒धाष निंिः॒

दृ गंꣳहिः॑ स्विः॒ माह्वा᳚वमषिः॒िस्यिः॑ िािः॒ चक्षुिः॑िािः॒ प्रेक्षेिः॒ माभेमाष सिंवविः॑क्ािः॒ मा िािः॑ वहꣳवसिम् ॥

दशाङ्गिं गुग्गुलूपेतिं सुगन्धिं च मनोहरिं । चान्दनागरकस्तूरी चन्द् गुग्गुलुसंयुतं । धूपं गृहाण वरद धूत

पाप नमोस्तुते । ॐ छाया िंज्ञा िमेत श्री िूयमनारायण स्वासमने नमः । धूपमािापयासम ।

धूपानन्त्ं आचमसनयम् िमपमयासम । पुष्पैसह पूजयासम ॥


--------------------- ----------------------------------------------------

पञ्च हारसत दीपं Pancha hArathy dEpam(we can show deepam with 5 wicks)

ॐ। पञ्चिः॑ रॆतो हिः॒वै नामैिः॒िः । तिं वा एिः॒तिं पञ्चिः॑ रॆतिः॒ ꣳ स्म्िः॑' । पञ्चिः॑होिः॒तेत्याचिः॑क्षते परोिः॒क्षेण
िः॑ । पिः॒रोक्षिः॑वप्रया इविः॒

वह देिः॒ वाः ॥ ॐ छाया संज्ञा समेत श्री सूययनारायण स्वापमने नमः पञ्च हारपत दीपं दशययापम दीपानन्त्ं

आचमपनयम् समपययापम पुष्पैपह पूजयापम ॥


--------------------- ----------------------------------------------------

गायत्री दीपं GAyathri dEpam (we can show kumba harathy or Eka harathy or plate harathy)

गािः॒यिः॒िो वै पणषिः॒ ः । गायिाः िः॒ पशवः । तस्मािः॒त् िीवणिः॑ िीवणिः॑ । पणषिः॒ स्य पलािः॒शावनिः॑ । वििः॒पदािः॑ गायिः॒िी ॥ ॐ छाया

संज्ञा समेत श्री सूययनारायण स्वापमने नमः गायत्री दीपं दशययापम दीपानन्त्ं आचमपनयम् समपययापम

पुष्पैपह पूजयापम ॥
--------------------- ----------------------------------------------------

एक हारसत दीपं Eka hArathy dEpam (simple deepam with 1 wick)

ब्रािः॒ह्मिः॒णो᳚ऽस्यिः॒ मुखिः॑मासीत् । बािः॒रॆ रािः॑ जिः॒न्यिः॑ ः कृिः॒तः । ऊिः॒रू तदिः॑ स्यिः॒ यिै यिः॑ः । पिः॒द्भ्याꣳ शू द्रो
िः॒ अिः॑जायत।
आद्रां यः कररणीिं यवष्टिं सुवणां हे ममावलनीम् ।सूयां वहरण्मयीिं लक्ष्मीिं जातवेदो म आवह॥
उद्दी᳚प्यस्व जातवेदोऽपिः॒घ्नवन्नरृिः॑ वतिंिः॒ ममिः॑ । पिः॒शूꣳश्िः॒ मह्यिः॒माविः॑हिः॒ जीविः॑निं चिः॒ वदशोिः॑ वदश । मािः॑ नो

वहꣳसीज्ातवेदोिः॒ गामश्विंिः॒ पुरुिः॑ििंिः॒ जगिः॑त् । अवबिः॑भ्रिः॒दििः॒ आगिः॑वह वश्रिः॒या मािः॒ पररिः॑ पातय ॥

साज्यं पत्रवपतय संयुक्तं वपिना योपजतुं मया | गृहाण मङ्गलं दीपं त्रैलोक्य पतपमरापहम् ||

भक्त्या दीपं प्रयश्चापम दे वाय परमात्मने |त्रापह मां नरकात् घोरात् दीपं ज्योपतर् नमोस्तुते ||

दीपं गृहाण दे वेर्वसतमत्रय िमन्द्रितम् अन्धकारे नमस्तुब्यं अज्ञानं सवसनवतमय ।ॐ छाया िंज्ञा

िमेत श्री िूयमनारायण स्वासमने नमः एक हारसत दीपं दर्मयासम दीपानन्त्ं आचमसनयम्

िमपमयासम पुष्पैसह पूजयासम ॥


--------------------- ----------------------------------------------------

नक्षत्र हारसत दीपं (अलङ्कार दीपं ) Nakshatra hArathy dEpam (this is 3 or 5 tier or 7 tier alankara deepam)

ॐ सिः॒हस्रिः॑शीिाष िः॒ पुरुिः॑िः । सिः॒हिः॒स्रािः॒क्षः सिः॒हस्रिः॑पात् ।स भूवमिं िः॑ वविः॒श्वतोिः॑ वृिा


िः॒ । अत्यिः॑वतष्ठद्दशाङ्गुलम्
िः॒
ॐ ॥ वहरण्वणां हररणीिं सुवणष रजतस्रजाम् ।चन्द्रािं वहरण्मयीिं लक्ष्मीिं जातवेदो म आवह ॥

भूररत्यिः॒िौ प्रवतिः॑ वतष्ठवत। भुविः॒ इवतिः॑ वािः॒यौ । सुविः॒ररत्यािः॑ वदिः॒ त्ये। महिः॒ इवतिः॒ ब्रह्मिः॑ वण। आिः॒ प्नोवतिः॒ स्वारािः॑ ज्यम्।

आिः॒ प्नोवतिः॒ मनसिः॒स्पवतिः॑ 'म्। वाक्पिः॑वतिः॒ श्क्षुिः॑ष्पवतः । श्रोििः॑पवत - ववषिः॒ज्ञानिः॑पवतः । एिः॒तत्ततोिः॑ भववत। आिः॒ कािः॒श -शिः॑ रीरिं िः॒

ब्रह्मिः॑ । सिः॒त्यात्मिः॑ - प्रािः॒णारामिंिः॒ मनिः॑ आनन्दम् । शान्िः॑ समृद्ध -मिः॒मृतम्िः॑' ॥ इवत प्राचीनयोिः॒ग्योपािः॑ 'स्व ॥

ॐ छाया संज्ञा समेत श्री सूययनारायण स्वापमने नमः नक्षत्र हारपत दीपं दशययापम दीपानन्त्ं

आचमपनयम् समपययापम पुष्पैपह पूजयापम ॥


--------------------- ----------------------------------------------------

पूणषकुम्भ दीपः (pUrna kumba dEpa arAdhanA)

वैराग्य-तै लसम्पूणे भनक्तववतष -समनन्रते । प्रबोधपूणष-पािे तु ज्ञनप्त-दीपिं ववलोकयेत् ॥

पूणषिः॒मदःिः॒ पूणषिः॒वमदिंिः॒ पूणाष त


िः॒ ् पूणषिः॒ मुदिः॒च्यते । पूणषिः॒स्य पूणषिः॒मादािः॒य पूणषिः॒मेवाववशिः॒ ष्यते ॥ ॐ छाया संज्ञा समेत

श्री सूययनारायण स्वापमने नमः पूणषकुम्भ दीपिं प्रदशष यावम दीपानन्त्ं आचमपनयम् समपययापम पुष्पैपह

पूजयापम ॥
--------------------- ----------------------------------------------------
नैवेद्यं NaivEdhyam

चिः॒न्द्रमािः॒ मनिः॑सो जािः॒तः । चक्षोः िः॒ सूयग िः॑ अजायत । मुखािः॒वदन्द्रिः॑श्ािः॒विश्िः॑ । प्रािः॒णािािः॒युरिः॑जायत ।

आद्रां यः कररणीिं यवष्टिं वपङ्गलािं पद्ममावलनीम् । चन्द्रािं वहरण्मयीिं लक्ष्मीिं जातवेदो म आवह॥

ॐ भूभुषविः॒स्सुविः॑ः तत्सवविः॒तुवषरे᳚ण्िंिः॒ भगग िः॑ देिः॒ वस्यिः॑ धीमवह वधयोिः॒ यो नःिः॑ प्रचोिः॒दया᳚त् ॥ दे व िसवतः प्रिुव ।

सिः॒त्यिं ििः॒तेनिः॒ पररिः॑ विञ्चािः॒वम ॥

अिः॒मृतोिः॒
िः॒ पिः॒स्तरिः॑ णमवस ॥ ॐ प्रािः॒णायिः॒ स्वाहा᳚ । ॐ अिः॒पािः॒नायिः॒ स्वाहा᳚ । ॐ व्यािः॒नायिः॒ स्वाहा᳚ ।
ॐ उिः॒ दािः॒नायिः॒ स्वाहा᳚ । ॐ सिः॒मािः॒नायिः॒ स्वाहा᳚ । ॐ ब्रह्मिः॑ णे स्वािः॒हा ॥

शाल्यन्निं पायसिं क्षीरिं लड् ढुकान् मोदकानवप फलासन च। सनवेद्यं िंगृहानेर् सनत्य तृप्त नमोस्तुते

ब्रह्मापषणिं ब्रह्महववब्रषह्मािौ ब्रह्मणा रॅतम् । ब्रह्मै व ते न ग्व्यिं ब्रह्मकमषसमावधना ॥

ॐ छाया संज्ञा समेत श्री सूययनारायण स्वापमने नमः । महा नैवेद्यिं समपषयावम

मध्ये मध्ये अिः॒मृतािः॒


िः॒ वपिः॒धािः॒नमिः॑वस । उत्तरापोशनिं समपषयावम ।
अमृता पपधा नमपस हस्तप्रक्षाळनिं समपषयावम । पादप्रक्षाळनिं समपषयावम ।

आचमनीयमाचम्नीयिं समपषयावम । पुष्पैपह पूजयापम ॥


--------------------- ----------------------------------------------------

महा फलं

इदं फलं मयादे व स्थापपतं पुरतस्तव | तेन मे सफलावान्तप्तभयवेत् जन्मपन जन्मपन ||

ॐ छाया संज्ञा समेत श्री सूययनारायण स्वापमने नमः ।महाफलं समपययापम |


--------------------- ----------------------------------------------------

फलाष्टक

कूष्मान्ड मातुपलङ्गं च ककयठी दापडमी फलम् | रम्बा फलं जम्बीरं बदरं तथा ||

ॐ छाया संज्ञा समेत श्री सूययनारायण स्वापमने नमः । फलाष्टकं समपययापम ||


--------------------- ----------------------------------------------------

करोद्वतमनम्
करोद्ऱतयनकं दे वमया दत्तं पह भन्तक्ततः | चार चंद्र प्रभां पदव्ं गृहाण जगदीश्वर ||

ॐ छाया संज्ञा समेत श्री सूययनारायण स्वापमने नमः । करोद्ऱतयनाथे चंदनं समपययापम ||
--------------------- ----------------------------------------------------

ताम्बूलं ThAmbUlam

नाभ्यािः॑ आसीदिः॒ ्ररिः॑ क्षम् । शीिः॒ष्णग द्यौः समिः॑वतष त । पिः॒द्भ्यािं भूवमिः॒वदष शिः॒ ः श्रोिा᳚त् ।तथािः॑ लोिः॒काꣳ

अिः॑कल्पयन्।

तािं म आवह जातवेदो लक्ष्मीमनपगावमनीम्। यस्यािं वहरण्िं प्रभूतिं गावो दास्योऽश्वानन्रन्दे यिं पुरुिानहम्

पूगीफल समायुक्तं नागवल्री दलैयुयतम् कपूयर चूणय संयुक्तं ताम्बूलं प्रपतगृह्यतां

ॐ छाया िंज्ञा िमेत श्री िूयमनारायण स्वासमने नमः । कपूमर ताम्बूलं समपषयावम ॥
--------------------- ----------------------------------------------------

कपूमर हारसत दीपं नीराजनं [nErAjanam (KarpUra hArathy)]

वेदािः॒हमेिः॒तिं पुरुिः॑ििं मिः॒हा्म् ᳚ । आिः॒ वदिः॒ त्यविः॑णंिः॒ तमिः॑सस्तु िः॒ पािः॒रे ।

सवाष वण
िः॑ रू
िः॒ पावणिः॑ वविः॒वचत्यिः॒ धीरःिः॑ ।नामािः॑ वन कृिः॒िाऽवभिः॒वदिः॒ न् यदास्ते᳚ ।

यः शु वचः प्रयतो भूिा जु रॅयादाज्य मन्रहम् ।वश्रयः पञ्चदशचं च श्रीकामः सततिं जपेत् ॥

पद्मानने पद्म ऊरू पद्माक्षी पद्मसम्भवे ।ििं मािं भजस्व पद्माक्षी येन सौख्यिं लभाम्यहम् ॥

सोमोिः॒ वा एिः॒तस्यिः॑ रािः॒ज्यमादिः॑ त्ते । यो राजािः॒ सन् राज्यो वािः॒ सोमेन


िः॑ िः॒ यजिः॑ ते । देिः॒ विः॒सुवामे
िः॒ िः॒तावनिः॑ हिः॒वीꣳगंवििः॑
भवन् । एिः॒ताविः्॑ोिः॒ वै देिः॒ वानाꣳ गं सिः॒वाः । त एिः॒वास्मै िः॑ सिः॒वान् प्रयिः॑च्छन् । त एिः॑ निंिः॒ पुनिः॑स्सुव्े रािः॒ज्यायिः॑ ।

देिः॒ विः॒सू राजािः॑ भववत ॥

साम्राज्यिं भोज्यिं स्वाराज्यिं वैराज्यिं पारमेवष्ठकिं राज्यिं महाराज्यमावधपत्यम् ॥


न ति सूयग भावत न चिः॑न्द्रतािः॒रिः॒किंिः॒ नेमा ववद् युतो भान् कुतोिः॑ऽयमिः॒विः । तमेव भा्मनुभािः॑ वत सिः॒वंिः॒ तस्य

भासा सवषवमदिं िः॑ ।। ॐ छाया िंज्ञा िमेत श्री िूयमनारायण स्वासमने नमः । कपूमर नीराजन दीपं

दर्मयासम । नीरजानन्त्ं आचमसनयम् िमपमयासम । पुष्पैसह पूजयासम ॥


--------------------- ----------------------------------------------------

षोडर् उपचार पू जा

धािः॒ता पुरस्तािः॒
िः॒ द्यमुिः॑दाजिः॒ हारिः॑ । शिः॒ रेः प्रवविः॒िान्प्रिः॒वदशिः॒ श्तिः॑ स्रः । तमेिः॒विं वविः॒िानिः॒मृतिः॑ इिः॒ह भिः॑ववत । नान्यः पन्ािः॒

अयिः॑नाय ववद्यते ।

गन्धिारािं दु राधिां वनत्यपुष्टािं करीविणीम् । ईश्वरीꣳ सवषभूतानािं तावमहोपह्वये वश्रयम् ॥

छििं धारयावम । चामरिं वीजयावम । गीतिं श्रावयावम । वाद्यिं घोियावम । नृत्तिं दशष यावम ।

आन्दोवलकामारोपयावम । अश्वमारोपयावम । गजमारोपयावम - रथमारोपयावम -ध्रजारोहणिं

समपषयावम ॥

ॐ छाया संज्ञा समेत श्री सूययनारायण स्वापमने नमः । समस्त मन्त्र उपचार, शन्ति उपचार,

राजोपचार, दे वोपचार, भक्त्युपचाराञ्च पूजां समपषयावम ॥


--------------------- ----------------------------------------------------

हारसत HArathy

Typically ladies can sing a traditional harathy song


--------------------- ----------------------------------------------------

मन्त् पुष्पं Manthrapushpam

यिः॒ज्ञेनिः॑ यिः॒ज्ञमिः॑यज् देिः॒ वाः ।तावनिः॒ धमाष वण


िः॑ प्रथिः॒ मान्यािः॑ सन्। ते हिः॒ नाकिंिः॑ मवहिः॒मानःिः॑ सच्े । यििः॒ पूवेिः॑ सािः॒ध्याः

सन्िः॑ देिः॒ वाः ।

अश्वदायी गोदायी धनदायी महाधने। धनिं मे जु ितािं दे वव सवषकामािं श् दे वह मे ॥ पद्मानने पद्म पवमद्मपत्रे

पद्मवप्रये पद्मदलायतावक्ष । ववश्ववप्रये ववष्णु मनोऽनुकूले ित्पादपद्मिं मवय सवन्नधव। पुिपौि धनिं धान्यिं

हस्त्यश्वावदगवे रथम् ।

प्रजानािं भववस माता आयुष्म्िं करोतु माम् ॥


ॐ महादे व्यै च ववद्महे ववष्णु पत्नी च धीमवह । तन्नो लक्ष्मीः प्रचोदयात् ॥

श्रीवचषस्यमायुष्यमारोग्यमाववधात् पवमानिं महीयते ।

धनिं धान्यिं पशुिं बरॅपुिलाभिं शतसिंवत्सरिं दीघषमायुः ॥

योिः॑ऽपािं पुष्पिंिः॒ वेदिः॑। पुष्पिः॑वान् प्रिः॒जावा᳚न् पशु मान्


िः॒ भिः॑ववत । चिः॒न्द्रमािः॒ वा अिः॒पािं पुष्पम्᳚। पुष्पिः॑वान् प्रिः॒जावा᳚न्

पशु मान्
िः॒ भिः॑ववत । य एिः॒विं वेदिः॑ । योिः॑ऽपामािः॒यतिः॑ निंिः॒ वेदिः॑। आिः॒ यतिः॑ नवान् भववत। अिः॒विवाष अिः॒पामािः॒यतिः॑ नम्।

आिः॒ यतिः॑ नवान् भववत। यो᳚ऽिेरािः॒यतनिंिः॒ वेदिः॑ ॥ ॥

आिः॒ यतिः॑ नवान् भववत। आपोिः॒ वा अिः॒िेरािः॒यतिः॑ नम् । आिः॒ यतिः॑ नवान् भववत। य एिः॒विं वेदिः॑। योिः॑ऽपामािः॒यतिः॑ निंिः॒ वेदिः॑।

आिः॒ यतिः॑ नवान् भववत। वािः॒युवाष अिः॒पामािः॒यतिः॑ नम्। आिः॒ यतिः॑ नवान् भववत। वािः॒योरािः॒यतिः॑ निंिः॒ वेदिः॑। आिः॒ यतिः॑ नवान्

भववत ॥

आपोिः॒ वै वािः॒योरािः॒यतिः॑ नम्। आिः॒ यतिः॑ नवान् भववत ।य एिः॒विं वेदिः॑ । योिः॑ऽपामािः॒यतिः॑ निंिः॒ वेदिः॑ । आिः॒ यतिः॑ नवान् भववत।

अिः॒सौ वै तपिः॑न्निः॒पामािः॒यतिः॑ नम्। आिः॒ यतिः॑ नवान् भववत। योिः॑ऽमुष्यिः॒ तपिः॑त आिः॒ यतिः॑ निंिः॒ वेदिः॑। आिः॒ यतिः॑ नवान् भववत।

आपोिः॒ वा अिः॒मुष्यिः॒ तपिः॑त आिः॒ यतिः॑ नम् ॥

आिः॒ यतिः॑ नवान् भववत। य एिः॒विं वेदिः॑। योिः॑ऽपामािः॒यतिः॑ निंिः॒ वेदिः॑। आिः॒ यतिः॑ नवान् भववत। चिः॒न्द्रमािः॒ वा अिः॒पामािः॒यतिः॑ नम् ।

आिः॒ यतिः॑ नवान् भववत । यश्िः॒न्द्रमिः॑स आिः॒ यतिः॑ निंिः॒ वेदिः॑ । आिः॒ यतिः॑ नवान् भववत । आपोिः॒ वै चिः॒न्द्रमिः॑स आिः॒ यतिः॑ नम्।

आिः॒ यतिः॑ नवान् भववत ॥

य एिः॒विं वेदिः॑। योिः॑ऽपामािः॒यतिः॑ निंिः॒ वेदिः॑। आिः॒ यतिः॑ नवान् भववत। नक्षिः॑िावणिः॒ वा अिः॒पामािः॒यतिः॑ नम्। आिः॒ यतिः॑ नवान्

भववत। यो नक्षिः॑िाणामािः॒यतिः॑ निंिः॒ वेदिः॑। आिः॒ यतिः॑ नवान् भववत। आपोिः॒ वै नक्षिः॑िाणामािः॒यतिः॑ नम्। आिः॒ यतिः॑ नवान्

भववत। य एिः॒विं वेदिः॑ ॥

योिः॑ऽपामािः॒यतिः॑ निंिः॒ वेद ॑िः॑ । आिः॒ यतिः॑ नवान् भववत पिः॒जषन्योिः॒ वा अिः॒पामािः॒यतिः॑ नम्। आिः॒ यतिः॑ नवान् भववत । यः

पिः॒जषन्यिः॑स्यािः॒यतिः॑ निंिः॒ वेदिः॑ । आिः॒ यतिः॑ नवान् भववत ।आपोिः॒ वै पिः॒जषन्यिः॑स्यािः॒ऽऽयतिः॑ नम्। आिः॒ यतिः॑ नवान् भववत ।

य एिः॒विं वेदिः॑ । योिः॑ऽपामािः॒यतिः॑ निंिः॒ वेदिः॑ ॥


आिः॒ यतिः॑ नवान् भववत। सिंिः॒विः॒त्सिः॒रो वा अिः॒पामािः॒यतिः॑ नम्। आिः॒ यतिः॑ नवान् भववत। यस्सिं िः॑वत्सिः॒ रस्यािः॒यतिः॑ निंिः॒ वेदिः॑।

आिः॒ यतिः॑ नवान् भववत। आपोिः॒ वै सिं िः॑वत्सिः॒ रस्यािः॒यतिः॑ नम्। आिः॒ यतिः॑ नवान् भववत। य एिः॒विं वेदिः॑। यो᳚ऽप्ु नाविंिः॒

प्रवतिः॑ वष्ठतािं िः॒ वेदिः॑। प्रत्येिः॒व वतिः॑ ष्ठवत ॥ ८४ ॥

रािः॒जािः॒वधिः॒रािः॒जायिः॑ प्रसह्यसािः॒वहने ᳚ । नमोिः॑ विः॒यिं वै᳚श्रविः॒णायिः॑ कुमषहे । स मेिः॒ कामािः॒न् कामिः॒कामािः॑ यिः॒ मह्य᳚म् ।

कािः॒मेिः॒श्विः॒रो वै᳚श्रवणो दिः॑ दातु । कुिः॒बेिः॒रायिः॑ वैश्रवणायिः॑ । मिः॒हािः॒रािः॒जायिः॒ नमःिः॑ ॥

ॐ तत् ब्रह्म । ॐ तत् वायुहु । ॐ तत् आत्मा । ॐ तत् सत्यं । ॐ तत् सवं । ॐ तत् पुरोनयमह ।

अिस चरपत भूतेषु गुहायां पवश्व मुपतयसु ।त्वं यज्ञस्त्वं वषट् कारस्त्वं इन्द्स्त्वगं रद्रस्त्वं पवष्णुस्त्वं ब्रह्मत्वं

प्रजापपतः । त्वं तदाप आपो ज्योती रसोऽम्र्तं ब्रह्म भूभुयवस्सुवः ॐ

न कमषणा न प्रिः॒जयािः॒ धनेन


िः॑ िः॒ त्यागेन
िः॑ ैके अमृतिः॒िमिः॑अनिः॒शुः । परे िः॑ण नाकिंिः॒ वनवहिः॑ तिंिः॒ गुहािः॑ यािं वविः॒भ्राजिः॑ देिः॒ यद्यतिः॑ यो

वविः॒शन्िः॑ । वेिः॒दािः्॒िः॒वविः॒ज्ञानिः॒ सुवनिः॑वश्तािः॒थाष ः सिंन्यािः॑ स योिः॒गाद्यतिः॑ यः शु द्धिः॒सत्त्वािः॑ '॑ः । ते ब्रिः॑ह्मलोिः॒के तु िः॒ परािः॑ ्कालेिः॒

परािः॑ मृतािः॒त् पररिः॑ मुच्यन्िः॒ सवेिः॑ ' । दिः॒ ह्रिंिः॒ वविः॒पािः॒पिं पिः॒रमे'िः॑ िभूतिंिः॒ यत्पुिः॑ण्डरीिः॒किं पुरमिः॑
िः॒ ध्यसिः॒ꣳस्थम् । तिः॒ िािः॒वपिः॒ दिः॒ ह्रिं
गिः॒गनिं िः॑ ववशोकिंिः॒ तनस्मिः॑न् यदिः॒ ्स्तदु पािः॑ वसतिः॒ व्यम् । यो वेदादौ स्विः॑रः प्रोिः॒क्तोिः॒ वेिः॒दा्े िः॑ च प्रिः॒वतवष्ठिः॑ तः । तस्यिः॑

प्रिः॒कृवतिः॑ लीनिः॒स्यिः॒ यःिः॒ परःिः॑ स महेिः॒ श्वरःिः॑ ॥

ॐ छाया िंज्ञा िमेत श्री िूयमनारायण स्वासमने नमः । मन्त् पुष्पं िमपमयासम ॥
--------------------- ----------------------------------------------------

प्रदसक्षणं Pradakshinam

नाभ्यािः॑ आसीदिः॒ ्ररिः॑ क्षम् । शीिः॒ष्णग द्यौः समिः॑वतष त ।पिः॒द्भ्यािं भूवमिः॒वदष शिः॒ ः श्रोिा᳚त् ।

तथािः॑ लोिः॒काꣳग्ंअिः॑कल्पयन्।

आिः॒ द्रां यःिः॒ कररिः॑ णीिं यिः॒वष्टिंिः॒ वपिः॒ङ्गिः॒लािं पिः॑द्ममािः॒वलनीम् । चिः॒न्द्रािं वहिः॒रण्मिः॑यीिं लिः॒ क्ष्मीिं जातिः॑ वेदो मिः॒ आविः॑ह ॥

यावन कावन च पापावन जन्मा्र कृतावन च ।तावन तावन ववनयन् प्रदवक्षणे पदे पदे ॥

ॐ छाया संज्ञा समेत श्री सूययनारायण स्वापमने नमः । प्रदपक्षणान् समपययापम ॥


--------------------- ----------------------------------------------------

नमस्कारं NamaskAram
यिः॒ज्ञेनिः॑ यिः॒ज्ञमिः॑यज् देिः॒ वाः ।तावनिः॒ धमाष वण
िः॑ प्रथिः॒ मान्यािः॑ सन्।

ते हिः॒ नाकिंिः॑ मवहिः॒मानःिः॑ सच्े । यििः॒ पूवेिः॑ सािः॒ध्याः सन्िः॑ देिः॒ वाः ।

तािं म आवह जातवेदो लक्ष्मीमनपगावमनीम् ।

यस्यािं वहरण्िं प्रभूतिं गावो दास्योऽश्वानन्रन्दे यिं पुरुिानहम् ॥

नमः सपवत्रे जगत् एक चक्षुषे जगत् प्रसूपत न्तस्थपत नाश हे तवे॰ त्रयी मयाय पत्रगुणात्मधाररणे पवररपञ्च

नारायण सङ्करात्मने॰॰ यन्मण्डलम् दीन्तप्त करम् पवशालम् रि प्रभम् दीप्तम् अनापद रूपम् ॰

दाररद्रय दु ः ख खाय कारणम् च पुनातु माम् तसपवतुवयरेण्यम् ॰॰ ॐ छाया संज्ञा समेत श्री

सूययनारायण स्वापमने नमः |नमस्कारान् समपषयावम ॥

नमः सवय पहताथाय य जगदाधार हे तवे | साष्टाङ्गोयं प्रणामस्ते प्रयिेन मया कृतः ||

ऊरसा पशरसा दृष्वा मनसा वाचसा तथा | पद्भ्ां कराभ्यां जानुभ्यां प्रणामोष्टाङ्गं उच्यते ||

शाट्येनापप नमस्कारान् कुवयतः शाङ्गय पाणये | शत जन्मापचयतं पापं तत्क्षणतेव नश्यपत ||

ॐ छाया िंज्ञा िमेत श्री िूयमनारायण स्वासमने नमः । नमस्कारान् िमपमयासम ||


--------------------- ----------------------------------------------------

प्राथम ना (prarthana)

पुिान् दे वह यशो दे वह ववद्यािं दे वह संपदं दे वह शाश्वतीं । त्वयी भन्तक्तं च मे दे वह । परिच पराङ्गवतिं

अनेकजन्मसम्प्राप्त कमषबन्धववदावहने । आत्मज्ञानप्रदानेन तस्मै श्रीगुरवे नमः ॥

ज्ञानिं दे वह यशो दे वह वववेकिं बुनद्धमेव च । वैराग्यिं च वशवािं ववद्यािं वनमषलािं भनक्तमन्रहम् ॥

ॐ छाया संज्ञा समेत श्री सूययनारायण स्वापमने नमः । इपत प्राथयना ॥


===========================================================================

अर्घ्म प्रदानं Argya pradhAnam


Offer ARgyam for Navagraha dEvatha, Nakshatra dEvatha and Kula dEvatha and Soorya naaraayaNa swami

ॐ छाया संज्ञा समेत श्री सूययनारायण स्वापमने नमः । इदमर्घ्षवमदमर्घ्षवमदमर्घ्ं ॥

ॐ छाया संज्ञा समेत श्री सूययनारायण स्वापमने नमः । इदमर्घ्षवमदमर्घ्षवमदमर्घ्ं ॥


ॐ छाया संज्ञा समेत श्री सूययनारायण स्वापमने नमः । इदमर्घ्षवमदमर्घ्षवमदमर्घ्ं

अन्ये न मया कृते न यथाज्ञेन यथाशक्त्या यथावमवलतोपचार द्रव्यैः पूजन, अर्घ्षप्रदानेन च भगवान्

सवाष त्मकः ॐ छाया संज्ञा समेत श्री सूययनारायण स्वापमने नमः सुप्रीतः सुप्रसन्नो वरदो भवतु ॥
===========================================================================

स्तुसत Sthuthi Paryer


Some people can sing some songs on Shri SooryanaaraayaNa swami:

वनिः॒घृष्वैरिः॑ सिः॒मायुिः॑तैः । कालै हषररििः॑मापिः॒न्नैः । इन्द्रायािः॑ वह सिः॒हस्रिः॑युक्। अिः॒विववषिः॒भ्रावष्टिः॑वसनः ।

वािः॒युश्श्श्वेतिः॑वसक्न्द्रुकः
िः॒ । सिंिः॒विः॒ससिः॒रो वविः॑िूवणै
िः॒ ः ᳚। वनत्यिः॒स्तेऽनुचिः॑रास्तिः॒व। सुब्रह्मण्ोꣳ सुब्रह्मण्ोꣳ
सुिः॑ब्रह्मिः॒ण्ोम्।
===========================================================================

र्ङ् ख ब्रमण

(make three rounds of sha.nkha with water like aarati and pour

down;chant OM 9 times and show mudras

इमां आपपशवतम इमं सवयस्य भेषजे | इमां राष्टरस्य वपधयपन इमां राष्टर भ्रतोमत ||
===========================================================================

तीथं ThEertham [PAdhOdakam (pAda udakam)]:


Take the water from the kumbam / kalasam / panch pathra and give theertham to each person assembled 3 times.

If priest is present, he must give.Otherwise eldest person should give. The manthra to be chanted while giving to

males / females given below:

MALES:

अकाल मृत्यु हरणिं सवषव्यावध वनवारणिं ।

सवषपापक्षयकरिं श्री सूययनारायण स्वापम पादोदकिं शु भिं ॥

FEMALES:
आमयावी पचन्रीत ॰ आपो वै भेषजं ॰ भेषजमेवास्मै करॊपत ॰ सवयमायुरेपत ॥
===========================================================================

क्षमापणम् kshamApanam
Seeking forgiveness for any omissions and commissions and prayoing God to make the duty discharged, pUja

done perfect in all sense with divine grace

यदक्षर पदभ्रष्टिं मािा हीन्ु य्वेत् । तत्सवं क्षम्यतािं दे व वशवसूनु नमोऽस्तुते ॥

ववसगष वबन्त्र्दु मािावण पद पादाक्षरावण च । न्यू नावनचावतररक्तावन क्षमस्व पुरुिोत्तम ॥

यस्य स्मृत्या च नामोक्त्या तपः कायाष वरेयावदिु । न्यू निं सम्पूणषतािं यावत सद्यो वन्दे तमच्युतम् ॥

मन्त्रहीनिं वरेयाहीनिं भनक्तहीनिं सुरेश्वर । यत्पूवजतिं मयादे व पररपूणं तदस्तु मे ॥

अपराध सहस्रावण वरेय्ेऽहवनषशिं मया । दासोऽयिं इवत मािं मिा क्षमस्व पुरुिोत्तम ॥

आवाहनिं न जानावम न जानावम ववसजष नम् । पुजावववधिं न जानावम क्षमस्व गुरुसत्तम ॥

अन्यथा शरणिं नानस्त िमेव शरणिं मम । तस्मात्कारुण्भावेन रक्ष रक्ष जगद् गुरो ॥

अपराधसहस्रावण वरेय्ेऽहवनषशिं मया । तापन सवाय पण मे दे व क्षमस्व पुरषोत्तम॥

यस्य स्मृत्या च नामोक्त्या तपः पूजा कृयावदिु । न्यू निं सम्पूणषतािं यावत सद्यो वन्दे तमच्युतम् ॥

मध्ये मन्त्र तन्त्र स्वर वणष ध्यान वनयम न्यू न अवतररक्त लोप दोि प्रायवश्त्ताथं नामियजपमहिं कररष्ये ॥

ॐ अच्युताय नमः ॐ अन्ाय नमः ॐ गोववन्दाय नमः [विः ]

ॐ अच्युतान्गोववन्दे भ्यो नमो नमः ॥

प्रायवश्त्तान्यशे िावण तपः कमाष त्मकावन वै । यावन ते िामशे िाणािं कृष्णानुस्मरणिं परम् ॥

ॐ छाया िंज्ञा िमेत श्री िूयमनारायण स्वासमने नमः अपमण मस्तु ॥


===========================================================================

र्ान्द्रन्तः मन्त्:
Typically all present must chant shanthi manthram together. Could be led by priest
ॐ सह नाववतु ॰ सह नौ भुनक्तु ॰ सह वीयं करवावहै ॰ तेजन्तस्व नावधीतमस्तु मा पवपद्ऱषावहै ॰

ॐ शान्तिः शान्तिः शान्तिः ॱ

ॐ शं नो पमत्रः शं वरणः ॰ शं नो भवत्वययमा॰ शं नो इन्द्ो बृहस्पपतः ॰ शं नो पवष्णुररहृमः ॰ नमो

ब्रह्मणे ॰ नमस्ते वायो ॰ त्वमेव प्रत्यक्षं ब्रह्मापस ॰ त्वामेव प्रत्यक्षं ब्रह्म वपदष्यापम॰ कतं वपदष्यापम ॰ सत्यं

वपदष्यापम ॰ तन्मामवतु ॰ तद्ऱक्तारमवतु ॰ अवतु माम् ॰ अवतु वक्तारम् ॱ ॐ शान्तिः शान्तिः

शान्तिः ॱ

शिं नो वमिः शिं वरुणः । शिं नो भवियषमा । शिं न इन्द्रो बृहस्पवतः । शिं नो ववष्णु रुरुरेमः । नमो ब्रह्मणे

। नमस्ते वायो । िमेव प्रत्यक्षिं ब्रह्मावस । िामेव प्रत्यक्षिं ब्रह्मावावदिम् । ऋतमवावदिम् ।

सत्यमवावदिम् । तन्मामावीत् । तिक्तारमावीत् । आवीन्माम् । आवीत् वक्तारम् । ॐ शान्ः शान्ः

शान्ः ॥

ॐ भद्रं कणेपभः शृणुयाम दे वाः ॰ भद्रं पश्येमाक्षपभययजत्राः ॰ न्तस्थरै रङ्गैस्तुष्टु वाग्सस्तनू


्ँ पभः ॰ व्शेम

दे वपहतं यदायूः ॰ स्वन्तस्त न इन्द्ो वृिश्रवाः ॰ स्वन्तस्त नः पूषा पवश्ववेदाः ॰ स्वन्तस्त नस्ताक्ष्यो अररष्टनेपमः

॰ स्वन्तस्त नो वृहस्पपतदय धातु ॱ ॐ शान्तिः शान्तिः शान्तिः ॱ

ॐ वाङ्मेिः॒ मनिः॑वसिः॒ प्रवतिः॑ वष्ठतािः॒ मनोिः॑ मेिः॒ वावचिः॒ प्रवतिः॑ वष्ठतमािः॒ववरािः॒वीमष िः॑ एवध वेिः॒दस्य मिः॒ आणी᳚स्थः श्रुतिं
िः॒ मेिः॒ मा
प्रहािः॑ सीरिः॒नेनािः॒धीते न
िः॑ ाहोरािः॒िान् सन्दिः॑ धाम्यृतिंिः॒ विः॑वदष्यावम सिः॒त्यिं विः॑वदष्यावमिः॒ तन्मामिः॑वतु िः॒ तििः॒क्तारिः॑ मविः॒िविः॑तु िः॒

मामविः॑तु विः॒क्तारिः॒मविः॑तु विः॒क्तारम् ᳚ ॥ ॐ शान्ःिः॒ शान्ःिः॒ शान्ःिः॑ ॥

ॐ नमोिः॒ ब्रह्मिः॑ णेिः॒ नमोिः॑ अस्त्ऱिः॒ियेिः॒ नमःिः॑ पृवथिः॒ व्यै नमिः॒ ओििः॑धीभ्यः ।नमोिः॑ वािः॒चे नमोिः॑ वािः॒चस्पतिः॑ येिः॒ ववष्णिः॑ वे बृहिः॒ते

किः॑रोवम॥ ॐ शान्ःिः॒ शान्ःिः॒ शान्ःिः॑ ॥

ॐ तच्छिंिः॒ योरावृिः॑णीमहे । गािः॒तुिं यिः॒ज्ञायिः॑ । गािः॒तुिं यिः॒ज्ञपिः॑तये। दै वी᳚स्स्विः॒नस्तरिः॑ स्तु नः । स्विः॒नस्तमाष नुिः॑िेभ्यः । ऊिः॒ध्रं

वजिः॑ गातु भेििः॒जम् । शन्नोिः॑ अस्तु वििः॒पदे ᳚ । शिं चतुिः॑ ष्पदे ॥ ॐ शान्ःिः॒ शान्ःिः॒ शान्ःिः॑ ॥
ॐ नमोिः॑ वािः॒चे या चोिः॑वदिः॒ ता या चानुिः॑वदतािः॒ तस्यै िः॑ वािः॒चे नमोिः॒ नमोिः॑ वािः॒चे नमोिः॑ वािः॒चस्पतिः॑ येिः॒ नमिः॒ ऋवििः॑भ्यो

मन्त्रिः॒ कृद्भ्योिः॒ मन्त्रिः॑ पवतभ्योिः॒ मामामृििः॑यो मन्त्रिः॒ कृतोिः॑ मन्त्रिः॒ पतिः॑ यिः॒ः परािः॑ दुमाष
िः॒ ऽहमृिी᳚न्मन्त्रिः॒ कृतोिः॑ मन्त्रिः॒ पतीिः॒न्परािः॑ दािं
वैश्वदेिः॒ वीिं वाचिः॑मुद्यासग्िं वशिः॒ वामदिः॑ स्तािं िः॒ जु ष्टािं ᳚ देिः॒ वेभ्यिः॒ः शमष िः॑ मेिः॒ द्यौः शमषपृिः॑ वथिः॒ वी शमषिः॒ ववश्विः॑वमिः॒दिं जगिः॑त् । शमष िः॑

चिः॒न्द्रश्िः॒ सूयषश्िः॑ िः॒ शमष िः॑ ब्रह्मप्रजापिः॒ती । भूतिंिः॒ विः॑वदष्येिः॒ भुविः॑निं ववदष्येिः॒ ते जोिः॑ ववदष्येिः॒ यशोिः॑ ववदष्येिः॒ तपोिः॑ ववदष्येिः॒

ब्रह्मिः॑ ववदष्ये सिः॒त्यिं विः॑वदष्येिः॒ तस्मािः॑ अिः॒हवमिः॒दमुिः॑पिः॒स्तरिः॑ णिः॒ मुपिः॑स्तृण उपिः॒स्तरिः॑ णिं मे प्रिः॒जायै िः॑ पशू नािं
िः॒
भूिः॑यादु पिः॒स्तरिः॑ णमिः॒हिं प्रिः॒जायै िः॑ पशू नािं
िः॒ भूिः॑यासिंिः॒ प्राणािः॑ पानौ मृत्योमाष
िः॒ पातिं
िः॑ िः॒ प्राणिः॑ पानौिः॒ मा मािः॑ हावसष्टिंिः॒ मधुिः॑ मवनष्येिः॒

मधुिः॑जवनष्येिः॒ मधुिः॑ वक्ष्यावमिः॒ मधुिः॑ ववदष्यावमिः॒ मधुिः॑मतीिं देिः॒ वेभ्योिः॒ वाचिः॑मुद्यासग्िंशुश्रूिेिः॒ ण्ािं ᳚ मनुष्ये
िः॒ ᳚भ्यिः॒स्तिं मािः॑ देिः॒ वा
अिः॑व्ु शोिः॒भायै िः॑ वपिः॒तरोऽनुिः॑मद्ु ॥ ॐ शान्ःिः॒ शान्ःिः॒ शान्ःिः॑ ॥

सवे भविु सुन्तखनः सवे सिु पनरामयाः | सवे भद्रापण पश्यिु मा कपश्चद् दु ः खभाग् भवेत् ||

स्वन्तस्त प्रजाभ्यः पररपालयिां न्याय्येन मागेण महीं महीशाः | गोब्राह्मणेभ्यः शुभमस्तु पनत्यं लोकाः

समस्ताः सुन्तखनो भविु ||

ॐ मधुवातािः॑
िः॒ ऋतायिः॒ते । मधुिः॑क्षरन्िः॒ वसन्धिः॑वः । माध्रीिः॑'नषः सिः॒न्त्र्िोििः॑धीः । मधुनक्तिः॑
िः॒ मुतोिवस
िः॒ । मधुिः॑मिः॒त्

पावथष विः॒िः॑ ꣳगंरजः । मधुद्यौरिः॑


िः॒ स्तु नः वपिः॒ता । मधुिः॑मान्नोिः॒ वनिः॒स्पवतः । मधुिः॑माꣳ गंअस्तु िः॒ सूयिः॑षः । माध्रीिः॒गाष वोिः॑
भव्ु नः ॥ ॥ ॐ शान्तिः शान्तिः शान्तिः ॱ

नमा॑स्ते अस्तु भगवन् पवश्वेश्वु॒राया॑ महादेु॒ वाया॑ त्र्यं बु॒काया॑ पत्रपुरािु॒काया॑ पत्रकापन-काु॒लाया॑ कालापनरु॒द्राया॑

नीलकु॒िाया॑ म्रुत्युंजु॒याया॑ सवेश्वु॒राया॑ सदापशु॒वाया॑ श्रीमन्महादेु॒ वायु॒ नमःा॑ ॱ

ॐ वाङ् मे मनपस प्रपतपष्ठता ॰ मनो मे वापच प्रपतपष्ठतम् ॰ आपवरापवमय एपध ॰ वेदस्य म आणीस्थः ॰

श्रुतं मे मा प्रहासीः अनेनाधीतेनाहोरात्रान्ऱन्दधापम ॰ ऋतं वपदष्यापम ॰ सत्यं वपदष्यापम ॰तन्मामवतु

॰तद्ऱक्तारमवतु ॰अवतु माम् ॰अवतु वक्तारामवतु वक्तारम् ॱॐ शान्तिः शान्तिः शान्तिः ॱ


ॐ द्यौः शान्तिरिररक्षं शान्तिः पृपथवी शान्तिरापः शान्तिरोषधयः शान्तिः ॰ वनस्पतयः

शान्तिपवयश्वेदेवाः शान्तिब्रयह्म शान्तिः सवं शान्तिः शान्तिरे व शान्तिः सा मा शान्तिरे पध ॱ ॐ शान्तिः

शान्तिः शान्तिः ॱ

ॐ यश्छन्दिः॑ सामृििः॒भो वविः॒श्वरू


िः॑ पः । छन्दोिः॒भ्योऽध्यिः॒मृता᳚ससम्बिः॒भूविः॑ । स मेन्द्रोिः॑ मेिः॒धया᳚ स्पृणोतु । अिः॒मृतिः॑स्य

दे विः॒धारिः॑ णो भूयासम् । शरीिः॑रिं मेिः॒ ववचिः॑िषणम् । वजिः॒ ह्वा मेिः॒ मधुिः॑मत्तमा । कणाष ᳚भ्यािं िः॒ भूररिः॒ववश्रुिः॑वम् । ब्रह्मिः॑ णः

कोिः॒शोिः॑ऽवस मेिः॒धया वपिः॑वहतः । श्रुतिं


िः॒ मे िः॑ गोपाय । ॐ शान्ःिः॒ शान्ःिः॒ शान्ःिः॑ ॥
इडाा॑ दे वु॒हूमयनुा॑ययज्ञु॒नीबृयहु॒स्पपतरिामु॒दापना॑ श गं पसषु॒पद्ऱश्वेद
ा॑ ेु॒ वाः सू्॓क्तु॒वाचःु॒ पृपथा॑वीमातु॒ माय माा॑ पह गं

सीु॒मयधुा॑ मपनष्येु॒ मधुा॑ जपनष्येु॒ मधुा॑ वक्ष्यापमु॒ मधुा॑ वपदष्यापमु॒ मधुा॑मतीं देु॒ वेभ्योु॒ वाचा॑मुद्यास गं शुश्रूषेु॒ ण्यां म्

मनुष्ये
ु॒ भ्य
ा॑ ु॒स्तं माा॑ देु॒ वा अा॑विु शोु॒भायै ा॑ पपु॒तरोऽनुा॑मदिु ॱ

शिं चिः॑ मेिः॒ मयिः॑श् मे वप्रिः॒यिं चिः॑ मेऽनुकािः॒मश्िः॑ मेिः॒ कामिः॑श् मे सौमनिः॒सश्िः॑ मे भिः॒द्रिं चिः॑ मेिः॒ श्रेयिः॑श् मेिः॒ वस्यिः॑ श् मेिः॒ यशिः॑ श्

मेिः॒ भगिः॑श् मेिः॒ द्रवविः॑णिं च मे यिः्॒ा च मे धिः॒ताष च मेिः॒ क्षेमिः॑श् मेिः॒ धृवतिः॑ श् मेिः॒ ववश्विं िः॑ च मेिः॒ महिः॑ श् मे सिंिः॒ववच्चिः॑ मेिः॒ ज्ञाििं िः॑

च मेिः॒ सूश्िः॑ मे प्रिः॒सूश्िः॑ मेिः॒ सीरिं िः॑ च मे लिः॒ यश्िः॑ म ऋिः॒तिं चिः॑ मेिः॒ऽमृतिं िः॑ च मेऽयिः॒क्ष्मिं चिः॒ मेऽनािः॑ मयच्च मे जीिः॒वातु श् मे

दीघाष युििं
िः॒ चिः॑ मेऽनवमिः॒ििं चिः॒ मेऽभिः॑यिं च मे सुगिं
िः॒ चिः॑ मेिः॒ शयिः॑निं च मे सूिा
िः॒ चिः॑ मे सुवदनिं
िः॒ िः॑ च मे ॥ सदापशवोम॥

स्वन्तस्त प्रजाभ्यः पररपालयिां न्याय्येन मागेण महीं महीशाः | गोब्राह्मणेभ्यः शुभमस्तु पनत्यं लोकाः

समस्ताः सुन्तखनो भविु ||

ॐ नमो वहरण्बाहवे वहरण्वणाष य वहरण्रूपाय वहरण्पतयेऽनम्बकापतय उमापतये पशु पतये िः॑

नमोिः॒ नमः ।

ऋिः॒तग्िं सिः॒त्यिं पिः॑रिं ब्रिः॒ह्मिः॒ पुरुििं


िः॒ िः॑ कृष्णिः॒ वपङ्गिः॑लम् । ऊिः॒ध्रषरेिः॑तिं वविः॑रूपािः॒क्षिंिः॒ वविः॒श्वरू
िः॑ पायिः॒ वै नमोिः॒ नमःिः॑ । ईशान-स्सिः॑वष

ववद्यािः॒नािः॒-मीश्वर-स्सवष िः॑ भूतािः॒नािं िः॒ ब्रह्माऽवधिः॑पवतिः॒ ब्रषह्मिः॒णोऽवधिः॑पवतिः॒ ब्रषह्मािः॑ वशिः॒ वो मे िः॑ अस्तु सदावशिः॒ वोम् ।ॐ

भूभुयवस्सु वरोम् । ॐ नमिः॑श्शिः॒म्भवे िः॑ च मयोिः॒भवे िः॑ चिः॒ नमःिः॑ शङ्किः॒रायिः॑ च मयस्किः॒रायिः॑ चिः॒ नमःिः॑ वशिः॒ वायिः॑ च

वशिः॒ वतिः॑ राय चिः॒


वनधिः॑नपतयेिः॒ नमः । वनधिः॑नपतान्कायिः॒ नमः । ऊध्राष यिः॒ नमः । ऊध्रषवलङ्गायिः॒ नमः

। वहरण्ायिः॒ नमः । वहरण्वलङ्गायिः॒ नमः । सुवणाष यिः॒ नमः । सुवषणषवलङ्गायिः॒ नमः ।

वदव्यायिः॒ नमः । वदव्यवलङ्गायिः॒ नमः । भवायिः॒ नमः । भववलङ्गायिः॒ नमः । शवाष यिः॒

नमः । शवषवलङ्गायिः॒ नमः । वशवायिः॒ नमः । वशववलङ्गायिः॒ नमः । ज्वलायिः॒ नमः ।

ज्वलवलङ्गायिः॒ नमः । आत्मायिः॒ नमः । आत्मवलङ्गायिः॒ नमः । परमायिः॒ नमः । परमवलङ्गायिः॒

नमः । एतससोमस्यिः॑ सूयषिः॒स्यिः॒ सवषवलङ्गग्ग्िः॑ स्थापिः॒यिः॒वतिः॒ पावणमन्त्रिं िः॑ पवविः॒िम् ॥

ॐ सिः॒द्योजातिं प्रिः॑पद्यािः॒वमिः॒ सिः॒द्योजािः॒तायिः॒ वै नमोिः॒ नमःिः॑ । भिः॒वे भिः॑वेिः॒ नावतिः॑ भवे भवस्विः॒ मािं भिः॒वो्िः॑ वायिः॒ नमःिः॑ ॥

ॐ ईशानस्सवषववद्यािः॒
िः॑ नािः॒मीश्वरस्सवषभूिः॑ तािः॒नािं िः॒ ब्रह्माऽवधिः॑पवतिः॒ ब्रषह्मिः॒णोऽवधिः॑पवतिः॒ ब्रषह्मािः॑ वशिः॒ वो मे िः॑ अस्तु सदावशिः॒ वोम्

ॐ अिः॒घोरे ᳚भ्योऽथिः॒ घोरे ᳚भ्योिः॒ घोरिः॒घोरिः॑ तरे भ्यः । सवे ᳚भ्यस्सवषिः॒शवे᳚भ्योिः॒ नमिः॑स्ते अस्तु रुिः॒द्ररू
िः॑ पेभ्यः ॥

ॐ वािः॒मिः॒देिः॒वायिः॒ नमो᳚ ज्येिः॒ष्ठायिः॒ नमःिः॑ श्रेिः॒ष्ठायिः॒ नमोिः॑ रुिः॒द्रायिः॒ नमःिः॒ कालािः॑ यिः॒ नमःिः॒ कलिः॑ ववकरणायिः॒ नमोिः॒

बलिः॑ ववकरणायिः॒ नमोिः॒ बलािः॑ यिः॒ नमोिः॒ बलिः॑ प्रमथनायिः॒ नमिः॒स्सवषभूिः॑ तदमनायिः॒ नमोिः॑ मिः॒नोन्मिः॑नायिः॒ नमःिः॑ ॥

तत्पुरषाय पवद्महे महादे वाय धीमपह॰ तन्नो रद्रः प्रचोदयात्ॱ

ॐ द्यौः शान्तिरिररक्षम् शान्तिः पृपथवी शान्तिरापः शान्तिरोषधयः शान्तिः | वनस्पतयः शान्तिपवयश्वे

दे वाः शान्तिब्रयह्म शान्तिः सवय गं म् शान्तिः शान्तिरे व शान्तिः सा मा शान्तिरे पध | ॐ शान्तिः शान्तिः

शान्तिः |

ॱ वशवेन मे सन्ष्ठस्व स्योनेन मे सन्ष्ठस्व ब्रह्मवचषसेन मे सन्ष्ठस्व यज्ञस्यनद्धष मनुसन्ष्ठस्वोप ते यज्ञ

नम उप ते नम उप ते नमः ॥

ॐ पू णयमदः पूणयपमदं पूणाय त्पुणयमुदच्यते पूणयश्य पूणयमादाय पूणयमेवावपशष्यते ॱ ॐ शान्तिः शान्तिः

शान्तिः ॥
===========================================================================
िमपम णम् Samarpanam:

Giving away the karmaphala to Lord and just accept HIS blessings

कायेन वाचा मनसेनन्द्रयैवाष बुद्ध्यात्मना वा प्रकृते ः स्वभावात् ।

करोवम यद्यत्सकलिं परस्मै श्रीमण् नारायणायेवत / ॐ छाया सिंज्ञा समेत श्री सूयषनारायण

स्वापमनेयेपतसमपषयावम ॥
===========================================================================

आचायम उपायन दानं AchArya upAyana dhAnam

Giving dkashina to priest

ॐ छाया सिंज्ञा समेत श्री सूयषनारायण स्वापम पूजा फल पसद्द्यथं ब्राह्मनपूजां उपायनदानं कररष्ये ।

सुब्रह्मण्य स्वरूपस्य ब्राह्मणस्य इदमासनम् । गन्धापदः सकलाराध नैः स्वपचयतम् । सेनानीः प्रपतगृह्णापत

सेनानीवै ददापत च ।

सेनानी स्तारको द्ऱाभ् सेनान्यै ते नमो नमः ।

वहरण् गभष गभषस्थ हे मबीज ववभावसोः । अन् पुण् फलदा अथः शान्िं प्रयश् मे इधम् आनेयं

पहरण्यं सदपक्षणाकम् सतां बूलं कुल दे वथा ॐ छाया सिंज्ञा समेत श्री सूयषनारायण स्वापम पूजा

पुण्यकाले समस्त दे वथाः प्रीयथं काम्यमान तुभ्यमहं संप्रदते नमः ॥

इपत उपायनदनम् छाया सिंज्ञा समेत श्री सूयषनारायण स्वापम सुप्रीतो सुप्रसन्नो वरदो भविु ॥
===========================================================================

आचायम आिीवम चनं AchArya AsErvachanam

This actually involves chanting the aaseervachana manthras by priests / Brahmins presnt to bless the child and

parents. The latter should hold a towel, one end in shoulder, the other end spread across with both the hands, so

as to receive the akshanthulu from priests. Finally the akshantulu must be put on head of child and parents

रोचनो रोचमान: शोभन: शोभामान: कल्याण:॰शतमानं भवपत शतायु : पुरष:॰


शते न्तन्द्य आयुष्येवेन्तन्द्ये प्रपतपतष्ठपत
ऋिः॒द्ध्यास्मिः॑ हिः॒व्यैनषमिः॑सोिः॒पसद्यिः॑। वमिः॒ििं देिः॒ विं वमिः॑ििः॒धेयिं िः॑ नो अस्तु। अिः॒ नूरािः॒
िः॒ धान् हिः॒वविािः॑
विः॒धषयिः्॑ः । शिः॒तिं जीिः॑वेमिः॒ शिः॒रदःिः॒ सवीिः॑राः ।

नवोिः॑ नवो भववतिः॒ जायिः॑मािः॒नोऽह्नािं ᳚ केिः॒तुरुिः॒िसािः॑ मेिः॒त्यग्रे ᳚। भािः॒गिं देिः॒ वेभ्योिः॒ ववदिः॑ धात्यािः॒यन्
प्रचिः॒न्द्रमा᳚नस्तररवत दीिः॒घषमायुिः॑ ः ॥

ॐस्वन्तस्त न इन्द्ो वृिश्रवा : स्वन्तस्त न : पू षा पवश्ववे दा : ॰ स्वन्तस्त नस्ताक्ष्यो


अररष्ट ने पम : स्वन्तस्त नो बृहस्पपत दय धातु ॰

श्रीवचय स्यमायु ष्यमारोग्यमापवधात् पवमानं मपहयते ॰ धनं धान्यं पशुं बहुपुत्रलाभं


शतसंवत्सरं दीघयमायुः ॱ

रोचनो रोचमानः शोभनो शोभमानः कल्याणः


===========================================================================

It is recommended that at least AAditya hrudayam is chanted thrice after


sooryanarayaNa pooja.
If possible full Soorya namaskaram (AruNa praznam) can be chanted.
These are available easily. However, if required, would be glad to provide a copy
with swaram.
A simple sthothram is given below as an alternative:
नमः सपवत्रे जगदे कचक्षुषे जगत्प्रसूपतन्तस्थपतनाश हे तवे ॰ त्रयीमयाय पत्रगुणात्मधाररणे पवरपञ्च नारायण
शंकरात्मने ॱ १ ॱ
यन्मडलं दीन्तप्तकरं पवशालं रिप्रभं तीव्रमनापदरपम् ॰ दाररद्रदु ः खक्षयकारणं च पुनातु मां
तत्सपवतुवयरेण्यम् ॱ २ ॱ
यन्मण्डलं दे वगणै : सुपूपजतं पवप्रैः स्तुत्यं भावमुन्तक्तकोपवदम् ॰ तं दे वदे वं प्रणमापम सूयं पुनातु मां
तत्सपवतुवयरेण्यम् ॱ ३ ॱ
यन्मण्डलं ज्ञानघनं, त्वगम्यं, त्रैलोक्यपूज्यं, पत्रगुणात्मरपम् ॰ समस्ततेजोमयपदव्रपं पुनातु मां
तत्सपवतुवयरेण्यम् ॱ ४ ॱ
यन्मडलं गूढमपतप्रबोधं धमयस्य वृन्तिं कुरते जनानाम् ॰ यत्सवयपापक्षयकारणं च पुनातु मां
तत्सपवतुवयरेण्यम् ॱ ५ ॱ
यन्मडलं व्ापधपवनाशदक्षं यदृग्यजु : सामसु सम्प्रगीतम् ॰ प्रकापशतं येन च भुभुयव: स्व: पुनातु मां
तत्सपवतुवयरेण्यम् ॱ ६ ॱ
यन्मडलं वेदपवदो वदन्ति गायन्ति यच्चारणपसिसंघाः ॰ यद्योपगतो योगजुषां च संघाः पुनातु मां
तत्सपवतुवयरेण्यम् ॱ ७ ॱ
यन्मडलं सवयजनेषु पूपजतं ज्योपतश्च कुयाय पदह मत्ययलोके ॰ यिालकल्पक्षयकारणं च पुनातु मां
तत्सपवतुवयरेण्यम् ॱ ८ ॱ
यन्मडलं पवश्वसृजां प्रपसिमुत्पपत्तरक्षाप्रलयप्रगल्भम् ॰ यन्तस्मन् जगत् संहरतेऽन्तखलं च पुनातु मां
तत्सपवतुवयरेण्यम् ॱ ९ ॱ
यन्मडलं सवयगतस्य पवष्णोरात्मा परं धाम पवशुि तत्त्वम् ॰ सूक्ष्मािरै योगपथानुगम्यं पुनातु मां
तत्सपवतुवयरेण्यम् ॱ १० ॱ
यन्मडलं वेदपवपद वदन्ति गायन्ति यच्चारणपसिसंघाः ॰ यन्मण्डलं वेदपवदः स्मरन्ति पुनातु मां
तत्सपवतुवयरेण्यम् ॱ ११ ॱ
यन्मडलं वेदपवदोपगीतं यद्योपगनां योगपथानुगम्यम् ॰ तत्सवयवेदं प्रणमापम सूयय पुनातु मां
तत्सपवतुवयरेण्यम् ॱ १२ ॱ
मण्डलात्मकपमदं पुण्यं यः पठे त् सततं नरः ॰ सवयपापपवशुिात्मा सूययलोके महीयते ॱ १३ ॱ
ॱ इपत श्रीमदापदत्यहृदये मण्डलात्मकं स्तोत्रं संपूणयम् ॱ
===========================================================================

पुनः पूजा

Do simple puja for Soorya naaraayaNa swami next morning after bath

प्रात ब्राह्मे मुहूते उत्थाय पुनः पूजां कुयामत्

अनया पू जया भगवान् सवाय त्मकः श्री सूययनारायणः प्रीयताम्


इपत श्री श्री सूयय नारायण पूजनम् संपूणयम्

You might also like