You are on page 1of 6

संस्कृतसाहित्यपरिचयः

ग्रन्थकािाः
िाल्मीककः व्यासः काभलदासः भािविः माघः श्रीिर्षवः बाणः दन्ण्डतनः
(उपमा) (अथवगौििम ्) (शब्दानाम ् (तकव-व्याकिण- (बाणोन्च्िष्टं (पदलाभलत्यम ्)
सङ्ग्रिः) िेदान्त) जगत्सिवम ्)
आहदकविः िाजनीततविशािदः
कविकुलगुरुः िादशशतके िद्यकारः िद्यकारः
चतथ
ु क
व े शतके र्षष्ठमे शतके
र्षष्ठे शतके सप्तमेशतके
आहदकाव्यम ् िामायणम ्
िेदाः
इततिासः िामायणम ् मिाभाितम ् िर्षवचरितम ्
कादमबिी
िद्यकाव्यम्
िर्षवचरितम ्
मिाभाितम ् अिन्न्तसुन्दिी
कथा
दशकुमािचरितम ्
िघि
ु श
ं म् ककिाताजन
ुव ीयम ् भशशुपालिधम ् नैर्षधीयचरितम ्
(१९ सगावः) (२२ सगावः)
मिाकाव्यातन
कुमािसमभिम ्
(१७ सगावः)
खण्डकाव्यातन ऋतस
ु ंिािं , मेघदत
ू म्
(भािगीतम ्)
मालविकान््नभमरं,
नाटकातन विक्रमोिवशीयम ्,
अभभज्ञानशाकुन्तलम ्
खण्डनखण्डखाद्यम्

नाट्यशास्रम ् – एकः ग्रन्थः द्विसिस्रिर्षेभ्यः पि


ू म
व ् भिताचायेण कृतः
नाटके चतुविवधाः अभभनयाः (प्रयोगाः) भिन्न्त । ते आङ्गिकः िाचचकः आिायवकः साङ्विकः च ।
नाटकेर्षु प्रथमम ् एकं मगिलपद्यं भितत – नान्दी इतत तस्य नाम ।
नाटकेर्षु अन्ते एकः श्लोकः – अस्य श्लोकस्य भितिाक्यम ् इतत नाम ।

इततिासः ’इतत ि आस’ (पि


ू म
व ् एिम ् आसीत ् ककल) ।

काव्यम् ङ्िङ्िधं – िद्यं पद्यं च


कितयत्र्यः - मन्रद्रष्टी, गागी, मैरय
ै ी, गङ्गादे िी, दे िकुमारिका, क्षमािाि ्,
िद्यपद्यमयं काव्यं ’चमपःू ’ इतत उच्यते
खण्डकाव्यम ् संस्कृ तपद्यकाव्यस्य अपिः प्रभेदः
दत
ू काव्यम ् – खण्डकाव्यस्य अपिः प्रभेदः । इष्टं जनं प्रतत दूतिारा सन्दे शप्रेर्षणम ् ।

दशवनं नाम तान्विकचचन्तनं ।


दशवनेर्षु -
िस्तूतन १. (प्रत्यक्षाणण) - भूभमः जमल ्, अन््नः इत्यादीतन िस्तूतन
२. (पिोक्षाणण) - जीिः, आत्मा, पण्
ु यं, पापम ् इत्यादीतन
िस्तूनां च िस्तूस्िभािानां च विर्षये चचन्तनम ् एि ’तत्िविचािः’ नाम । सः एि ’दशवनम ्’ इत्यवप उच्यते ।
आन्स्तकदशवनातन िेदस्य प्रामाण्यम ् अङ्गीकुिवन्न्त । तातन – सांख्यं, योगं, न्यायः, िैशेवर्षकः, पि
ू म
व ीमांसा, उत्तिमीमांसा ।
नान्स्तकातन िेदप्रमाणाण्यं न अङ्गीकुिवन्न्त । तातन – बौद्ध-जैन-चािावकादीतन

तनघण्टुः नाम यास्कस्य ’तनरुक्तम ्’ ।

1
संस्कृतसाहित्यपरिचयः

Book -1 - नाटकम ्
काव्यम ् - १. श्रव्यम ् - िघि
ु श
ं ादीतन
२. दृश्यम ् (रूपकम ्) – शाकुन्तलादीतन
िङ्गे नटै ः नटीभभः
रूपके दश भेदाः – सिावणण रूपकातन ’नाटकातन’
नाट्यशास्रम ् – एकः ग्रन्थः द्विसिस्रिर्षेभ्यः पि
ू म
व ् भिताचायेण कृतः
दशरूपकम ् एर्षः ग्रन्थः धनञ्जयेन क्रुतः । तर रूपकाणां परिचयं कारितिान ्
नाटके चतवु िवधाः अभभनयाः (प्रयोगाः) भिन्न्त ।
ते आङ्गिकः (हस्तपादनेत्राददङ् ः),
िाचचकः (भार्षणं),
आिायवकः (िेर्षभर्ष
ू णाहदकम ्),
साङ्विकः (गारकमपनम ्, स्िेदः, इत्यादयः)
नाटकेर्षु प्रथमम ् एकं मगिलपद्यं भितत – नान्दी इतत तस्य नाम ।
सूरधािः – कथायाः सूचनां ददातत ।
अन्ते एकः श्लोकः – अस्य श्लोकस्य भितिाक्यम ् इतत नाम ।
नाटकम ् सङ्गीतेन यक्
ु तम ् – गीतं, िाद्यं, नत्ृ यं रयं सङ्गीतमच्
ु यते ।
काव्येर्षु नाटकम ् िमयम ्
भासः, काभलदासः, शूद्रकः, िर्षवः, भिभतू तः इत्यादयः प्रभसद्धाः कियः नाटकातन िचचतिन्तः ।
काभलदासः – अभभज्ञानशाकुन्तलम ्
ग्रन्थकारपररचयः
िाल्मीकक
व्यासः
Book 2 - िद्यकाव्यम्
काव्यम् ङ्िङ्िधं – िद्यं पद्यं च । श्कोकमयं पद्यम् । तङ्िन्नं िद्यम् । धातुतः ’िद्यम्’ इङ्त शब्दः ङ्नष्पन्नः ।
िद्यं किीनां ङ्नकषं िदङ्तत इङ्त उक्तम् ।
गद्य काव्ये प्रधानतया ओजोगण ु ः भिेत ् ।
गद्य काव्यम ् – कथा च आख्यातयका च इतत द्विधा ।
सुबन्धःु – िासिदत्ता – कथा
बाणः – कादमबिी – कथा
बाणः – िर्षवचरितम ् – आख्यातयका – िर्षविधवनस्य विर्षये
दन्ण्डनः – अिन्तसुन्दिीकथा, दशकुमािचरितम ्
धनपालः – ततलकमञ्जिी
िादीभभसंिः - िद्यङ्चततामङ् ः

व्याकरणशास्त्रज्ाः
पाणणतन – अष्टाध्यायी
कात्यायनः – िाततवकातन
पतज्जभलः – मिाभाष्यकािः
भट्टोन्जदीक्षक्षतः – भसद्धान्तकौमुदी
नागेशभट्टः (नागोन्जभट्ट)
Book 3 – इतिहासः ’इतत ि आस’ (पि
ू म
व ् एिम ् आसीत ् ककल) इतत तस्य शब्दस्य अथं िणवयन्न्त ।
िामायणम ् – काव्यम ्
मिाभाितम ्
िर्षवचरितम ् – बाणः स्िस्य आश्रयदातुः कनोजिाज्यस्य िर्षविधवनस्य चरितं स्िकीये काव्ये िणणवतिान ् ।
िाजतिङ्चगणी – कल्िणः – काश्मीििाजिंशस्य सिस्रिर्षावत्मकं चरितं िणणवतिान ् ।

ज्योतिश्शास्त्रज्ाः

2
संस्कृतसाहित्यपरिचयः

आयवभटः – आयवभटीयम ् – २३ तमे ियभस िचचतिान ्


ििािभमहिि - खगोलं, ज्योततर्षं, गणणतं - ज्योततर्षशास्रस्य रयः विभागाः – फलज्योततर्षशास्रस्य आद्यप्रिततकः
पञ्चभसद्धान्न्तका, लघस
ु ंहिता, िािािीसंहिता, बि
ृ ज्जातकम ् इत्येते ग्रन्थाः एतेन िचचताः
बि
ृ ज्जातकम ् ’लघवु िश्िकोर्षः’ इत्येि परिगण्यते
ब्रह्मिुप्तः – ब्रह्मस्फुटभसद्धान्तः च खण्डखाद्यकं चेङ्त ग्रतथियं रङ्चतिान् ।
ब्रह्मस्फुटभसद्धान्ते ग्रिणगणणतम ्, पाटीगणणतम ्, क्षेरगणणतम ् इत्यादयः विभागाः सन्त ।
भास्किाचायवः – ”लीलािती’ (पाटीगणणतम ् – अङ्कगणणतम ्) ग्रन्थः िचचतिान ् । सः भसद्धान्तभशिोमणणः
इत्येतस्य कश्चन भागः ।
- किणकुति
ू लम ् ग्रन्थः – अर पञ्चाङ्गतनमावणाथवम ् आिश्यकाः विर्षयाः तनरूवपताः सन्न्त ।

Book 4 - संस्त्कृिकवतयत्र्यः
ऋवर्षका, ब्रह्मिाहदनी मन्रद्रष्टी, गागी, मैरय
ै ी, विन्ज्जका, ततरुमलामबा, िामभद्रामबा, गङ्गादे िी, दे िकुमारिका, क्षमािाि ्,
घोर्षा, लोपामुद्रा
कवतयत्र्यः
विन्ज्जका – ’कौमद
ु ीमिोत्सि’ नामकम ् ऐततिाभसकं नाटकं
ततरुमलामबा – ििदान्मबकापरिणयः नाम चमपग्र
ू न्थः
िामभद्रामबा – ’िघन
ु ाथाभ्युदय’ नामकम ् ऐततिाभसकं काव्यं िचचतिती
गङगादे िी –”िीिकमपणिायचरितम ्’ (मधिु ाजविजयम ्) इतत काव्यं िचचतिती
दे िकुमारिका – ’िैद्यनाथप्रासादप्रशङ्स्त’ प्रशन्स्त काव्यं िचचतिती
क्षमािाि ् – १२ कृतयः मुहद्रताः सन्न्त । तासु शङ्किजीिनाख्यानम ्, तुकािामचरितम ्, िामदासचरितम ्,
स्ििाज्यविजयः एतानो मिाकाव्यातन । मीिालििी तया वििचचतं खण्डकाव्यम ्

Book 5 - चम्पूग्रन्थाः
श्रव्यं काव्यं । िद्यपद्यसङ्ममश्रः चमपःू कविः दण्डी – “िद्यपद्यमयी काचचत ् चमपरू ित्यभभधीयते” इतत ।
िद्यपद्यमयं काव्यं ’चमपःू ’ इतत उच्यते ।
’नलचमप”ू – एर्षः ग्रन्थः दशमे शतके न्स्थतेन त्ररविक्रमभट्टे न िचचतः ।
ब्राह्मणग्रन्थेर्षु – ऐतिे यब्राह्मणस्य िरिश्चन्द्रोपाख्यानम ् ।
मोश्रशैली - उपतनर्षद्ग्रन्थेर्ष,ु मिाभािते, विष्णुपिु ाणे, भागिते, भशलालेखेर्ष,ु पञ्चतन्रम ्, हितोपदे शः, शुकसप्ततत,
काभलदासभासादीनां नाटकेर्ष,ु
पद्यकाव्ये एकन्स्मन ् सगे एकम ् एि िन्दः उपयोक्तव्यम ् । ककन्तु चमपक
ू ाव्ये तथा तनयमः न भितत ।
संस्कृतक्षेरे २८५ चमपक
ू ाव्यातन िचचतातन सन्न्त । तेर्षु ७४ प्रकाभशताः

चम्पक
ू ाराः
भोजदिः – चमपिू ामायण
अनन्तभट्टः – चमपभ
ू ाितम ्
त्ररविक्रमभट्टः – नलचमपःू , मदालसाचमपःू
नीलकण्ठदीक्षक्षतः – नीलकण्ठविजयचमपःू
िेङ्कटाध्िरिः - - विश्िगण
ु ादशवन, िन्स्तचगरिचमपःू , लक्ष्मीसिस्रं, यादिपाण्डिीयं, सभ
ु ावर्षतकौस्तभ
ु ः

Book 6 - भारिीयदशशनातन
दशवनं नाम तान्विकचचन्तनं ।
दशवनेर्षु -
िस्तूतन १. (प्रत्यक्षाणण) - भूभमः जमल ्, अन््नः इत्यादीतन िस्तूतन
२. (पिोक्षाणण) - जीिः, आत्मा, पण्
ु यं, पापम ् इत्यादीतन
िस्तूनां च िस्तूस्िभािानां च विर्षये चचन्तनम ् एि ’तत्िविचािः’ नाम । सः एि ’दशवनम ्’ इत्यवप उच्यते ।
दशवनम ् – तान्त्िकचचन्तनं

3
संस्कृतसाहित्यपरिचयः

- आन्स्तकनान्स्तकभेदेन ङ्िधा
आन्स्तकदशवनातन िेदस्य प्रामाण्यम ् अङ्गीकुिवन्न्त ।
तातन – सांख्यं, योगं, न्यायः, िैशवे र्षकः, पि
ू म
व ीमांसा, उत्तिमीमांसा

नान्स्तकातन िेदप्रमाणाण्यं न अङ्गीकुिवन्न्त


तातन – बौद्ध-जैन-चािावकादीतन
चािावकदशवनम ् – एतत ् तनमनस्तिीयं दशवनं । चािावकाः भोगगादं विशेर्षतः परु
ु स्कुिवन्न्त । ककन्तु अहिंसा, शान्न्तवप्रयता,
यद्
ु धनेर्षेधः इत्यादयाः बििः अंशाः तैः अवप प्रततपाहदता ।
जैनदशवनम ् – ’अिवत ् शब्दे न तनहदवष्टं । आिवतदशवनम ् इत्यवप नाम । मिािीिे ण िगादयः रिपिः न्जताः इत्यतः सः ’न्जनः’ इतत ख्यातः ।
ततः आगतः जैनदशवनम ्’ । प्रचािकाः ’तीथवङ्किाः । स्यात ् िादः ।
समय्दशवन,ं समय्ज्ञानं, समयक्चारित्र्यं – ित्नरयम ् । तनिवृ त्तमागोन्मुखाः स्यःु
बौद्धदशवनम ् – चतस्रः प्रधानाः साखाः – िैभावर्षकाः -> िीनयानसमप्रदायः
सौरान्न्तकाः, योगाचािाः, माध्यभमकाः -> मिायानसमप्रदायः
सून्यिादः प्रभसद्धः
धाभमवकाः अंशाः त्ररवपटके तनरूवपताः
िैशेवर्षकदशवनम ् – प्रितवकः कणादः । न्यायदशवनतः विशेर्षभेदः न दृश्यते ।
सप्तधा पदाथावः । मुख्यं प्रङ्तपाद्यं तनःश्रेयसम ् (मोक्षः) । पदाथावः तनःश्रेयसाधनभूताः ।
न्यायदशवनम ् – प्रितवकः गौतमः । तरः ज्ञानमीमांसायाः प्रमाणानां प्राशस्त्यम ् । ज्ञानात ् मुन्क्तः इतत प्रततपादयतत एतत ् दशवनम ् ।
एतत ् दशवने ’ईश्ििः’ ’अनम
ु ोदनेन’ (by pleasing) साध्यते ।
साङ्ख्यदशवनम ् – आचायवः कवपलः । तर प्रकृततः परु
ु र्षः चेतत मूलतविियम् । प्रकृततः जडा, परु
ु र्षः चेतनः ।
परु
ु र्षसमबन्धात ् प्रकृतौ कक्रया । प्रकृततपरु
ु र्षभभन्नम ् ईश्ििं न अङ्गीकिोतत सांख्यदशवनम ् ।
योगदशवनम ् – मिवर्षवणा पतञ्जभलना योगसूराणण िचचतातन । योगदशवनम ् ईश्िितविम ् अङ्गीकिोतत ।
’योगः चचत्तिवृ त्ततनिोधः’ इतत िदतत योगसर
ू म ् । यमतनयमादयः योगस्य अष्ट अङ्गातन ।
योगस्य पिमं प्रयोजनं कैिल्यम ् (मोक्षः) ।
पि
ू म
व ीमांसादशवनम ् – प्रितवकः जैभमतनः । मीमांसा नाम न्जज्ञासा (चचन्तनम ्) इतत अथवः । िेदस्य पिमप्रामाण्यम ् अङ्गीकिोतत ।
िेदस्य पि
ू भ
व ागभत
ू ाः ब्राह्मणग्रन्थाः । उत्तिभागभत
ू ाः उपतनर्षदः ।
मीमांसादशवने कमवणः एि पिमप्राधान्यम ् । िेदाथवज्ञानाथं विशेर्षप्राधान्यं ।
िेदः शब्दप्रमाणेन ज्ञायते । िेदस्य अपौरुर्षेयत्िम ् एतत ् दशवनं प्रततपादयतत ।
उत्तिमीमांसादशवनम ् - उत्तिमीमांसा नाम िेदान्तः । उपतनर्षदाम ् आधािे ण अर चचन्तनं कक्रयते । चचन्तनस्य पिाकाष्ठा ।
िेदन्तदशवने प्रस्थानरयम ् अन्स्त । ब्रह्मसूराणण, भ्िद्गीता, उपतनर्षदः च”प्रस्थानरय’ शब्दे न तनहदवश्यन्ते ।
ततः अिैत,ं िैत,ं ङ्िङ्शष्टािैतम् इत्यादयः समप्रदायाः प्रित्त
ृ ाः ।
भाितीयदशवनानां विकासः -

सर
ू धाराः
गौतमः (अक्षपादः) – न्यायसूराणण
कणादः - िैशेवर्षकदशवनम ् – िैशेवर्षकसूराणण
भगिान ् ईश्ििः उलक
ू रुपेण आगत्य उपहदष्टिान ् । अतः ’औलक्
ू यदशवनम ्’ प्रभसद्धम ्
प्रिमाणुः, द्व्यणुकम ्, त्र्यणुकम ् इत्यादीतन तनरूवपतातन कणादे न ।
जैभमतनः मीमांसासूराणण
भागितं िदतत – ’व्यासः िेदं चतध
ु ाव विभज्य सामिेदं जैभमतनम ् उपविष्टिान ् ।
मीमांसाभाष्येर्षु शबिस्िाभमभाष्यं सुप्रहदद्धम ् ।
बादिायणः (िेदव्यासः) - ब्रह्मसूराणण बादिायणेन िचचतातन
भितः नाट्यशास्रम ् ।
अभभनिगुप्तस्य ’अभभनिभािती’ नाट्यशास्रस्य व्याख्यानम ् ।
भितेन ४ अलङ्कािाः तनरूवपताः आसन ्

Book -7 – खण्डकाव्यातन दि
ू काव्यातन च –

4
संस्कृतसाहित्यपरिचयः

खण्डकाव्यम ् संस्कृतपद्यकाव्यस्य अपिः प्रभेदः


स्िरूपेण भािगीतम ् इि । शङ्
ृ गािः, नीततः, भन्क्तः, धमवः, सन्दे शः इत्यादयः विर्षयाः िणणवताः ।
मेघदत
ू म् - काभलदासः
ऋतुसंिािः - काभलदासः
गाथासप्तशती - िालिाजः
आयावसप्तशती - गोिधवनः
शङ्
ृ गािशतकम ् - भति
वृ रिः
अमरुशतकम ् - अमरुकः
भाभमनीविलासः - जगन्नाथः
दत
ू काव्यम ् – खण्डकाव्यस्य अपिः प्रभेदः
इष्टं जनं प्रतत दत
ू द्िािा सन्दे शप्रेर्षणम ्
मेघदत
ू म ् – मेघः दत
ू ः अन्स्त ।
प्रहदद्धातन कातनचचत ् दत
ू काव्यातन

िंससन्दे श - िेदान्तदे भशकः


पिनदत
ू म् - धोयीकविः
चन्द्रदत
ू म् - जमबक
ू विः
घटकपविः - घटकपविः

ग्रन्थकाराः
काभलदासः - ििकविः कविकुलगुरुः – उपमा काभलदासस्य
िघि
ु श
ं ं, कुमािसंभिम ् - मिाकाव्यद्ियम ्
ऋतुसंिािं , मेघदत
ू म् - खण्डकाव्यद्ियम ्
मालविकान््नभमरं, विक्रमोिवशीयम ्, अभभज्ञानशाकुन्तलम ् - नाटकरयं
भािविः (दामोदिः जन्मनाम) – भाििेः अथवगौििम ्
ककिाताजन
ुव ीयं – मिाकाव्यम ्
माघः – शब्दानाम ् अक्षयः सङ्ग्रिः एि तन्स्मन ् आसीत ्
भशशुपालिधं – मिाकाव्यम ्
श्रीिर्षवः – तकव-व्याकिण-िेदान्ताहदर्षु शास्रेर्षु श्रीिर्षवः उद्दामपन्ण्डतः । सिावणण अवप पिु ाणातन सं समयक् जानातत स्म ।
नैर्षधीयचरितम ् – मािाकाव्यम ्
खण्डनखण्डखाद्यम् ग्रन्थे ताककवकमतस्य खण्डनं कृतं ।

Book – 8 नीतिकाव्यातन स्त्िोरकाव्यातन च


नीततकाव्यातन
विर्षयाः – शान्न्तः, िैिा्यं, सुखं, पण्
ु यं, पापं, धमवः, अधमवः
अध्यात्मचचन्तनं, पिोपकािादीनां सद्िु ानां प्रशंसा, मिात्मनां स्िभाििणवनम ्
कातनचचत ् प्रभसद्धातन नीततकाव्यातन
चाणक्यनीततः - भति
वृ रिः
नीततशतकम ् - “”
िैिा्यशतकम ् - “”
भल्लटशतकम ् - भल्लटः
शान्न्तशतकम ् - त्रबल्िणः
शतश्कोकी - शङ्किाचायवः
चपवटपञ्जरिका - “”
मोिमुद्गिः - “”

स्रोरकाव्यातन - भगिन्तं स्तिनं । शतकातन, अष्टोत्तिशतनामातन, सिस्रनामादीने च स्तोरकाव्यस्य विभभन्नातन रुपाणण ।


कातनचचत ् प्रभसद्धातन स्तोरकाव्यातन
चण्डीशतकम ् - बाणः

5
संस्कृतसाहित्यपरिचयः

सय
ू श
व तकम ् - मयिू ः
स्तोरित्नम ् - यामुनाचायवः
लक्ष्मीसिस्रम ् – विङ्कटाध्िरिः
ििदिाजस्तिः - अप्पय्यदीक्षक्षतः
करुणालििी, गङ्गालििी, अमत
ृ लििी, लक्ष्मीलििी, सुधालििी - जगन्नाथः
भजगोविन्दम ् इत्यादीतन - शङ्किाचायवः
मुकुन्दमाला - कुलशेखिः
पादक
ु ासिस्रम ्, दयाशतकम ् इत्यादीतन - िेङ्कटनाथः
कथाकाराः
क्षेमेन्द्रः – बि
ृ त्कथामञ्जिी
सोमदे िः – कथासरित्सागि (बि
ृ त्कथासङ्ग्रिः)
विष्णश
ु माव – विष्णश
ु माव अमिशक्तेः रीन ् पर
ु ान ् र्षडभभः मासैः िाजनीतततनपण
ु ान ् कतुं पञ्चतन्रम ् िचचतिान ् ।
पञ्चतन्रम ् - पञ्चतन्रे िद्यं पद्यं चावप अन्स्त ।
गद्यं कथाभागं, पद्यं नीततं तनरूपयतत ।
नािायणभट्टः – हितोिदे शः । पञ्चतन्रस्य परिष्कृतािवृ त्तः
संस्कृतभार्षाबोधनं नीततबोधनं च एतस्य लक्ष्यम ् इतत कविः स्ियम ् उक्तिान ्
Book -9 – संस्कृतकोर्षसाहित्यम ्
शब्दकोर्षाः – तनघण्टिः
अमिभसंिः - अमिकोर्षः एतस्य िास्िविकं नाम ’नामभलङ्गानश
ु ासनम ्’ इतत ।
िाजिाधाकान्तदे िः – शब्दकल्पद्रम
ु ः
तािानाथतकविाचस्पततः – िाचस्पत्यम ्
नाटककाराः
अश्िघोर्षः – शारिपर
ु प्रकिणम ् । अततप्राचीन नाटकं ।
बद्
ु धचरितं, सौन्दिनन्दम ् – मिाकाव्यम ्
अश्िघोर्षस्य काभलदासस्य च काव्येर्षु सामयं दृश्यते ।
भासः – सभ
ु ावर्षतातन कृतातन ।
हट. गणपततशान्स्रियेण तदीयातन १३ रूपकातन (भासनाटकातन) सङ्गह्
ृ य प्रकाभशतातन
’यज्ञफल’ नामकं रूपकम ् प्रभसद्धम ्
१४ रूपकातन
भिभूततः - उत्तििामचरितंम ् प्रभसद्धं नाटकम ् – उत्तिे िामचरिते भिभूततः विभशष्यते
मिािीिचरितम ्, मालतीमाधिम ्,
भिभूततः बिुशास्रविशािदः आसीत ्
शूद्रकः - मच्
ृ िकटुकम ् - चारूदत्तिसन्तसेनयोः ित्त
ृ न्तं िणवयतत । शङ्
ृ गािप्रधानं सूपकम ् ।
भट्टनािायणः – विणीसंिािम ् । संिािः = संिािणम ् । समग्रं नाटकं नाटकलक्षणानग
ु ण
ु म्
Book -10 – आधतु नकं संस्त्कृिसाहहत्यम ्
संस्कृतसाहितस्य आहदकविः िाल्मीककः
५०-६० पत्ररकाः
िद्यकाराः
सब
ु न्धःु – िासिदत्ता
बाणः – कादमबिी
िर्षवचरितम ् आख्यातयका
”बाणोन्च्िष्टं जगत्सिवम ्’
डण्डी – दशकुमािचरितम ्
अिन्न्तसुन्दिीकथा
डन्न्डनः पदलाभलत्यम ्
घनपालः – ततलकमञ्जिी । समिकेतुततलकमञ्जयोः प्रणयकथा िणणवता ।
ऋर्षभपञ्चाभशका । प्राकृतस्तोरग्रन्थः

You might also like