You are on page 1of 4

क्रहमसां स्कृतिाताथः

दै षनकां ई-सां स्कृतिाताथपत्रम्


himsanskritvartah
e-Sanskritnewspaper

क्रहमाचलप्रदे शस्य सां स्कृतशशक्षकाणाां नूतनः प्रकल्पः


निा प्रेरणा निोत्साहः
■ पृष्ठ-4 ■ ििथ-3 ■ अङ्क-46 1 09.12.2023 शषनिासरः
Website- www.himsanskritam.com
षि.सां . २०८० मागथशीिथकृष्णपक्षः द्वादशी मागथशीिथः 24
Emai।-himsanskrit@gmai।.com

एकादृषष्टः
2 क्रहमाचलम्- पञ्चििेभ्यः 3 4
सिथकारेण ३६५ षदिसेिु कणथ– शकुषन–
३६५ षनणथयाः कृताः, अनन्तरां सज्जा दुयोधनादीनाां
भषिष्यषत दे शस्य
धमथशालायाां जनसामानेभ्य: गिथ हरणम् अन्ताराथष्रीय-भ्रष्टाचार-
िक्ष्यन्ते उपलबधयः- दीघथतमा शशमला-
मुख्यमन्त्री रज्जुमागथ-पररयोजना षिरोध-षदिसः

प्रधानमन्न्त्रणा उिराखण्ड- िैबिकषनिेशकशशखर- भारतदे शः षिचारयषत


सम्मेलने कबर्तां तृतीयदशकां उिराखण्डस्य दशकम् यत् अस्य अर्थव्यिस्था
बसल््यारायाां श्रबमकाणाां सुरशक्षततया उद्धाराय राज्यसिथकारस्य प्रशां साम् अकरोत् षििे तृतीया िृहिमा च डॉ नरेन्रराणा बसरमौर: ।
षदल्ली-दे हरादूनयोः अन्तरां साधथद्वयघण््ाां याित् न्यूनीकररष्यते
िाताथहर:-कुलदीपमैन्दोला। उिराखण्ड।
भिेत् –पीयूिगोयलः अन्तार्ााष्ट्रीय-भ्रष्टाचार्-विर्ोध-दििसः
प्रवतिर्षं दिसम्बर्मासस्य निमे दिनाङ्के
प्रधानमं त्रीश्रीनर्ेन्रमोिी िे िर्ाूनने "उर्त्र्ा सम्पूर्णे विश्वे आचयाते । अिधेयं िर्त्ाते
खण्ड- िैजश्वकदनिेशकजशखर्सम्मेलनस्य यत् २००३ तमे िर्षे अक्टूबर्मासस्य ३१
2023" इत्यस्य उद्घाटनं कतिान् । दिनाङ्के सं युक्तर्ाष्ट्रसङ्घः भ्रष्टाचार्विर्ोधी
प्रधानमन्त्री तत्रैि प्रिशान्याम् आगतिान्, सम्मेलनं पारर्तिान् ततः पर्ं अयं
भूवमभङ्गप्राचीर्स्य अदप अनािर्र्णं कतिान् । दििसः आचयाते ।
प्रधानमन्त्री िेिभूवमः उर्त्र्ाखण्डे भवितुं
केन्रीय-िाजर्णज्योद्योग-मन्त्री पीयूर्ष गोयलः
उक्तिान् यत् भार्तिे शः विचार्यवत यत्
प्रसन्नतां प्रकटयन् शताब्िे : ततीयिशकं
अस्य अर्थावयिस्था विश्वे ततीया बिर्त्मा च ज्िालादे िी मन्न्दरम्
उर्त्र्ाखण्डस्य िशकं इत्यस्स्मन् विर्षये स्िस्य
भविष्ट्यवत तर्था च लक्ष्यं िताते यत् भार्तं
िचनं स्मर्र्णं कतिान्। सः अिित् यत् एतत्
िचनं स्थले एि सत्यं भिवत इवत सन्तोर्षस्य उिराखण्डां एकां राज्यां विश्वस्य विदनमाार्णाधाएं , प्रौद्योवगकीकेन्र,
निाचार्केन्रं च भविष्ट्यवत। असी अद्य
विर्षयः। वसल्क्यार्ायां श्रवमकार्णां सुर्जक्षततया
उद्धार्ाय र्ाज्यसिाकार्स्य प्रशं साम् अकर्ोत्।
यत्र षदव्यता षिकासः निदिल्ल्यां उद्योगमण्डलस्य 'दिक्की'
इत्यत े स्य र्षण्र्णिवत-तमं
च एकत्र अनुभूयते िार्षर्षकसामान्योपिेशनं , िार्षर्षकसम्मेलनं च हिमाचलप्रिे शस्य कां गडा जनपिे
उर्त्र्ाखण्डेन सि स्िस्य सामीप्पयम् पुनः पुनः सम्बोवधतिान्। धौलाधार्पिातशं खलायां ज्िालािेवयाः
उक्तिान् सः अिित् यत् उर्त्र्ाखण्डं एकं मन्न्िर्मस्स्त। माता ज्िाला िेिी शक्तेः
र्ाज्यं यत्र दिवयता विकासः च एकत्र
अनुभय ू ते। एतस्य भािस्य अवधकविस्तार्ार्थं
भारतीय-रेल-व्यिस्था ५१ शवक्तपीठे र्षु अन्यतमा अस्स्त,
धूमािेिी इत्यस्य स्थानम् इत्यदप कथ्यते
प्रधानमन्न्त्रर्णा हिगुर्णइजिनसिाकार्स्य लाभः षििे सिाथबधक द्रुतगत्या । अत्र भगित्याः सतेः मिाजजह्वा
पुनः उक्तः यस्य ियप्रयत्नाः सिात्र िश्यन्ते। विष्ट्र्णोः सुिशानचक्रेर्ण विन्ना पवतता।
यत्र र्ाज्यसिाकार्ः स्थानीयिास्तविकतां मनवस िधथमाना अस्स्त- मन्न्िर्े भगिती नि प्रकाशरूपेर्षु िश्यते
कत्िा कायं कुिान् अस्स्त, तत्र भार्तसिाकार्ः
उर्त्र्ाखण्डे अपूिं दनिेशं कुिान् अस्स्त।
ज्योषतराषदत्य ससबधया उर्त्र्भार्तस्य प्रवसद्धानां नििेिीनां
िशानसमये चतुर्थं िशानं मातुः
ग्रामीर्णक्षेत्रभ्े यः चतुधााम-नगर्ं प्राप्पतुं कायास्य ज्िालािेवयाः भिवत । आदि
उल्लेखं कत्िा प्रधानमन्न्त्रर्णा उक्तं यत् शं कर्ाचायाविर्वचते
दिल्ली-िे िर्ाूननयोः मध्ये यिा दिल्ली- अष्टािशमिाशवक्तपीठस्तोत्रे ज्िाला
िे िर्ाूननयोः अन्तर्ं साधाियघण्टां याित् िेिी िैष्ट्र्णिी इवत नाम्नाऽदप उच्यते।
न्यूनीकरर्ष्ट्यते इवत दििसः ूनर्ं नास्स्त।
िे िर्ाूनन-पन्तनगर्-विमानस्थानकयोः सुभाषितम्
विस्तार्ेर्ण विमानसं पकाः सुिढः भविष्ट्यवत । केन्रीयमन्त्री ज्योवतर्ादित्य सहसा षिदधीत न क्रियाम्
र्ाज्ये िेली-टैक्सी-सेिानां च विस्तार्ः हक्रयते ससवधया उक्तिान् यत् भार्तीय-र्ेल- अषििेकः परमापदाां पदम्।
वयिस्था विश्वे सिाावधक द्रुतगत्या िधामाना
लालदुहोमा बमजोरम राज्यस्य
िृणते क्रह षिमृश्यकाररणां
अस्स्त। निदिल्ल्यां िाताािर्ान् सं सूचयन् गुणलुबधाः स्ियमेि सां पदः।।
श्री ससवधया उक्तिान् यत् विश्वस्य सिोच्च भािार्थ:- अचानक (आिेश में आ कर बिना

मुख्यमन्त्रीरूपेण शपर्ग्रहणां कृतिान् र्ेलसेतोः दनमाार्णं जम्मू-कश्मीर्े प्रचलवत ।


तेनोक्तं यत् बुलट े इवत र्ेलयानस्य
सोचे समझे) कोई कायथ नही ीं करना चाक्रहए
कयोंक्रक षििेकशून्यता सिसे िड़ी षिपबियों
प्रर्थमखण्डः त्रयिर्षााभ्यन्तर्े आर्प्पप्पयते। का घर होती है। जो व्यबि िहुत सोच-
जोर्ाम- पीपुल्स मूिमेंट इत्यस्य समझकर कायथ करता है , गुणों से आकृष्ट
मन्न्त्रर्णा उक्तं यत् अद्य िे शे त्रयोिश-
नेता लालदुिोमा वमजोर्म होने िाली मााँ लक्ष्मी स्ियां ही उसका चुनाि
िन्िे भार्तर्ेलयानादन प्रचलस्न्त तर्था च कर लेती है।
र्ाज्यस्य मुख्यमन्त्रीरूपेर्ण
सप्पतचत्िारर्शिवधक हिसिस्र- तमिर्षा
शपर्थग्रिर्णं कतिान्। जेड.पी.एम.
याित् पञ्च-शतावधक-चतुस्सिस्र-
नेतार्ं आईजोल- नगर्स्य
िन्िे भार्तर्ेलयानानां प्रचालनाय
र्ाजभिने आयोजजते समार्ोिे
अजभयानमस्स्त। एकस्य प्रश्नस्य उर्त्र्े तेन
र्ाज्यपालः डॉ. िरर्बाबूकम्भम्पवतः
कवर्थतं यत् अयोध्यायाः विमानपर्त्नस्थानकं
पिस्य शपर्थं गोपनीयतां च
मासान्तं याित् दनर्ममतं भविष्ट्यवत। तेनोक्तं
कारर्तिान्। लालदुिोमा ियेर्ण सि
यत् असौ प्रवतदिनं परर्योजनायाः दनर्ीक्षर्णं
अन्येदप एकािश बेड.पी.एम.
कर्ोवत। असौ उक्तिान् यत् प्रधानमन्त्री
िलस्य-नेतार्ः अदप मन्त्रीरूपेर्ण
नर्ेन्रमोिी अस्य विमानपर्त्नस्थानकस्य
शपर्थं गिीतिन्तः।
उद्घाटनं करर्ष्ट्यवत।
2 09.12.2023 शषनिासरः
Website- www.himsanskritam.com
षि.सां . २०८० मागथशीिथकृष्णपक्षः द्वादशी मागथशीिथः 24
Emai।-himsanskrit@gmai।.com

सिथकारेण ३६५ षदिसेिु ३६५ षनणथयाः पुनः केलाङ्गस्य तापमानां न्यूनतमम्,


कृताः, धमथशालायाां जनसामानेभ्य: बसस्सौ क्रहमदशथनार्ं पयथ्कानाम् समूहा:
िक्ष्यन्ते उपलबधयः- मुख्यमन्त्री

क्रहमसां स्कृतिाताथ- कायाथलयीय: प्रषतषनबध:। तत्समीपस्थैः च क्षेत्रःै सि कोकसर्नगर्े बहूनां


हिमाचलप्रिे शस्य उच्चपिातीयक्षेत्रर्ष े ु केलाङ्ग- पयाटकानाम् आगमनम् आर्ब्धम् अस्स्त एतेर्षु
क्रहमसां स्कृतिाताथ- शशमला। मनालीनगर्योः न्यूनतमं तापमानं पुनः माइनस- स्थानेर्षु विनोिं कत्िा सायं काले मनाली ीं प्रवत
मुख्यमन्त्री सुखविन्िर्ससिसुक्खुः अिित् यत् र्ाज्यसिाकार्ेर्ण १० प्रवतज्ञासु वतस्र: पयान्तं प्राप्पतम् अस्स्त। गुरुिासर्े र्ात्रौ केलाङ्गनगर्े प्रत्यागमनम्। दिल्लीत: समागता: मीनाक्षी
प्रवतज्ञा: पूर्णााः कताः। पुर्ातनिवर्त्योजना पुनस्थाादपता अस्स्त। न्यूनतमं तापमानं ५.९, समिोक्षेत्रे न्यूनतमं ४.५, कोिली, भािना, अर्घोर्ष इत्यािय: पयाटकाः
पुर्ातनिवर्त्योजनायाः वयाप्पतःे १ लक्षं ३६ सिस्रकमाचारर्र्णः आगताः सस्न्त। ६८० न्यून- ०.८, मनालीनगर्े न्यून- ०.८, कल्पायां - अििन् यत् अत्र दनजितरूपेर्ण शीतं भिवत, पर्न्तु
कोदटरूप्पयकार्णां बजटे न र्ाजीिगान्धी- स्िर्ोजगार्- प्रार्म्भयोजना प्रार्ब्धा। ०.६, भुन्तर्े- १.८, नार्कण्डायां २.५, मण्डीनगर्े ते हिमे बहु मज्जस्न्त। वयापारर्र्णः र्ाजीिकुमार्ः
प्रत्यक
े स्स्मन् विधानसभाक्षेत्रे आङ्ग्लमाध्यमस्य विद्यालयाः उद्घाटवयतवया: २.९, सोलननगर्े ३.८, ऊनानगर्े ५.०, सुशीलः च अििन् यत् निीनतमस्य हिमपातस्य
भविष्ट्यस्न्त। सिेर्षु विद्यालयेर्षु आङ्ग्लमाध्यमम् कायाास्न्ितम् अस्स्त। अस्माकं १० जशमलानगर्े ५.६, धमाशालानगर्े ८.२ दडग्री अनन्तर्ं बहुसं ख्याकाः पयाटकाः वसस्सुक्षेत्रं
प्रवतज्ञासु वतस्र: पूर्णाा: अभिन्। ियं पञ्च िर्षााजर्ण याित् आगताः। अन्याः प्रवतज्ञाः सेल्ल्सयसः च आसीत्। न्यूनतमतापमानस्य प्राप्पनुिस्न्त।
पञ्चिर्षेभ्यः पर्ं पूर्णााः भविष्ट्यस्न्त। केन्रसिाकार्ेर्ण सि अस्माकं सं िािः दनर्न्तर्ं न्यूनतायाः कार्र्णात् र्ाज्यस्य अवधकां शक्षेत्रर्ष े ु
ितात।े प्रातः सायं च शीतलता िर्मधता अस्स्त।
धमाशालायां आयोजजते कायाक्रमे र्ाज्यसिाकार्ेर्ण ३६५ दििसेर्षु गिीतानाम् ३६५ ऋतुविज्ञानकेन्रजशमलािार्ा र्ाज्यस्य केर्षुवचत्
दनर्णायानां विर्षये जनेभ्य: सूचना िीयते। र्ाजस्ि-लोक-न्यायालयात् जना: मध्य- उच्चपिातीयक्षेत्रर्ष े ु ११, १२ दिसम्बर्
बहुलाभास्न्िता: अभिन्। दिनाङ्कयो: िर्षाा, हिमपातः च भविष्ट्यवत इवत
पूिाानुमानं कतम्। १० दिसम्बर् पयान्तं सम्पूर्णे

अस्स्मन् ििे एि भषिष्यषत र्ाज्ये िातािर्र्णं स्िच्िम् भवितुं शक्यते।


शुक्रिासर्े र्ाजधानी जशमला सहितं र्ाज्यस्य सिेर्षु

मन्न्त्रमण्डलषिस्तारः-
क्षेत्रर्ष
े ु िातािर्र्णं स्िच्िम् एि अभित्।
बसस्सौ क्रहमदशथनार्ं पयथ्काः प्रषतषदनम् अ्लसुरङ्गां पारां
समागताः, ८०० िाहनाषन कुिथन्न्त ४००० िाहनाषन,
मुख्यमन्त्री सुखषिन्दरससहसु्खुः षत्रषदनेिु लाहौलां प्राप्ततिन्तः येन सम्मदथ : भिषत
गतसप्पतािे हिमपातस्य कार्र्णात् पयाटकाः
विगतदिनत्रयात् प्रवतदिनं
बहुसं ख्यकायां लािौलक्षेत्रं प्रवत आगच्िस्न्त।
अटलकन्िर्ार्ोितङ्गमागेर्ण प्रायः ४००० िािनादन
प्रवतदिनं शतशः पयाटनिािनादन हिमिशानार्थं
गच्िस्न्त। अस्य कार्र्णात् अटलकन्िर्ाया:
वसस्सुम् गच्िस्न्त। अधुना पयाटकाः अदप कोक्सर्ं
उर्त्र्िार्ात् र्ोिताङ्गतः वसस्सुपयान्तं प्रातः
प्राप्पनुिस्न्त। दत्रदििसेर्षु अटलकन्िर्ार्ोिताङ्गिार्ा
सायं पयान्तं यातायातस्य सम्मिा : भिवत।
प्रवतदिनं ८०० तः अवधकादन पयाटनिािनादन
चतुर्षकलोमीटर्-दत्रज्यायाः अन्तः दििसं याित्
लािौलं प्राप्पतिन्तः। हक्रसमस- नििर्षा-उत्सिात्
िािनादन क्रन्िन्तः िश्यन्ते। हिमपातस्य अनन्तर्ं
पूिं कुल्लू- मनाली- लािौल- क्षेत्रयोः
कुल्लू-मनाली-लािौल-क्षेत्रयोः पयाटकानां
क्रहमसां स्कृतिाताथ- कायाथलयीय: प्रषतषनबध:। पयाटनवयापार्स्य कते शुभसमाचार्ः अस्स्त।
जनसमूिः दनर्न्तर्ं िधामानः अस्स्त, हिमवबन्ििः
मुख्यमन्त्री सुखविन्िर्ससिसुक्खुः शुक्रिासर्े उक्तिान् यत् र्ाज्ये मन्न्त्रमण्डलस्य चन्रनद्याः पर्े पाश्वे लािौलस्य वसस्सु इत्यनेन सि
चादप गुिाः अभिन्। शुक्रिासर्े पयाटकाः
विस्तार्ः शीघ्रमेि भविष्ट्यवत। शुक्रिासर्े निीिे िल्यां मीदडयाजभः सि सं िािं जलप्रपातस्य, िेलीपैड- समीपस्थस्य हिमभूतन े
कोक्सर्- नगर्स्य समीपे यन्रकं प्राप्पतिन्तः, अत्र
कुिान् मुख्यमं त्री सुक्खुः अिित् यत् हिमाचलप्रिे शे शीघ्रमेि सर्ोिर्स्य च िश्यं पयाटकानाम् आकर्षार्णं कर्ोवत।
पयाटकाः स्की- ट्यूब- एटीिीििनं च
मन्न्त्रमण्डलविस्तार्ः भविष्ट्यवत। अस्स्मन् िर्षे मन्न्त्रमण्डलविस्तार्ः भविष्ट्यवत समन्ततः हिमस्य कम्बलस्य कार्र्णात् अत्र शीतः
आनन्न्ितिन्तः। पुजलसप्रशासनस्य अनुसार्म्
इवत सः अिित्। सः अिित् यत् सम्प्रवत र्ाज्ये त्रीजर्ण मन्न्त्रपिादन रर्क्तादन िर्मधतः सूयाप्रकाशेन च सि एतत् सौन्ियाम्
अटलसुर्ङ्गर्ोिताङ्गिार्ा उभयतः ४००० तः
सस्न्त। विगतमासेभ्य: याित् लस्म्बतः मन्न्त्रमण्डलविस्तार्ः प्रतीजक्षतः अस्स्त। अवधकं िधात।े
अवधकादन िािनादन पार्ं कुिास्न्त। एटीिीसं घस्य
सुक्खुमिोियः अिित् यत् काङ्ग्रेससिाकार्ेर्ण सर्त्ां प्राप्पत:े पूिं १० प्रवतज्ञा: अद्यकाले वसस्सुनगर्म् आगच्िन्तः पयाटकाः
प्रमुखः आशीर्षः, मनालीनगर्स्य स्कीइं ग प्रमुखः
जनेभ्यः िर्त्ाः। एतासु प्रवतज्ञासु वतस्र: प्रवतज्ञा: पूर्णााः अभिन्। अन्ये सप्पत निीनहिमस्य कान्न्त िष्ट्वा उपत्यकायाः प्रभािं
अनुपर्ाजः, कोटबूटसं घस्य प्रमुखः अमर्चन्िः च
प्रवतज्ञा: अदप पूर्णााः भविष्ट्यस्न्त। एतां प्रवतज्ञां पूर्णां कतुं र्ाज्यसिाकार्ाय चत्िारर् प्राप्पनुिस्न्त। अस्मात् सप्पतािात् अटल
अिित् यत् मनालीनगर्े पयाटकानाम् आिागमनं
िर्षााजर्ण सस्न्त इवत सः अिित्। सः अिित् यत् हिमाचलप्रिे शे सुर्ङ्गर्ोिताङ्गस्य उर्त्र्िार्ं, वसस्सुसर्ोिर्ं,
िधामानम् अस्स्त।
पुर्ातनिवर्त्योजनायाः पुनस्थाापनं , ६८० कोदटरूप्पयकार्णां स्टाटा अपयोजना,

चम्िायाां लस्म्ितकायाथशण शीघ्रमेि सम्पन्नां


आङ्ग्लमाध्यमविद्यालयस्य प्रवतज्ञा च सम्पन्नाः सस्न्त। अन्येर्षां प्रवतज्ञानां पूताये
अदप कायं प्रचलवत, एतादन िचनादन शीघ्रमेि सम्पन्नादन भविष्ट्यस्न्त इवत सः
अिित्। केन्रतः प्राप्पतसिकायास्य प्रश्ने श्री सुक्खुः अिित् यत् सः
केन्रसिाकार्ेर्ण सि दनर्न्तर्ं सं िािं कुिान् अस्स्त। केन्रसिाकार्ः अदप यत्र
आिश्यकं तत्र धनं प्रिावत।
कुिथन्तु अबधकाररण: कुलदीपपठाषनया
सः अिित् यत् र्ाज्यसिाकार्ः ११ दिसम्बर्् दिनाङ्के एकिर्षं पूर्णं कतुं गच्िवत। क्रहमसां स्कृतिाताथ- कुन्दन:। विधानसभाध्यक्षः कुलिीपससि पठादनया शुक्रिासर्े अपर्ाह्णे कायाालये
उपमुख्यमन्त्री मुकेश-अवििोदत्रर्ण: उपस्स्थतौ जलशवक्तविभागस्य पर्थपरर्ििनदनगमस्य च िरर्ष्ठावधकारर्जभः सि
धमाशालायां र्ाज्यस्तर्ीयं कायाम् भविष्ट्यवत। र्ाज्यसिाकार्ेर्ण ३६५ दििसेर्षु ३६५
स्िविभागसम्बद्ध- विजभन्नविर्षयेर्षु चचां कतिान्। पठादनया विशेर्षतया जलशवक्तविभागः, स्िक्षेत्रस्य
दनर्णायाः कताः। एतिवतरर्क्तं हिमाचलप्रिे शे आपत्काले र्ाज्यसिाकार्ेर्ण कतं
पर्थपरर्ििनदनगमः, चम्बाजनपिस्य च सम्बद्धानां लस्म्बतकायाार्णां समीक्षां कत्िा समये एि सम्पन्नं कतुं दनिे शं
कायामदप अस्स्मन् काले प्रिर्शशतं भविष्ट्यवत। सः अिित् यत् िर्त्िान्। पठादनया इत्यनेन उक्तं यत् चम्बा हिमाचलप्रिे शस्य सामरर्किष्ट्या मित्त्िपूर्णं मण्डलम् अस्स्त। अत्रादप
भार्तीयजनतािलम् एकिर्षास्य कायाकालस्य विर्ोधं कर्ोवत यतोहि तत् अन्येर्षां मण्डलानां इि विकासस्य त्िरर्तीकर्र्णम् अत्यािश्यकम् । पठादनया सभायां उद्धतानां विर्षयार्णां शीघ्रं
मुख्यविपक्षिलम् अस्स्त, विर्ोधं कतुं तेर्षां िावयत्िम् अस्स्त। समाधानं कतुं अवधकारर्भ्यः आि। उपमुख्यमन्त्री ीं स्ियमेि िस्तक्षेपं कतुाम् अदप अनुर्ोधं कतिान्।
3 09.12.2023 शषनिासरः
Website- www.himsanskritam.com
षि.सां . २०८० मागथशीिथकृष्णपक्षः द्वादशी मागथशीिथः 24
Emai।-himsanskrit@gmai।.com

उिराखण्डे प्रधानमन्त्री- १४० कोक्र्भारतीयानाां क्रहमाचलम्- पञ्चििेभ्यः अनन्तरां


मध्ये आशायाः षििासस्य च िीजारोपणम् सज्जा भषिष्यषत दे शस्य दीघथतमा
शशमला-रज्जुमागथ-पररयोजना

अस्स्मन् अिसर्े मुख्यमन्त्री श्री पुष्ट्कर्ससिधामी इत्यनेन िेिभूमौ उर्त्र्ाखण्डे सम्पूर्णाजनानाम् पक्षतः
प्रधानमन्त्री श्री नर्ेन्रमोिी इत्यस्य स्िागतं कत्िा उक्तं यत् समये समये भार्ते अनेके मिापुरुर्षाः
मुकुटस्य सौन्ियं िधावयतुं योगिानं िर्त्िन्तः भार्तमातुः समाजं समीचीनदिजश नेतम ु ् प्रिशानस्य
कायं कतम् अस्स्त। सः अिित् यत् अद्य यिा ियं प्रधानमन्त्री ीं पश्यामः तिा तेर्षां सिेर्षां
मिावयवक्तत्िानां भागं तस्स्मन् पश्यामः। िे शस्य प्रधानमं त्री येन परर्श्रमेर्ण भार्तं पुनः विश्वनेतत्िं क्रहमसां स्कृतिाताथ:- शशमला।
कतुं प्रयतते, तेन १४० कोदटभार्तीयानां मध्ये आशायाः विश्वासस्य च बीजादन अदप र्ोपयस्न्त। हिमाचलप्रिे शसिाकार्स्य मित्त्िाकां क्षी िे शस्य िीघातमा जशमला-र्ज्जम ु ागा -
मुख्यमन्त्री उक्तिान् यत् प्रधानमन्त्री गुजर्ातस्य मुख्यमन्न्त्रत्िे परर्योजना २०२९ तमे िर्षे पञ्चिर्षेभ्यः पर्ं सज्जा भविष्ट्यवत। उपमुख्यमन्त्री मुकेश
िाईब्रेंट गुजर्ात’’ इवत नाम्ना "इन्िेस्टसा सवमट" इत्यस्य आयोजनस्य प्रार्म्भ: कत: , तेन प्रेरर्त: अवििोत्री शुक्रिासर्े सवचिालये पत्रकार्सम्मेलने परर्योजनायाः विर्षये विस्ततां
सन् र्ाज्यसिाकार्ेर्ण "डेस्स्टनेशन उर्त्र्ाखण्ड" इत्यद्द
ु े श्ये "इन्िेस्टसा सवमट" इत्यस्य आयोजनं सिातं सूचनां िर्त्िान्। सः अिित् यत् एतेन र्ज्जम ु ागेर्ण सिे बसभाटकेन गन्तुं
।तै: प्रोक्तं यत् िैजश्वकदनिेशकजशखर्सम्मेलने २.५ लक्षकोदटरूप्पयकार्णां दनिेशप्रस्तािानां प्रान्प्पतः शक्नुिस्न्त। १५५५ कोदटरूप्पयकै: दनमाार्णाधीन: अयं र्ज्जम ु ागा ः १३.७९ दकलोमीटर्
लक्ष्यम् आसीत्, एतािता लक्ष्यापेक्षया अवधकदनिेशप्रस्तािानां विर्षये समवतसामिस्यं कताः सस्न्त। िीघाः भविष्ट्यवत, तत्र १३ स्थानकादन भविष्ट्यस्न्त। पूर्णातया समाप्पतःे अनन्तर्ं
एतेर्षु अधुना याित् ४४ सिस्रकोदटरूप्पयकार्णां दनिेशप्रस्तािानां कायाान्ियनस्य कायं आर्ब्धम् र्ज्जमु ागे ६६० कक्षा: भविष्ट्यस्न्त, कक्षा: च २ तः ३ दनमेर्षपयान्तं आित्त्या
अस्स्त । उर्त्र्ाखण्डस्य र्ाज्यपाल: लेल्टटनेंट-जनर्ल- गुर्मीतससि: (सेिादनिर्त्:), र्ाज्य उपलभ्यन्ते। मेरो-र्ेलयानस्य र्ेखासु तस्य र्क्त- िरर्रा- नील- र्ेखाः भविष्ट्यस्न्त।
सिाकार्स्य मं त्री, पूिा मुख्यमं त्री, सां सि, विधायक एिं जनाः स्िगन्तवयस्थानानुसार्म् आिानप्रिानं कतुं शक्नुिस्न्त। परर्योजनायाः
विजभन्ना: औद्योवगकसमूिानां प्रवतदनधय: उपस्स्थता: आसन् । समाप्पतःे अनन्तर्ं र्ाजधानी जशमला यातायातस्य सम्मिाात् सं बलं प्राप्पस्यस्न्त।
आगावमनां ४० िर्षाार्णां आविानादन मनवस कत्िा अस्य दनमाार्णं

भारतां स्िीय-नागररकान् शबिकरणाय कृषत्रम भविष्ट्यवत।उपमुख्यमन्त्री विश्वास: अकर्ोत् यत् एर्षः र्ज्जम
र्ज्जम ु ागा ः विश्वस्य हितीयः िीघातमः र्ज्जम
ु ागा ः िे शस्य िीघातमः
ु ागाः च भविष्ट्यवत। िजक्षर्ण अमेरर्कािे शे
िुबद्धमिायाां िृहत्कायं कतुथबमच्छषत-प्रधानमन्त्री विश्वस्य िीघातमः र्ज्जम
अिित् यत् र्ज्जम
ु ागा ः अस्स्त यस्य िीघाता ३२ दकलोमीटर्् अस्स्त। मुकेशः
ु ागा स्य दनमाार्णस्य िैजश्वकदनवििां माचामासस्य ३१ दिनाङ्कात् पूिं
प्रधानमन्न्त्रर्णा नर्ेन्रमोदिना उक्तं यत् भार्तम् एकं निाचार् हक्रयते, आगावमिर्षास्य अक्तूबर् मासपयान्तं सिाा: औपचारर्कता: सम्पन्नं कत्िा
पारर्स्स्थवतकी-तन्त्रं ितात।े अदप च अस्य प्रवतभाशाली-कायाबलं कायाम् आर्भ्यते। साधाियिर्षेर्षु परर्योजनायाः प्रर्थमचर्र्णं सम्पन्नं कत्िा २५० कक्षै:
कदत्रमबुवद्धमर्त्ायाः विकासे सहक्रय योगिानाय सज्जम् अस्स्ता सि तस्याः कायाम् आर्भ्यत इवत लक्ष्यम् अस्स्त। चीनस्य निविकासबैङ्कस्य
कदत्रम बुवद्धमर्त्ा-जशखर् सम्मेलने आगावम-िैजश्वक सियोगे स्िीय आर्मर्थकसािाय्येन परर्योजनायाः कायं भविष्ट्यवत। परर्योजनायां प्रायः २५० जनाः
ललक्डइन् इत्यस्स्मन् सामाजजकान्तजााल-सन्िे शे श्रीमोदिना उक्तं प्रत्यक्षं र्ोजगार्ं प्राप्पस्यस्न्त।
यत् भार्तं स्िीय-नागरर्कान् शवक्तकर्र्णाय कदत्रम बुवद्धमर्त्ायां
बित्कायं कतुावमच्िवत। विजभन्नक्षेत्रर्ष
े ु ए.आई. इत्यस्य परर्ितान- षििस्य दीघथतमः परिाणू-शशमला-
रज्जुमागथः अषप प्रस्ताषितः
प्रभािानां उल्लेखं कुिाता प्रधानमन्न्त्रर्णा प्रौद्योवगक्यां , निाचार्े,
स्थास्थ्य सेिा-जशक्षयोः कदर्षकाये च अस्य सकार्ात्मक- प्रभािेर्षु
बलं प्रिर्त्म्। ध्येयं यत् भार्तं अस्य दिसम्बर्मासस्य उपमुख्यमन्त्री उक्तिान् यत् विश्वस्य बिर्त्मा र्ज्जम ु ागा परर्योजना अदप
िािशदिनां कात् चतुिाशदिनां कं याित् निदिल्ल्यां बार्षर्षक-जशखर्
हिमाचलप्रिे शे दनर्ममता भविष्ट्यवत। प्रायः ६८०० कोदटरूप्पयकार्णां वययेन पर्िार्णुतः
सम्मेलनस्य-अध्यक्षतां कर्ोवत। कायाक्रमस्यास्य उद्घाटन
जशमलापयान्तं ३८ दक. मी. िीघास्य र्ज्जम ु ागा स्य दनमाार्णस्य योजना अस्स्त।
प्रधानमन्न्त्रर्णा हक्रयतेवत आशास्ते।
पीपीपी- माध्यमेन इत्यस्य दनमाार्णार्थं दनजीदनिेशका: आमन्न्त्रताः भविष्ट्यस्न्त।

तेलांगानायाः मुख्यमन्त्री
वचन्तपूर्णी मातामन्न्िर्स्य कते ७५ कोदटरूप्पयकार्णां , जबलीतः कसौलीपयान्तं २५३
कोदटरूप्पयकार्णां , नार्काण्डातः िाटूजशखर्पयान्तं १७२ कोदटरूप्पयकार्णां ,
पालमपुर्तः र्थर्थलीपयान्तं १७२ कोदटरूप्पयकार्णां , बाबाबालकनार्थमन्न्िर्स्य कते
स्िीयप्रर्ममासस्य िेतनां बमचोंग ६५ कोदटरूप्पयकार्णां बीडवबललगस्य कते १५६ कोदटरूप्पयकार्णां वययेन पीपीपी-
चििातप्रभाषितेभ्यः समर्पपतिान् माध्यमेन र्ज्जम
ू ागाा: दनर्ममताः भविष्ट्यस्न्त।

मध्यप्रदे श-छिीसगढ-राजस्थानेिु
मुख्यमन्न्त्रपदाय भाजपेषत दलस्य
तवमलनाडु र्ाज्यस्य मुख्यमन्त्री एम. के स्टाजलन् र्ाज्ये
केन्रीयपयथिेक्षकाणाां षनयुबिः
विधानसभायाः सं सिः च सिस्यानां आह्वानं कतिान् भाजपेवत िलेन मध्यप्रिे श-िर्त्ीसगढ-र्ाजस्थानेर्षु मुख्यमन्न्त्रपिाय नेतर्णां चयनाय
यत् ते र्ाज्यप्रशासनस्य सिायतायै मुख्यमन्त्री-जन- विधायक िलैः कतोपिेशनानां दनर्ीक्षर्णाय केन्रीयपयािक्ष े कार्णां दनयुवक्तः कता।
सिायता- कोर्षे धनिानं कुिान्तु येन वमचोंग' चक्रिातेन र्क्षामन्त्री र्ाजनार्थससिः, सां सिः सर्ोजः पाण्डे, िलस्य मिासवचिः विनोिः तािडे
प्रभावितक्षेत्रर्ष
े ु आपत्सािाय्यप्रयासेभ्यः घनसङ्ग्रिे च र्ाजस्थाने पयािक्ष े काः भविष्ट्यस्न्त। िरर्यार्णायाः मुख्यमन्त्री मनोिर्लाल खट्टर्ः,
सिायता भविष्ट्यवत। मुख्यमन्त्री स्टाजलन् अस्मै कायााय भाजपा-ओबीसी-मोचाा इत्यत े स्य प्रमुखः के. लक्ष्मर्णः, र्ान्ष्ट्रयसवचिः आशा
स्िीय एकमासस्य िेतनं प्रिर्त्िान् । र्ाज्यप्रशासनेन लाकडा च मध्यप्रिे शे पयािक्ष े काः भविष्ट्यस्न्त। केन्रीयजनजातीय-प्रकर्र्णानां मन्त्री
सिायतायै पुनिाासकायााय च धनिानं कतुं जनानां कते अजुन ा -मुण्डा, केन्रीयायुर्षमन्त्री सिाानन्िः सोनोिालः, िलस्य मिासवचिः,
विॉट्सअप ूनर्भार्ष-सं ख्या 7397766651 उद्घोदर्षता। दुष्ट्यन्त-कुमार्-गौतमः च िर्त्ीसगढे पयािक्ष े काः भविष्ट्यस्न्त।
4 09.12.2023 शषनिासरः
Website- www.himsanskritam.com
षि.सां . २०८० मागथशीिथकृष्णपक्षः द्वादशी मागथशीिथः 24
Emai।-himsanskrit@gmai।.com

कणथ– शकुषन– पूिथमन्न्त्रण: मोहनससहराित-


दुयोधनादीनाां "ग्रामीणस्य" षनधने गहनशोक: प्रकक्र्त:
अक्षयकुमारस्य ्ाइगर
गिथ हरणम् श्रॉफस्य च नूतनां चलबचत्रां
"िडे बमयाां छो्े बमयाां " इषत
सम्प्रषत िाताथयाां ितथते

िाताथहर:-कुलदीपमैन्दोला। दे हरादूनां ।
िे िर्ाूनन। उर्त्र्ाखण्डज्योवतर्षर्त्नाचाया: डॉ.
चण्डीप्रसािवघस्ल्डयाल: भार्तीयजनतापक्षस्य नेत:ु एिं
पूिामन्न्त्रर्ण: मोिनससिर्ाितस्य "ग्रामिावसन:" दनधने
गिनशोकं प्रकदटतिान् । शोकसन्िे शे डॉ. वघस्ल्डयालः उक्तिान्
यत् पूिाप्रधानमन्त्री अटलवबिार्ीिाजपेयी इत्यस्य वयवक्तत्िेन
गभीर्रूपेर्ण प्रभावितः खां टीजनसं घस्य नेता ग्रामिासी
दुयोधनः िनिासप्राप्पतानां पाण्डिानां अपमानार्थं क्रहमसां स्कृतिाताथ:- जगदीश डाभी, मुम्िई।
मोिनससिर्ाितः ८० तमे िशके उर्त्र्ाखण्डे भार्तीयजनतापक्षस्य
योजना कतिान् । सः कर्णाशकुनी प्राप्पतिाताानुसार्म् अक्षयकुमार्स्य टाइगर् श्रॉिस्य च नूतनं
स्थापनायां सािाय्यं कतिान् तर्था 90तमे िर्षे
इत्यादिजभः,पत्नीजभः सि िनम् अगच्ित्। एकिा चलवचत्रं "बडे वमयान् िोटे वमयान्" इवत अद्यकाले िाताायां
र्ाष्ट्रीयस्ियं सेिकसं घस्य विचार्धार्ायां स्स्थत्िा अदप मित्त्िपूर्णां
दुयोधनः तै: सि सर्वस स्नानं कर्ोवत स्म तस्स्मन्नेि ितात।े आगावमिर्षे एतत् चलवचत्रं प्रिर्शशतं भविष्ट्यवत।
समये वचत्रसेनः नामक: गन्धिार्ाजः अदप सर्ोिर्स्य
भूवमकां दनिािवत स्म, सः उिार्प्रकतेः वयवक्तः आसीत्। जावत-
एतत् एक्शन् चलवचत्रम् अस्स्त, चलवचत्रस्य वचत्रोतलनञ्च
तटे स्स्थतः आसीत् । दुयोधनः तस्स्मन् पाश्वे भूसम आधारर्त-र्ाजनीत्याः ूनर्ं स्स्थतः ग्राम-दनिासी, प्रवतकूल-
समाप्पतं जातम्। अस्स्मन् अक्षयकुमार्ः टाइगर् श्रॉि च
स्िच्िं कतुं स्िपुरुर्षान् प्रेदर्षतिान्, पर्न्तु वचत्रसेनः तान् परर्स्स्थतौ दनिााचने विर्ोवधसिािलानां र्ाजशमिबन्ध्य विजजतिान् ।
प्रचण्डादन एक्शन् िश्यादन कुिान्तौ िश्यन्ते। दनिे शकः
तजावयत्िा तान् दनष्ट्कावसतिान्, दुयोधनः अन्यान् तेन सि वयतीतस्य समयस्य स्मर्र्णं कुिान् आचायावघस्ल्डयालः
अली अब्बास जिर्ः अक्षयस्य टाइगर्स्य च हक्रयायाः
सैदनकान् प्रेदर्षतिान्, पर्न्तु वचत्रसेनः तान् अदप अिित् यत् १९८८ तमे िर्षे विद्यालयीयजशक्षर्णकाले सः ग्रामिासी
दकजञ्चत् िायावचत्राजर्ण सामाजजकमाध्यमेन िर्शशतिान्।
दनष्ट्कावसतिान्। कर्णं शकुनन च गिीत्िा दुयोधनः इत्यस्य सम्पकं प्राप्पतिान्। अजखलभार्तीयविद्यार्थीपरर्र्षदि स्स्थत्िा
टाइगर्- अक्षययोः एक्शन-िश्यानां वचत्रोतलन- कतादन
गन्धिास्य पुर्तः आगतिान् । वचत्रसेन: तिा स्नानं समाजसेिाविर्षये तस्मात् बहु दकमदप ज्ञातुं प्राप्पतिान्।, तेन उक्तं
कादनचन वचत्राजर्ण चलवचत्रस्य दनिे शकेन अली अब्बास-
कुिान् आसीत् । क्रुद्धेन तेन कौर्िसेनायाः उपरर् यत् सः श्रवमकार्णां एताित् सम्मानं कर्ोवत स्म यत् सः २००८ तमे
जिर्ेन सामाजजक-माध्यमेर्षु प्रसारर्तं कतिान्। एतेर्षु
बार्णिदष्ट: आर्ब्धा । ततः सम्मोिनशस्त्रं प्रयुज्य िर्षे िोटे ल् गङ्गा वयू ऋदर्षकेश इत्यत्र तेर्षां वििािे अदप उपस्स्थतः
वचत्रेर्षु तौ स्िस्य एक्शनिश्यानां वचत्रोतलनं कुिातः
कर्णास्य र्र्थं वित्त्िा दुयोधनं पाशे बि्ध्िा कौर्िार्णां आसीत्। ज्योवतर्षशास्त्रे ताडर्ेखायाः विर्षये तस्य उर्त्मं ज्ञानम्
िश्यन्ते। वचत्रेर्षु वयाघ्रः अक्षयः च हिचहक्रकायां स्तः, तेर्षाम्
महिर्षय: गिीत्िा स्िगं प्रवत प्रचजलतः। आसीत्, यिा यिा सः तान् वमलवत स्म तिा तिा ज्योवतर्षविर्षये
तिा तु सिााजभः कौर्िपत्नीजभ: भीमं अजुन ा ं युवधहष्ठर्ं च उपरर् विमानं िश्यते। वचत्रं प्रसारर्तं कुिान् अली
चचाा अिश्यमेि भिवत स्म। एतस्य अवतरर्क्तं सः अदप आसीत्
सािायतार्थाम् आहूता: | तस्स्मन् एि काले दुयोधनस्य जलजखतिान् यत् "आकाशे गर्जः" इवत। भिद्भ्यः कर्थयामः
सम्पूर्णातया साधुस्िभािस्य वयवक्तः ।
मन्त्री अदप आगत्य कौर्िानां दुिा शां युवधहष्ठर्ं प्रवत यत् अक्षयकुमार्ः टाइगर् श्रॉि च अजभनीतः "बडे वमयां
ज्योवतर्षर्त्नः अिित् यत् अद्य तस्य पवित्रतमस्य मागा शीर्षामासस्य
िर्णावयत्िा सािाय्यं यावचतिान् । भीमः प्रसन्नः आसीत्, िोटे वमयां " आगावमिर्षे अप्रैलमासस्य ११ दिनाङ्के प्रिर्शशतः
एकािशीवतर्थौ यस्य भगिता श्रीकष्ट्र्णेन गीतायां "मासोिं
पर्न्तु युवधहष्ठर्ः अिित् यत् एर्षः अस्माकं प्रवतष्ठायाः भविष्ट्यवत। गर्णतन्त्रदिने अस्य चलस्च्चत्रस्य विज्ञापन पुटकं
मागा शीर्षोस्स्म" (िे अजुन ा मासानां मध्ये अिं मागा शीर्षामासः) इवत
प्रश्नः अस्स्त। तस्य दनिे शानुसार्ं भीमः अजुन ा ः च प्रिर्शशतं भविष्ट्यवत इवत कथ्यते। समाचार्ानुसार्म् एर्षा
उच्यते, तहद्दने तस्य दनधनेन सः ज्ञायते यत् स: मिान् ईश्वर्भक्तः
वचत्रसेनेन सि युद्धं कत्िा वचत्रसेनं मिाकर्षार्णशस्त्रस्य ियोः िीर्सैन्यपिावधकारर्योः कर्था अस्स्त।
एि ।
सािाय्येन आकाशात् अितरर्तुं बाध्यौ अभिताम्
। भीमः दुयोधनं र्र्थात् स्त्रीजभः सि अितार्यत्
| वचत्रसेन: अजुन ा : च वमत्रित वमजलतौ। दुयोधनः रामप्रसाद स्िातन््यप्राप्पतये स्िप्रार्णान्
अत्यजत्।[३] अस्य जन्म विक्रमी
अदप मूलमती िम्पत्योः हितीयपुत्रत्िेन अयं
दिवयात्मा जन्म प्राप्पतिान्। अस्य

बिस्स्मलः
अतीि लस्ज्जतः अभित् । सः धमार्ाजं प्रर्णम्य सम्ित्.१९५४ तमे िर्षे ज्येष्ठमासे शुक्लपक्षे िशाङ्गुजलर्षु चक्रवचह्नादन िष्ट्वा ज्योवतष्ट्कः
स्िर्ाजधानीम् प्रवत समागत: । एकािश्याम् (शुक्रिासर्े) अस्य चक्रिर्मतनः सिालक्षर्णादन सस्न्त
पहाडी गल्लाां उर्त्र्प्रिे शर्ाज्यस्य
शािजिााँ पुर्े अभित्। अस्य दपता
एवतिावसकनगर्े दकन्तु यदि अयं ताित्कालं जीिवत चेत्
इवत भविष्ट्यिार्णीम् अिित्। तस्य
मुर्लीधर्ः शािजिााँ पुर्स्य नगर्पाजलकायाः जन्मनक्षत्रर्ाशीत्यािीनाम् अनुगुर्णं तस्य
मैड़ी दा मेला लगेया उद्योगी आसीत्। विक्रमी सम्ित् १९८४ र्ामप्रसाि इवत नाम अकुिान्। मातादपतर्ौ
DrAmandeep@himsanskritam
मैड़ी दा मेला लगेया लोको मन द़ी मैल उतार लो
तमे िर्षे पौर्षमासे कष्ट्र्णपक्षे एकािश्या> श्रीर्ामचन्रस्य अपरर्वमत: भक्ताः अदप
सोमिासर्े दब्रदटश सिाकार्ः गोर्खपुर्स्य आस्ताम्। तस्य िौ भ्रातर्ौ िे भवगन्यः च
नोई कन्ने कुज ऩी वणना, अपना आप सुधाऱी लो।
कार्ागार्े कुतन्त्रपूिक ा ं शूलमार्ोपवयत्िा आस्ताम् दकन्तु कालान्तर्ेर्ण ते अदप मत्युं
जजन्ना गुरुआं तपस्या कीत़ी उन्नां द़ी जिक्षा माऩी लो।
तस्य जीिनलीलां समापयत्। वबस्स्मलः प्राप्पनुिन्। बाल्ये एि सः र्ामप्रसािः
माणु जन्म जे ममल्ला सांजो माणु वण़ी के ववचाऱी लो। इवत अस्य उूना भार्षायाः उपनाम आसीत् जशक्षायाः विर्षये बद्धािर्ः अभित्। यिा
बडभागे बाबे आई कन्ने पापे द़ी पगड़ी उताऱी लो. यस्य अर्थाः आन्त्मकरूपेर्ण आितः इवत। सः १४ िर्षीयः दकर्षोर्: आसीत् तिा दपतुः
मैड़ी दा मेला लगेया लोको मन द़ी मैल उतार लो...... सः मिान िीर्ः तेजस्िी मिापुरुर्षः कोशात् धनं चोर्वयत्िा उपन्यासग्रन्र्थान्
नोई कन्ने कुज ऩी वणना, अपना आप सुधाऱी लो। आसीत्। यदि तस्य गलपाशः न िीयते क्रीत्िा पठवत स्म। क्रमेर्ण उूना शालायां
धमाा जाता जे फस़ी कन्ने, लडना मुकणा त्याग दो अस्म तर्हि सः भार्तस्य सामाजजकां , पठतः तस्य प्रेमर्सस्य परर्पूर्णोपन्यासेर्षु
र्ामप्रसाि वबस्स्मलः (हिन्िी: र्ाम प्रसाि र्ाजनैवतकां , आर्मर्थकां च वयिस्थां सम्पूर्णं गजल् पद्येर्षु तस्य अतीि आसवक्तः
ममल़ी जुल़ी कन्ने, इक दूजे दे मुश्कलां ववच्च साथ दो
वबस्स्मल; जन्म: जिस्ताब्ि १८९७ तमे िर्षे परर्ितावयतुं शक्नोवत अिधात। तािशानां पठर्णस्य वयसनबद्धः
आई होल़ी, ददल लो खोल़ी, मनमुटावां जो त्याग़ी दो जून् मासस्य ११ दिनाङ्कः शूलार्ोपर्णम्: स्म।आर्स्म्भकजीिनम् अभित्। अदप च भं गपानस्य दुिटे नादप
मैड़ी दा मेला लगेया लोको मन द़ी मैल उतार लो जिस्ताब्ि १९२७ तमे िर्षे दिसम्बर्् ज्येष्टशुक्लैकािाश्यां (दनजालक ै ािशी बद्धः अभित्। किावचत् भं गं पीत्िा चौयं
नोई कन्ने कुज ऩी वणना, अपना आप सुधाऱी लो मासस्य १९ दिनाङ्कः न केिलं भार्तस्य दििसे) जिस्ताब्िे १८९७ तमे िर्षे जून् कुिाार्णः तस्य दपताया: तं तीव्रतया
रं ग ववरं ग़ी दुमनयां दे ववच्च होल़ी मेला खास हो मिान् क्रास्न्तकार्ी स्िातन््ययोद्धा अदपतु मासस्य ११ दिनाङ्के शुक्रिासर्े पूिााह्ने ११:११ िस्ण्डतिन्तः तस्य पुस्तकादन विवन्नतादन।
दुुःख सुखां दे रं ग भुलाई, बसन्त़ी रं ग बहार हो उच्चश्रेण्याः कविः, उूना भार्षाया: शायर्ः, िािन समये उर्त्र्प्रिे शर्ाज्यस्य यिा प्रौढः अभित् तिा सः िोर्षः
एक दूजे दे काम्म आइए मानवता कल्याण हो अनुिािकः, बहुभार्षाभार्षी, इवतिासकार्ः, शािजिााँ पुर्स्य कार्ािार्स्य समीपे सम्पूर्णातया: अपगतः।
नोई कन्ने कुज ऩी वणना अपना आप सुधाऱी लो...... साहित्यकार्: च आसीत् यो भार्तस्य विद्यमाने जखर्नीबाग इवत स्थाने मुर्लीधर्ः

You might also like