You are on page 1of 5

हिमसं स्कृतवाताताः

दै ननकं ई-सं स्कृतवातातपत्रम्


himsanskritvartah
e-Sanskritnewspaper

हिमाचलप्रदे शस्य सं स्कृतशशक्षकाणां नूतनाः प्रकल्पाः


नवा प्रेरणा नवोत्सािाः
■ पृष्ठ-5 ■ वर्त-3 ■ अङ्क-114 1 16.02.2024 शुक्रवासराः
Website- www.himsanskritam.com
नव.सं . २०८० माघशुक्ल सप्तमी फाल्गुण ४ प्रनवष्ठां शाः
Emai।-himsanskrit@gmai।.com
अपेक्षाणाम् आयव्ययकम्
2
हिमाचल-सं स्कृत-
3
योगदर्शने र्ोधाय
4
प्रमुखााः वाताताः
हिमाचले आर्थिकसं कटे अकादम्या िमीरपुरस्य लेखनाय च उत्तराखण्डस्य
अपेक्षानुरूप आयव्ययकस्य
आह्वानम्
चकमोि- सं स्कृत-
मिानवद्यालये माननताः
प्रख्यातलेखखका डॉ.
कविताभट्टर्ैलपुत्र्यै प्रधानमन्री-विकष्ट्ित
“सुरम्य: वसं तोत्सव:”
गागीराष्ट्रीययोवगनी
पुरस्कार: राजस्थानकायशक्रमे
भाजपेवतदलस्य िररष्ठनेता
नन्दवकर्ोरयादिाः
ििोच्चन्यायालयेन राजनीवतकानुदानाय
ििशिम्मतया वबिार- नैिाशष्ट्चक-बन्धपर-योजना वनरस्तीकृता
विधानिभाध्यितिेन ष्ट्चताः विमिंस्कृतिाताशाः। ििोच्चन्त्यायालयेन
रार्नीवतकानुदानाय नैिााचटनक-बन्त्धपर-योर्ना
टनरस्तीकृता। शीषा-न्त्यायालयस्य पञ्चिमूहात्मक-
प्रधानमन्त्री अद्य दृश्य-श्रव्य-
न्त्यायाधीशानां एकेन पीठे न टनर्वदतं यत् इयं योर्ना
अन्त्तर्ाालमाध्यमेन विकसितभारत
नार्ररकाणां िूचनावधकारम् उल्लंघयवत।
विकसित- रार्स्थानकायाक्रमं
ििोच्चन्त्यायालयेन भारतीयस्िेिबैंकाः कवर्ताः यत्
िम्बोधवयष्यवत। कायाक्रमािधौ प्रधानमन्त्री
शीघ्रमेि एताटन बन्त्धपरासण टनषेवधताटन
िप्तदशकोटि रुप्यकाणां विसभन्नािां
भार्पेवतदलस्य िररष्ठनेता भवितव्याटन अटप च अनेन माध्यमेन कृतस्य
विकािात्मक-पररयोर्नानाम् उद्घािनं
नन्त्दवकशोरयादिाः ह्याः ििािम्मत्या वबहार- अनुदानस्य वििरणं भारतस्य टनिााचनायोर्ाय
सशलान्त्यािं च कररष्यवत। एतािु
विधानिभाध्यित्िेन सचताः। र्ुरुिािरे िञ्जाते प्रदातव्यम्। न्त्यायालयेन स्िीकृतं यत् अिैधप्रकारेण ध्यातव्यमस्स्त यत् इयं योर्ना या ििाकारेण
मार्ापररिहन- रेलमार्ा-िौरोर्ाा-ऊर्ाान्त्तरण-
राज्यस्य विधानिभायााः विसशष्ोपिेशने एषा टनयोन्र्तस्य धनस्य प्रवतकूलाचरणाय दानदातृणां अष्ादशावधक-वद्विहस्रतमिषास्य र्निरीमािस्य
पेयर्लापूर्तत-प्राकृवतक-िातीयेन्त्धनााः
नैिाासचटनकप्रवक्रया िम्पूररता। मतदानानन्त्तरं परोिभािनां स्थापनाय च घोवषतोद्दे श्यं अस्यााः वद्वतीये वदनाङ्के अवधिूसचतािीत्, िा
पररयोर्नााः िमाविष्ााः िन्न्त्त।
विपि-पियोाः नेताराः तस्मै िधाापनाटन योर्नायााः िमर्ानं नैि कतुां शक्नुिन्न्त्त। रार्नीवतकानुदाने पारदर्शशताम् आनेतुं
प्रदत्तिन्त्ताः। मुख्यमन्त्री नीवतशकुमाराः शीषान्त्यायालयेन प्रोदीररतं नैिााचटनकपरं रार्नीवतकदलेभ्याः प्रदीयमानस्य मुरादानस्य विकष्ट्ितराष्ट्रस्य वनमाशणाय
विपिस्य नेता तेर्स्िी प्रिादयादिश्च सचतं
अध्यि िमीपं शुभकामनायै र्तिन्त्तौ ।
अिैधधनानां टनयन्त्रणाय एकमारं विवधाः नैि भिवत। विकल्परूपेण प्रस्तुतािीत्। देर्स्य युिर्क्ेाः
तदनन्त्तरं अध्यिेण श्रीयादिेन प्रवतपावदतं
यत् अिौ पिपातेन विनैि िदनस्य
पिशतात् आरभ्य राष्ट्ष्ट्रयमञ्चपयशन्तं प्रवतध्िनन्न्त कायशबलिंिधशनस्य
आिश्यकतायै बलं प्रदत्तिान्
टनयमानुिारं प्रवकयानुिारं च िदनस्य
िकारात्मक कायााचरणाय प्रयािं
विमाचलस्य ग्रे-जल-प्रबन्धन-प्रयतनााः केन्रीय-कौर्ल-विकाि-
विधास्यवत। िप्तमिारं विधायकाः श्रीयादिाः विमिंस्कृतिाताश- न्र्मला। चयटनतिामुदावयकिंिाधनव्यसक् (िीआरपी) उद्यष्ट्मतामन्री धमेन्र प्रधानाः
पिनािाटहब-विधानिभा-िेरस्य स्िच्छभारतवमशनग्रामीणटहमाचलप्रदेशस्य प्रिक्ा मटहलााः WASH िंस्थायााः एप् विषये प्रसशसितााः केन्त्रीय-कौशल-विकाि-उद्यवमतामन्त्री
प्रवतटनवधत्िं करोवत। तस्य पार्श्वे अिदत् यत् टहमाचलप्रदेशस्य ग्रे- आिन्। धमेन्त्र प्रधानाः र्ुरुिािरे विकसितराष्रस्य
राज्यििाकारस्य विसभन्नााः विभार्ााः अटप र्लप्रबन्त्धनप्रयािााः रासष्रयस्तरस्य मान्त्यतां टनमााणाय देशस्य युिशक्ेाः
िन्न्त्त। प्राप्तिन्त्ताः, राज्यस्य प्रवतरूपं देशे ििार स्िीकरणार्ां कायाबलिंिधानस्य आिश्यकतायै बलं
विचायाते। िाः अिदत् यत् प्रदत्तिान्। निवदल्ल्यााः उद्योर्-िहभावर्-
प्रधानमन्री-नरेन्रमोदी लखनऊनर्रे र्लर्ीिनवमशनस्य कायाक्रमस्य विकसित-भारतं इत्यमुं
कतरदेर्स्य अमीर र्ेख- स्िच्छभारतवमशनस्य च िंयुक्ाश्रयेण िम्बोधयन् मसन्त्रणा प्रोक्ं यत् भारतदेशाः
केन्त्रीयपेयर्लस्िच्छताविभार्ेन स्िच्छतािेरे तादृशाः देशो िताते येन कौशलाय
तमीम-वबन-िमद-अल- ििोत्तमप्रयािानां प्रकाशनाय आयोज्यमाने पुनकीशलाय उन्नयनकौशलाय च ध्यानं
तािनी इतयनेन िि द्वै पान्िकीं वद्ववदनात्मके रासष्रयिम्मेलने विभार्स्य प्रदीयते।
िाशिंस्थानस्य च प्रवतटनधय: स्िानुभिान् प्रकिवयतुं
िाताश िाष्ट्धतिान् आमसन्त्रता: िन्न्त्त। अिौ अकर्यत् यत् सुभानर्तम्
स्िच्छभारतवमशन-ग्रामीणस्य अन्त्तर्ातं श्रोतं श्रुतनैव न तु कुण्डलेन
टहमाचलप्रदेशस्य ग्रामीणविकािविभार्ेन राज्यस्य राज्यस्य १६७४३ ग्रामानां िास्तविकं ििेिणं एतैाः दानेन पार्णणन तु कंकणेन।
स्िच्छतां कतुां प्रयोर्नेन विशालप्रयत्नााः वक्रयन्त्ते । िीआरपीसभाः वक्रयते, येषु अधुना याित्
नवभानत कायाः करुणापराणाम्
अस्स्मन् क्रमे िाश िंस्थानस्य तकनीकीिमर्ानेन िाधािहस्रावधकेषु ग्रामेषु एतत् ििेिणं कृतम् अस्स्त
पंचायतीरार्ं राज्यग्रामीणर्ीविकावमशनं च अस्स्मन् काले पंचायतप्रवतटनवधनां िाहाय्येन एतैाः परोपकारैनत तु चं दनेन।।
िस्म्मल्य विभार्ेन असभिरणद्वारा िम्पूणे राज्ये ग्रे- प्रसशसितैाः िीआरपीसभाः ग्रामिभााः आयोन्र्तााः तर्ा भावार्थ- कान की शोभा कुण्डल से नह ीं
प्रधानमन्त्री-नरेन्त्रमोदी कतरदेशस्य अमीर बल्कक ज्ञानवर्थक वचन सुनने से है, हार् की
र्लप्रबन्त्धनविषये व्यापक-र्ार्रूकताया: च ग्रे-र्लप्रबन्त्धनं, शौचालयव्यिस्था तर्ा च
शेख-तमीम-वबन-हमद-अल-ताहनी इत्यनेन शोभा कंकण से नह ीं बल्कक दान देने से है
ििेिणस्य च असभयानं कृतम्। अस्स्मन् ििेिणे स्िच्छता प्रायाः िाधाटरलिर्नैाः िह िंिादं कृत्िा
िह द्वै पासिकीं िाताां िावधतिान्। और काया (शर र) चन्दन के लेप से ददव्य
राज्यस्य ििाान् ग्रामान् िमािेशवयत्िा राज्यस्य ग्रे- र्ार्रूकताप्रिारणस्य कायां कृतम् ।
अर्ाव्यिस्थायााः िंिाधनाय आर्तर्क-िेरेष्िटप नह ीं होता बल्कक परोपकार करने से ददव्य
र्लप्रबन्त्धनस्य, शौचालयव्यिस्थायााः, स्िच्छतायााः ग्रामीणविकािविभार्ेन WASH िंस्थायााः
िुदृढीकरणं चचाायााः केन्त्रवबन्त्दिाः आिन्। होता है।।
प्रतीकसाठ्ये मुम्बई
च स्थस्थवताः ज्ञातुं प्रयत्नाः कृताः अस्य प्रयािस्य िहकारेण कृतस्य अस्य प्रयािस्य रासष्रयस्तरे प्रशंिा
अयं कतर भारत-देशयोमाध्ये िम्बन्त्धान्
िकारात्मकं आकारं दातुं WASH िंस्थायााः कृता अस्स्त तर्ा च देशे ििार टहमाचलस्य एतत् सूचना- हिमसं स्कृतवाताताः दै ननकपत्रे
दृढीकतुां पदिेपो विद्यते। परह्याः प्रधानमन्त्री
तकनीकीिमर्ानं प्रदत्तम् यस्य अन्त्तर्ातं प्रवतरूपं स्िीकतुां प्रयत्नााः आरब्दधााः। व्याकरणात्मक-अशुद्धिनां कृते
मोदी दोहायां कतरदेशीयेन िमकिेण
स्िच्छतािम्बद्धिूचनााः िंग्रहीतुं अनुप्रयोर्: (एप् अस्स्मन् क्रमे टहमाचलस्य ग्रामीणविकािविभार्स्य, सम्बिााः पत्रकारााः लेखकाश्च
शेख-मोहम्मद-वबन- अब्दुल रहमान-अल-
विर्ाइन) िज्जीकृत:। एतदवतररक्ं टहमाचलस्य WASH िंस्थानस्य च प्रवतटनधय: १६- उत्तरदाद्धयनाः भनवष्यन्तत
र्ाटन-इत्यनेन िहाटप मेलनं कृतिान्।
अन्त्यििेिणिम्बद्धा: िामग्र्य: अटप एतेषां १७ फरिरी वदनाङ्के लखनऊनर्रे आयोज्ये
प्रधानमसन्त्रणा परह्याः रारौ कतरदेशीयेन
िीआरपी-भ्याः WASH िंस्थायााः कृते उपलभ्यन्त्ते रासष्रयस्तरीयिम्मेलने स्िस्य अनुभिान्
प्रधानमसन्त्रणा आयोन्र्तं राटरभोर्नमटप
येन ििेिणस्य िमये तेभ्य: कस्याटप िमस्यायााः प्रकिवयष्यन्न्त्त । अस्स्मन् िम्मेलने ििेषां राज्यानां
स्िीकृतम्। प्रधानमन्त्री िमुदीररतिान् यत्
िम्मुखीकरणं न भिेत्। स्िच्छभारत- वमशनस्य प्रवतटनवधाः, विशेषज्ञााः,
तस्य एषा यारा भारत-कतर-देशयोमाध्ये
राज्यग्रामीणर्ीविकावमशनस्य प्रायाः १७४४ पयाािरणविदा: इत्यादयाः भार्ं र्ृह्णन्न्त्त।
मैरीभािं प्रपूररतास्स्त।
2 16.02.2024 शुक्रवासराः
Website- www.himsanskritam.com
नव.सं . २०८० माघशुक्ल सप्तमी फाल्गुण ४ प्रनवष्ठां शाः
Emai।-himsanskrit@gmai।.com

HP Budget 2024: अपेिाणाम् आयव्ययकम् विमाचले विमाचले वनर्विरोधं न भविष्ट्यवत


आर्थिकिंकटे अपेिानुरूप आयव्ययकस्य आह्वानम् राज्यिभावनिाशचनम्, भाजपादलस्य
प्रतयार्ी िर्शमिाजन:
लोकिादीनां घोषणााः अटप िम्भिन्न्त्त।सब्दहमाचलप्रदेशस्य
अर्ाव्यिस्था दशकैाः पङ्गु: अस्स्त। ििाकारस्य आयाः
अष्ाशीवतरूप्यकासण व्ययाः एकरूप्यकासण च। ििेषाम्
उपायानां अभािेऽटप स्थस्थवताः अद्याटप तर्ैि िताते।
िुक्खुििाकारेण र्नानां कृते कृतानां प्रवतज्ञानां प्रर्मम्
आधारभूतं स्तम्भम् अवतक्रम्य स्िस्य मुख्यप्रवतश्रुवतषु
अन्त्यतमा पुरातनिृसत्तयोर्ना (ओल्ि पेन्त्शन) कायाान्न्त्िता
अस्स्त। राज्यस्य मटहलाभ्याः प्रवतमािं १५००-१५००
रूप्यकाणां प्रवतज्ञां कायाान्न्त्ितुं उपक्रमाः अटप लाहौल-
स्पीवतमण्िलात् र्ृहीताः, परन्त्तु अद्याटप प्रवतज्ञाइमार्े
अस्स्मन् अग्रे र्न्त्तुं बहिाः तीक्ष्णााः बाधा: िन्न्त्त। ३०० यूटनि्
टनाःशुल्कविद्युत्प्रदानस्य प्रवतज्ञा ििाकारेण पूणाा कताव्या
विमिंस्कृतिाताश:- न्र्मला। मुख्यमन्त्री अस्स्त। तस्स्मन् एि काले केन्त्रििाकाराः राज्याय ऋणदानस्य विमिंस्कृतिाताश:- न्र्मला। टहमाचलप्रदेशे राज्यिभाटनिााचनं टनर्तिरोधं न
िुखविन्त्दरसिंहिुक्खुाः स्िस्य कायाकालस्य वद्वतीयं बर्िं १७ िीमां टनरन्त्तरं न्त्यूनीकरोवत, अनेके प्रवतबन्त्धााः अटप भविष्यवत। विधानिभायां बहुमतं नास्स्त चेदटप र्हननीवतम् (मास्िर स्िॉकं)
फरिरी वदनाङ्के प्रस्तोतुं र्च्छवत। लोकिभाटनिााचनं अग्रे स्थाटपतााः िन्न्त्त। स्िाभाविकं यत् नूतनवदल्लीताः यर्ा क्रीिन् विपिदलं भार्पा राज्यिभाटनिााचनार्ां स्िस्य प्रत्याशीं स्थाटपतिान्।
अस्स्त। अस्स्मन् बर्िे अनेकेषां प्रमुखखण्िानां तृप्त्यर्ां उदारता पूिाििाकारस्य कृते आिीत्, यत् वद्वर्ुणं इसञ्जनम् भार्पादलेन काङ्ग्रेिताः भार्पादले िमाविष्: हषामहार्न: स्िस्य प्रत्याशी
प्रयािाः भवितुं शक्नोवत इवत स्िाभाविकम्। टहमाचलस्य इवत उच्यते स्म, तत् न भवितुं शक्नोवत। राज्यस्य स्िस्य धनं घोवषत: अस्स्त। िाः काङ्ग्रेिस्य असभषेक मनुसिंघिी इत्यनेन िह िम्मुखीभिवत।
आर्तर्कदशा िाधु नास्स्त। आपदायााः अनन्त्तरं राज्यं पादयोाः अर्ानस्य िाधनाटन अतीि िीवमतााः िन्न्त्त। अद्याटप र्ुरुिािरे विधानिभायां भार्पा-काङ्ग्रेि-उभौ प्रत्यासशनौ नामाङ्कनं प्रिेसशतौ।
स्थापवयतुं िंकल्पं कृत्िा मुख्यमन्त्री िुक्खुाः इत्यस्य कृते नूतनानां िंिाधनानाम् टनमााणे बहिाः बाधााः िन्न्त्त। भार्पादलेन राज्यिभायााः कृते हषामहार्नस्य उपरर विर्श्वािं कृत्िा
बर्िं कटठनपरीिायााः अपेिया न्त्यूनं न भविष्यवत। अर्ाव्यिस्थां शतप्रवतशतम् पुनाः मार्ां प्रवत आनेतुं िंकल्पं ििे आश्चयाचवकता कृता:। विधानिभायां काङ्ग्रेिस्य बहुमतं भिवत इवत
पूिाभार्पा-काङ्ग्रेि-ििाकाराणां इि टहमाचलप्रदेशस्य १४ पूणां कतुां बाधााः अवतततुां महती आव्हानं भविष्यवत। कारणताः भार्पा अभ्यर्तर्नाः न स्थापवयष्यवत इवत विर्श्वािाः आिीत्। २०२२
मािानां िुक्खु-ििाकाराः अटप आर्तर्किंकिेन िह िंघषां
कुिान् बर्िस्य प्रबन्त्धनं कुिान् अस्स्त। राज्यस्य अर्ाव्यिस्थां
रुतविकािं िमृद्धराज्यस्य वनमाशणं तमस्य िषास्य विधानिभाटनिााचनात् कवतपयवदनाटन पूिां हषामहार्नाः
भार्पायां िस्म्मसलताः आिीत्। हषामहार्नाः काङ्ग्रेिस्य िररष्ठाः नेता अस्स्त। िाः
पुनाः मार्ां प्रवत आनेतुं प्रयत्नााः वक्रयन्त्ते, परन्त्तु पूिादेयतानां च कतुुं केन्रीकृतं काङ्ग्रेिििाकारे अटप मन्त्री आिीत्। िाः पूिामुख्यमसन्त्रण: स्िर्ीयस्य
नूतनव्ययस्य च भाराः एताित् अस्स्त यत् तया िह अग्रे
र्मनम् पिातित् आह्वानं भिवत। ििाािु प्रवतकूलपररस्थस्थतौ
भविष्ट्यवत आयव्ययकम् िीरभरसिंहस्य टनकििहकाररषु अन्त्यतमाः आिीत्। िम्प्रवत िाः भार्पा
राज्यकोरिमूहस्य िदस्याः अटप अस्स्त।
अटप मुख्यमन्त्री िुखविन्त्दरसिंहिुक्खुाः अद्याटप चतुिाषेभ्याः मुख्यमंरी िुखविन्त्दरसिंहिुक्खुाः अिदत् यत्
अनन्त्तरं देिभूवम-अर्ाव्यिस्था पादयोाः स्थास्यवत इवत राज्यििाकारस्य टहमाचलप्रदेशस्य आर्तर्कस्थस्थतेाः
उन्नयनस्य, रुतविकािस्य च विषये विशेषं ध्यानं िताते। एतेषु
JOA अभ्यर्थिनां विमाचलस्य
पिातिदृशेन दृढटनश्चयेन पुनाः पुनाः िदवत। दशिषेभ्याः परं
टहमाचलप्रदेशाः िमृद्धतमेषु राज्येषु अन्त्यतमाः भविष्यवत। वबन्त्ुषु अटप बर्िं केन्न्त्रतं भविष्यवत। अस्स्मन् राज्यं विधानिभायााः बविाः विरोधप्रदर्शनम्
एतदर्ां िाः आर्ावमिमये बहिाः कटठनटनणायान् ग्रहीतुं स्िािलम्बनं देशस्य िमृद्धतमं राज्यं च कतुां ििाकारेण
कवर्तिान् अस्स्त। १७ फरिरी वदनाङ्के वित्तमन्त्रीरूपेण कृताटन पदाटन अटप ियं प्राप्नुमाः। िमार्स्य ििेषां िेराणां
मुख्यमन्त्री िुक्खुाः २०२४-२५ वित्तीयिषास्य बर्िस्य ििेषां िर्ाानां च ििाकारस्य विकािाय ििाकाराः दृढटनश्चयाः
अनुमानं प्रस्तुतं करोवत। अस्स्मन् अटप िाः आयिृद्ध्यर्ां अस्स्त। कृषकाणां पररश्रमस्य उसचतमूल्यं प्रदातुं बहिाः
व्ययस्य न्त्यूनीकरणाय च कटठनटनणायान् कतुां शक्नोवत। योर्नााः टनर्तमतााः िन्न्त्त। एताटन अस्स्मन् बर्िे घोवषताटन
परन्त्तु लोकिभाटनिााचनं दृवष्र्ोचरं कृत्िा बर्िे काश्चन भविष्यन्न्त्त।

HP Vidhansabha Budget Session : विपिस्य िदने


कोलािल: अलीखड्डयोजनायां चचाशया: प्रवतर्ेधे बविष्ट्कार: कृत: विमिंस्कृतिाताशाः। कटनष्ठकायाालयिहायकपदार्ां आिेदनं कृतिन्त्ताः
योर्ना वक्रयते। अम्बुर्ा-कम्पनी धनं दत्तिती अस्स्त, अताः अभ्यर्तर्नाः बििरस्य प्रर्मवदनात् टहमाचलप्रदेशविधानिभायााः बटहाः विरोधं
र्नााः अस्यााः कम्पन्त्यााः कृते र्लं र्च्छवत इवत अनुभिन्न्त्त । कृतिन्त्ताः। शतशाः अभ्यर्तर्नाः तेषां पररिारर्नााः च राज्यििाकारस्य विरुद्धं
ग्रीष्मकाले र्लस्य िमस्यााः भिन्न्त्त । अताः योर्नााः नारां प्रिाररतिन्त्ताः। आन्त्दोलनकाररणाः शीघ्रमेि परीिापररणामस्य घोषणां
स्थर्यन्त्तु। योर्नां स्थर्वयत्िा एफआईआर टनिृत्तं कुिान्त्तु। कतुां आग्रहं कृतिन्त्ताः।विरोधस्य िमये अभ्यर्तर्नाः अिदन् यत् पररणामाः
अस्स्मन् विषये उद्योर्मन्त्री हषािधानचौहानाः अिदत् यत् एषाः बहुकालात् लस्म्बताः अस्स्त, परन्त्तु ििाकाराः केिलं तेभ्याः पुनाः पुनाः आर्श्वािनं
महत्त्िपूणााः विषयाः अस्स्त। अनुबन्त्धक: स्िेच्छया कायां ददावत, िवमवताः च टनमाावत। पररणामस्य अघोषणया तेषां र्ीिनं नष्ं भिवत
कुिान् स्यात्। िाः िेरस्य र्नानां मध्ये िैमनस्यं भितु इवत न स्म इवत तेटप अिदन्।।अर्िा ििाकारेण तत्िणमेि पररणामं घोषयेत् अर्िा
इच्छवत। अनुबन्त्धकस्य विरुद्धं अटप कायाविवध: भविष्यवत। अस्मान् विषं दातव्यम्” इवत एकाः अभ्यर्ी अिदत्।ते अिदन् यत्
विधानिभाध्यि: अिदत् यत् शुक्रिािरे एषाः विषयाः ििोच्चन्त्यायालयेन पररणामााः घोवषतााः भिेयुाः इवत टनदेशाः दत्ताः। “तर्हह,
चचाायै ग्रहीतव्याः, यस्स्मन् विषये भार्पािदस्यााः िदने िीएम िुखविन्त्दरसिंहिुखू इत्यस्य नेतृत्िे ििाकारं वकं नयवत?” उक्िान् एकाः
विमिंस्कृतिाताश- न्र्मला। घोषोद्घोषान् उत्र्ाटपतिन्त्ताः। विपिाः एतस्य विषये चचाां कतुां आन्त्दोलनकारी, याः नाम न िक्ुम् इच्छवत स्म। अभ्यर्तर्नाः र्तषड्ददनाटन
टहमाचलप्रदेशविधानिभायााः बर्ििरस्य वद्वतीयवदििाः अिल: भूत्िा िदनात् बटहाः र्ताः ।तस्स्मन् एि काले अनशनं कृत्िा उपविष्ााः िन्न्त्त।
कोलाहलपूणा: आिीत् । र्ुरुिािरे प्रश्नहोरायााः अनन्त्तरं प्राताःकाले कायाविधे: आरम्भात् पूिां विपिस्य नेता २०२४ तमे िषे र्निरीमािे १५ वदनाङ्के तस्य मृत्युाः
विपिाः टनयमाः ६७ इत्यस्य अन्त्तर्ातं स्थर्नप्रस्तािस्य ििां र्यरामठाकुराः भार्पा विधायकााः च घोषोद्घोषान् उद्धृत्य अभित् । तस्य टनधनस्य विषये िदनं र्भीरं शोकं
कायां स्थर्वयत्िा वबलािपुरस्य अलीखड्डयोर्नायां िदनं र्तिन्त्ताः। िोलन-वबलािपुर-िीमायां टनर्तमतस्य प्रकियवत। प्रवतपिनेता र्यरामठाकुराः अिदत् यत्
कोलाहलं कृतिान्। यदा विधानिभाध्यिाः वककर-निर्ांि-र्ल-पररयोर्नायााः विषये टहंिायााः विरोधे दीनानार्: शास्त्री र्ी इवत नाम्ना प्रसिद्ध: आिीत्।
कुलदीपसिंहपठाटनया चचााया: अनुमवतं न दत्तिान् तदा भार्पा-विधायकााः ििाकारस्य विरुद्धं घोषान् तस्य व्यसक्त्िं प्रामासणकं स्िच्छं च प्रवतवबम्बं
भार्पाविधायकााः घोषोद्घोषान् उद्धृत्य बटहाः र्तिन्त्ताः। उत्र्ाटपतिन्त्ताः। एतस्स्मन् िमये भार्पा विधायकाः आिीत्। अिौ १२ िषाासण याित् सशिकाः आिीत् ।
विधायकाः रणधीरशमाा अिदत् यत् पुसलिस्य यवष्प्रहारेण रणधीरशमाा स्िस्य व्रसणताङ्गुलीाः दशायन् वद्विारं पंचायत प्रधान: अभित्। िाः भार्पा-मण्िी-
ि: आहताः अस्स्त । यवद अर विषयं न उत्र्ापवयतुु़ शक्यते दृष्ाः।विधानिभाया: िदनेन पूिाविधायक: दीनानार्र्ौतम: न्र्ल्लाध्यिाः िटहतं दलस्य अनेकेषु पदेषु अटप
तर्हह कुर उत्र्ापवयष्यते ? यदा िाः अलीखड्डवििादविषये स्मृत:विधानिभायााः बर्ििरस्य वद्वतीयवदनस्य आरम्भाः कायां कृतिान् । विधायक पूणासिंह ठाकुराः अिदत्
आन्त्दोलनकाररसभाः िह िाताालापं कतुां र्च्छवत स्म तदा शोकोद्गारेण अभित् । र्ुरुिािरे प्राताःकाले िदनस्य यत् दीनानार्ाः र्ौतम: सशिकिंघस्य प्रदेशाध्यिाः
िीएिपी तं टनिारवयत्िा यवष्प्रहारम् आरोटपतिान्। एतत् कायाविधे: आरब्दधमारेण मुख्यमन्त्री िुखविन्त्दरसिंहिुक्खुाः अटप आिीत्। िाः कमाचाररणां आग्रहाणां कृते
एि न, र्नप्रवतटनधीनामुपरर चोयास्य र्नानाम् प्रेरणा- रङ्गविधानिभािेरस्य पूिाविधायकस्य दीनानार्र्ौतमस्य अनशनं अटप कृतिान् । विधानिभाध्यिाः
खण्िााः आरोटपतााः िन्न्त्त । वििादाः सचरकालात् प्रचलवत। टनधनस्य विषये ुाःखं प्रकटितिान्। मुख्यमन्त्री उक्िान् यत् कुलदीप: पठाटनया अटप तस्य पररिारं प्रवत शोकं
मुख्यमन्त्री उपमुख्यमन्त्री च कायां स्थर्वयतुं आदेशं दीनानार्र्ौतमस्य र्न्म १९३९ तमस्य िषास्य अक्िोबर् २८ प्रकटितिान्। उपमुख्यमसन्त्रण: मुकेश-अविहोटरण:
दत्तिन्त्तौ, परन्त्तु तेषां अस्िीकारेऽटप कायां वदनाङ्के अभित् । रार्नीतो प्रिेशात् पूिां िाः प्रर्मं सशिकाः पत्न्त्या: सिम्मी अविहोरी इत्यस्यााः टनधनेन अटप
प्रचलवत।र्लविज्ञानस्य प्रवतिेदनं विना एतादृशी महती आिीत् । १९९० तमे िषे प्रर्मिारं विधायकाः अभित् । विधानिभाध्यिाः शोकं प्रकटितिान्।
3 16.02.2024 शुक्रवासराः
Website- www.himsanskritam.com
नव.सं . २०८० माघशुक्ल सप्तमी फाल्गुण ४ प्रनवष्ठां शाः
Emai।-himsanskrit@gmai।.com

विमाचल-िंस्कृत-अकादम्या िमीरपुरस्य चकमोि-


िंस्कृत- मिाविद्यालये मावनताः “िुरम्य: ििंतोतिि:” राजमौली-मिेर्बाबूयोाः १०००-
कोटटरूप्यकाणां चलच्चच्चरे
विदेर्ीया अष्ट्भनेरी दृश्यते

विमिंस्कृतिाताशाः, नरेर्मलोटटया। िरस्ितीपूर्न- यज्ञानुष्ठान- कवि-िङ्गोष्ठी- व्याख्यान- शोधात्मक-उद्बोधनैाः िह


िांस्कृवतक- कायाक्रमोऽटप िञ्जाताः। बिन्त्तपञ्चमी अर्िा श्रीपञ्चमी एकाः प्रसिद्धाः टहन्त्ुपिााः िताते। अस्स्मन् वदने देिी
िरस्िती, कामदेि:, विष्णु: च पूज्यते। एषा पूर्ा विशेषतया भारते, बाङ्गलादेशे, नेपाले, अन्त्येषु च अनेकेषु राष्रेषु महता
िातााहर: - र्र्दीश िाभी मुम्बई । 'बाहूबली', 'आरआरआर'
उत्िाहेन आचयाते। अस्स्मन् वदने र्नााः पीताटन िस्त्रासण धारयन्न्त्त। शास्त्रेषु बिन्त्तपञ्चमी एि ऋवषपञ्चमी इवत नाम्ना
इत्यादीटन िफल-चलस्थच्चरासण टनमााणं कृतित: एि एि रार्ामौली
उड्ल्लन्खता अस्स्त, तर्ैि पुराणेष,ु शास्त्रेष,ु अनेकेषु काव्यग्रन्त्र्ेषु च तस्य सचरणं सभन्नरूपेण कृतम् अस्स्त। होलीपिा
'एिएिएमबी २९' इवत चलस्थच्चरस्य कारणेन िाताायां िताते । 'SSMB 29'
बिन्त्तपञ्चमीताः ४० वदििाभ्यन्त्तरे आचयाते, अताः बिन्त्तपञ्चमी होलीपिाण: आरम्भाः इवत मन्त्यते। बिन्त्तपञ्चमीवदने
इवत चलस्थच्चरस्य अस्थायी नाम िताते । रार्मौली इत्यस्य एतत् चलस्थच्चरं
िरस्ितीदेव्यााः र्न्म अभित् इवत विर्श्वािाः अस्स्त। अस्स्मन् एि वदने िा पुस्तकं िीणां मालां च धृत्िा र्श्वेतपङ्कर्े उपविष्ा
िहस्रकोटि-बर्िेन टनर्तमतं भविष्यवत । आय-व्ययकेन अनुिारम् एतत्
प्राुभूातिती। अटप च बिन्त्तपञ्चमीताः एि ििन्त्तऋतुाः आरभ्यते। अस्स्मन् वदििे भारतिटहतं िम्पूणा विर्श्वे पूर्ा अचाना च
चलस्थच्चरं देशस्य बृहत्तमं चलस्थच्चरं भविष्यवत । दसिणस्य नायक-महेशबाबूाः
आचयाते। अनेन क्रमेणैि टहमाचल-िंस्कृत-अकादम्याऽटप हमीरपुर- र्नपदस्य श्री- विर्श्वनार्- िंस्कृत- महाविद्यालय-
अस्स्मन् चलस्थच्चरे मुख्यभूवमकायां दशानं दास्यवत । प्राप्तिमाचारानुिारं
चकमोहे पूणोत्िाहेन, श्रद्धामय-भािेन च बिन्त्तपञ्चमी पिा आचयाते। अििरेऽस्स्मन् महाविद्यालयस्य पररिरे आर्न्त्तुकैाः िह
महेशबाबुाः अस्य चलस्थच्चरस्य िज्जतां प्रारब्दधिान् । महेशबाबू
छार-छारासभाः वमसलत्िा िरस्ितीपूर्नं यज्ञानुष्ठानं च आचररतम्। अनन्त्तरं कायाक्रमस्य प्रारम्भो र्ाताः। अस्य कायाक्रमस्य
विदेशीयप्रसशिकात् प्रसशिणं र्ृह्णावत। एि.एि.रार्मौली-महेशबाबूयोाः अस्य
िंयोर्नम् पूि-ा प्राचायेण िॉ. धनीराम- िंर्र- महोदयेन कृतमािीत्। मञ्च-िञ्चालकेन मनोर्-र्ौतमेन कायाक्रमस्य
चलस्थच्चरस्य सचरोतलनम् अतीि शीघ्रमेि आरभ्यते । एतस्स्मन् िमये
शुभारंभ: कृताः। तर आदौ महाविद्यालयस्य छारैाः िैवदक- मङ्गलाचरणम्, िरस्िती िन्त्दना च कृता। अििरेऽस्स्मन् िॉ.
विदेशीया असभनेरी चलस्थच्चरे प्रविष्ा इवत िाताा आर्च्छवत । रार्मौली
एल.आर.शमाा अध्यिरूपेण तर्ा च र्ुरु- नानकदेि- विर्श्वविद्यालयस्य पूिा विभार्ाध्यिाः िॉ. लेखराम- शमाा
इत्यस्य 'आरआरआर' इत्यस्स्मन् विदेशीया असभनेरी अटप कायां कृतिती
मुख्यावतवर्रूपेण उपस्थस्थतााः आस्ताम्। टहमाचल-िंस्कृत-अकादम्या: िसचिियेण िॉ. केशिानंद-कौशलेन ििेषां
आिीत् अधुना तस्य नूतने चलस्थच्चरे १०००-कोटिरूप्यकाणां विदेशीया
आर्न्त्तुकानां िटहतं अध्यिस्य, मुख्यावतर्ेाः, छाराणां च स्िार्तं विटहतम्। चकमोह- महाविद्यालयस्य प्रधानाचायास्य नरेश-
असभनेरी दृश्यते। प्राप्तिमाचारानुिारम् अमेररकनर्न्मटन इन्त्िोनेसशयादेशस्य
कुमार- ठाकुरस्य च विशेषासभनन्त्दनम् विटहतम्। अनन्त्तरं कवि-िङ्गोष्ठी- व्याख्यान- शोधात्मक-उद्बोधनैाः िह िांस्कृवतक-
असभनेरी चेल्िी इस्लान 'SSMB 29' इवत कायाक्रमे प्रिेशं कृतिती ।
कायाक्रमस्य प्रारम्भाः िञ्जाताः। स्थानीय- छारैाः अद्भुतानां िांस्कृवतक- कायाक्रमाणां मञ्चनं कृतम्। आर्न्त्तुकै: विद्वसभाः
प्राप्तिमाचारानुिारं चेल्िी इस्लान इत्ययं चलस्थच्चरे महत्त्िपूणाा भूवमकायां
काव्यपाठं , व्याख्यानं शोधात्मक-उद्बोधनं च प्रस्तुतम्। अर िम्पूणाटहमाचलात् विद्वांिाः आर्तिन्त्ताः आिन्। तर प्रामुख्येन
दृश्यते। परन्त्तु चेल्िी इस्लान इत्यस्या: प्रिेशविषये अद्याटप आवधकाररकं
िॉ. नरेश- शमाा, िॉ. महेंर- र्ोपाल- शमाा, िॉ. श्याम- लाल- शमाा, िॉ. र्र्दीश:, आचाया: भर्तराम: िॉ. िन्नी कुमार:, िॉ.
िक्व्यं न प्राप्तम् । एकािाताानुिारं चेल्िी इस्लान अद्यैि एि.एि.रार्मौली
राकेश- शमाा िॉ. रमेश- िंख्यान:, आचाया: बलबीर:, िॉ. पंकर्- कुमार:, िॉ मुकेश- कुमार:, िॉ. दीप- कुमार:, िॉ
इत्यस्य इन्त्स्िाग्रामे अनुिरणं कृतिान्। इन्त्स्िाग्रामे तस्य अनुिरणं कृत्िा र्त्िा
विद्यािार्र:, आचाया: नरेश- मलोटिया, आचाया: रर्नीश-कुमार: िॉ विटपन- कुमार: च उपस्थस्थतााः आिन्।
चेल्िी इस्लान् रार्ामौली इत्यस्य नूतनस्य चलस्थच्चरस्य भार्ाः भवितुम् अहावत

विश्वपुस्तकमिामेलके काव्यर्ोष्ठ्यां शाचीन्त्र: आया: टहन्त्दीभाषायां, र्ुरुिेिकसिंह:


पञ्जाबीभाषायां ररज़िान खान: च ऊर्दाभाषायां, टनर्-रचना: प्रारब्धा दर्मीकिापरीिा, बालकानाम्
श्रोतृर्नानां पुरत: प्रस्तुतिन्त्त:। कवििम्मेलनस्य िुचारुतया अपेिया बाष्ट्लकानां िंख्या अष्ट्धका, एका
िावितयाकदेम्या: िञ्चालनं िाटहत्याकादम्या:
अर्यकुमारमीणा-ियेण िम्यक् िम्भासलतम्। एतस्य
अवधकाररणा
रुटटाः िर्शद्वयस्य प्रवतबन्धं जनवयतुं र्क्नोवत
िमनुवष्ठता काव्यगोष्ठी कवििम्मेलनस्य
िम्पादनावधकाररणा
प्रारम्भे िाटहत्याकादेम्या:
अर्यकुमारशमा-महाभार्ेन
अवतर्ीनां किीनां च स्िार्तिपयाा िम्पावदता। िाकमेि
िमेषां टनमसन्त्रतानां किीनां िमग्र-िाटहन्त्यक-
र्वतविधीनां पररचय-पूिाकं तेषामटप पररचयाः श्रोतृर्नानां
पुरत: उपस्थाटपत:। तत: परं काव्यर्ोष्ठी िुतरां प्रचसलता
अभूत् । टहन्त्दी-पञ्जाबी-ऊर्दा-कविसभाः क्रमशाः रचनापाठ: टहमिंस्कृतिाताा:- कुणाल कौसशकाः
प्रस्तुत:। तदनु अस्य काव्य िम्मेलनस्य अध्यिेण वबहार- विद्यालय- परीिािवमते: दशमीकिाया: िार्तषकपरीिा र्ुरुिािरात्
िमिाप्तिाटहत्याकादेमीयुिपुस्कारेण िॉ. युिरार्भट्टराई- आरब्दधा। परीिायााः कृते राज्ये १५८५ परीिाकेन्त्रासण स्थाटपताटन
महोदयेन िमेषां किीनां रचनाविषये आध्यिीयं िक्व्यं िन्न्त्त। परीिा फरिरी २३ वदनाङ्कपयान्त्तं भविष्यवत। अभ्यर्तर्नाः
प्रदाय तािां राचनानाम् औसचती:, िामावयकता: च प्रर्मपासलकायां प्राताः ९ िादनपयान्त्तं वद्वतीयपाले अपराह्णे १.३० िादनपयान्त्तं
प्रवतपाद्य िमार्े काव्यस्य प्रभािविषयेsटप िुतरां परीिाभिने प्रिेशं कतुां शक्नुिन्न्त्त। परीिाकाले ििेषु परीिाकेन्त्रेषु धारा
प्रवतपावदतम्। तत: परम् अमुना िंस्कृतस्य १४४ प्रिताते एि। वबहारविद्यालयपरीिािवमत्या उक्ं यत् अस्स्मन् िमये
पारम्पररक-छन्त्दस्िु नूतनिन्त्दभाान् िंयोज्य विरसचता: परीिायाम् उपस्थस्थतानां बालकानाम् अपेिया बासलकाछाराणां िंख्या
विमिंस्कृतिाताशाः। िंस्कृत-टहन्त्दी-पञ्जाबी-ऊर्दा चेवत टनर्कविता: िंश्राव्य श्रोतारो मन्त्रमुग्धीकृता। कवि अवधका अस्स्त। अस्स्मन् िमये मैटरकपरीिायां १६,९४,७८१ अभ्यर्तर्नाः
भाषाणां रचनाकारै: कृत: िम्मेलनस्य अििाने िाटहत्याकादेम्या: ििेभ्य: कवििरेभ्य: उपस्थस्थतााः िन्न्त्त। अस्स्मन् बालकानां िंख्या ८,२२,५८७, बासलकाछाराणां
काव्यपाठ: निवदल्ली: रार्धान्त्यां वदल्ल्यां श्रोतृर्नेभ्य: कायाकतृाभ्य: च आभारभार: प्रकटित:। अस्स्मन् िंख्या ८,७२,१९४ च अस्स्त। परीिायााः आरम्भात् ३० टनमेष पूिां अभ्यर्तर्नाः
िाटहत्याकदेम्या एका बहुभाषीया काव्यर्ोष्ठ्या: िमनुष्ठानं कवि िम्मेलने विविधभाषाभाषीयाणां पारे शतं परीिाकेन्त्रं प्राप्तुं अटनिायाम् अस्स्त। ये केऽटप अभ्यर्तर्नाः विलम्बं कुिान्न्त्त,
प्रख्यातिंस्कृतकिे: परकारस्य, सशिकस्य च िॉ. श्रोतृर्नानां काव्यप्रेवमणां चाप्युपस्थस्थवत: अितात । द्वारं कूदानं कृत्िा परीिाकेन्त्रे प्रिेशं कतुां प्रयतन्त्ते ते िैधाटनककायाविधीनाम्
युिरार्भट्टराईियास्य अध्यितायां विटहतम्। अस्यां अवधकाररणाः भविष्यन्न्त्त। ते २ िषापयान्त्तं परीिाताः टनष्कासिता: भविष्यन्न्त्त।

वबिारराज्ये मागशदुर्शटनायां दर्मकिायााः रयाः परीिार्थिनाः मार्ाुघािना अभित्। बक्िर-पिना एनएच ९२२ मध्ये वबटहया र्ानािेरस्य
दोघरा ग्रामस्य िमीपे र्ुरुिािरे प्राताःकाले एकस्य रकिाहनस्य च घट्टनम्
व्रन्णतााः। रुतिेवगयानं मागशविभाजकस्य उपरर उदपतत्। अभित्। रकस्य आघाताः एताित् प्रबलाः आिीत् यत् यानं खस्थण्ितं र्ातम्।
विमिंस्कृतिाताश:- कुणाल कौन्र्काः। वबहारराज्ये मार्ाुघािनानां घिनााः प्रकाशं प्राप्तित्य:। र्ुरुिािरे िािारामनर्रे यानस्य चालकस्य टनर्ामनस्य अििराः अटप न प्राप्ताः। तस्य प्राणाः िंकीणातया
वद्वचवक्रकायााः यारां कुिान्त्ताः दशमश्रेणीयााः रयाः छारााः अटनयंटरतबियानेन आहता:। रयाः अटप घावततााः भूत्िा रसिताः। बहुप्रयत्नेन आहताः चालकाः बटहाः टनष्कासिताः। प्राप्तिूचनानुिारं
सचवकत्िालयं नीतााः। एकस्य आहतस्य स्थस्थवताः र्म्भीरा इवत कथ्यते। अकोढीर्ोला र्ानािेरस्य बांक ग्रामस्य टनिािी कारयानं वििाहिमारोहं र्च्छवत स्म। परन्त्तु याने र्च्छन्त्तीनां र्नानां वकमटप
असभषेककुमाराः, रोशनकुमाराः, विशालकुमाराः च इवत घावततानां असभज्ञानं कृतम् अस्स्त। र्ुरुिािरे भोर्पुरनर्रे अटप हाटनाः न अभित्। िूचना प्राप्तमारेण यातायातपुसलिाः तत्स्थानं प्राप्य कारयानं
टनष्कास्य पुसलिस्थानम् आनयत्।
4 16.02.2024 शुक्रवासराः
Website- www.himsanskritam.com
नव.सं . २०८० माघशुक्ल सप्तमी फाल्गुण ४ प्रनवष्ठां शाः
Emai।-himsanskrit@gmai।.com

योगदर्शने र्ोधाय लेखनाय च उत्तराखण्डस्य प्रख्यातलेखखका तीिाशनां पररचयेन


डॉ. कविताभट्टर्ैलपुत्र्यै गागीराष्ट्रीययोवगनीपुरस्कार: मानिजीिन: िमुज्िलं भिवत
आर. एच्.लता इत्यस्या: टनणाायकमण्िलस्य िदस्यानां च
धन्त्यिादं प्रकटितिती। िम्मानेनानेन राज्यस्य च - पच्चण्डताः भास्करर्माश
र्ढिालविर्श्वविद्यालयस्य, शैिसणक-िाटहत्यर्र्त:, तस्या:
छाराणां, पाठकानां, प्रशंिकानां च व्यापकस्तरस्य ििेषां
र्नानां मध्ये अस्स्मन् विशाले िम्माने िुखस्य तरङ्गाः अस्स्त।
ज्ञातव्यं यत् भारतीयदशाने योर्दशानविशेषज्ञा िॉ. कविता
भट्टशैलपुरी र्म्भीरा लेन्खका, उत्िुकव्याख्याता, सशिाविुषी
च अस्स्त । पिेलप्रवतटनवधिभालखनोद्वारा शैलपुरी
इत्युपावधना विभूवषता िाटहत्यर्र्वत अन्त्तरााष्रीयस्तरे
प्रसिद्धास्स्त।
पिातमटहलायााः िंघषाशीलर्ीिनं र्ीवित्िा अटप िॉ. कविता
भट्टाः विर्त २५ िषेभ्याः भारतीयदशान,ं योर्दशानं, र्ीतादशान,ं विमिंस्कृतिाताशाः। भारतराष्र: देितानां र्न्मभूवम: भिवत। देिानां
िाताशिर:-कुलदीपमैन्दोला। ऋवर्केर्: नारीिशसक्करणं, टहन्त्दीिाटहत्यं च केन्त्रीकृत्य योर्प्रिाराय र्न्म, लीलावदकं यस्स्मन् प्रदेशे भिवत तत् िेरं तीर्ािेरवमत्युच्यते।
भारतस्य मध्यप्रदेशस्य एिुर्ी-लाइफ् तर्ा उत्तराखण्िस्य लेखनाय च िमर्हपता अस्स्त। अधुना याित् िा २७ पुस्तकाटन, तर मनुष्य: स्नानदानर्पध्यानावदकमाचया पूिार्न्म कृतपापात्
ऋवषकेशस्य परमार्ाटनकेतनाश्रमस्य बहूटन शोधपरासण, शतशाः लोकवप्रयलेखााः, िाटहन्त्यककृतयाः मुसक्लाभते। तीर्ाानां पररचय: मानिर्ीिनस्य अङ्गं भिवत। अनेन
िंयुक्ाश्रयेण परमार्ाटनकेतनाश्रमे 2024 िषास्य अन्त्तराासष्रयं च सलन्खतिती । । िॉ कविता भट्टाः मध्यप्रदेशस्य िाटहत्य- मनुष्य: स्ि र्ीिनं प्रकाशमार्े नेतुं प्रोत्िाटहत: भिवत। तेन क्रमेण अद्य
रासष्रयं च पुरस्कारिमारोहस्य आयोर्नं िञ्जातं । अस्स्मन् अकादमीताः 2019 िषास्य कृते अन्खलभारतीयिाटहत्य- र्म्मू कश्मीर राज्यस्य कठु आ र्नपदे विर्श्वस्थलीनर्रे प्रवतवष्ठत
कायाक्रमे देशस्य विदेशेभ्याः च योवर्नीर्नााः बहुिंख्येन भार्ं अकादमी-पुरस्कारमटप प्राप्तिती। एतदवतररक्ं िॉ. भट्टाः अनेके चूडामसण िंस्कृत िंस्थानवमवत पारम्पररकर्ुरुकुले भर्ित:
र्ृहीतिन्त्ताः । अस्स्मन् अििरे योर्दशानिम्बद्धं अन्त्तरााष्रीयााः रासष्रयपुरस्कारााः/िम्मानेन िभान्र्तास्स्त। २०२० िरीनारयणिेरात् तीर्ापुरोटहत: पस्थण्ित: श्रीमान् भास्कर शमाा
अन्त्तरााष्रीयिम्मेलनं अटप िम्पन्नम् । यस्स्मन् योवर्नीसभाः तमे िषे विज्ञानप्रौद्योवर्कीमन्त्रालयस्य महोदया: िमार्त्य िमस्तान् ििु कान् तीर्ािेराणां महत्िविषये
योर्दशानस्य विविधपिेषु स्िस्य व्याख्यानाटन शोधपरासण च अन्त्तर्ातविज्ञानप्रौद्योवर्कीिञ्चारराष्रीयपररषदे पररचयं काररतिन्त्त: । र्ुरुकुलस्य प्रचायाप्रिराणां श्रीमतां िॉ िौम्य
प्रस्तुताटन। तदवतररक्ं सचरकलाप्रदशानी, योर्िम्बद्धााः कायाक्रमपरामशािवमतेाः िदस्यत्िेन अटप नामाटङ्कता अभित् । रञ्जन महापारमहोदयानां तत्िािधानेन आयोन्र्ते कायाक्रमे अिौ
िांस्कृवतककायाक्रमााः अटप आयोन्र्तााः आिन् । िॉ. भट्टाः भारतििाकारस्य प्रवतटनवधमण्िलस्य िदस्यत्िेन िषे आचाया: शमाा महोदय: तुषारार्तदते अंचले षण्मािपयान्त्तं मानिै पून्र्त:
िैसर्श्वकानुप्रयोर्ेभ्याः चयनस्य आधारेण २०२४ िषास्य कृते एषाः २०२३ तमे िषे टफर्ीदेशे आयोन्र्ते विर्श्वटहन्त्दीिम्मेलने अटप भर्ित: िवरविशालस्य माहात्यं, िेरस्य पौरासणवकर्ार्ा तर्ा
पुरस्काराः र्ार्ीरासष्रयपुरस्काराः उत्तराखण्िस्य प्रख्यातलेन्खका भार्ं र्ृहीतिती। भारतीय िंस्कृवतपरंपरायां तीर्ाानां िैसशष्ट्यविषये ििु कान् िूक्ष्मतया
दशानशास्त्रस्य व्याख्याता िॉ. कविताभट्ट इत्यस्यै प्रदत्ताः अस्स्त । िा ििेषां टहमालयराज्यानां टनयोन्र्तविकािं प्रवत केन्न्त्रतस्य िमिोधयत्। अस्स्मन् कायाक्रमे केन्त्रीय खनन एिं ईन्त्धन अनुिंधान
िॉ. भट्टाः िम्प्रवत एच.एन.बी.र्ढिालकेन्त्रीयविर्श्वविद्यालयस्य टहमालयस्य र्ननीतेाः प्रारूपणिवमत्यााः िदस्या अटप अस्स्त। िंस्थानस्य मुख्यिैज्ञाटनकचरा: आचायाा: िॉ.
श्रीनर्र- (र्ढिालस्य), उत्तराखण्िस्य दशानशास्त्रविभार्े िॉ कविता भट्ट: उत्तराखण्िमूलस्य एतादृशी मटहला अस्स्त िीरेन्त्रकुमारसिंहमहोदया:, िंस्थानस्य प्रबन्त्धक: महेन्त्रपाल
िहायकप्राध्याटपकारूपेण कायां कुिान्त्ती अस्स्त। उल्लेखनीयं यत् यस्या: योर्दशानविषये केन्न्त्रतर्ुणात्मकिंशोधनार्ां उपाध्याय:, आचाया: अनमोल उपाध्याय:,आचाया: िुरर् शमाा,
एषाः पुरस्काराः योर्दशानकेन्न्त्रतशैिसणकलेखनेष,ु व्याख्यानेष,ु भारतीयदाशाटनकिंशोधनपररषदाःनिीवदल्ली, आचाया: िाटहल शमाा एिं िंस्थानस्य कमाकतृाणां िाकं ििे
तस्य िैसर्श्वकप्रिाराय च िमर्हपतानां मटहलाशक्ेाः कृते दीयते। विर्श्वविद्यालयानुदानआयोर्ाः निीवदल्ली इत्यर च अनेकाटन विद्यार्तर्न: िमुपस्थस्थता: आिन्।
विदेशेषु योर्स्य प्रचारार्ां िमर्हपतानां टरमटहलानां भारते च महत्त्िपूणााटन फेलोसशप्-पुरस्कृताटन िन्न्त्त योर्दशानस्य विुषी
कायारतानाम् चतिृणां मटहलानां कृते अन्त्तरााष्रीयं शोधकतृात्िेन भित्या: बहुिषाानुभिाः अस्स्त। देिनागरी ष्ट्लवप, रोग वनिारणञ्च
रासष्रययोवर्नीपुरस्कारं च प्रदत्तम्। राज्य-न्र्ला-स्तरस्य भारतीय-उच्चायोर्-र्दतािाि:, अनेकमन्त्रालया:, िाटहन्त्यक- बहूनां भारतीयभाषाणां सलटप "देिनार्री" इवत उच्यते। अस्यााः सलप्यााः
चयटनत-मटहलाभ्याः योवर्नी-पुरस्काराः अटप प्रदत्ताः । अकादमी तर्ा शैिसणकिंस्थानम् इत्यावदषु व्याख्यानार्ां िॉ. उत्पसत्तविषये कथ्यते यत् एकदा "निरार्महेर्श्वराः" नृत्यं कुिान् िमरुं
अन्त्तरााष्रीयायोर्ने एदिुर्ी लाइफ, मुख्यकायाावधकारी, िॉ. कविता भट्टाः टनरन्त्तरम् आमसन्त्रता भिवत। अटप च मॉररशि, िादयवत स्म, तस्मात् १४ (चतुदाश) िूरासण प्राुभूातााः ये "महेर्श्वरिूरम्"
आर.एच.लता, िॉ. िुबोधवतिारी, कायाावधकारी कैिल्यधाम यू.एई., यूनाइिेि् वकङ्गग्िम्, नेपालम् इत्यावदषु मञ्चेषु इवत नाम्ना प्रसिद्धााः अभिन् एतेभ्याः स्रोतेभ्याः देिनार्रीसलटपाः उद्भूतिती।
लोनािाला, िॉ. शसशठाकुर:, परामशाक: , राष्रीयमटहलायोर्:, आमसन्त्रतव्याख्यानानां टनरन्त्तरं प्रिारणं कृतम् अस्स्त । अस्यााः सलप्यााः १२ स्िरााः अत्यन्त्तं लाभप्रदााः शुभााः च मन्त्यन्त्ते। तेषां िम्यक्
िॉ. प्रिीणर्ुर्नानी, रार्भाषापरामशाक:, विदेशमंरालय:, प्रिारभारत्या:-अन्त्तर्ातं अन्खलभारतीय-रे वियो-र्दरदशान- उपयोर्ेन रोर्ाणां सचवकत्िा, स्िास्थ्यं च प्राप्तुं शक्यते।
भारतििाकार:, भारतििाकारत: , परमार्ाटनकेतनाश्रमस्य िंत: स्थानकेषु िाताा-रूपक-िमकालीन-िाटहत्य-कृतीनां अ- कण्ठात् अयं स्िराः उच्चाररताः भिवत। प्रत्येकं भिन्त्ताः "अ " इवत
स्िामीसचदानंदिरस्िती ऋवषकेशत: , एिं च िाध्िी भर्िती प्रस्तोतारूपेण भित्या: दीघााः अनुभिाः अस्स्त । भित्या: कृतयाः उच्चारयन्न्त्त चेत् हृदयस्पन्त्दनं तीव्रर्त्या िधाते, येन रक्ं शुद्धं भिवत।
िरस्िती, िाध्िी नन्न्त्दनी, िॉ. मनोर्ठाकुर:, कायाावधकारी देशस्य विदेशेषु च अनेकभाषािु अनुिावदतााः िन्न्त्त। आ - अस्य उच्चारणं दमा, कािं च सचवकत्िवत, फुफ्फुिााः उत्तेन्र्तााः
व्यािा, सिंर्ापुर: आदय: अवतवर्षु उपस्थस्थता: आिन् । िम्पादकत्िेन, अनुिादकत्िेन, कवित्िेन च शुद्धााः च भिन्न्त्त। टनयवमतव्यायामेन उपररतनरयपृष्ठपार्श्वायोाः दृढता
िॉ. भट्टाः अस्य पुरस्कारस्य चयनार्ां िवमते: अध्यिाया: िॉ. भित्या: विसशष्प्रवतमानं िताते। भिवत।
इ ई- कण्ठं मस्स्तष्कं च प्रभावितं करोवत। अताः कण्ठनासिका, हृदयस्य

गुरुकुलकण्िाश्रमे ििन्तोतििे िम्प्राप्त: प्रीतमभरतिाण: ऊध्िाभार्स्य च कायाासण विशेषतया उत्तेन्र्ताटन भिन्न्त्त। एतत्
उच्चारवयत्िा आन्त्तरेषु िसञ्चताः कफाः, मलं च मुक्ं भिवत, एते भार्ााः

विदुर्ां िमागम: , जायन्ते विविधा: कायशक्रमा:


स्िस्थााः भिन्न्त्त।
उ, ऊ - यकृत्, उदरं, प्रभावितं करोवत। अस्य टनयवमताः अभ्यािाः उदरस्य
भारं न्त्यूनीकरोवत, स्स्त्रयाः रोर्ेषु अतीि लाभप्रदाः भिवत। र्भााशयाः स्िस्थाः
कण्िश्रामििन्त्तोत्ििकायाक्रमे िम्प्राप्त: प्रीतमभरतिाण: बलिान् च भिवत।
र्ुरुकुलपररिारेण िह अटप मेलनार्ाम् आर्तिान् । ऐ, ऐ- अस्य टनरन्त्तर अभ्यािेन िृक्कस्य स्पन्त्दनं मूरिम्बद्धााः रोर्ााः च
अििरेस्स्मन् पूज्यस्िामी विर्श्वपालर्यन्त्तमहारार्:, आचाया: टनरामयााः भिन्न्त्त।
मनमोहननौटियाल: एिं अरविन्त्दभट्ट: उत्तरीयिस्त्रेण स्िार्तम् ओ, औ- अस्य टनयवमताः अभ्यािाः आन्त्तराणां तसन्त्रकानां च शुवद्धं
एिं असभनन्त्दनं कृतिान् ।अराटप िाः ििेषां पुरताः स्िस्य करोवत। र्ननेन्न्त्रयेषु अटप अस्य उत्तमाः प्रभािाः भिवत।
र्ार्ररतलोकर्ायनस्िरस्य प्रदशानं कृतिान् । कण्िाश्रमस्य अं- बीर्मन्त्रेषु अस्य प्रयोर्ाः भिवत। घण्िाध्िटनं सचरं पटठत्िा ििे
िुन्त्दरं दृश्यं र्ुरुकुलस्य िातािरणं च दृष्ट्वा अतीि प्रिन्नाः विकारााः र्च्छन्न्त्त। तस्य उच्चारणं ििाःस्थलं कण्ठं च दृढं करोवत।
अभित्। ि: पूज्यस्िावमन: आचायााणां ऋवषकुमाराणां च अ:- अस्य टनयवमत उच्चारणेन मस्स्तष्कं, कण्ठं , हृदयं च लाभाः
विमिंस्कृतिाताश:- कुलदीपमैन्दोला।कोटद्वारं। आशीिाादमटप प्राप्तिान् ।वद्वतीयवदििस्य अटप अििरे प्राप्नुिन्न्त्त।
परमार्ािैवदकर्ुरुकुलकणिश्रमे टरवदििीयाः िैवदकर्ुरुकुलमहाविद्यालयस्य स्िराणाम् उच्चारणविष्ट्धाः
ििंतोत्ििकायाक्रमाः आरब्दधाः यस्स्मन् १४ वदनाङ्के मुख्यावतवर्ाः परमार्ािैवदकर्ुरुकुलकण्िाश्रमस्य च पररिरे विविधााः स्िरस्य उच्चारणाय आरामस्थस्थतौ उपविश्य मेरुदण्िं िरलं स्थापयन्त्तु।
उत्तराखण्ििंस्कृतविर्श्वविद्यालयस्य कुलपवताः िॉ. मञ्चकायाक्रमााः आयोन्र्तााः अभिन्। यस्स्मन् उत्तमयोर्ािनाटन मुखं टपधाय नासिकाद्वारा पूणां र्भीरं च टनाःर्श्वािं र्ृहीत्िा तताः
वदनेशचन्त्रशास्त्री उपस्थस्थताः आिीत् । तै: प्रोक्ं यत् िेदेषु ििां अटप र्ुरुकुलस्य छारैाः प्रदर्शशताटन। कोिद्वारनर्रस्य विसभन्नााः उच्चारयन्त्तु। उच्चारणानन्त्तरं १५ (पञ्चदश) िेकण्ि याित् अर्िा
विज्ञानं विद्यते । मन्त्रेषु अस्माकं र्ीिनस्य ििास्िं विद्यते । विद्यालयााः अटप िांस्कृवतककायाक्रमााः प्रस्तुतिन्त्ताः । स्ििमतानुिारं र्श्वािं धारयन्त्तु। क्रमेण टनाःर्श्वािस्य धारणस्य अभ्यािं
परमार्ानीकेतनस्य महामुटन: पूज्यस्िामी सचदानन्त्दिरस्ित्या: पूज्यस्िावमन: िावन्नध्ये आषाकन्त्याछारासभ: अटप उत्कृष्प्रस्तुवत: िधायन्त्तु। एतत् कायां भोर्नात् पूिां कत्ताव्यम्। स्िराणाम् उच्चारणं कुिान्
मार्ादशाने एिं पूज्यस्िामीविर्श्वपालर्यन्त्तस्य अध्यितायां प्रदर्शशता। श्री पूज्यस्िामी विर्श्वपालर्यन्त्तियेण स्िशुभप्रिचनेषु टनाःर्श्वािं टनरन्त्तरं कुिान्त्तु। एिम् एतेषां स्िराणां टनयवमत- अभ्यािेन बहूनां
ििन्त्तोत्ििकायाक्रम: िमारभत् । यर पद्मश्री तर्ा कवर्तं यत् िैवदकमार्ास्य अनुिरणं कुिान् ित्यस्य अनुिरणं रोर्ाणां टनिारणं िम्भिवत।
.....िुधा िाठ्ये मुंबई
र्ार्रणिम्राि् एिं च उत्तराखण्िस्य लोकवप्रयर्ायक: कताव्यं। sudha_sathaye@yahoo.com
5 16.02.2024 शुक्रवासराः
Website- www.himsanskritam.com
नव.सं . २०८० माघशुक्ल सप्तमी फाल्गुण ४ प्रनवष्ठां शाः
Emai।-himsanskrit@gmai।.com

पान्णनीयपरम्पराया:
अभित्।
िप्तदशे शतके र्ात: भट्टोन्र्दीसित: प्राय: तैलङ्गब्राह्मण:
आिीत्। तर्ाटप तस्य िास्तव्यं काश्याम् अभित्। लक्ष्मीधर:

िगीकरणम तस्य टपता। प्रवक्रयाकौमुद्या: रचवयतु: रामचन्त्रस्य भ्रातृव्य:


शेषकृष्ण: तस्य र्ुरु:। अप्पयदीसितमटप ि: र्ुरुं मन्त्यते।
अमरकोषस्य रामाश्रमीिीकाया: लेखक: भानुन्र्: तस्य पुर:
उत्तरकाण्डम्। अगस्तयद्वारा
राििानाम् उतपष्ट्त्तवििरणम् (तृतीयाः िगशाः)
बृहच्छब्ददरत्नकार: हररदीसित: पौरश्च। हररदीसित:
िैयाकरणसिद्धान्त्तमञ्जूषाया:, प्रदीपोद्योतस्य,
पररभाषेन्त्ुशेखरस्य च रचवयतु: नार्ेशस्य र्ुरु: आिीत्।
भट्टोर्े: भ्रातृव्य: िैयाकरणभूषणस्य कताा कौण्िभट्ट: आिीत्।
भट्टोन्र्ना प्रवक्रयाक्रमम् आदृत्य सिद्धान्त्तकौमुदी रसचता।
प्रवक्रयाग्रन्त्र्ेषु एष: ग्रन्त्र्: मूध्यान्त्यं स्थानं भर्ते। पासणने: ३९६५
िूरासण प्रवक्रयार्ां क्रमपररितानं कृत्िा भट्टोन्र्ना व्याख्याताटन
िन्न्त्त। प्रवक्रयाकौमुद्यां केिलं रूपसिवद्धदृष्ट्या परमािश्यकाटन
िूराण्येि िमािेसशताटन आिन्। तर्ाटप सिद्धान्त्तकौमुद्यां प्राय:
ििेषामेि पासणटनिूराणां प्रवक्रयाक्रमेण िमािेशनात् एष:
पासणटनव्याकरणस्य असभनि: ििामान्त्यश्च ग्रन्त्र्: अभित्। तस्य
महत्त्िं एतािद्वर्तधतं यत् – लङ्कायां धनदस्य ििनात् पूिामटप तर राििााः आिन् इवत महषेाः
एतत् िर्ीकरणं वद्वविधम् – अ) कालपरकं आ) पद्धवतपरकं कौमुदी यवद कण्ठस्था िृिा भाष्ट्ये पररश्रम:। अर्स्त्यस्य मुखात् श्रुत्िा रामचन्त्राः विस्मयम् अर्च्छत्। पुरा अटप
च। कौमुदी यद्यकण्ठस्था िृिा भाष्ट्ये पररश्रम:।। लङ्कायां राििानां िम्भिाः कर्मािीत् इवत विसचन्त्त्य राघिाः तताः सशराः
√ कालपरकं िर्ीकरणम्– एतस्स्मन् िर्ीकरणे एषा उसक्: प्रचसलता। कौमुद्या: अध्ययनं कृतं चेत् महाभाष्यस्य कम्पवयत्िा तम् अर्स्त्यं मुहुमुाहुाः दृष्ट्वा अब्रिीत् भर्िन्! पूिामटप िा
पासणनीयव्याकरणस्य विकािस्य कालखण्ि: टरधा विभक्: अध्ययनस्य आिश्यकता न स्यात्। तस्या: अध्ययनं नैि कृतं चेत् लङ्का राििानाम् आिीत् इतीदं ति िाक्यं श्रुत्िा मम विस्मयाः र्ाताः।
भिवत। महाभाष्यस्य आकलनमटप नैि भिेत् अत: तदध्ययनं टनष्फलम् पुलस्त्यिंशाुद्भूतााः राििााः इवत मया श्रुतम्। वकन्त्तु इदानीम्
१) कालदृष्ट्या पश्यामश्चेत् न्िस्तपूिाम् अष्मशतकात् आरभ्य एिं प्रिाद: िमर्ायत। अन्त्यतश्चाटप राििानां िम्भिाः भिता कीर्ततताः। वकं ते रािणात्
न्िस्तपूिां वद्वतीयं शतकम् याित् य: मुटनरयस्य काल: ि: एि एषा अवतशयोसक्: अस्स्त इवत तु ज्ञायते एि। महाभाष्यस्य कुम्भकणाात् प्रहस्तात् विकिात् रािणस्य पुरेभ्याः अटप बलित्तरााः
पासणनीयव्याकरणस्य प्रर्म: कालखण्ि: इवत मन्त्यते। एतस्स्मन् मौसलकता अध्ययनािश्यकता च अद्याटप अबावधता एि िताते। आिन्? हे ब्रह्मन्! काः तेषां पूिाकाः? वकं च तस्य नाम? कम् अपराधं च
कालखण्िे व्याकरणदशानस्य मूलसिद्धान्त्तानां प्रणयनं पासणटन: ििेषां पासणटनिूराणां िमािेशात् बृहत्या: सिद्धान्त्तकौमुद्या: प्राप्य विष्णुना ते रावितााः अभिन्? भर्िन्! एतत् ििां विस्तरेण माम्
कात्यायन: पतञ्जसल: एतै: टरसभ: मुटनसभ: कृतम्। अध्ययनमटप यदा छाराणां कृते ुष्करम् अभित् तदा भट्टोर्े: उक्त्िा ममेदं कौतूहलम् अपिारय। राघिस्य िचाः श्रुत्िा महामुटनाः
२) पासणनीयव्याकरणस्य वद्वतीय: कालखण्िे सशष्य: िरदरार्: तस्य रीसण लघुरूपान्त्तरासण टनर्तमतिान्। एष: अर्स्त्याः अब्रिीत्-
टरमुटनव्याकरणस्य स्पष्ीकरणाटन प्रारब्दधाटन। लुप्तप्रायस्य िरदरार्: दासिणात्य: आिीत्। तस्य टपतु: नाम ुर्ाातनय: पुरा प्रर्ापवताः पृवर्व्यााः अद्धा भार्ं यािद् र्लम् अिृर्त्। तताः कांश्चन
महाभाष्यस्य उद्धार: चन्त्राचायेण कृत:। एष: स्ियं इवत। ित्त्िान् अिृर्त्। िुसत्पपािाभयार्तदतााः ते ित्त्िााः ियं वकं कुमााः इवत
टरमुटनव्याकरणस्य िूक्ष्माध्येता आिीत्। ि: स्िस्य िरदरार्ेन सिद्धान्त्तकौमुदीत: २३१५ िूरासण स्िीकृत्य िदन्त्ताः ित्त्िकताारं ब्रह्मदेिं विनीतिद् उपस्थस्थतााः अभिन्। तदा
पृर्ग्व्याकरणग्रन्त्र्स्याटप प्रणयनं कृतिान्। एतस्य काल: मध्यसिद्धान्त्तकौमुदी रसचता। पुनश्च तत: १२७६ िूरासण प्रर्ापवताः प्रहिन् तान् ििाान् प्रत्यिदत् हे र्ीिााः! यूयं यत्नेन मानिान्
न्िस्तस्य पञ्चमं शतकम्। स्िीकृत्य लघुसिद्धान्त्तकौमुदी तर्ा ७२३ िूरासण स्िीकृत्य रित। तदा तेषु कैसश्चत् बुभुसितैाः रिाम इत्युक्म्। अपरैश्च कैसश्चत्
तदनन्त्तरं िप्तमे शतके र्यावदत्यिामनाख्यौ द्वौ िारसिद्धान्त्तकौमुदी एतद्ग्रन्त्र्द्वयं तेन टनर्तमतम्। एतेषु अबुभुसितैाः यिाम इत्युक्म्। तताः प्रर्ापवताः अब्रिीत् युष्मािु यैाः रिाम
काश्मीरपस्थण्ितौ अभिताम्। एताभ्यां कासशकानाम्नी िङ्क्षेपग्रन्त्र्ेषु लघुसिद्धान्त्तकौमुदी अत्यवधकं प्रसिवद्धं प्राप्तिती। इत्युक्ं ते राििााः भिन्त्तु, यैश्च यिाम इत्युक्ं ते यिााः भिन्त्तु। तस्स्मन्
अष्ाध्याय्या: िृसत्त: सलन्खता। अष्ाध्यायीिूराणां क्रमानुिारं तस्या: मङ्गलाचरणश्लोके बालानां पासणनीये प्रिेशाय एष: राििकुले हेवताः प्रहेवताः च द्वौ भ्रातरौ र्न्म अलभेताम्। तयोाः धार्तमकाः
तस्याम् िूरस्पष्ीकरणं दत्तम् आिीत्। एतस्य ग्रन्त्र्स्य आद्या: ग्रन्त्र्: रसचतोस्स्त इवत तेन उच्यते। प्रहेवताः तपोिनम् अर्च्छत्। परन्त्तु हेवताः दारवक्रयार्े परं यत्नम् अकरोत्।
पञ्च अध्याया: र्यावदत्येन अिसशष्ाध्यायरयं च िामनेन नतिा िरस्ितीं देिीं र्ुद्धां गुण्यां करोम्यिम्। िाः हेवताः स्ियं कालं र्त्िा तं प्राथ्या भयां नाम महाभयां कालभवर्नीं
सलन्खतवमवत मन्त्यते। पान्णनीयप्रिेर्ाय लर्ुष्ट्िद्धान्तकौमुदीम्।। कन्त्यां पयाणयत्
एतस्स्मन्नेि काले भतृाहररणा व्याकरणदशानम् अवधकृत्य √ पद्धवतपरकं िर्ीकरणम्– तताः पुरितां श्रेष्ठो हेवताः तस्यां पुरं विद्युत्केशम् अर्नयत्। हेवतपुराः
िाक्यपदीयनामक: प्रसिद्ध: ग्रन्त्र्: रसचत:। भतृाहररणा व्याख्यानपद्धवतम् आधृत्य यत् पासणनीयव्याकरणस्य िर्ीकरणं दीप्ताकािमप्रभाः विद्युत्केशाः तर क्रमेण अिधात। यदा िाः यौिनम्
महाभाष्यस्य महाभाष्यदीटपका इत्येषा व्याख्या अटप सलन्खता तत् पिद्वयम् आसश्रत्य प्रिताते– अिाप्नोत् तदा तस्य टपता हेवताः पुरस्य विद्युत्केशस्य दारवक्रयां कतुां
आिीत्। १) यर्ोद्दे शपि: २) कायाकालपिश्च। व्यिसिताः अभित्। तताः राििपुङ्गिाः हेवताः प्रभािताः िन्त्ध्यातुल्यां
कासशकािृत्ते: अवधकवििरणार्ां न्र्नेन्त्रबुवद्धना इििीये अष्मे १) पासणटनिूराणां क्रमम् अपररित्या कृतं िूरव्याख्यानं िन्त्ध्याुटहतरं पुरार्ाम् अिरयत्। िा अिश्यमेि परस्मै दातव्या इवत
शतके कासशकावििरणपसञ्जका अर्िा न्त्याि: इत्येषा िीका यर्ोद्दे शपि:। पासणटनव्याकरणस्य वद्वतीये कालखण्िे सचन्त्तवयत्िा िन्त्ध्या पुरीं विद्युत्केशाय अददात्। हे राघि! टनशाचराः
रसचता। पुनश्च एकादशे शतके हरदत्तपस्थण्ितेन पदमञ्जरीनाम्नी कासशकात: आरभ्य एकादशे शतके कैयिस्य प्रदीपिीकां विद्युत्केशाः िन्त्ध्यायााः तनयां लब्दध्िा तया िह रमते स्म। तताः शीघ्रं टह िा
कासशकािीका सलन्खता। याित् ििाासण पासणनीयव्याख्यानाटन अष्ाध्यायीिूरक्रमम् राििी विद्युत्केशात् र्भाम् अलभत। तताः विद्युत्केशस्य पत्नी िा
एकादशे शतके एि कैयिेन महाभाष्यस्य प्रदीपनावमका अनुल्लङ्ग्य एि प्रिृत्ताटन। अत: एते ििे ग्रन्त्र्ा: यर्ोद्दे शपिम् राििी वर्ररं मन्त्दरं र्त्िा पुरम् अिूत। पत्या िह रमणस्य आशया िा
व्याख्या सलन्खता। कैयि: पासणनीयव्याकरणस्य आश्रयन्न्त्त। एतदेि प्राचीनव्याकरणम् इवत नाम्ना ज्ञायते। राििी तदा िुतमात्मर्ं व्यिृर्त्।
वद्वतीयकालखण्िस्य अन्न्त्तम: लेखक: अस्स्त। २) द्वादशात् शतकात् आरभ्य रसचतेषु प्रवक्रयाग्रन्त्र्ेषु माताटपतृभ्यां पररत्यक्ाः िाः सशशुाः तदा मुखे मुवष्ं टनधाय शनैाः शनैाः
३) पासणनीयव्याकरणस्य तृतीये तर्ा अन्न्त्तमे कालखण्िे प्रवक्रयामाधृत्य िूरक्रमस्य यत् पररितानं कृतं ि: रोवदवत स्म। तदा िृषभम् आस्थाय िायुमार्ेण पािात्या िह र्च्छन्
प्रवक्रयाक्रमेण सलन्खतानां ग्रन्त्र्ानां रचना अभित्। कायाकालपि:। धमाकीते: रूपाितारात् नार्ेशस्य भर्िान् सशिाः तस्य सशशोाः रुवदतस्िनम् अशृणोत्। देिी पािाती अटप तं
पासणनीयक्रमेण िूराध्ययने क्लेशम् अनुभितां अध्येतण ॄ ां कृते पररभाषेन्त्ुशेखरं याित् ििे ग्रन्त्र्ा: कायाकालपिधरा:। एतदेि रुदन्त्तं राििात्मर्ं दृष्ट्वा कारुण्यभािात् महादेिं सशिं प्रार्ायत। पािात्यााः
व्याकरणविसभ: शब्ददसिद्धे : प्रवक्रयानुिारं पासणटनिूराणां क्रम: नव्यव्याकरणम् इवत उच्यते। एतस्यां परम्परायाम् अग्रे वप्रयकाम्यया तदा भर्िान् सशिाः तं राििात्मर्ं मातुरेि ियाःिमं कृत्िा
पररिर्ततत:। अत: एते प्रवक्रयाग्रन्त्र्ा: अर्िा प्रकरणग्रन्त्र्ा: इवत िरिरीत्या व्याकरणं सशिवयतुं काररकाग्रन्त्र्ा: अमरञ्चैि कृत्िा तस्मै पुरमाकाशर्म् अददात्। हे राघि! पािात्या अटप
नाम्ना ज्ञायन्त्ते। व्याकरणकाव्यग्रन्त्र्ाश्च रसचता: अभिन्। यर्ा हलधरकाररका, िराः दत्ताः यद् राििानां र्भास्य िद्योपलन्ब्दधाः िद्य एि प्रिूवताः , िद्य एि
द्वादशे शतके धमाकीर्ततनाम्ना र्ैनपस्थण्ितेन रसचत: रूपाितार: िैर्लकाररका, भटट्टकिे: भटट्टकाव्यम् नारायणकिे: मातुरेि ियाःप्रान्प्ताः। तताः िरदानर्र्तिताः
प्रर्म: प्रवक्रयाग्रन्त्र्:। तदनन्त्तरं चतुदाशे शतके धातुकाव्यम् इत्यादय:। राििाः िुकेशाः प्रभोाः सशिस्य सश्रयं
विमलिरस्ितीमहाभार्: रूपमाला इत्येनं ग्रन्त्र्ं रसचतिान्। ----- श्री अष्ट्भन्जत् तोडकर: प्राप्य खर्ं पुरं च प्राप्य पुरन्त्दराः यर्ा
पञ्चदशे शतके रामचन्त्रेण प्रवक्रयाकौमुदी रसचता। एष: ग्रन्त्र्: िुभावर्तन्र्िणप्रमुख: ििार चरवत स्म।
भट्टोन्र्दीसितस्य कृते सिद्धान्त्तकौमुद्या: रचनायां प्रारूपित् िंस्कृतभारती, पन्िममिाराष्ट्रप्रान्त:।

िैवदकं मङ्गलाचरणम् पाटपभ्यो मनुष्येभ्याः अस्मान् रि - ि नो बोवध श्रुधी हिमुरुष्या णो


अघायताः िमस्तात् ।हे देि ! ियं ति ज्योवताः प्राप्य अमरत्िं
शरीरेण टनरोवर्णाः, एिम् उत्तमााः िीरााः भिेम ।हे परमेर्श्वर ! अहम्
अटनन्त्द्याः स्याम्, मदीयाः आत्मा अटनन्त्द्याः स्यात्, एिं मदीयं चिुाः,
हे प्रभो ! ियं कल्याणमार्ास्य पवर्कााः भिेम - स्िस्स्त पन्त्र्ामनु लभेमटह - अर्न्म ज्योवतरमृता अभूम ।हे ििाज्ञ प्रभो ! अस्मत्कृते श्रोरं, प्राणााः, अपानाः व्यानाः इत्यावदकमटप अटनन्त्द्यं स्यात्।हे प्रभो !
चरेम । भर्िन् ! ति कृपया अस्माकं ििां पापं नश्येत् - अप नाः िुखकारी भि - िुमृिीको भितु विर्श्विेदााः।हे पृवर्वि ! त्िम् ियं वमरेभ्यो न वबभीयाम, शरुभ्याः अटप भयं न स्यात्,
शोशुचदघम् ।हे प्रभो ! अस्मुपरर िुखमयं, मङ्गलमयं, श्रेष्ठिङ्कल्पं, अस्मत्कृते िुखदारी भि - स्योना पृवर्वि नाः ।अस्मत्कृते स्िस्थाने पररसचतर्नेभ्याः, ििेभ्याः िस्तुभ्यश्च टनभायतायााः प्रान्प्तभािेत् ।
ज्ञानम् एिं ित्कमा धारय - भरं भरं क्रतुमस्मािु धेटह ।हे देि ! टह नानाविधम् ऐर्श्वयाम् उपलब्दधं भिेत् - इहैि रातयाः िन्त्तु ।प्रभो ! परोिेऽटप वकमटप भयं न स्यात् । वदने, रारौ, ििाकाले च ियं
ियम् आध्यान्त्मकप्रकाशेन िंयुक्ााः भिेम - िं ज्योवतषाभूम ।हे अस्मभ्यं दीघाायुाः प्रद - प्र न आयूंवष ताररषत् ।हे दयालो ! ियं टनभायााः स्याम । कस्स्मन् देशे अटप अस्मत्कृते भयस्य कारणं न
प्रभो ! त्िम् अस्मभ्यं िज्ज्ञानं प्रद, अस्माकं प्रार्ानां शृणु, तर्ाच शरीरधाररप्रासणनाः ज्योवताः लभेमटह - र्ीिा ज्योवतरशीमटह ।याः त्िां स्यात् । ििार अस्माकं वमरं टह वमरं भिेत् इवत, शम् । --
पूर्यवत, तस्य त्िं रिको भि - याः िपायवत तस्य प्राविता भि ।ियं असमप्रदे शीयाः नवज्ञानशशक्षकाः, नारदोपाध्यायाः

You might also like