You are on page 1of 4

man tr a s ( part e 1 ) 1

सङ्कट-नाशन-गणेश-स््ततोत्रम्
Saṅkaṭa-nāśana-gaṇeśa-stotram

नारद उवाच । प्रणम््य शिरसा दे व ं गौरीपुत् रं विनायकम् । भक््ततावासं स्मरे न्नित्यमायुःकामार्�सि


्थ द्धये ॥१॥
nārada uvāca | praṇamya śirasā devaṃ gaurīputraṃ vināyakam |
bhaktāvāsaṃ smarennityamāyuḥkāmārthasiddhaye ||1||

प्रथ�मं वक्रतुण््डडं च एकदन््ततं द्वितीयकम् । तृतीयं कृष््णपिङ्गाक् षं गजवक्त्रं चतुर्�क


्थ म् ॥२॥
prathamaṃ vakratuṇḍaṃ ca ekadantaṃ dvitīyakam |
tṛtīyaṃ kṛṣṇapiṅgākṣaṃ gajavaktraṃ caturthakam ||2||

लम््बबोदरं पञ्चमं च षष्ठं विकटमेव च । सप््तमं विघ्नराजं च धूम्रवर्णं तथ�ाष्टमम् ॥३॥


lambodaraṃ pañcamaṃ ca ṣaṣṭhaṃ vikaṭameva ca |
saptamaṃ vighnarājaṃ ca dhūmravarṇaṃ tathāṣṭamam ||3||

नवमं भालचन्द्रं च दशमं तु विनायकम् । एकादशं गणपतििं द्वादशं तु गजाननम् ॥४॥


navamaṃ bhālacandraṃ ca daśamaṃ tu vināyakam |
ekādaśaṃ gaṇapatiṃ dvādaśaṃ tu gajānanam ||4||

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठे न्नरः । न च विघ्नभयं तस््य सर््वसिद्धिकरं प्रभो ॥५॥
dvādaśaitāni nāmāni trisandhyaṃ yaḥ paṭhennaraḥ |
na ca vighnabhayaṃ tasya sarvasiddhikaraṃ prabho ||5||

विद्यार्थी लभते विद्यां्य धनार्थी लभते धनम् । पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥६॥
vidyārthī labhate vidyāṃ dhanārthī labhate dhanam |
putrārthī labhate putrānmokṣārthī labhate gatim ||6||

जपेद्गणपतिस््ततोत्रं षड् भिर््ममासैः फलं लभेत् । सं वत्सरे ण सिद्धधिं च लभते नात्र सं शयः ॥७॥
japedgaṇapatistotraṃ ṣaḍbhirmāsaiḥ phalaṃ labhet |
saṃvatsareṇa siddhiṃ ca labhate nātra saṃśayaḥ ||7||

अष्टभ््ययो ब्राह्मणेभ््यश््च लिखित््ववा यः समर््पयेत् । तस््य विद्या भवेत्सर््ववा गणेशस््य प्रसादतः ॥८॥
aṣṭabhyo brāhmaṇebhyaśca likhitvā yaḥ samarpayet |
tasya vidyā bhavetsarvā gaṇeśasya prasādataḥ ||8||

इति श्रीनारदपुराणे सङ्कटनाशनगणेशस््ततोत्रं सम््पपूर््णम् ॥


iti śrīnāradapurāṇe saṅkaṭanāśanagaṇeśastotraṃ sampūrṇam ||

www.vedanta.life Esse texto faz parte do programa de estudos do Vishva Vidya


man tr a s ( part e 1 ) 2

Orações Iniciais
श्रुतिस्मृतिपुराणान ां� आलयं करुणालयम् । नमामि भगवत््पपादं शङ्करं लोकशङ्करम् ॥
śrutismṛtipurāṇānāṃ ālayaṃ karuṇālayam |
namāmi bhagavatpādaṃ śaṅkaraṃ lokaśaṅkaram ||

शङ्करं शङ्कराचार्यं केशवं बादरायणम् । सूत्रभाष्यकृतौ वन््ददे भगवन््ततौ पुनः पुनः ॥


śaṅkaraṃ śaṅkarācāryaṃ keśavaṃ bādarāyaṇam |
sūtrabhāṣyakṛtau vande bhagavantau punaḥ punaḥ ||

सदाशिवसमारम् ्भभां शङ्कराचार््यमध््यमाम् । अस्मदाचार््यपर््यन््त ताां वन््ददे गुरुपरम््पराम् ॥


sadāśivasamārambhāṃ śaṅkarācāryamadhyamām |
asmadācāryaparyantāṃ vande guruparamparām ||

श्रीजगन्मातरं दे वी ं स्थितधीपद्मकासनाम् । हृदयसागरातीतां� गोमतििं प्रणतोऽस्म्यहम् ॥


śrījaganmātaraṃ devīṃ sthitadhīpadmakāsanām |
hṛdayasāgarātītāṃ gomatiṃ praṇato'smyaham ||

ॐ सह नाववतु । सह नौ भुनक््ततु । सह वीर्यं करवावहै ।


तेजस््वविनावधीतमस््ततु मा विद्विषावहै ।
ॐ शान््ततििः शान््ततििः शान््ततििः ॥
oṃ saha nāvavatu | saha nau bhunaktu | saha vīryaṃ karavāvahai |
tejasvināvadhītamastu mā vidviṣāvahai |
oṃ śāntiḥ śāntiḥ śāntiḥ ||

ॐ पूर््णमदः पूर््णमिदं पूर््णणात््पपूर््णमुदच््यते । पूर््णस््य पूर््णमादाय पूर््णमेवावशिष्यते ।


ॐ शान््ततििः शान््ततििः शान््ततििः ॥
oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate |
pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate |
oṃ śāntiḥ śāntiḥ śāntiḥ ||

ओ ं श्री राम राम रामेति रमे रामे मनोरमे । सहस्रनाम तत्तुल्यं रामनाम वरानने ॥
oṃ śrī rāma rāma rāmeti rame rāme manorame |
sahasranāma tattulyaṃ rāmanāma varānane ||

www.vedanta.life Esse texto faz parte do programa de estudos do Vishva Vidya


man tr a s ( part e 1 ) 3

महालक्ष््म्यष्टकम्
mahālakṣmyaṣṭakam

इन्दद्र उवाच ।
indra uvāca |

नमस््ततेऽस््ततु महामाये श्रीपीठे सुरपूजिते । शङ्खचक्रगदाहस््तते महालक्ष्ममि नमोऽस््ततु ते ॥१॥


namaste'stu mahāmāye śrīpīṭhe surapūjite |
śaṅkhacakragadāhaste mahālakṣmi namo'stu te ||1||

नमस््तते गरुडारूढे कोलासुरभयङ्करि । सर््वपापहरे दे वि महालक्ष्ममि नमोऽस््ततु ते ॥२॥


namaste garuḍārūḍhe kolāsurabhayaṅkari |
sarvapāpahare devi mahālakṣmi namo'stu te ||2||

सर््वज्ञे सर््ववरदे सर््वदुष्टभयङ्करि । सर््वदुुःखहरे दे वि महालक्ष्ममि नमोऽस््ततु ते ॥३॥


sarvajñe sarvavarade sarvaduṣṭabhayaṅkari |
sarvaduḥkhahare devi mahālakṣmi namo'stu te ||3||

सिद्धिबुद्धिप्रदे दे वि भुक््ततिमुक््ततिप्रदायिनि । मन्तत्रमूर्ते सदा दे वि महालक्ष्ममि नमोऽस््ततु ते ॥४॥


siddhibuddhiprade devi bhuktimuktipradāyini |
mantramūrte sadā devi mahālakṣmi namo'stu te ||4||

आद्यन््तरहिते दे वि आद्यशक््ततिमहेश््वरि । योगजे योगसम्भूते महालक्ष्ममि नमोऽस््ततु ते ॥५॥


ādyantarahite devi ādyaśaktimaheśvari |
yogaje yogasambhūte mahālakṣmi namo'stu te ||5||

स्थूलसूक्षष्ममहारौद्रे महाशक््ततिमहोदरे । महापापहरे दे वि महालक्ष्ममि नमोऽस््ततु ते ॥६॥


sthūlasūkṣmamahāraudre mahāśaktimahodare |
mahāpāpahare devi mahālakṣmi namo'stu te ||6||

पद्मासनस्थिते दे वि परब्रह्मस््वरूपिणि । परमेशि जगन्मातर््महालक्ष्ममि नमोऽस््ततु ते ॥७॥


padmāsanasthite devi parabrahmasvarūpiṇi |
parameśi jaganmātarmahālakṣmi namo'stu te ||7||

श्वेताम््बरधरे दे वि नानालङ्कारभूषिते । जगत्स्थिते जगन्मातर््महालक्ष्ममि नमोऽस््ततु ते ॥८॥


śvetāmbaradhare devi nānālaṅkārabhūṣite |
jagatsthite jaganmātarmahālakṣmi namo'stu te ||8||

www.vedanta.life Esse texto faz parte do programa de estudos do Vishva Vidya


man tr a s ( part e 1 ) 4

महालक्ष््म्यष्टकस््ततोत्रं यः पठे द्भक््ततिमान्नरः । सर््वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर््वदा ॥९॥


mahālakṣmyaṣṭakastotraṃ yaḥ paṭhedbhaktimānnaraḥ |
sarvasiddhimavāpnoti rājyaṃ prāpnoti sarvadā ||9||

एककाले पठे न्नित्यं महापापविनाशनम् । द्विकालं यः पठे न्नित्यं धनधान्यसमन््ववितः ॥१०॥


ekakāle paṭhennityaṃ mahāpāpavināśanam |
dvikālaṃ yaḥ paṭhennityaṃ dhanadhānyasamanvitaḥ ||10||

त्रिकालं यः पठे न्नित्यं महाशत्रुविनाशनम् । महालक््ष्मीर््भवेन्नित्यं प्रसन्ना वरदा शुभा ॥११॥


trikālaṃ yaḥ paṭhennityaṃ mahāśatruvināśanam |
mahālakṣmīrbhavennityaṃ prasannā varadā śubhā ||11||

स््वस््तति प्रजाभ््ययः
svasti prajābhyaḥ

ओ ं स््वस््तति प्रजाभ््ययः परिपालयन््तताम् ।


न्याय््ययेन मार्गेण मही ं महीशाः । गोब्राह्मणेभ््ययः शुभमस््ततु नित्यम् । लोकाः समस््ततााः सुखिनो भवन््ततु ॥
oṃ svasti prajābhyaḥ paripālayantām | nyāyyena mārgeṇa mahīṃ mahīśāḥ |
gobrāhmaṇebhyaḥ śubhamastu nityam | lokāḥ samastāḥ sukhino bhavantu ||

काले वर््षतु पर््जन्यः । पृथि�वी सस््यशालिनी । दे शोऽयं क्षोभरहितः । ब्राह्मणास््सन््ततु निर््भयाः ॥


kāle varṣatu parjanyaḥ | pṛthivī sasyaśālinī |
deśo'yaṃ kṣobharahitaḥ | brāhmaṇāssantu nirbhayāḥ ||

ओ ं सर्वेष ां� स््वस््ततिर््भवतु । सर्वेष ां� शान््ततिर््भवतु । सर्वेष ां� पूर्णं भवतु । सर्वेष ां� मङ्गलं भवतु ॥
oṃ sarveṣāṃ svastirbhavatu | sarveṣāṃ śāntirbhavatu |
sarveṣāṃ pūrṇaṃ bhavatu | sarveṣāṃ maṅgalaṃ bhavatu ||

सर्वे भवन््ततु सुखिनः । सर्वे सन््ततु निरामयाः । सर्वे भद्राणि पश््यन््ततु । मा कश्चिद््दुुःखभाग्भवेत् ॥
sarve bhavantu sukhinaḥ | sarve santu nirāmayāḥ |
sarve bhadrāṇi paśyantu | mā kaścidduḥkhabhāgbhavet ||

ओ ं असतो मा सद्गमय । तमसो मा ज्योतिर््गमय । मृत्योर््ममा अमृत ं गमय ॥


oṃ asato mā sadgamaya | tamaso mā jyotirgamaya | mṛtyormā amṛtaṃ gamaya ||

ओ ं शान््ततििः शान््ततििः शान््ततििः ॥


oṃ śāntiḥ śāntiḥ śāntiḥ ||

www.vedanta.life Esse texto faz parte do programa de estudos do Vishva Vidya

You might also like