You are on page 1of 16

SHIVA SHADAKSHARA

STOTRAM
ॐकारं बिं दुसंयुक्तं नित्यं ध्यायंति योगिनः ।
कामदं मोक्षदं चैव ॐकाराय नमो नमः ॥१॥
Oṃkāram bindusamyuktam nityam
dhyāyanti yoginaḥ |
Kāmadam mokṣadam caiva omkārāya
namo namaḥ || 1 ||

नमंति ऋषयो देवा नमन्त्यप्सरसां गणाः ।


नरा नमंति देवेशं नकाराय नमो नमः ॥२॥
Namanti ṛṣayo devā namantyapsarasān
gaṇāḥ |
Narā namanti deveśam nakārāya
namo namaḥ || 2 ||

महादेवं महात्मानं महाध्यानं परायणम् ।


महापापहरं देवं मकाराय नमो नमः ॥३॥
Mahādevam mahātmānam mahādhyānam
parāyaṇam |
Mahāpāpaharam devam makārāya
namo namaḥ || 3 ||
शिवं शांतं जगन्नाथं लोकानुग्रहकारकम् ।
शिवमेकपदं नित्यं शिकाराय नमो नमः ॥४॥
Śivam śāntam jagannātham lokānugrahakārakam |
Śivamekapadam nityam śikārāya
namo namaḥ || 4 ||

वाहनं वृषभो यस्य वासुकिः कंठभूषणम् ।


वामे शक्तिधरं देवं वकाराय नमो नमः ॥५॥
Vāhanam vṛṣabho yasya vāsukiḥ
kanṭhabhūṣaṇam |
Vāme śaktidharam devam vakārāya
namo namaḥ || 5 ||

यत्र यत्र स्थितो देवः सर्वव्यापी महेश्वरः ।


यो गुरुः सर्वदेवानां यकाराय नमो नमः ॥६॥
Yatra yatra sthito devaḥ sarvavyāpī maheśvaraḥ |
Yo guruḥ sarvadevānām yakārāya
namo namaḥ || 6 ||

ओम नमः शिवाय, यकाराय नमो नमः


Om namaḥ śivay, Yakārāya namoḥ namaḥ
ATMASHTAKAM
मनोबुद्ध्यहङ्कार चित्तानि नाहं

न च श्रोत्रजिह्वे न च घ्राणनेत्रे ।

न च व्योम भूमिर्न तेजो न वायुः

चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥१॥


manobuddhyahaṅkāra cittāni nāham
na ca śrotrajihve na ca ghrāṇanetre |
na ca vyoma bhūmirna tejo na vāyuḥ
cidānandarūpaḥ śivo’ham śivo’ham ||1||

न च प्राणसंज्ञो न वै पञ्चवायुः

न वा सप्तधातुः न वा पञ्चकोशः ।

न वाक्पाणिपादं न चोपस्थपायु

चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥२॥


na ca prāṇasanjño na vai pañcavāyuḥ
na vā saptadhātuḥ na vā pañcakośaḥ |
na vākpāṇipādam na copasthapāyu
cidānandarūpaḥ śivo’ham śivo’ham ||2||
न मे द्वेषरागौ न मे लोभमोहौ

मदो नैव मे नैव मात्सर्यभावः ।

न धर्मो न चार्थो न कामो न मोक्षः

चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥३॥


na me dveṣarāgau na me lobhamohau
mado naiva me naiva mātsaryabhāvaḥ |
na dharmo na cārtho na kāmo na mokṣaḥ
cidānandarūpaḥ śivo’ham śivo’ham ||3||

न पुण्यं न पापं न सौख्यं न दुःखं

न मन्त्रो न तीर्थं न वेदा न यज्ञाः ।

अहं भोजनं नैव भोज्यं न भोक्ता

चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥४॥


na puṇyaṃ na pāpaṃ na saukhyam na duḥkham
na mantro na tīrtham na vedā na yajñāḥ |
aham bhojanam naiva bhojyam na bhoktā
cidānandarūpaḥ śivo’ham śivo’ham ||4||
न मृत्युर्न शङ्का न मे जातिभेदः

पिता नैव मे नैव माता न जन्मः ।

न बन्धुर्न मित्रं गुरुर्नैव शिष्यं

चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥५॥


na mṛtyurna śaṅkā na me jātibhedaḥ
pitā naiva me naiva mātā na janmaḥ |
na bandhurna mitram gururnaiva śiṣyam
cidānandarūpaḥ śivo’ham śivo’ham ||5||

अहं निर्वि कल्पो निराकाररूपो

विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम् ।

न चासङ्गतं नैव मुक्तिर्न मेयः

चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥६॥


aham nirvikalpo nirākārarūpo
vibhutvācca sarvatra sarvendriyāṇām |
na cāsaṅgatam naiva muktirna meyaḥ
cidānandarūpaḥ śivo’ham śivo’ham ||6||
RUDRASHTAKAM
नमामीशमीशान निर्वाणरूपं

विभुं व्यापकं ब्रह्मवेदस्वरूपम् ।

निजं निर्गुणं निर्वि कल्पं निरीहं

चिदाकाशमाकाश वासं भजेऽहम् ॥१॥


Namāmi śamiśān nirvāṇ rūpam
Vibhum vyāpakam brahma veda swarōpam |
Nijam nirguṇam nirvikalpam nirēham
Chidākāś mākāś vāsam bhajeham || 1 ||

निराकारमोङ्कर मूलं तुरीयं

गिराज्ञानगोतीत मीशं गिरीशम् ।

करालं महाकाल कालं कृपालं

गुणागारसंसार पारं नतोऽहम् ॥२॥


Nirākārm oṅkār mūlam turīyam
Girājñān gotēt mēśam girīśam |
Karālam mahākāl kālam kripālam
Gunāgār samsār pāram natoham|| 2 ||
तुषाराद्रिसंकाश गौरं गभिरं

मनोभूतकोटि प्रभाश्री शरीरम् ।

स्फुरन्मौलिकल्लोलिनी चारुगङ्गा

लसद्भालबाले न्दु कण्ठे भुजङ्गा ॥३॥


Tuśārādri sankāś gauram gabhēram
Manobhōt koti prabhāśri śarēram |
Sfōranamauli kallolini chāru gangā
Lasadbhāl bālendu kaṇṭhe bhujaṅgā|| 3 ||

चलत्कुण्डलं भ्रूसुनेत्रं विशालं

प्रसन्नाननं नीलकण्ठं दयालम् ।

मृगाधीशचर्माम्बरं मुण्डमालं

प्रियं शङ्करं सर्वनाथं भजामि ॥४॥


Chalatkundalam bhru sunetram vishālam
Prasannānanam neelkaṇṭham dayālam |
Mrigādhēś charmāmbharam mundamālam
Priyam śaṅkaram sarvanātham bhajāmi || 4 ||
प्रचण्डं प्रकृष्टं प्रगल्भं परेशं

अखण्डं अजं भानुकोटिप्रकाशं ।

त्र्यःशूलनिर्मूलनं शूलपाणिं

भजेऽहं भवानीपतिं भावगम्यम् ॥५॥


Prachaṇdam prakṛiṣtam pragalbham pareśam
Akhaṇdam ajam bhānukoti prakāśam |
Trayaḥshōl Nirmōlanam śōlpāṇim
Bhajeham bhawāni patim bhāv gamyam || 5 ||

कलातीतकल्याण कल्पान्तकारी

सदा सज्जनानन्द दाता पुरारी ।

चिदानन्दसंदोह मोहापहारी

प्रसीद प्रसीद प्रभो मन्मथारी ॥६॥


Kalātēt kalyāṇ kalpāntkāri
Sadā sajjanānand dāta purāri |
Chidānand sandoh mohāpahāri
Prasēd prasēd prabho manmathāri || 6 ||
न यावद् उमानाथ पादारविन्दं

भजन्तीह लोके परे वानराणाम् ।

न तावत्सुखं शान्ति सन्तापनाशं

प्रसीद प्रभो सर्व भूताधिवासं ॥७॥


Na yāvad umānāth pādāravindam
Bhajantēha lokey parewāna rāṇām |
Na tāwatsukham śānti santāpnāśam
Prasēd prabho sarva bhōtādhivāsam || 7 ||

न जानामि योगं जपं नैव पूजां

नतोऽहं सदा सर्वदा शम्भुतुभ्यम् ।

जराजन्मदुःखौघ तातप्यमानं

प्रभो पाहि आपन्न मामीश शंभो ॥८॥


Na jānāmi yogam japam naiva pōjām
Na toham sadā sarvadā śambhu tubhhyam |
Jarājanm dukhhaudya tātapyamānam
Prabho pāhi āpanna māmiś śambho || 8 ||
SHIVOHAM
शिवोहं शिवोहं शिव-स्वरूपोहं

नित्योहं शुद्धोहं बुद्धोहं मुक्तोहं


Śivoham śivoham śiva swarōpoham
Nityoham śudhoham budhoham muktoham

शिवोहं शिवोहं शिव-स्वरूपोहं

अद्वैतं-आनंद रूपं अरूपं

ब्रह्मोहं ब्रह्मोहं ब्रह्म-स्वरूपोहं

चिदोहं चिदोहं सच्चिदानंदोहं


Śivoham śivoham śiva swarōpoham
Advaitam-ānandam rōpam arōpam
Brahmoham brahmoham brahma-swarōpoham
Cidoham cidoham saccidānandoham

शिवोहं शिवोहं शिव-स्वरूपोहं

नित्योहं शुद्धोहं बुद्धोहं मुक्तोहं

शिवोहं शिवोहं शिव-स्वरूपोहं


Śivoham śivoham śiva swarōpoham
Nityoham śudhoham budhoham muktoham
Śivoham śivoham śiva swarōpoham

You might also like