You are on page 1of 5

Shree Suktam Stotra | ी स ू त

voidcan.org/shree-suktam/

Shree Suktam Stotra in Hindi


॥वैभव पदाता ी सू त॥

हिरः ॐ िहर यवणा हिरणी ं सुवणरजत जाम् ।

च दां िहर मयी ं ल मी ं जातवेदो म आवह ॥१॥

तां म आवह जातवेदो ल मीमनपगािमनीम् ।

य यां िहर यं िव देयं गाम वं पु षानहम् ॥२॥

अ वपूवा रथम यां हि तनादपबोिधनीम् ।

ि यं देवीमुप ये ीमा देवी जुषताम् ॥३॥

कां सोि मतां िहर यपाकारामादा वल ती ं त ृ तां तपय तीम् ।

प मे ि थतां प मवणा तािमहोप ये ि यम् ॥४॥

पभासां यशसा लोके देवजु टामुदाराम् ।

ृ े ॥५॥
पि मनीमी ं शरणमहं पप ऽे ल मीम न यतां वां वण

आिद यवण तपसोऽिधजातो वन पित तव वृ ोऽथ िब वः ।

त य फलािन तपसानुद तु माया तराया च बा ा अल मीः ॥६॥

उपैत ु मां देवसखः कीित च मिणना सह ।

1/5

पादुभतोऽि म रा े ऽि मन् कीितमिृ ं ददातु मे ॥७॥

ुि पपासामलां ये ठामल मी ं नाशया यहम् ।

अभूितमसमिृ ं च सवा िनणुद गहृ ात् ॥८॥

ग ध ारां दुराधषा िन यपु टां करीिषणीम् ।

ई वरी ंग् सवभूतानां तािमहोप ये ि यम् ॥९॥

मनसः काममाकूितं वाचः स यमशीमिह ।

पशूनां पम न य मिय ीः यतां यशः ॥१०॥

कदमेन पजाभूता स भव कदम ।

ि यं वासय मे कु ले मातरं प ममािलनीम् ॥११॥

ृ तु ि न धािन िच लीत वस गहृ े ।


आपः सज

िन च देवी मातरं ि यं वासय कु ले ॥१२॥

आदा पु किरणी ं पुि टं िप गलां प ममािलनीम् ।

च दां िहर मयी ं ल मी ं जातवेदो म आवह ॥१३॥

आदा यः किरणी ं यि टं सुवणा हेममािलनीम् ।

सूया िहर मयी ं ल मी ं जातवेदो म आवह ॥१४॥

तां म आवह जातवेदो ल मीमनपगािमनीम् ।

य यां िहर यं पभूतं गावो दा योऽ वान् िव देयं पू षानहम् ॥१५॥

यः शुिचः पयतो भू वा जुहुयादा यम वहम् ।

सू तं प चदशच च ीकामः सततं जपेत ् ॥१६॥

प मानने प म ऊ प मा ी प मास भवे ।

वं मां भज व प मा ी येन सौ यं लभा यहम् ॥१७॥

अ वदािय गोदािय धनदािय महाधने ।

धनं मे जुषताम् देवी सवकामां च देिह मे ॥१८॥

पु पौ धनं धा यं ह य वािदगवे रथम् ।

पजानां भविस माता यु म तं करोतु माम् ॥१९॥

धनमि नधनं वायुधनं सूयो धनं वसुः ।


धनिम दो बहृ पितव णं धनम नुते ॥२०॥

वैनतेय सोमं िपब सोमं िपबतु वृ हा ।


सोमं धन य सोिमनो म ं ददातु सोिमनः ॥२१॥

2/5
न ोधो न च मा सय न लोभो नाशुभा मितः ।
भवि त कृतपु यानां भ तानां ीसू तं जपे सदा ॥२२॥

सरिसजिनलये सरोजह ते धवलतरांशक ु ग धमा यशोभे ।


भगवित हिरव लभे मनो े ि भुवनभूितकिर पसीद म म् ॥३२॥

िव णुप नी ं मां देवी ं माधवी ं माधविपयाम् ।


िव णोः िपयसखी ं देवी ं नमा य युतव लभाम् ॥३३॥

महाल मी च िव महे िव णुप नी च धीमिह ।


त नो ल मीः पचोदयात् ॥३४॥

ीवच यमायु यमारो यमािवधात् पवमानं मिहयते ।


धनं धा यं पशुं बहुप ु लाभं शतसंव सरं दीघमायुः ॥३५॥

ऋणरोगािददािर यपाप ुदपम ृ यवः ।


भयशोकमन तापा न य तु मम सवदा ॥३६॥

Shree Suktam Stotra in English

Hari om hirannya-varnnaam harinniim suvarnna-rajata-srajaam |


Candraam hirannmayiim lakssmiim jaatavedo ma aavaha ||1||

Taam ma aavaha jaatavedo lakssmiim-anapagaaminiim |


Yasyaam hirannyam vindeyam gaam-ashvam purussaan-aham ||2||

Ashva-puurvaam ratha-madhyaam hastinaada-prabodhiniim |


Shriyam deviim-upahvaye shriirmaa devii jussataam ||3||

Kaam so-smitaam hirannya-praakaaraam-aardraam jvalantiim trptaam tarpayantiim |


Padme sthitaam padma-varnnaam taam-iho[a-u]pahvaye shriyam ||4||

Candraam prabhaasaam yashasaa jvalantiim shriyam loke deva-jussttaam-udaaraam |


Taam padminiim-iim sharannam-aham prapadye-[a]lakssmiir-me nashyataam tvaam vrnne
||5||

Aaditya-varnne tapaso[a-a]dhi-jaato vanaspatis-tava vrksso[ah-a]tha bilvah |


Tasya phalaani tapasaa-nudantu maaya-antaraayaashca baahyaa alakssmiih ||6||

Upaitu maam deva-sakhah kiirtish-ca manninaa saha |


Praadurbhuuto[ah-a]smi raassttre-[a]smin kiirtim-rddhim dadaatu me ||7||

Kssut-pipaasaa-malaam jyesstthaam-alakssmiim naashayaamy-aham |


Abhuutim-asamrddhim ca sarvaam nirnnuda me grhaat ||8||

Gandhdvaram duradharsham nityapushtam karishinim|

Ishvarim sarvbhutanam tamihophvye shriyam ||9||

Mans: kaammaakutim vacha: satyamshimahi |

Pashunam rupmanyasya mayee shree: shryatam yasha: ||10||

3/5
Kardamen prajabhuta mayee sambhav kardam |

Shreeyam vasay me kule maatram padhmalinim ||11||

Aapa: srajantu snigdhani chikilat vas me gruhe |

Ni ch devim matram shriyam vasay me kule ||12||

Aadram pushkirinim pushtim pinglam padmalinim|

Chandram hiranyamayee lakshamim jaatvedo ma aavha ||13||

Adram ya: karinim yashtim suvarnam hemamalinim |

Suryam hiranymayee lakshami jaatvedo ma aavha ||14||

Tam ma aavaha jaatvedo lakshamimanpgaminim |

Yasam hiranyam prabhutam gaavo

Dasyoshvaan vindeyam purushanham||15||

Ya: shuchi: prayato bhutva juhuyadajyamanvham|

Suktam panchdarshrch ch shreekaam: satatam japet ||16||

Padhmanane padhma uru padhmakshi padhmsambhave |

Tanme bhajasi padhmakshi yen saukhyam labhamyham ||17||

Ashvdayai godayai dhandayai mahadhane |

Dhanam me labhtam devi sarvkamanshch dehi me ||18||

Padhmamane padhmvipdhmpatre padhmapriye padhmdalaytakshi|

Vishvapriye vishnumanonukule

Tvatpaadpadhmam mayee sanidhtsva ||19||

Putrapautram dhanamdhanyam hastyashvadigvertham |

Prajanam bhavasi mata ayushmanatam karotu me ||20||

Dhanamagnirdhanam vayurdhanam suryo dhanam vasu:|

Dhanmindro brahaspatirvarunam dhanmastu me ||21||

Vaintey somam pib somam pibatu vruttraha|

Somam dhanasy somino mahyam dadaatu sominah:||22||

Na krodho na ch matsaryam na lobho na shubhamati:|

Bhavanti krutpunyanam bhaktanam shree suktam japet ||23||

4/5
Sarsijnilaye saroj haste dhavaltaranshukgandhmaalyshobhe|

Bhagvati harivallabhe manogye

Tribhuvanbhutikari praseed mahyam ||24||

Vishnupatnim kshamam devim madhavim madhavpriyam |

Lakshami priysakhim devim namayachutvallabham ||25||

Mahalakshmi ch vidmahe vishnupatni ch dheemahi |

Tanno lakshami prachodayaat||26||

Shrirvarchasvmaayushy marogya mavidhachobhmanam mahiyate|

Dhanyam dhanam pashum bahuputralabham shatsamvatsaram deerdhmaayu:||27||

|| Iti shree suktam samaptam ||

According to Hindu Mythology chanting of Shree Suktam Stotra regularly is the most
powerful way to please Goddess Shree MahaLakshmi and get her blessing.

How to chant Shree Suktam Stotra


To get the best result you should chant Shree Suktam Stotra early morning after taking bath
and in front of Goddess Shree Laxmi Idol or picture. You should first understand the Shree
Suktam Stotra meaning in hindi to maximize its effect.

Benefits of Shree Suktam Stotra


Regular chanting of Shree Suktam Stotra gives peace of mind and keeps away all the evil
from your life and makes you healthy, wealthy and prosperous.

Shree Suktam Stotra Image:

Shree Suktam Stotra in


Tamil/Telgu/Gujrati/Marathi/English
Use Google Translator to get Shree Suktam Stotra in language of your choice.

Download Shree Suktam Stotra in Hindi PDF/MP3


By clicking below you can Free Download Shree Suktam Stotra in PDF/MP3 format or
also can Print it.

5/5

You might also like