You are on page 1of 21

वैयाकरण सद्धिान्तकौमुद्यां

कृदन्तप्रकरणम्
[६६] उपपदस्य उप स्थतौ ख्युन्-प्र ययः
१६.०७.२०२०
Neelesh Bodas
neelesh.bodas@gmail.com

Email: sanskritfromhome@vyomalabs.in www.sanskritfromhome.in


येनाक्षरसमाम्नायम धगम्यमहेश्वरात्
कृ स्नं व्याकरणं प्रोक्तिं तस्मै पा णनये नमः ॥

वाक्यकारं वररु च भाष्यकारं पतञ्ज लम्


पा ण न सूत्रकारञ्च प्रणतोऽ स्म मु नत्रयम् ॥

मु नत्रयं नमस्कृ य तदुक्तिीः प रभाव्य च


वैयाकरण सद्धिान्तकौमुदीयं वरच्यते ॥

2 sanskritfromhome@vyomalabs.in
Email: KridantaPrakaranam - Neelesh Bodas www.sanskritfromhome.in
3

पुनःस्मारणम् - अस्य वगर्य स्य प्रयोजना न


■ सद्धिान्तकौमुद्याः कृदन्तप्रकरणस्य सवर्थेषां सूत्राणां वस्तारेण अध्ययनम् ।

■ यत्र आवश्यकं तत्र अन्येषां व्याख्यानानां साहाय्येन शास्त्राध्ययनम् ।

■ सवर्थेभ्यः धातुभ्यः यथायोग्यं कृ प्र यययोजनम् ।

■ कृ प्र यये परे रूप नमार्यणप्रिक्रियायाः अभ्यासः ।

■ अष्टाध्याय्याः तृतीयाध्यायस्य कण्ठस्थीकरणम् ।

Email: sanskritfromhome@vyomalabs.in KridantaPrakaranam - Neelesh Bodas www.sanskritfromhome.in


ख्युन्-प्र ययः
4

३.२.५६ (२९७३) आढ्यसुभगस्थूलप लतनग्नान्ध प्रयेषु च्व्यथर्थेष्वच्वौ कृञः करणे ख्युन्

एतेषु कश्चन शब्दः उपपदरूपेण


आढ्या दषु कञ्चन उपपदम्
प्रयुज्यते चेत्
कमर्य ण कारके वद्यते चेत,् यत्र
च्व-प्र ययस्य अथर्यः न दश्यते (च्वथर्थेषु + अच्वौ) वृ त्तवाक्येन च्व-प्र ययस्य
परन्तु च्व-प्र ययः न प्रयुज्यते चेत् प्रयोगं वना च्व-प्र ययाथर्यः
न दश्यते, तत्र कृ-धातोः
कृ-धातोः करणकारकस्य नदर्थे शाथर्थं
करणकारकस्य नदर्थे शाथर्यम् ख्युन्-प्र ययः भव त ।

ख्युन्-प्र ययः भव त ।

Email: sanskritfromhome@vyomalabs.in KridantaPrakaranam - Neelesh Bodas www.sanskritfromhome.in


त द्धितसं ज्ञकः च्व-प्र ययः
5

भूतपूवार्य प्रकृ तः = अशुक्लः अभूतपूवःर्य वकारः = शुक्लः

देवदत्तः अशुक्लं घटं शुक्लं करो त ।

अभूततद्भाव य नदर्थे शाथर्तम् “शुक्ल” शब्दात् “ व” इ त कश्चन त द्धितप्र ययः भव त ।


शुक्ल + च्व → शुक्ली

घटः मूलरूपेण अशुक्लः अ स्त देवदत्तः घटं शुक्ली करो त । च्व-प्र ययस्य प्रयोगः कृ / भू /
इ त च्व-प्र ययेनैव ध्वन्यते । अस् इ येतषे ां योगे एव भव त ।

Email: sanskritfromhome@vyomalabs.in KridantaPrakaranam - Neelesh Bodas www.sanskritfromhome.in


च्व्यथर्यः
6

च्वप्र ययः य स्मन् अथर्थे प्रयुज्यते, सः अथर्यः (इ युक्तिे, अभूतपूवर्य वकारस्य आरोपणम् इ यथर्यः) व्यथर्तः ।

व-प्रत्ययेन सह व्यथर्त य नदर्थे शः व-प्रत्ययं वना व्यथर्त य नदर्थे शः

देवदत्तः घटं वणर्यलप


े नेन शुक्ली करो त । देवदत्तः अशुक्लं घटं वणर्यलप
े नेन शुक्लं करो त ।

आचायर्यः वषयं पुनरावतर्यनेन स्पष्टी करो त । आचायर्यः अस्पष्टं वषयं पुनरावतर्यनेन स्पष्टं करो त ।

राजा नधर्यनम् दानेन आढ्यी करो त । राजा अनाढ्यं नधर्यनं दानेन आढ्यं करो त ।
करणस्य
माता पुत्रं घृतन
े स्थूली करो त । माता अस्थूलं पुत्रं घृतन
े स्थूलं करो त । नदर्थे शाथर्थं ख्युन्

दुजर्यनः ब्राह्मणम् आम्लेन अन्धी करो त । दुजर्यनः अनन्धं ब्राह्मणम् आम्लेन अन्धं करो त ।

Email: sanskritfromhome@vyomalabs.in KridantaPrakaranam - Neelesh Bodas www.sanskritfromhome.in


कृ-धातोः ख्युन्-प्र ययः
7

३.२.५६ (२९७३) आढ्यसुभगस्थूलप लतनग्नान्ध प्रयेषु च्व्यथर्थेष्वच्वौ कृञः करणे ख्युन्

व्यथर्थे वद्यमाने परन्तु व-प्रत्ययं वना प्रयुक्ते वाक्ये य द -


(१) आढ्य, सुभग, ूल, प लत, नग्न, अन्ध, प्रय - एतेषु कञ्चन कमर्यसंज्ञकम् उपपदम् अ स्त, तथा च
(२) कृ-धातुः प्रयुक्तिः अ स्त;
त ह करणकारक य नदर्थे शाथर्यम् कृ-धातोः ख्युन् इ त कृ प्र ययः वधीयते ।
यथा, “राजा अनाढ्यं ब्राह्मणं दानेन आढ्यं करो त” इ यत्र दानस्य नदर्थे शाथर्यम् “कृ” धातोः ख्युन्-प्र ययः भव त ।
अनाढ्यं ब्राह्मणं आढ्यम् करो त अनेन तत् = आढ्य + कृ + ख्युन् = आढ्यङ्करणम् (दानम्) ।

Email: sanskritfromhome@vyomalabs.in KridantaPrakaranam - Neelesh Bodas www.sanskritfromhome.in


ख्युन्-प्र ययः - सवार्य ण उदाहरणा न
8

३.२.५६ (२९७३) आढ्यसुभगस्थूलप लतनग्नान्ध प्रयेषु च्व्यथर्थेष्वच्वौ कृञः करणे ख्युन्

■ अनाढ्यम् आढ्यम् करो त अनेन तत् आढ्यङ्करणम् । आढ्यम् + कृ + ख्युन् → आढ्यङ्करणम् (धनम्) ।
स्त्री वे द्यो ये ख्युन्-
■ असुभगं सुभगं करो त अनेन तत् सुभङ्गकरणम् । सुभग + कृ + ख्युन् → सुभगङ्करणं (प रमलद्रव्यम्) ।
प्र ययान्तशब्दे भ्यः
■ अस्थूलं स्थूलं करो त अनेन तत् स्थूलङ्करणम् । स्थूल + कृ + ख्युन् → स्थूलङ्करणम् (औषधम्) । “न स्नञीकक्ख्युं स्तरुणतलु
■ अप लतं प लतं करो त अनेन तत् प लतङ्करणम् । प लत + कृ + ख्युन् → प लतङ्करणम् (वयः) । नानामुपसं ङ्ख्यानम्” इ त
■ अनग्नं नग्नं करो त अनेन तत् नग्नङ्करणम् । नग्न + कृ + ख्युन् → नग्नङ्करणम् (वस्त्रहरणम्) । ४.१.१५ इ यत्र
न दष्टेन वा त्तकेन ङीप्-
■ अनन्धम् अन्धं करो त अनेन तत् अन्धङ्करणम् । अन्ध + कृ + ख्युन् → अन्धङ्करणम् (आम्लम्) ।
प्र ययः भव त ।
■ अ प्रयं प्रयं करो त अनेन तत् प्रयङ्करणम् । प्रय + कृ + ख्युन् → प्रयङ्करणम् (वतर्यनम्) ।
अनाढ्यम्
आढ्यङ्करणादयः शब्दाः अत्र करण य नदर्थे शं कुवर्य न्त, न िह भावस्य - इ त स्मतर्यव्यम् ! आढ्यं करो त अनया सा
आढ्यङ्करणी ।

Email: sanskritfromhome@vyomalabs.in KridantaPrakaranam - Neelesh Bodas www.sanskritfromhome.in


ख्युन्-प्र ययस्य प्रयोगे स्मतर्यव्यां शाः
9

■ य द “आढ्य-सुभग-स्थूल-प लत-नग्न-अन्ध- प्रय”-एतेषु अन्यतमम् उपपदम् न वद्यते, त ह ख्युन्-प्र ययः न प्रयुज्यते । यथा,
“अशुक्लं शुक्लं करो त अनेन” अत्र ख्युन्-प्र ययः न भव त ।
■ य द आढ्य-प लत-स्थूल-नग्न-अन्ध- प्रय-एतेषु अन्यतमम् उपपदम् कमर्त ण कारके न वद्यते, त ह ख्युन्-प्र ययः न प्रयुज्यते । यथा,
“अनाढ्यं आढ्यस्य मत्रं करो त अनेन” अत्र ख्युन्-प्र ययः न भव त ।
■ य द वाक्ये च्व्यथर्यः ना स्त, त ह ख्युन्-प्र ययः न प्रयुज्यते । यथा, “आढ्यम् अभ्यञ्जनं करो त अनेन” अत्र ख्युन्-प्र ययः न भव त ।
■ य द वाक्ये च्व्यथर्यः अ स्त परन्तु तस्य नदर्थे शाथर्यम् च्व-प्र ययस्य प्रयोगः िक्रियते, तत्र ख्युन्-प्र ययः न प्रयुज्यते । यथा, “आढ्यी करो त
अनेन” अत्र ख्युन् प्र ययः न भव त ।
■ य द कृ-धातुः ना स्त त ह ख्युन्-प्र ययः न प्रयुज्यते । यथा, “अनाढ्यः आढ्यः भव त अनेन” अत्र भू-धातोः ख्युन्-प्र ययः न भव त ।
■ यत्र प्र ययेन करणकारकं न न दश्यते, तत्र ख्युन्-प्र ययः न प्रयुज्यते । यथा, “अनाढ्यम् आढ्यम् करो त अ स्मन्” अत्र ख्युन्-प्र ययः
न भव त ।
■ ख्युन्-प्र ययान्तशब्दाः करणकारकस्यैव नदर्थे शं कुवर्य न्त, भावस्य न । यथा, “आढ्यङ्करणम्” अयम् शब्दः “अनाढ्यम् आढ्यम् िक्रियते
अनेन” अ स्मन्नेव अथर्थे प्रयुज्यते, न िह “अनाढ्यस्य आढ्ये प रवतर्यनम्” अ स्मन् भावाथर्थे ।

Email: sanskritfromhome@vyomalabs.in KridantaPrakaranam - Neelesh Bodas www.sanskritfromhome.in


ख्युन्-प्र ययः - प्रिक्रिया वशेषः
10

■ ख्युन् = ख् + यु + न् । अनाढ्यम् आढ्यम् करो त अनेन


○ अयं प्र ययः केवलं “कृ” धातोः एव वधीयते । = डु कृञ् (करणे, तना दः)
→ आढ्यम् कृ + ख्युन्
○ नकारः ६.१.१९७ ि न या द न यम् इ त स्वरकायार्यथर्यः ।
→ आढ्यम् कृ + यु [इ सं ज्ञालोपः]
○ खकारः ६.३.६७ अरु र्द्विषदजन्तस्य मुम् इ त → आढ्यम् कृ + अन [ ७.१.१ युवोरनाकौ]
मुमागमाथर्यः । → आढ्य + ङस् + कृ + अन [२.२.१९ उपपदम तङ्]
○ “यु” इ यस्य ७.१.१ युवोरनाकौ इ त अन-आदे शः → आढ्य + कृ + अन [२.४.७१ सुपो धातुप्रा तप दकयोः]
भव त । → आढ्य + कर् + अन [७.३.८४ सावर्यधातुकाधर्यधातुकयोः]
→ आढ्य + मुम् + कर् + अन [६.३.६७ अरु र्द्विषदजन्तस्य...]
मतर्तव्यम् - अग्रिे ३.३.११७ करणा धकरणयोश्च इ यनेन धातोः → आढ्य + म् + कर् + अन [इ सं ज्ञालोपः]
करणकारके ल्युट्-प्र ययः भव त । एतं ल्युट्-प्र ययं अयं सरूपः → आढ्यं + कर् + अन [८.३.२३ मोऽनुस्वारः]
अपवादः ख्युन्-प्र ययः न यं बाधते । अतः “अनाढ्यम् आढ्यम् → आढ्यंकरण [८.४.२ अट् कुप्वाङ्नुम्व्यवायेऽ प]
करो त अनेन” अत्र ल्युट्-प्र ययः न भव त । → आढ्यंकरण, आढ्यङ्करण [८.४.५९ वा पदान्तस्य]

Email: sanskritfromhome@vyomalabs.in KridantaPrakaranam - Neelesh Bodas www.sanskritfromhome.in


ख्युन्-प्र ययः - व्याख्यानम्
11

३.२.५६ (२९७३) आढ्यसुभगस्थूलप लतनग्नान्ध प्रयेषु च्व्यथर्थेष्वच्वौ कृञः करणे ख्युन्

का शका - आढ्या दषु कमर्यसु उपपदेषु च्व्यथर्थेषु अच्व्यन्तेषु करोतेः धातोः करणे कारके ख्युन् प्र ययो भव त।
च्वेर् वकल्पेन वधानाद् िर्द्वि वधाः च्व्यथार्यः, च्व्यन्ता अच्व्यन्ताश्च। तत्र च्व्यन्ताः पयुर्यदस्यन्ते। अनाढ्यम् आ ं
कुवर्य न्त अनेन आढ्यङ्करणम्। सुभगङ्करणम्। ूलङ्करणम्। प लतङ्करणम्। नग्नङ्करणम्। अन्धङ्करणम्।
प्रयङ्करणम्। च्व्यथर्थेषु इ त कम्? आ ं तैलन
े कुवर्य न्त अभ्यञ्जय न्त इ यथर्यः। प्रकृतेर ववक्षायाम्
अभूतप्रादुभार्य वऽ
े प प्र युदाहरणं भव त। अच्वौ इ त कम्? आढ्यीकुवर्यन् यनेन।

कौमुदी - एषु च्व्यथर्थेष्वच्व्यन्तेषु कमर्यसप


ू पदेषु कृञः ख्युन् स्यात् । अनाढ्यम्
आढ्यं कुवर्यन् यनेन आढ्यकरणम् । अच्वौ कम् । आढ्यीकुवर्यन् यनेन ।

Email: sanskritfromhome@vyomalabs.in KridantaPrakaranam - Neelesh Bodas www.sanskritfromhome.in


12

च्व-प्र ययस्य प्रयोगे ख्युन्-प्र ययस्य प्र तषेधः - १


आचायर्यः - च्व-प्र ययः यत्र प्रयुज्यते तत्र ख्युन्-प्र ययस्य नषेधः कमथर्यम् उक्तिः अ स्त ?
छात्रः - यतः “आढ्यी करो त” एतादृ शेषु वाक्येषु “आढ्यी” उपपदस्य उप स्थतौ “कृ” धातोः ख्युन्-प्र ययः न भवेत् ।
आचायर्यः - य द अत्र ख्युन्-प्र ययः िक्रियते, त ह कीदृ शं रूपं सद्ध्येत् ?
छात्रः - आढ्यी + कृ + ख्युन् इ यत्र आढ्यी इ त उपपदम्, अतः ६.३.६६ ख यनव्ययस्य इ यनेन तस्य ह्रस्वादे शे कृते ततः ६.३.६७
अरु र्द्विषदजन्तस्य मुम् इ यनेन मुमागमं कृ वा “आ ढ्यङ्करण” इ त रूपं सद्ध्येत् प्रायः ?
आचायर्यः - तथा न भव त, यतः च्व-प्र ययान्तशब्दाः १.४.६१ ऊयार्य द च्वडाचश्च इ यनेन नपातसं ज्ञकाः भव न्त, अतश्च १.१.३७
स्वरा द नपातमव्ययम् इ यनेन अव्ययसं ज्ञकाः अ प भव न्त । अव्ययस्य वषये ६.३.६६ ख यनव्ययस्य इ यस्या प प्रस क्तिः ना स्त, तथा
च ६.३.६७ अरु र्द्विषदजन्तस्य मुम् इ यस्या प प्रस क्तिः ना स्त । अतः प्रिक्रियायां ह्रस्वादे शः अ प न भव त, मुमागमः अ प न ।
छात्रः - त ह “आढ्यीकरण” इ येव रूपं भवेत् । अस्मा भः तु “आढ्यङ्करण” इ त रूप मष्यते कल ?
आचायर्यः - स यम् । “आढ्यङ्करण” इ त रूपं तु “आढ्यं करो त अनेन इ त” इ यत्र ख्यन्-प्र ययं प्रयुज्य भव येव । परन्तु अत्र सम्पद्यमानं
“आढ्यीकरण” इ त रूपम् अ प साधु अ त इ त ज्ञेयम् ।
अनुवतर्यत.े ..

Email: sanskritfromhome@vyomalabs.in KridantaPrakaranam - Neelesh Bodas www.sanskritfromhome.in


13

च्व-प्र ययस्य प्रयोगे ख्युन्-प्र ययस्य प्र तषेधः - २


छात्रः - य द “आढ्यीकरण” इ त साधुरूपम् अ स्त, त ह तत् कथम् नष्पद्यते ? च्व-प्र ययान्तशब्दस्य वषये धातोः ख्युन्-प्र ययः तु न
भवेत् कल ?
आचायर्यः - स यम् । “आढ्यीकरण” इ त शब्दः ख्युन्-प्र ययान्तः ना स्त, अ प तु ल्युट्-प्र ययान्तः अ स्त । त द थम् - सवर्थेभ्यः धातुभ्यः
करणकारकस्य नदर्थे शाथर्यम् ३.३.११७ करणा धकरणोश्च इ यनेन ल्युट्-प्र ययः भ वतुम् अहर्य त । अतः “करो त अनेन” अत्र कृ-धातोः ल्युट्-
प्र ययं कृ वा “करणम्” इ त कृदन्तम् नष्पाद्य “आढ्यी करणम्” इ यथर्थे “आढ्यीकरणम्” इ त शब्दः भ वतुम् अहर्य त ।
छात्रः - कीदृ शोऽयं समासः ?
आचायर्यः - अयं ग तसमासः । “ च्व”प्र ययान्तशब्दाः ग तसं ज्ञकाः स न्त, अतः तैः सह कृदन्तस्य ग तसमासः भ वतुम् अहर्य त ।
उपपदसमाससदृ शः अयम प अयं न यसमासः ।
छात्रः - त ह ३.२.५६ आढ्यसुभग... अ स्मन् सूत्रे अच्वौ इ त नषेधः कमथर्यम् कृतः अ स्त ?
आचायर्यः - “अच्वौ” इ त नषेधस्य अत्र न कञ्चन प्रयोजनम् । वस्तुतस्तु अयं नषेधः उत्तराथर्यः । अ ग्रिमसूत्रे ३.२.५७ कतर्य र भुवः खष्णुच-्
खुकञौ इ यत्र न दष्टौ खष्णुच/् खुकञ् प्र ययौ च्व-प्र ययस्य उप स्थतौ न भवेताम् इ त स्पष्टीकतुर्यम् “अच्वौ” इ त नदर्थे शः आचायर्थेण कृतः ।

Email: sanskritfromhome@vyomalabs.in KridantaPrakaranam - Neelesh Bodas www.sanskritfromhome.in


भाष्यम्
14

आढ्यसुभगस्थूलप लत... इ यत्र भाष्यम्


ख्यु न च्वप्र तषेधोऽनथर्यकः । क कारणम् ? ल्युट्ख्युनोर वशेषात् । ख्युना मु े ल्युटा भ वतव्यम् ।
न चैवा स्त वशेषः च्व्यन्त उपपदे ख्युनो वा ल्युटो वा । तदेव रूपम् स एव च स्वरः । अयं त ह
वशेषः - ख्यु न स त न यसमासेन भ वतव्यम् । उपपदसमासो िह न यसमास इ त । ल्यु ट स त न
भ वतव्यम् । ल्यु प स त भ वतव्यम् । ग तसमासो प िह न यसमासः । ं ग तसं ज्ञं भव त ।
मुमथर्थे त ह प्र तषेधो वक्तिव्यः । ख्यु न स त मुमा भ वतव्यम्, ल्यु ट स त न भ वतव्यम् । तन्न । क
कारणम् ? अव्यय वात् । अनव्ययस्य मुमच्ु यते । च्व्यन्तं चाव्ययसं ज्ञं भव त । उत्तराथर्थं त ह प्र तषेधो
वक्तिव्यः । कतर्य र भुवः खष्णुच्खुक ञौ अच्वा व येव । आढ्यीभ वता ।

Email: sanskritfromhome@vyomalabs.in KridantaPrakaranam - Neelesh Bodas www.sanskritfromhome.in


ख्युन्-प्र ययः - व्याख्यानम्
15

३.२.५६ (२९७३) का शकाकारस्य मतेन “अच्वौ” इ त ग्रिहणेन


आढ्यसुभगस्थूलप लतनग्नान्ध प्रयेषु च्व्यथर्थेष्वच्वौ कृञः करणे ख्युन् “आढ्यी करो त” इ यत्र ख्युन्-प्र ययस्य न दष्टः
का शका - … ननु च ख्युना मु े ल्युटा भ वतव्यम्, न च ल्युटः ख्युनश्च नषेधः “आढ्यीकरण” इ त रूपस्य नषेधः अ स्त,
अतः तादृ शं रूपं येन सद्ध्य त सः ल्युट्-प्रत्ययः
वशेषो ऽ स्त, तत्र क प्र तषेधन
े ? एवं त ह प्र तषेधसाम यार्यत् ख्यु न अस त
अ प “आढ्यी करो त” इत्यत्र न भव त ।
ल्युड प न भव त, तेन ल्युटोऽप्ययम् अथर्यतः प्र तषेधः। उत्तराथर्यश्च
च्वप्र तषेधः िक्रियते।

कौमुदीकारस्य भाष्यकारस्य च मतेन “आढ्यी


कौमुदी - ... प्र तषेधसाम यार्यत् इह ल्युड प ने त का शका । भाष्यमते तु
करो त” इत्यत्र ल्युट्-प्रत्ययः भवत्येव । अतः
ल्युट् स्यादेव । अच्वा व युत्तराथर्यम् ॥ “अच्वौ” इ त नषेधः अत्र अवश्यं व्यथर्यः, परन्तु
अ ग्रिमसूत्रे च रताथर्यः ।

Email: sanskritfromhome@vyomalabs.in KridantaPrakaranam - Neelesh Bodas www.sanskritfromhome.in


रूप सद्धिे ः स्वाध्यायः
16

http://bit.ly/dhatu-list-kridanta

Email: sanskritfromhome@vyomalabs.in KridantaPrakaranam - Neelesh Bodas www.sanskritfromhome.in


कृ प्रिक्रियाद शका
17

http://bit.ly/krit-prakriya-darshika

Email: sanskritfromhome@vyomalabs.in KridantaPrakaranam - Neelesh Bodas www.sanskritfromhome.in


अभ्यासः
18

http://bit.ly/sk-kridanta-exercises

Email: sanskritfromhome@vyomalabs.in KridantaPrakaranam - Neelesh Bodas www.sanskritfromhome.in


अष्टाध्यायीजगन्माता यस्य चत्तात् समु थता
वेदानामुपकाराय तस्मै पा णनये नम: ॥

शब्दब्रह्म समाराध्य कृतवान् यो वलक्षणम्


सवार्यश्चयर्य मदं शास्त्रं तस्मै पा णनये नम: ॥

येन धौता गर: पुँ सां वमलै: शब्दवा र भ:


तमश्चाज्ञानजं भन्नं तस्मै पा णनये नम: ॥

Email: sanskritfromhome@vyomalabs.in KridantaPrakaranam - Neelesh Bodas www.sanskritfromhome.in


● For downloading course-materials, login @
www.sanskritfromhome.in
QUESTIONS/DOUBTS? ● Subscribe to our youtube channel @
vyoma-samskrta-pathasala
Email us @
● Buy our Samskrita-learning products @
sanskritfromhome www.digitalsanskritguru.com

@vyomalabs.in ● Support our cause for Samskrita-Samskriti @


www.vyomalabs.in

Email: sanskritfromhome@vyomalabs.in KridantaPrakaranam - Neelesh Bodas www.sanskritfromhome.in


© All the content in this presentation is the intellectual
property of Vyoma Linguistic Labs Foundation.
All materials shared in our website are purely for the
purpose of personal study.
Replication/reuse in any form without written
permission from the organisation is prohibited.

Email: sanskritfromhome@vyomalabs.in KridantaPrakaranam - Neelesh Bodas www.sanskritfromhome.in

You might also like