You are on page 1of 2

॥ श्रीभगवत्स्तुततिः - अक्रूर - ब्रहम

्‌ पुराणम ॥
Sri Bhagavat Stuti – Akrura – Brahma Puranam

The following is a rare hymn on Lord Narayana by Akrura taken from Brahma Puranam,
and Chapter 192.

अक्रूर उवाच -
तन्मात्र-रूतपणे ऽतचन्त्सय-मतहम्ने परमात्समने ।
व्यातपने नैकरूपैक ्वरूपाय नमो नमिः ॥ १ ॥
शब्द-रूपाय तेऽतचन्त्सय-हतवभभूताय ते नमिः ।
नमो तवज्ञान-रूपाय पराय प्रकृतेिः-प्रभो ॥ २ ॥
भभतात्समा चेतन्ियात्समा च प्रधानात्समा तथा भवान ।
आत्समा च परमात्समा च त्सवमेकिः पञ्चधा-त्थतिः ॥ ३ ॥
प्रसीद-सवू-धमात्समन क्षराऽक्षर महेश्वर ।
ब्रह्‌म-तवष्णु-तशवाद्यातभिः कल्पनातभरुदीतरतिः ॥ ४ ॥
अनाख्येय-्वरूपात्समन अनाख्येय-प्रयोजन ।
अनाख्येयातभधान त्सवां नातोऽत्म परमेश्वरम ॥ ५ ॥
न यत्र नाथ तवद्यन्ते नाम-जात्सयातद-कल्पनािः ।
तद ब्रहम
्‌ परमं तनत्सयं अतवकातर भवान अजिः ॥ ६ ॥
न कल्पनामृते ऽथू्य सवू्यातधगमो यतिः ।
ततिः कृष्णाऽच्युताऽनन्त तवष्णु संज्ञातभर ईड्यसे ॥ ७ ॥

K. Muralidharan (kmurali_sg@yahoo.com) 1
Sri Bhagavat Stuti – Akrura – Brahma Puranam

सवात्समंस त्सवमज तवकल्पनातभर


एतैर देवा्त्सवं जगदतिलं तवश्वम ।
तवश्वात्समं्त्सवतत तवकार भेद हीनिः
सवूत्मन्न तह भवतोऽत्त तकतञ्चदन्यत ॥ ८ ॥
त्सवं ब्रह्‌मा पशुपततर अयूमा तवधाता
त्सवं धाता तत्रदशपततिः समीरणोऽत्निः ।
तोयेशो धनपततर अन्तकस त्सवमेको
तभन्नात्समा जगदतप पातस शततत-भेदैिः ॥ ९ ॥
तवश्वं भवान सृजतत हतन्त गभत्त-रूपो
तवश्वं च ते गुणमयो ऽयमज प्रपञ्चिः ।
रूपं परं सतदततवाचकं अक्षरं
यज्ज्ज्ञानात्समने सदसते प्रणतोऽत्म त्मै ॥ १० ॥
ॐ नमो वासुदेवाय नमिः सङ्कर्ूणाय च ।
प्रद्युम्नाय नम्तुभ्यं अतनरुद्‌धाय ते नमिः ॥ ११ ॥

॥ इतत ब्राहमे
्‌ महापुराणे अक्रूर-कृतं श्रीभगवत्स्तुततिः
सम्पभणम
ू ॥

K. Muralidharan (kmurali_sg@yahoo.com) 2

You might also like