You are on page 1of 2

॥ श्रीसूर्य सप्तकं - स्कन्द पुराणम् ॥

Sri Surya Saptakam – Sri Skanda Puranam

The following is a rare hymn on Lord Surya by King taken from Skanda Puranam,
Vaishnava Khanda, AyodhyA Mahatmya, and Chapter 7. In the brief Phalashruti, Lord Surya
promises to fulfill all rightful desires of those who recite this hymn with immense devotion.

राजोवाच -

भगवन् देवदेवश
े नमस्तुभ्र्ं चचदात्मने ।
नमः सचवत्रे सूर्ार् जगदानन्द-दाचर्ने ॥ १ ॥

प्रभा-गेहार् देवार् त्रर्ीभूतार् ते नमः ।


चववस्वते नमस्तुभ्र्ं र्ोगज्ञार् सदात्मने ॥ २ ॥

परार् परमेशार् चत्रलोकी चतचमरचछिदे ।


अचचन्त्र्ार् सदा तुभ्र्ं नमो भास्कर तेजसे ॥ ३ ॥

र्ोगचप्रर्ार् र्ोगार् र्ोगज्ञार् सदा नमः ।


ॐकारार् वषट्कार-रूचपणे ज्ञानरूचपणे ॥ ४ ॥

र्ज्ञार् र्ज्ञमानार् हचवषे ऋचत्वजे नमः ।


रोगघ्नार् स्वरूपार् कमलानन्द-दाचर्ने ॥ ५ ॥

अचतसौम्र्ाचततीक्ष्णार् सुराणां-पतर्े नमः ।


सत्रासार् नमस्तुभ्र्ं भक्तत्रार् चप्रर्ात्मने ॥ ६ ॥

प्रकाशकार् सततं लोकानां-चहत-काचरणे ।


प्रसीद प्रणातार्ाऽद्य मह्यं भचक्त कृते स्वर्म् ॥ ७ ॥

॥ फलश्रुचतः ॥

अगस्त्र् उवाच -

इत्र्ेवं ब्रुवतस् तस्र् स प्रसन्नो रचवः स्वर्म् ।


आचवभयभूव सहसा भक्तस्र् चप्रर्-काम्र्र्ा ॥ ८ ॥

उवाच मधुरं वाक्र्ं प्रश्रर्ानत मूद्यधजम् ॥ ९ ॥

K. Muralidharan (kmurali_sg@yahoo.com) 1
Sri Surya Saptakam – Sri Skanda Puranam

रचवरुवाच -

वरं वरर् राजेन्र प्रसन्नोऽचस्म तवा ऽग्रतः ।


ददाचम तद् वरं तेऽद्य र्त्त्वर्ा मनसेचप्सतम् ॥ १० ॥

राजोवाच -

भगवन् भास्करा ऽनन्त प्रर्छिचस वरं र्चद ।


मन् नाम्ना कृत मूचतयस् ते चतष्ठत्वत्र सदा प्रभो ॥ ११ ॥

रचवरुवाच -

एवं अस्तु मनुष्र्ेन्र तव वाञ्िा मनोहरा ।


एतत् स्तोत्रं त्वर्ोक्तं मे र्े पचठष्र्चन्त मानवाः ॥ १२ ॥

तेभ्र्स् तुष्टः प्रदास्र्ाचम सवान् कामान् नरेश्वरः ।


तत्तत् स्थानं परां ख्र्ाचतं त्वन् नाम्ना र्ास्र्चत चितौ ॥ १३ ॥

सवान् कामान् अवाप्नोचत र्ोऽत्र स्नानं समाचरेत् ।


मद् भक्तेन सदा राजन् कतयव्र्ं स्नानं अत्र वै ॥ १४ ॥

र्ं र्ं कामं इहेछिेत तं तं कामं अवाप्नुर्ात् ॥ १५ ॥

॥ इचत श्रीस्कान्दे-महापुराणे वैष्णव-खण्डे अर्ोध्र्ा-माहात्म्र्े


श्रीसूर्य स्तुचतः सम्पूणम
य ् ॥

K. Muralidharan (kmurali_sg@yahoo.com) 2

You might also like