You are on page 1of 3

प्रातः स्मरण मंत्र

प्रातः स्मरण

कराग्रे वसते लक्ष्मी : करमध्ये सरस्वती ।


करमूले तु गोववन्दः प्रभाते करदर्शनम् ॥1॥

समुद्रवसने दे वव ! पवशतस्तनमण्डले !
ववष्णुपवन ! नमस्तुभ्यं पादस्पर्श क्षमस्व मे ।।2 ।।

ब्रह्मा मुराररस्त्रिपुरान्तकारी
भानुः र्र्ी भूममसुतो बुधश्च ।
गुरुश्च र्ुक्र : र्वनराहुकेतवः
कुवशन्तु सवे मम सु प्रभातम् ॥3 ॥

सनत्कुमारः सनकः सनन्दनः


सनातनोऽप्यासुररवपङ्गलौ च ।
सप्त स्वराः सप्त रसातलावन
कुवशन्तु सवे मम सुप्रभातम् ॥4 ॥
सप्ताणशवाः सप्त कुलाचलाश्च
सप्तर्शयो द्वीपवनावन सप्त ।
भूराददकृत्वा भुवनावन सप्त
कुवशन्तु सवे मम सुप्रभातम् ॥5 ॥

पृथ्वी सगन्धा सरसास्तथाप :


स्पर्ी च वायुर्व्शलनं च तेजः ।
नभः सर्ब्द महता सहै व
कुवशन्तु सवे मम सुप्रभातम् ॥6 ॥

प्रात : स्मरणमेतद् यो ववददत्वादरतः पठे त् ।


स सम्यग् धमशवनष्ठः स्यात् संस्मृताखण्ड भारतः ॥7 ॥

भारत माता की जय
WWW.PDFNOTES.CO

You might also like