You are on page 1of 2

मीमानसा-कममकाण्ड-ज्ञान-आलोके राजसय

ू यज्ञ-वर्मन-सहितं श्रीकृष्र्स्य
ववधिपूवक
म ं पूजा अस्स्मन ् वर्र्मता। } युधिस्ष्िरः ससंिासनस्थं श्रीकृष्र्ं
प्रतत ववनम्रं तनवेदनं कृतवान ् भगवन ् ! - अिं यज्ञं कतम
ुम ् इच्छासम
अतः तदनज्ञ
ु ां प्रयच्छ मे । यतो मया त्वामेव प्राप्य िममवक्ष
ृ स्य
स्स्थततः प्राप्ता, तव कारर्ात ् िममराज उच्यते इत्यथमः। इदानीं भवतः
समीपे अिं [ ५१ ] ।

तनववमघ्ना याज्ञः तनदोषः समाप्तः भववष्यतत। तत ् तनदोषं यज्ञं कतम


ुम ्
इच्छया सवामर्र् सािनातन सङ्गह्
ृ य त्वां प्रतीक्षमार्ः आसम ्। अिं तव
आज्ञानुसारं सववः भ्रातसृ भः सि। त्वं मम कतमव्यं पाियसस। एतादृशं
श्रुत्वा भगवान ् अवदत ् - "िे राजन ् ! अिं तव कहिनतमान ् अवप
आदे शान ् पासलष्यासम। िनञ्जयात ् सभन्नं मा मां मन्यताम ्। यः राजा
भवतः अस्स्मन ् राजसूययज्ञे सेवकवत ् न वतमयतत, सः अिं कररष्यासम।"
तस्य सशरसस एतत ् ददातु।सुदशमनचक्रं शरीरात ् ववरहिष्यतत। तेन
कधथतः युधिस्ष्िरः प्रसन्नहृदया यज्ञं कतुुं प्रवत्त
ृ ः ।

तदनन्तरं सममामसाववज्ञानज्ञाः पुरोहिताः अग्नौ िववः त्यकतुं


आरब्िवन्तः । सम्वेद ब्राह्मर्ाः स्पष्टस्वरे र् सम्वेदं गातयतुं
आरब्िवन्तः। द्रौपदी दे वी िववतनमरीक्षमार्ा पररभ्रमतत स्म | िवनस्य
कृते एव उदयमानः िम
ू ः हदसश नीिारं कतुुं आरब्िवान ् । अमत
ृ भक्षकाः
दे वगाः, मन्रजपेन सि अग्नौ अवसशष्टस्य अमत
ृ स्य भाववरूपं
खाहदतुम ् त्वरतयतुं आरब्िवन्तः। एवं प्रकारे र् तस्स्मन ् राजसूये यज्ञे
येषु सवेषु संस्कारे षु कृतातन तेषु सवेषु यज्ञसामग्रीषु च न दोषः आसीत ्
। तदनन्तरं एकतः यधु िस्ष्िरः ब्राह्मर्ानां समीपं गत्वा राजसय
ू यज्ञस्य
कृते उधचतातन दक्षक्षर्ातन अपमयतत स्म, अपरतः यज्ञशालायाः बहिः
राजानः प्रतीक्षमार्ाः आसन ् यत ् युधिस्ष्िराय अमूल्यरत्नातन प्रदातुं
शकनव
ु स्न्त स्म। एकेन एव राज्ञा दानरूपेर् दत्तं िनं तस्य
राजसय
ू याज्ञस्य संस्कारं कतुुं पयामप्तम ् आसीत ्, परन्तु तपस्वी राजा
युधिस्ष्िरः सववः राजः प्राप्तं िनं ब्राह्मर्ेभ्यः दानं कुवमन ् आसीत ् । सः
याधचकाकतामन ् अनादरपूवक
म ं न अवलोककतवान ्। तस्य यज्ञस्य जनाः
सवामर्र् षट् मिरु ार्र् स्वाहदष्टातन रसातन आस्वादयस्न्त स्म । एवं
राजसूययज्ञस्य समाप्तेः अनन्तरं राजा युधिस्ष्िरः िममग्रन्थान ् ववचायम
भीष्मं अिमदानववषये पष्ृ टवान ्, ततः शान्तनुपुरः भीष्मः तस्याः
सभायाः पक्षे एतत ् उत्तरं दत्तवान ्। भीष्म उवाच - िे राजन ् !
ु ु ककं न जानासस ? अद्यावप आचायामन ् पस्ृ च्छतंु यक
कारर्वस्तष ु तम ्।
अतः शर्
ृ तु - "अस्स्मन ् काले अस्स्मन ् समस्तं ब्राह्मर्राजसमागमे अवप
श्रीकृष्र्मेव पश्यासम, सवमगुर्ानां भण्डारं , राक्षसववनाशकं, एकमारं
पूजनीयम ्" इतत। िे युधिस्ष्िर ! त्वं िन्यः, यस्य पुरतः ईश्वरः एव
आगत्य प्रकहटतः। यज्ञकतामरः तं व्यवस्स्थतरूपेर् पज
ू यस्न्त। अतः
परम आदरर्ीयं श्रीकृष्र्ं पूजतयत्वा यावद् अयं संसारः ववद्यते तावत ्
कृतज्ञतां प्राप्नुत।" राजा युधिस्ष्िरः भीष्मपीतमिस्य वचनं श्रुत्वा सवेषां
राजानां पुरतः श्रीकृष्र्ं पूजतयत्वा अस्स्मन ् राजसूययाज्ञं कृतवान ् मागमः

You might also like