You are on page 1of 153

मार्गदर्गकः : प्रतिष्ठानस्य माननीयः सतिवः प्रो. तवरूपाक्षः तव.

जड्डीपालो महाभार्ः
तवर्ेषज्ाः : ..............
लेखकर्णः : ु
श्री र्ेषराज रेग्मी, श्री यतिराज सापकोटा, श्री सकान्त प्रामातणक
आवरणं सज्जा ि : ..........
तित्राङ्कनम ् : ...........
यातिकसहयोर्ः : ..........
अक्षरतवन्यासः : .........

© महतषगसान्दीपतनरातियवेदतवद्याप्रतिष्ठानम, ् उज्जतयनी
मूल्यम ् : ......
संस्करणम ् : .........
प्रकातर्िाः प्रतिकृ ियः : ...........
पत्रस्य उपयोर्ः ु
: ८० जी.एस.एम. पत्रे मतििम ्
प्रकार्कः : महतषगसान्दीपतनरातियवेदतवद्याप्रतिष्ठानम ्
(भारिसवगकार- तर्क्षामिालस्य स्वायत्तर्ातस संस्थानम)्
email : msrvvpujn@gmail.com,
Web : msrvvp.ac.in
दूरभाषा (०७३४) २५१००७८
प्रस्तावना
(2020 रातियतर्क्षानीिेः आलोके )
रातियवेदतवद्याप्रतिष्ठानस्य स्थापनां भारिसवगकार-तर्क्षामिालयः (उच्चिरतर्क्षातवभार्ः)
माननीयस्य तर्क्षामतिणः (िदानीन्तन-मानवसंसाधन-तवकासमतिणः) अध्यक्षिायां नवदेहल्यां
1987 वषे जनवरीमासस्य 20 तदनाङ्के 1860 सोसायटीपञ्जीकरणातधतनयमान्तर्गििया
अकरोि।् भारिसवगकारः वेदानां श्रतु िपरम्परायाः संरक्षणाय, संवधगनाय, तवकासाय, प्रिाराय,
प्रसाराय ि प्रतिष्ठानस्य स्थापनायाः संकल्पनां 6-3/85-SKT-IV पत्र-संख्यया 30-03-1987
तदनाङ्के भारि-राजपत्रेऽतधसूिनया प्राकार्यि।् संस्थापना-स्मरणपत्रे सस्वरवेदाध्ययनस्य,
श्रतु िपरम्परायाः ि संरक्षणाय, वैज्ातनकरीत्या वेदार्ागनां व्याख्यानाय ि दातयत्वं
वेदतवद्याप्रतिष्ठानाय प्रदत्तम ् आसीि।् 1993 िमे वषे मई-मासे रातियवेदतवद्याप्रतिष्ठानस्य
उज्जतयन्यां स्थानान्तरणानन्तरं प्रतिष्ठानस्य नाम महतषगसान्दीपतनरातियवेदतवद्याप्रतिष्ठानम ् इति
पतरवतिगिम ् अभूि।् सम्प्रति प्रतिष्ठानतमदं मध्यप्रदेर्सवगकारेण प्रदत्तायां 23.6 एकड-भूमौ
महाकालमतन्दराि 6् तकलोमीटरदूरे उज्जतयनी-नर्यागम प्रतितष्ठिम
् ्
अतस्त।
1986 रातियतर्क्षानीिौ, 1992 संर्ोतधितर्क्षानीिौ, 1992 कायगप्रणाल्यां- (प्रोग्राम
ऑफ एक्शन) ि वैतदकतर्क्षायाः संवधगनार्ं रातियवेदतवद्याप्रतिष्ठानाय अतखलभारिस्तरीयम ्
उत्तरदातयत्वं प्रदत्तम ् अतस्त। भारिस्य प्रािीनज्ानभाण्डार्ारस्य, ज्ानतवज्ानकोषस्य,

मौतखकपरम्पराणां तर्क्षाप्रदानाय ि र्रुतर्ष्य-परम्परान ु
रूपं ु
पारम्पतरकर्रूणां तनयोजनोद्देश्यं
1992 तर्क्षानीिेः कायगप्रणाल्यां (प्रोग्राम ऑफ एक्शन) उतितखिमासीि।्
ु , रातियस्तरे वेदस्य संस्कृिस्य ि तर्क्षणार्ं, मानकीकृ िपरीक्षार्ं ि
रािस्य आकाङ्क्षानरूपं
बोडग-इत्यस्य स्थापनायाः पक्षे रातियसहमिेः, जनादेर्स्य, तर्क्षणनीिेः, तवतर्ष्टोद्देश्यानां

कायागन्वयन-व्यूहस्य िानरूपं भारिसवगकारस्य तर्क्षामतिणाम ् अध्यक्षिायां महासभायाः
र्ातसपतरषदश्च समावेर् े “महतषगसान्दीपतनरािीयवेदसंस्कृि-तर्क्षाबोड”्ग इत्यस्य स्थापना 2019
िमे वषे अभवि।् प्रतिष्ठानस्य तनयमावल्यनरूपं
ु वेदसंस्कृितर्क्षाबोड ्ग अतप वैवदे तर्क्षाया एकः
भार्ः, िर्ा प्रतिष्ठानस्योद्देश्यानां पूियग े तनयमेष ु संकल्पना ि कृ िा विगि।े
“महतषगसान्दीपतनरािीयवेदसंस्कृितर्क्षाबोड”्ग इत्यस्य कृ िे भारिसवगकाराि ्
भारिीयतवश्वतवद्यलयसंघाि, ् के न्द्रीयमाध्यतमकतर्क्षाबोड ्ग इत्यस्माि, ् रातियर्ैतक्षकानसन्धान-

प्रतर्क्षणपतरषदः ि मान्यिा प्राप्ता विगि।े


भारिसवगकारस्य तर्क्षामिालयेन 2015 िमे वषे श्री एन. ् र्ोपालस्वामी, ऐ.ए.एस ्

(प्रधान-तनवागिनायक्तिरः)-महोदयस्य आध्यक्ष्ये संरतििया सतमत्या “संस्कृिस्य तवकासाय
दूरदृतष्टः पर्प्रदर्गन ं ि-दर्वषागणां पतरप्रेक्षायां योजना” इत्यनया ु तसिं यि ्
अनर्ं
उच्चिरमाध्यतमकस्तरपयगन्त ं वेदसंस्कृितवषयकतर्क्षणस्य पाठ्यक्रमाणां मानकीकरणाय,
संवर्द्गनाय, परीक्षामान्यिाय ै, प्रमाणीकरणाय “वेद-संस्कृितर्क्षाबोड”्ग इत्यस्य झतटति स्थापना
आवश्य करणीया। प्रार्तमकस्तरे वेदस्य संस्कृिस्य िाध्ययनम ् अतभप्रेरकं , सम्प्रेरकम, ्
आनन्ददायकं ि भवेि ् । आधतनकतर्क्षाबोडग
ु -व्यवस्थायां पाठ्यमानानाम ् आधतनक-तवषयणाम
ु ्

अतप वेद-संस्कृिपाठर्ालास ु सम्यक ् तमतलत्वा अध्यापनम ् आवश्यकम।् साम्प्रतिकसमाजस्य


आवश्यकिानां संपिू यग ,े प्रािीनज्ानस्य सम्यक ् उपयोर्ं कृ त्वा वेद-संस्कृिपाठर्ालानां

पाठ्यक्रमसामग्र्यः आधतनकसमस्यानां तनवारणोपायान्वेषणाय तवकतसिाः स्यःु इति ि सतमिेः
ु सा आसीि ।्
अनर्ं

संस्कृिस्य आधतनकतवषयाणां ि समे ु पाठ्यसामग्र्याः तवकासपरस्सरं
ु लनेन स्तरानर्ु णं ु

सस्वरवेदपाठे कौर्लसंवधगनस्य, वेदकण्ठस्थीकरणे, वेदमिोच्चारणे ि अतखलभारिस्तरे


मानकीकरणस्यावश्यकिा विगि े । यिो तह वेदच्छात्रा अन्तिोर्त्वा वेदभाष्याणाम ् अध्ययने,
वेदार्गतिन्तने ु
समर्ाग भवेयः। वेद-संस्कृि-छात्राणां वृतत्तप्रातप्त-लक्ष्यं मनतस तनधाय

मख्यधारायाम ्
अतप ु
भातव अध्ययनं सर्कं भवेि।् समतििस्तरे
ु वेदतवकृ तिपाठानामध्ययने ध्यानं
दात्तव्यम ् इति ि वेदपाठर्ालानां सम्बन्धे सतमतिः संस्तिविी।
ु वेदानां सस्वरपाठः आभारिं
सवगत्र राज्येष ु समानरूपेण नातस्त इति हेिोः सतमिेः सदस्य ैः तिन्ता प्रकातर्िा। अिः वेदानां
सस्वरपाठस्य र्ैल्यादीनां, तर्क्षणपर्द्िेश्च ु
क्षेत्रीयतवतवधिानामपतर हस्तक्षेपम ् अकृ त्वा

तवद्यामानायाः तस्थिेः समाधानाय, समीकरणाय र्ीघ्रं समतििव्यवस्था प्रतिष्ठानेन करणीया इति

ि वेदपाठर्ालानां सम्बन्धे सतमतिः संस्तिविी ।

वेदः संस्कृिं िेति द्वयम अतवभक्तम , ् एकम अपरस्य
् उपोद्बलकं ि विगि।े परं ि ु आभारिं
समेषां वेदपाठर्ालानां संस्कृिपाठर्ालानां ि परीक्षा-मान्यिायाः, सम्बर्द्िायाः ि समस्या
तिरकालाि ्सम्मख
ु ं विगि,े एिदर्ं वेद-संस्कृियोः परीक्षातदतवषये सहैव रािस्तरे वेदसंस्कृिबोड ्ग

इत्यस्य स्थापना भवेि।् सतमतिः एिदतप संस्तिविी


ु यि ् बोडग-माध्यमेन आयोजतयष्यमाणा
परीक्षा तवतधसम्मिा सवगकारेण मातनिा ि भवेि, ् तर्क्षाया आधतनकबोड
ु ु
्ग प्रणाल्या िल्या ि
भवेि।् सतमत्या एवमतप अनर्ं
ु सा कृ िा यि ् “महतषगसान्दीपतनरातियवेदतवद्याप्रतिष्ठानम”्

“महतषगसान्दीपतन-रातियवेदसंस्कृितवद्यापतरषद ्” इति परीक्षा बोड ्ग संज्या उद्घोतषिं मातनिं ि


भवेि, ् एिस्य मख्यालयः
ु उज्जतयनी भवेि।् परीक्षाबोड ्ग कायागतण अतितरच्य अद्यावतध
प्रितलिानां वेदप्रसार-प्रिार-संवधगन-कायगक्रमाणाम ् अन्येषां वेदाध्ययन-संवधगन-र्तितवधीनाञ्च
् सतमतिः संस्तिविी
सञ्चालनं प्रतिष्ठानस्य पक्षिः एव यर्ापूवं भवेि इति ु ।
वेदतर्क्षायाः संिालनं, संवधगनं, प्रिारः ि भारिस्य र्ौरवर्ातलज्ानपरम्पराया एकं
ु ि ं व्यापकं ि अध्ययनमतस्त । वेदाध्ययने (संतहिाः, तवकृ तिपाठाः, स्वराणां सम्यक ्
सतवस्तृ
प्रयोर्ः ज्ानादयश्च) सस्वरपाठकौर्लम, ् मिोच्चारणम, ् संस्कृिज्ानप्रणाल्याः बहुस्तरीया
श्रतु िपरम्परा सतम्मतलिा भवति। 2020 रातियतर्क्षानीिेः ु
(NEP-2020) अनरूपं

पनव्यगवस्थातपिायां 3 + 4 सप्तवषीयायां प्रतिष्ठानस्य पाठ्यक्रमयोजनायां वेदाध्ययनतनरिान ्
पारम्पतरकच्छात्रान ् मख्यधारायाम
ु ् आनेि ं ु नीिेः दृष्टौ आधतनकतवषयाः
ु यर्ा-संस्कृिम, ्
आंग्लभाषा, मािृभाषा, र्तणिम, ् सामातजकतवज्ानम, ् तवज्ानम, ् संर्णकतवज्ानम, ् दर्गनम, ्
योर्ः, वैतदककृ तषः इत्यादयः तवषयाः नीतितनधागरकतनकायेष ु वैतदकतर्क्षाया उपतर

रातियसम्मत्यनरूपम ् उपलब्धसमयाधारेण पाठ्यक्रमानरूपम
ु ् अध्येयाः तवषयाः समावेतर्िाः।


रा.तर्.नी. 2020 इत्यस्य अनसरणाय प्रतिष्ठानेन प्रवतिगिा अध्ययनस्येय ं तवतर्ष्टा

पाठ्यक्रमयोजना भारिीयज्ानप्रणाल्याः पाठ्यक्रमसामग्रीष ु आधतनकज्ानतवज्ान ैः ि सह

भारिीयतिन्तनधारायाः, वैतदकज्ानस्रोिसः ि उपयक्तज्ानसामग्रीणां समायोजनं विगि।े

प्रतिष्ठानस्य बोड-्ग सम्बर्द्ानां पाठर्ालानां, र्रुतर्ष्य-इकाई-इत्यादीनां ु ु लानां ि
, र्रुक

पाठ्यक्रमस्य आधारभूिः मख्यः तवषयः भवति सम्पूणवग दे र्ाखाया कण्ठस्थीकरणेन सह
सस्वराध्ययनम।् िेन ु
सह तनयमानरूपं संस्कृिभाषा व्याकरणं ि, आंग्लभाषा, मािृभाषा,
र्तणिम, ् सामातजकतवज्ानम, ् तवज्ानम, ् संर्णकतवज्ानम, ् दर्गनम, ् योर्ः, वैतदककृ तषः,
समाजोपयोतर्-उत्पादकतवषयाः (SUPW) इत्यादयः पञ्चान्यून ं यर्ाियनं तवषया भवतन्त।
इतिहासतवतभः तवतदिो तवषयो विगि े यि ् महषेः पिञ्जलेः काले ऋग्वेदस्य 21 र्ाखाः,
यजवेु दस्य 101 र्ाखाः, सामवेदस्य 1000 र्ाखाः, अर्वगवदे स्य ि 9 र्ाखाः िेति वेदानां
1131 र्ाखा आसन।् यािे काले बह्वीनां वेदर्ाखानाम अध्ये
् ्
िपृ रम्परायाः लोपाि बह्व्यः र्ाखाः
कालकवतलिा अभूवन, ् सम्प्रति के वलं 10 र्ाखाः अवतर्ष्यन्ते, िेष ु ऋग्वेदस्य एका, यजवेु दस्य

ििस्रः, सामवेदस्य तिस्रः, अर्वगवदे स्य ि द्वे र्ाखे सस्वरपाठपरम्परायां समपलभ्यन्ते

ु एव भारिीयज्ानप्रणाली आतश्रिा विगि।े एिासां 10 र्ाखानां कण्ठस्थीकरणेन
एिासामपतर
सस्वर-पाठे ष ु प्रवीणाः पतण्डिाः ये वेदपाठपरम्परां वेदज्ानपरम्पराञ्च पूणरू
ग पेण प्रािीनपर्द्त्या ि
संरतक्षिवन्तः िे तवरला एव िर्ा अध्येिारोऽतप न्यूनमात्रया एव सतन्त । यावि ्
श्रतु िपरम्परानसारे
ु ण कण्ठस्थीकरणपूवक ्
ग ं वेदतर्क्षाम आतश्रत्य मूलरूपेण तिन्तनं न तक्रयिे, दृतष्टः
न दीयिे िावि ् वेदतर्क्षाव्यवस्था सदृढा
ु न भवति। सामान्यतवद्यालयीयाध्ययने वेदस्य
सस्वरपरम्पराया अध्येयतवषयत्वेन अध्यापनं न भवति, न ि ु तवद्यालयीयपाठ्यक्रमे
वेदपाठ ्यक्रमसमायोजनाय सञ्चालनाय वा तवर्ेषज्िा सामान्यबोड-्ग मध्ये विगि।े के वलं

मतििवे ु
दपस्तकवािनं पारम्पतरकं वेदाध्ययनं न ैव भवति। अि एव एषा तस्थतिः विगि।े
ु खाि
वेदछात्राः ये श्रतु िपरम्परया सस्वरं वेदं र्रुम ु ् परम्परया अतधयतन्त, िे सदूरे
ु ग्रामेष ु
ु ु लेष,ु आश्रमेष,ु पाठर्ालास ु वा तनवसतन्त, पठतन्त ि। वेदाध्ययनाय
नर्रेष ु वा तस्थिेष ु वेदर्रुक
वेदतवद्यातर्गनः प्रतिवषगम ् अन्यून ं 1900-2100 होराः ु ।
उपयञ्जिे िे ु
आधतनक-
् तणिं
तवद्यालयीयतर्क्षणप्रणालेः समयाि तद्वर् ु ु । वैतदकछात्राः र्रोः
समयं वेदाध्ययनाय उपयञ्जिे ु
ु म ्उपतवश्य र्ब्दर्ः वेदोच्चारणतर्क्षणं प्रप्नवतन्त,
सम्मख ु वेदस्य एकै कं र्ाखायां स्वाध्यायतवधया
सस्वरम ् उच्चारणेन सह कण्ठस्थीकरणमतप अवश्यं कुवगतन्त। आधतनकान
ु ् ि तवषयान ्

यर्ासामर्थ्गम अतधयतन्त।
अत्रेदं ज्ािव्यं भवति यि ् वेदाध्ययनस्य, वेदमिाणां पाठतवधेः, र्रुतर्ष्ययोमग
ु ध्य े
प्रितलिायाः अनूिानायाः वेदानां श्रतु ि-परम्परायाः, पाठपरम्परायाः एव कारणाि ् वेदानां
श्रतु िप्रिातलिं मौतखकप्रसारणं मानविाया अमूिस
ग ांस्कृतिकतनतधरूपेण तवश्वसंस्थायाः यूनस्क
े ो
(UNESCO) इत्यस्य मौतखकसांस्कृतिकतनधेः सूच्यां मातनिं तवद्यिे। अिः वैतदकतर्क्षायाः
प्रािीनिाम ् अखण्डिां ि तिरकालं स्थापतयि ं ु योग्या फलप्रदात्री कायगनीतिः आवश्यकी विगि।े
अिः प्रतिष्ठानं, प्रतिष्ठानस्य बोड ्ग ि 2020 रातियतर्क्षानीिौ तनतदिष्ट ैः कौर्लतवषय ैः,

व्यावसातयकतवषय ैः,आधतनकतवषय ैः ि सह यर्ा- संस्कृिम, ् आंग्लभाषा, मािृभाषा, र्तणिम, ्
सामातजकतवज्ानम, ् तवज्ानम, ् सङ्गणकतवज्ानम, ् दर्गनम, ् योर्ः, वैतदककृ तषः, इत्यातदतभः
तमतलत्वा तवतर्ष्टं सस्वर-वेदपाठ्यक्रमं सवागस ु उपलब्धर्ाखास ु सञ्चालयति, स पाठ्यक्रमः

सवगकारेण मातनिः, सवगकारेण मातनिं बोड-्ग प्रमाणपत्रं ि प्रदीयिे।



वेतदिव्ये परा अपरा िेति द्वे तवद्ये अधीत्य मानवः सखीभवति। अतस्मन ् प्रपञ्चे अधीिा
ु न जीवनयापनार्ं मनष्यान
तवद्या अतवद्या ि सखे ु ् समर्ागन ् करोति, परलोके मतक्तयोग्यान
ु ्ि

तवधत्ते। वेद े वतणगिानां भौतिकानां तवषयाणां ज्ानं, भौतिकज्ानस्य साहाय्यर्ाखाः,



भौतिकरुच्यनर्ु णाः तवषयाः ि अपरा तवद्येति नाम्ना कर्थ्न्ते। उपतनषत्स ु प्रतिपातदिम ्
आत्मतिन्तनम ् आत्मनः अन्वेषणं ि परा तवद्येति नाम्ना कर्थ्िे। प्रािीनभारिे प्रतसर्द्ाः, वेदाः
सहयोतर्न्यः ज्ानतवषतयण्यः तवद्याः ििदगु र् (14) विगन्ते। िा यर्ा- ित्वारः वेदाः, षड्वेदाङ्गातन,

पराणातन, न्यायः, मीमांसा, धमगर्ास्त्रं ि । ििदगु र्तभः तवद्यातभः सह आयवेु दः, धनवेु दः,
र्ान्धवगवदे ः, अर्गर्ास्त्रम ् (स्थापत्यवेदः वा) इति ििरः
ु उपवेदान ् संयोज्य 18 तवद्याः विगन्त।े

सहस्रर्ः वषेभ्यः अत्र भरिखण्डे भारिभूमौ सवेषां ज्ानानां, तवज्ानानां, तर्क्षणस्य ि भाषा
संस्कृिभाषा आसीि, ् यिो तह अतस्मन ्भरिखण्डे भारिमहाद्वीपे भारिभूखण्डे दीघगकालं यावि ्
एकमात्रं भातषिभाषा संस्कृिभाषा एव आसीि।् िस्माि िदा
् ु
वेदार्ागनां सलभिया ज्ानाय जनाः
समर्ागः एव आसन।्
ु ः एव। ित्र अष्टादर् (18)-
प्रािीनस्य िक्षतर्ला-तवश्वतवद्यालयस्य तवषये वयं सवे शृणम

तर्ल्पानां, प्रौद्योतर्कतवषयाणां ि अध्ययनम ् अध्यापनं ि प्रािलि,् आनभतवकं


ु ग ं
प्रयोर्पूवक
् ि वयं जानीमः एव। छान्दोग्योपतनषतद1 के षतिि
तर्क्षणं प्रािलि इति ्
ु नीतिर्ास्त्रग्रन्थे
ष ु ि एिासां
तवद्यानां तववरणं लभ्यिे। िदनीन्तनाः िे 18 व्यावसातयकपाठ्यतवषया अद्यातप
अध्ययनयोग्यतवषया इति ज्ायन्ते । िे यर्ा- 1. र्ायनसङ्गीिम ् 2. वाद्यसङ्गीिम ् 3. नृत्यम ् 4.
तित्रकला 5. लेखर्ास्त्रम ् 6. अतभयातिकी 7. मूतिगकला 8. प्रसूतिििम ् 9. वातणज्यम, ् 10.
र्तणिम ् 11. आयवेु दः, तितकत्सा 12. कृ तषः 13. रर्तनमागणम, ् पतरवहनम ् 14. राज्यर्ासनम, ्
प्रर्ासतनकप्रतर्क्षणम, ् 15. धनतवग
ु द्या, दुर्गतनमागणम, ् स ैन्यकला ि, 16. तवतवध-वस्ततनमाग
ु णम, ्
ु रन्वेषणम ।् उपयक्त
उत्पादनं ि , 17. सप गतवद्या 18. र्प्ततनधे गु ास ु कलास ु तर्ल्पेष ु ि अतभयातिक्ाः

तर्क्षणाय, कौर्लसम्पादनाय ि प्रािीनकाले प्रतर्तर्क्षप्रणाली तवकतसिा आसीि।्
समग्रे तवश्वे प्रािीनसभ्यिास ु सवगदौ र्ण्यमानायां भारिीयसभ्यिायां र्ास्त्राणां, ज्ानस्य,
ु ि परम्परा विगि े । भारिं प्रािीनकालादेव
तवज्ानस्य, प्रौद्योतर्क्ाः ि तर्क्षणस्य तवर्ाला सदृढा

ऋषीणां, ज्ातननां, तवदुषां वैज्ातनकानां ि भूतमः अतप विगि।े अनसन्धान ैः इदं ज्ािं यि ् भारिं

तवद्यानाम (तवद्या आध्यातत्मकं ज्ानम ,् अतवद्या भौतिकं ज्ानम)् अध्ययने अध्यापने ि तवश्वर्रुः

आसीि ् भतवष्यति ि, समग्रे प्रपञ्चे भारिं सतक्रयं योर्दानं ि सवेष ु क्षेत्रषे ु प्रादाि, ् ददाति ि।

प्रािीनकालादेव भारिस्य नानभार्ेष ु आधतनकतवश्वतवद्यालये ु
न िल्यानां बृहिां तर्क्षणके न्द्राणां
ु ु लानां ि स्थापना अभवि, ् ित्र सहस्रातधकाः तवद्यातर्गनः नानास्थानेभ्यः नानादेर्भ्य
र्रुक े ःि
आर्च्छतन्त स्म। प्रािीन ै ऋतषतभः अतन्वष्टाः ज्ान-तवज्ान-प्रौद्योतर्क्तभयातिक्ादीनाम ्
अध्ययनपर्द्ियः, प्रयोर्ाि ् परीक्षणतवधानातन, तसर्द्ान्ताः ि अनेकेष ु तवषयेष ु तवश्व-ज्ानस्य

1
नाम वा ऋग्वेदो यज ुवगदः, सामवेदः, आर्वगणश्चिुर् ग इतिहासप ुराणः पञ्चमो वेदानां वेदः तपत्र्यो रातर्दैवो तनतधवागकोवाक्मेकायनं देवतवद्या ब्रह्मतवद्या
भूितवद्या क्षत्त्रतवद्या नक्षत्रतवद्या सप गदेवजनतवद्या नाम---। छान्दोग्ये 7.1.4
मूलतसर्द्ान्तान ् स्थापयामासः,ु तिन्तनस्य उत्साः ि अभूवन, ् खर्ोलतवज्ाने, भौतिक्ां,

रसायनतवज्ाने, र्तणिे, तितकत्सातवज्ाने, प्रौद्योतर्क्ां, ध्वन्यनसन्धाने ्
, व्याकरणे एवम अन्यत्र ि
िादृर्ेष ु तवतवधेष ु तवषयेष ु तसर्द्ान्तप्रतिपादने प्रािीनकालादेव भारिस्य योर्दानम ् अिीव

महत्त्वपूणं विगि े इति अनसन्धानेन आतवश्वं प्रतर्िमेव । अिः भव्यस्य भारिस्य नार्तरकाः
बालकाः बातलकाः ि अवश्यमेव ऋतषप्रदत्तं मूलं वैतदकं ज्ानं प्राप्नयु ःु र्ौरवमनभू
ु य भारिभाग्यं

तिन्तयेयः,ु रियेयःु ि । भारि-संसभवनस्य मख्यद्वातर


ु उट्टतङ्किं “वसधु ैव कुटुम्बकम”् इति,
तवतवधेष ु अवसरेष ु र्णमान्य ैः संवधै ातनकप्रातधकरण ैः उर्द्ृिानां वेदमिाणामर्गज्ानं वेदाध्ययनेन,
वेदमिार्गतिन्तनेन एव सम्भवति। वेदषे ,ु सम्पूण े वैतदकसातहत्ये ि सि, ् तिि, ् आनन्द-

ित्त्वतिन्तनं समेषां प्रातणनाम अन्ततणग
तहियाः समानिाया उपतर बलं प्रददाति।

वेदाः वैज्ातनकज्ानस्य स्रोिांतस विगन्त।े अिः बह्वीनाम आध ु
तनकसमस्यानां समाधानाय
ु अन्वेषणम ् आवश्यकम।् वेदानां पाठं ,
ु पनः
वेदमूलकानां भारिीयज्ानस्रोिसां श्रर्द्या पनः
वैतदकज्ानसामग्रीं, वैतदकदर्गन ं वा आध्यातत्मकज्ानस्य वैज्ातनकज्ानस्य ि रूपेण यावि ् वयं
छात्रान ् न बोधयामः िावि ् आधतनकभारिस्य
ु अपेक्षा-पूत्य गर्ं वेद े तनतहिानां तवतवधानां ज्ान-
ग पेण न ैव भतवष्यति।
तवज्ान-तविाराणां देर् े सवगत्र, तवश्वस्तरे ि प्रसारः पूणरू
वेदाध्यापनं वेदतर्क्षा वा (वेदपाठः, मौतखकी, श्रतु िपरम्परा वा, वेदज्ानपरम्परा) के वलं
धातमगक- तर्क्षामात्रं न ैव । वेदानामध्ययनं नाम धमगतवषयकमेव तनदेर्मात्रम ् इति कर्नं सवगर्ा
ु व। वेदः धातमगकवाह्मयमात्रम ् एव न, वेदषे ु के वलं धातमगकतसर्द्ान्तमात्रम ् एव न
अनतििमे
प्रतिपातदिम, ् अतपि ु वेदाः ज्ानतवज्ानकोषाः सतन्त, ित्र ज्ानं तवज्ानं ि विगि े ।
मानवजीवनसाफल्याय, आनन्दाय ि आवश्यकानां समेषां ज्ानानां कोषरूपः वेदः, स वेदः
सवगज्ानतनतधः । अिः वेदतर्क्षणं वेदाध्ययनं वा धातमगकतर्क्षणम, ् धातमगकतनदेर्ः इति वा तिन्तनं
ु क्त
सवगर्ा यतक्तय ु ं न तवद्यिे।

2004 वषगस्य 6736 नार्तरक-प्रतिवेदनसंख्यातन्विम अतभयोर्म (् AIR 2013: 15 SCC

677) अनलक्ष्य 03-07-2013 तदनाङ्के प्रकातर्िे माननीयसवोच्चन्यायालयस्य तनणगय े स्पष्टं यि ्
वेदाः के वलं धातमगकग्रन्थाः न ैव सतन्त, वेदषे ु र्तणिं, खर्ोलतवज्ानं, ऋितवज्ानं
ु , रसायनतवज्ानं,
िविातलकी (हाइड्रोतलक्स) भौतिकतवज्ानं, प्रौद्योतर्की, कृ तषः, दर्गन,ं योर्ः, तर्क्षा, काव्यर्ास्त्रं,

व्याकरणं, भाषातवज्ानम इत्यादयः तवषयाः सतम्मतलिाः सतन्त इति।

2020 रातियतर्क्षानीिेः अनसरणपू
वकग ं प्रतिष्ठानस्य, बोड ्ग इत्यस्य ि माध्यमेन वेदतर्क्षणम-्
2020 रातियतर्क्षानीिौ भारिीयज्ानप्रणाली नाम्ना संस्कृिज्ानप्रणाली संतज्िा अतस्त।
ित्र भारिीयज्ान-प्रणाल्याः महत्त्वं, पाठ्यक्रमे िस्याः समावेर्ः, तवतवधतवषयाणां संयोजने नम्या
दृतष्टः स्पष्टं तर्क्षानीिौ प्रकातर्िा अतस्त। कलायाः, वातणज्यस्य, मानतवक्ाः ि छात्रा
तवज्ानतवषयाध्ययनाय समर्ाग भतवष्यतन्त, प्रौद्योतर्कीछात्राः तवज्ानछात्राश्च कलातदतवषयान ्
ु व्यावसातयकं , व्यावहातरकं ि कौर्लं (सॉफ्ट
ु तन्त। अध्येिारः सवे इच्छानर्ु णं
अध्येिमहग
तस्कल्स) प्राप्नयु ःु इति। कलास,ु तवज्ानेष,ु इिरेष ु क्षेत्रषे ु ि भारिस्य र्ौरवर्ातलनी परम्परा अनया
तर्क्षणव्यवस्थया संवधगतयि ं ु र्क्िे। भारिस्य समृर्द्ां प्रािीनसंस्कृतिम, ् आधतनकजीवनपर्द्तिं
ु ,
भारिीयज्ानप्रणालीं, परम्परां ि संयोजतयि ं ु संवधगतयि ं ु ि सवगकारेण तर्क्षानीतितरयं तनतमगिा।

भारिस्य र्ास्त्रीयभाषाणां सातहत्यानां ि महत्त्वं, प्रासतङ्गकिा, सन्दरिा ि उपेतक्षि ं ु न
र्क्िे। संस्कृिं नाम संतवधानस्याष्टमानसू ु
ु च्यां तनतदिष्टा एका महत्त्वपूणाग आधतनकी भाषा विगि।े
ु पतरमाणे ि िलनायां
समग्रं लैतटन-ग्रीकसातहत्यं ि संस्कृिसातहत्येन र्णे ु कर्मतप समानिां न
प्राप्नोति। संस्कृिसातहत्ये र्तणिम, ् दर्गनम, ् व्याकरणम, ् संर्ीिम, ् राजनीतिः, तितकत्सा,

वास्तकला, ु
धाितवज्ानम , ् नाटकम, ् कर्ा आख्यातयका, कतविा इति वाङ्मयतवधानां तवर्ालः
कोषः विगि,े स संस्कृिज्ानप्रणालीरूपेण ज्ायिे। संस्कृिज्ानप्रणाली न के वलं तवश्वज्ानतनधेः

पोषणाय संरक्षणाय ि भवेि अतप ि ु संस्कृिज्ानप्रणाली अनसन्धान
ु ैः संवधगनीया, नवीन ैः तिन्तन ैः
संस्कृिज्ानप्रणाली अस्माकं तर्क्षाप्रणाल्यां सम्यक ् उपयक्ता
ु ि भवेि।् तवर्िेष ु बहुष ु सहस्राब्देष ु

तवतवध-तवषयक-तवद्वज्जन ैः तवतवधास ु सामातजकपृष्ठभूतमष ु कायागतण कुवगतभः तवस्तृिजीवनदर्गन ेन


ु ः
सह संस्कृिज्ानप्रणाल्या वाङ्मयसवगस्व ं प्ररोतपिं तनतमगि ं ि अतस्त। संस्कृितवषयाः रुतियक्तै
तवतधतभः आकषगकतवधान ैः प्रासतङ्गकतवतधतभः ि पाठतयष्यन्ते। अस्याः प्रणाल्या उपयोर्ः
तवतर्ष्टरूपेण ध्वतनरूपेण उच्चारणेन ि विगि।े माध्यतमकस्तरे संस्कृितवषयान ् संस्कृिमाध्यमेन
पाठतयि,ं ु संस्कृिाध्ययनम ् आनन्दप्रदं किं ु संस्कृिपाठ्यतवषयाणां लेखनं सरलमानकसंस्कृिेन
(एस. ् एस. ् एस.)् भतवष्यति। वेदानां श्रतु िपरम्परायां मौतखकपरम्परायां वा ध्वन्यात्मकम उच्चारणं

प्रविगि,े वेदतर्क्षायाः आधारः सस्वरोच्चारणं, ध्वन्यात्मकोच्चारणं ि विगि।े


कलातवज्ानयोः पाठ्यक्रम-पाठ्येिरतक्रययोः र्ैक्षतणक-व्यावसातयकधारयोश्च मध्ये
परस्परं स्पष्टो भेदो न कृ िः तर्क्षानीत्याम, ् एिेषां सतम्मश्रणं पाठ्यियागयां भतविमु हगति। समेषां
तवषयाणाम ्अन्तस्सम्बन्धम ्एकिाम ्अखण्डिां ि सतनतश्चत्य
ु अध्ययनाय बहुतवषयकः आधारः
तर्क्षानीत्यां तनतमगिः अतस्त, िेन ि तवज्ानं, सामातजकतवज्ानं, कला, मानतवकी, क्रीडा
एवमातदतभः सह बहुतवषतयण्याः समग्रतर्क्षाया उपतर बलं प्रदत्तमतस्त। न ैतिकिा,
ु तिः, परेषां कृ िे सम्मानः, स्वच्छिा, तर्ष्टािारः,
मानवसम्बर्द्ातन संवधै ातनकमूल्यातन, सहानभू
लोकिातिकी भावना, सेवाभावना, सावगजनीनसम्पदां सम्मानः, वैज्ातनकतिन्तनं, स्विििा,

उत्तरदातयत्वं, नानातविारवादः, समानिा, न्यायः इति भावानाम उपतर बलं प्रदत्तमतस्त।
2020 रातियतर्क्षानीिेः 4.23 तबन्दु-संख्यायां अतनवायगिया अध्येयतवषयाणां,
कौर्लसंवधगनस्य, तर्क्षाक्रमस्य ि तवषये तनदेर्ो विगि।े तवद्यातर्गनाम ् इच्छानर्णं

अध्येयतवषयाणां ियनतवकल्पाः अतधकिया नमनीयाः भवेयः,ु पाठ्यक्रमाः नमनीयाः स्यःु ।


ु झतटति पतरवतिगतन तवश्वे तवद्यातर्गनः उत्तमाः, यर्तस्वनः, सफलाः, उद्योर्र्ीलाः,
अतप ि अधना
उद्योर्योग्याः, उत्पादकर्ीलाश्च भवेयःु िेि ् के िन अध्येयज्ानतवषयाः कौर्लतवषयाः
् णं ि।
अतनवायागः करणीयाः, वृतत्तसामर्थ्गप्रातप्तः ि अतनवायाग तवद्यिे, छात्रतहिदृष्ट्या िि महत्त्वपू
वैज्ातनकः तिन्तनस्वभावः, प्रमाणाधातरिं तिन्तनं, रिनातत्मकी नवीनिा ि,
सौन्दयगर्ास्त्रं कलायाः ि भावना, मौतखकं तलतखिं ि अतभव्यतक्तसामर्थ्ं, संवादकौर्लं ि,
स्वास्थ्यं संपोषणं ि, र्ारीतरकतर्क्षा, दैतहकसामर्थ्ं स्वास्थ्यं क्रीडा ि, सहयोर्ः
सामूतहककायगम, ् समस्यायाः समाधानं िातकि कं तिन्तनं, व्यावसातयकातभप्रकार्ः कौर्लं ि,
ििज्ानप्रयोर्कौर्लं , संख्यासाक्षरिा, कू टतिह्नसंज्ानं, संर्णकीयं तिन्तनं, न ैतिकिा, न ैतिक-
िातकि कतक्रया, मानवीयानां संतवधानीयानां मूल्यानां ज्ानम ् अभ्यासश्च, स्त्रीपस
ं ु -संवदे नर्ीलिा,
मौतलककिगव्यम, ् नर्तरकिा-कौर्लं मूल्य ं ि, भारिस्य ज्ानम, ् पयागवरणसम्बर्द्ा जार्रा, ित्र
जलसंसाधन-संरक्षणम, ् स्वच्छिा, समकातलकतवषयाः स्थानीयतवषयाश्च, देर्ने , राज्य ैः, प्रपञ्चेन
ु ीतक्रयमाणानां तवषयाणां ज्ानं, नानाभाषास ु कौर्लेन सह अत्रोक्तानां कौर्लानामतप
वा सम्मख
अध्येयतवषयेष ु समायोजनं तवद्यिे । बालकानां भाषाकौर्लसंवधगनाय, समृर्द्भाषाणां ित्रस्थानां
ि कलाकोषाणां ि संरक्षणाय सवगकारीयेष ु स्वतनतधपोतषिेष ु तवद्यालयेष ु ि सवेभ्यः छात्रेभ्यः
एकां र्ास्त्रीयभाषां ित्सातहत्यं ि अतधर्न्त ं ु वषगद्वयस्य अवसरः भतवष्यति।
2020 रातियतर्क्षानीिेः 4.27 तबन्दु-संख्यायां “भारिस्य ज्ानम”् इति तवषये
महत्त्वपूणःग तनदेर्ो विगि।े “भारिस्य ज्ानम”् इत्यतस्मन ्तवषये आधतनकभारिस्य
ु प्रतिस्पधागनां
सफलिया सम्मख ु
ु ीकरणे, आधतनकभारिस्य सफलिाय ै, प्रािीनभारिस्य ज्ानं योर्दानञ्च,

भारिीयज्ानप्रणाली यर्ा- र्तणिं, खर्ोलतवज्ानं, दर्गन,ं योर्ः, वास्तकला, तितकत्सा, कृ तषः,
अतभयातिकी, भाषातवज्ानं, सातहत्यं, क्रीडया सह र्ासनं, राजव्यवस्था, संरक्षणं ि इत्यादीनां
तवषयाणां यत्रातप प्रासतङ्गकिा भतवष्यति ित्र तवषयाणां सम्यक ् योजनं भतवष्यति । एिेष ु
औषधपर्द्ियः, वनप्रबन्धनं, पारम्पतरक (ज ैतवकी) कृ तषपर्द्तिः, प्राकृ तिक-कृ तषपर्द्तिः,
स्वदेर्ीयतक्रडाः, तवज्ानातदष ु क्षेत्रषे ु प्रािीनावागिीनयोः भारियोः प्रेरकाणां महापरुषाणां

ज्ानप्रदाः तवषयाः भवतन्त।


2020 रातियतर्क्षानीिेः 11.1 तबन्दु-संख्यायां समग्रतर्क्षां बहुतवषयकतर्क्षां प्रति ि
प्रवृत्त्यर्ं तनदेर्ाः सतन्त। भारिे समग्रिया बहुतवषयकाध्ययनं कातिि ्प्रािीना परम्परा तवद्यिे।
िक्षतर्ला, नालन्दा-प्रभृतितवश्वतवद्यालयेष ु अध्यातपिातन 64 कला-कौर्लातन, सङ्गीिकला,
तित्रकला इत्यातदकलातवषयाः, रसायनर्ास्त्रं, र्तणिम, ् इत्यातदवैज्ातनकक्षेत्रातण,
काष्ठिक्षणकायगम, ् वस्त्रसीवनकला, इत्यातदवृतत्तपरकक्षेत्रातण, औषधीयकायगम, ् अतभयातिकी
इत्यातदव्यावसातयकक्षेत्रातण, सम्प्रेषणम, ् ििाग, संवादः इत्यातदव्यावहातरककौर्लातन (सॉफ्ट

तस्कल) ि अन्तभूिातन । र्तणिम, ् तवज्ानम, ् वृतत्तपरकतवषयान, ् व्यवहातरकतवषयान, ्
व्यावसातयकतवषयान ् ि अन्तभागव्य मानवसजगनस्य सवागतण क्षेत्रातण कला इति भारिीयं
तिन्तनमतस्त। तवतवधकलानां यि ् ज्ानम ् अतस्त, िि ् आधतनककाले
ु समान्यिः कर्थ्िे
उदारकला (कलानाम ् उदारकल्पना ) इति। तवतवधकला-ज्ानानां भारिीयतर्क्षायां पनः


समायोजनम अवश्यं भवेि ।् ईदृर्ी तर्क्षा एकतवंर् े (21) र्िाब्दे अपेतक्षिा तवद्यिे।
2020 रातियतर्क्षानीिेः 22.1 तबन्दु-संख्यायां भारिीयभाषाणां, कलायाः, संस्कृिेश्च
संवधगनाय तनदेर्ो भवति। सहस्रेण वषैः तनरन्तरं तवकतसिं भारिं तवतर्ष्टस्य संस्कृिेः समृर्द्ः

भाण्डार्ारः विगि।े सा भारिसंस्कृतिः कलास,ु सातहत्यकृ तिष,ु प्रर्ाष,ु परम्परास,ु

भाषातभव्यतक्तष,ु कलाकृ तिष,ु ऐतिहातसके ष,ु सांस्कृतिकसम्पतत्तस्थलेष ु ि पतरलतक्षिा भवति।


भारिे भ्रमणम, ् भारिीयातिर्थ्सत्कारस्यानन्दः, भारिस्य ु
सन्दरहस्ततर्ल्पानां
हस्ततनतमगिवस्त्रणां ि क्रयणम, ् भारिस्य प्रािीनसातहत्यस्य पठनम, ् योर्-ध्यानयोः अभ्यासः,
भारिीयदर्गनर्ास्त्रेण प्रेरणा, भारिस्य तवतभन्नपवगस ु उत्सवेष ु वा भार्ग्रहणम, ् भारिस्य
ं ीिस्य कलायाश्च प्रर्ंसनम, ् भारिीयिलतित्रणां दर्गनम ् इत्यादयः के िनायामाः
ग र्
वैतवध्यपूणस
विगन्त े येषां माध्यमेन तवश्वस्य कोतटर्ः जनाः अस्यां भारिीय-सांस्कृतिकतवतवधिायां

सतम्मतलिाः भवतन्त। एवम अस्य ् भवतन्त,
आनन्दम अन ु लाभातन्विाः ि भवतन्त।
एषा सांस्कृतिकी प्राकृ तिकी ि सम्पद ् विगि,े िस्याः भारि-सांस्कृतिकसम्पदः संरक्षणम, ्
संवधगनम, ् प्रसारः ि देर्स्य सवेत्तमं प्रार्म्यं स्याि, ् यिो तह इयं सांस्कृतिकसम्पि ् देर्स्य
अतभज्ानाय अर्गव्यवस्थातवकासाय ि अत्यन्तं महत्त्वपूणाग विगि।े
2020 रातियतर्क्षानीिेः 22.2 तबन्दु-संख्यायां कलानां तवषये तनदेर्ो विगि।े
भारिीयकलायाः संस्कृिेश्च संवधगनं न के वलं रािाय एव आवश्यकं , रातियजनानां कृ िे अतप
महत्त्वपूणं विगि।े बालेष ु बातलकास ु ि स्वातभज्िा, देश्य-जनेष ु मामकीनभावः, अन्यसंस्कृिीनां
ु जनतयि ं ु सांस्कृतिकप्रज्ायाः जार्ृतिः, अतभव्यतक्तः इत्यादीनां
िदीयलक्षणानां ि कृ िे र्ौरवबतर्द्ं
सामर्थ्ागनां तवकासस्य अपेक्षा विगि।े बालके ष ु बातलकास ु ि स्वकीयसांस्कृतिके तिहासे, कलायां,
ु णस्य
भाषास,ु परम्परास ु ि स्वकीयभावनाया तवकासेन ैव र्णपू ग सांस्कृतिकातभज्ानस्य संस्कारः
उत्पादतयि ं ु र्क्िे। अिः स्वकल्याणाय समाजकल्याणाय रािकल्याणाय ि सांस्कृतिकी
जार्ृतिः अतभव्यतक्तश्च अतधकं महत्त्वं प्राप्नेति।

प्रतिष्ठानस्य मख्यः पाठ्यक्रमः सस्वरवेदतर्क्षणरूपः (मौतखकी, श्रतु िपरम्परा ि-
वेदपाठे न वेदज्ानपरम्परया ि सह) विगि।े िेन सह इिरे अतनवायाग आवश्यकाः

आधतनकतवषयाः यर्ा- संस्कृिभाषा व्याकरणं ि, आंग्लभाषा, मािृभाषा, र्तणिम, ्
सामातजकतवज्ानम, ् तवज्ानम, ् संर्णकतवज्ानम, ् दर्गनम, ् योर्ः, वैतदककृ तषः, समाजोपयोतर्-
उत्पादकतवषयाः (SUPW) महतषगसान्दीपतनरातियवेदसंस्कृितर्क्षाबोड ्ग इत्यस्य प्रतितवषयं

पाठ्यपस्तके ु
ष ु संयोतजिाः सतन्त। इिरे आवश्यकाः आधतनकतवषयाः भारिीयज्ानपरम्परायाः
(आई.के . एस.)् तवषयाणां अनप्रतवष्टीनाम
ु ् उपतर (इनपट)
ु आधातरिा विगन्त।े एिे सवे

पाठ्यपस्तकतवषया ु संयोतजिाः विगन्त।े 2020
2020 रात्ियतर्क्षानीिेः तदर्ातनदेर् य अनरूपं
रात्ियतर्क्षानीतिं, महतषगसान्दीपतनरात्ियवेदतवद्याप्रति्ठान य वैतदक-र्ैतक्षकतिन्िकानां

प्रातधकरणानां ि परामर्ं ि ध्यात्वा प्रापणीय-अतभलेख-संतिका- (PDF) (ऑनलाईन

प ु िकम)् प ु िकातन प्रस्तिातन


ु ्
सतन्त। एन.सी.ई.आर.टी-सं
स्थया प्रकार्नीयायाः नवीन-

रात्ियपाठ्यियाग-रूपरेखाया: अनरूपम ् एिातन प ु िकातन अद्यिनातन कतर्यन्ते, ििः परमेव


मतििरूपे ु
ण पस्तकातन उपलब्धातन भतवष्यतन्त।
प्रतिष्ठान य रातियादर्गवदे तवद्यालय य अध्यापका:, वेदाध्यापने समतप गिा वेदािायाग:,
संबर्द्-तवतवधवेदपाठर्ालानां सं कृ िाध्यापका: सं कृ िपाठ्यप ु िकानां प्रत्नरूपम ् अतभलेखम ्
तनरन्तरं पतरश्रम्य तनरमन।् िदुपतर प्रतिष्ठानेन संबर्द्ानां वेदपाठर्ालानां न ैके सं कृ िाध्यापकाः

सपतरश्रम्य ् न प्रति
इत्थंरूपातण सं कृ िपाठ्यप ु िकातन सष्ठु ु तनतमगिवन्तः । िान सवाग ् धन्यवादान ्

अप गयातम । रा्ि िरीयाः संस्कृिभाषातवर्ेषज्ा: समये समये पाठ्यप ु िके ष ु र्णवत्तामाने
िंु
ु दत्त्वा दोषतनवारणं ि कृ त्वा पस्तकानां
तवतवधाः संस्तिीः ु ु
र्णातधक्े साहाय्यं कृ िवन्तः । िान ्

सवागनतप धन्यवादैः सभाजयातम। अक्षरयोजनाय, मिाक्षरदोषदूरीकरणाय, तित्राङ्कनाय ि मम
् यवादान अप
सहयोतर्न: कमगिातरणः कायं कृ िवन्तः। िेभ्यः हादागन धन् ् गयातम।

पाठ्यपस्तकानां ु
र्णवत्तातवकासाय ु पतरष्काराय ि रिनात्मकतविाराणां कृ िे
पनः
वार्िविांतस व्याहरातम। तकं बहुना--
आपतरिोषाद ् तवदुषां न साध ु मन्ये प्रयोर्तवज्ानम।्

बलवदतप तर्तक्षिानाम आत्मन्यप्रत्ययं िेिः॥ ्
(अतभज्ानर्ाकुन्तलम १.०२)

प्रो. तवरूपाक्ष तव जड्डीपाल ्


सतिवः
महतषगसान्दीपतनरातियवेदतवद्याप्रतिष्ठानम, ् उज्जतयनी
महतषगसान्दीपतनरातियवेदसंस्कृितर्क्षा-बोडग, उज्जतयनी

पाठ्यपस्तकतवषये प्रस्तावना

सस्वरवेदाध्ययनस्य, श्रतु िपरम्परायाः ि संरक्षणाय प्रतिष्ठातपिस्य


महतषगसान्दीपतनरातियवेदतवद्याप्रतिष्ठानस्य, प्रार्तमकस्तराि ् उच्चिरमाध्यतमकस्तरपयगन्त ं वेद-

संस्कृि-तर्क्षण-पाठ्यक्रमाणां मानकीकरणाय, संवर्द्गनाय, परीक्षामान्यिाय ै, प्रमाणीकरणाय ि

संस्थातपिस्य “महतषगसान्दीपतनरािीयवेदसंस्कृितर्क्षाबोड”्ग इत्यस्य वेदतवभूषण-प्रर्म-


कक्ष्यायाः, सामान्यतर्क्षणव्यवस्थायाम ् एकादर्-कक्ष्यायाः कृ िे तनधागतरिम ् इदं पाठ्यपस्तकम
ु ्

अध्येिहृ स्ते अतस्त इति तनिराम ् आनन्दस्य तवषयः। 2020 रातियतर्क्षानीिेः (NEP-2020)

अनरूपं ु वस्थातपिायां 3 + 4 सप्तवषीयायां प्रतिष्ठानस्य वेदाध्ययनपाठ्यक्रमयोजनायां
पनव्यग
वेदाध्ययनतनरिान ् पारम्पतरकच्छात्रान ् मख्यधारायाम
ु ् आनेि,ं ु ु
संस्कृिपाठ्यपस्तकद्वारा
भाषादक्षिां संवधगतयि ं ु ि प्रयत्नः कृ िः अतस्त।

वेदवाङ्मय-संस्कृिग्रन्थस्थतवषयाणाम ् उपयोर्ं कृ त्वा वेद-संस्कृिपाठर्ालानां



पाठ्यक्रमसामग्र्यः आधतनकसमस्यानां तनवारणोपायान्वेषणाय तवकतसिाः स्यःु इति नीतिर्िं
तिन्तनतस्त। अत्र ु
पाठ्यपस्तके यर्ास्थानम ् ु
आधतनकज्ानतवज्ान ैः ि सह

भारिीयतिन्तनधारायाः, वैतदकज्ानस्रोिसः ि उपयक्तज्ानसामग्रीणां समायोजनं विगि।े
भारिस्य समृर्द्ां प्रािीनसंस्कृतिम, ् आधतनकजीवनपर्द्तिं
ु , भारिीयज्ानप्रणालीं, परम्परां ि
संयोजतयि ं ु संवधगतयि ं ु ि सवगकारेण तर्क्षानीतितरयं तनतमगिा। पाठ्यसामग्रीद्वारा एिस्याः अनभवः

् अनभवपू
भवेि इति ु वक ्
ग म अतधर्माय ि सामग्री अत्र प्रदत्ता।

सवगस्तरेष ु संस्कृिस्य अध्ययनम ् अतभप्रेरकं , सम्प्रेरकम, ् आनन्ददायकं


ु ि भवेि।् सरलिया संस्कृिभाषातर्क्षणाय, तवतवधतवषयाध्यापनाय ि
भाषातर्क्षणसोपानानर्ु णं

उपयोतर् पाठ्यपस्तकातन भवेयःु । पस्तकम
ु ् अभ्यस्य सरलिया संस्कृिेन संभातषि ं ु योग्यिा

छात्राणां स्विः भवेि ।् अन्यभाषामाध्यमेन संस्कृिस्य पठनं पाठनं ि न भवेि, ् संस्कृिमाध्यमेन


एव भवेि ् , संस्कृिपाठ्यतवषयाणां लेखनं सरलमानकसंस्कृिेन भवेि ् इत्यादीतन संकल्पनातन

अस्य पाठ्यपस्तकस्य तनमागणावसरे मनतस स्थातपिातन।


संस्कृिाध्यापनाय अस्य पाठ्यपस्तकस्य उपयोर्ं ये कुवगतन्त िे पनः
ु पनः
ु अभ्यासं

कारतयत्वा भाषण-पठन-लेखन-कौर्लानां तवकासाय, तवतर्ष्टतवषयज्ानप्रदानाय ि अध्यापकाः


प्रयत्नं कुयःगु । पाठ्यसामग्रीतनमागणावसरे तवज्ानं, सामातजकतवज्ानं, कला, मानतवकी, क्रीडा
एवमातदतभः सह बहुतवषतयण्याः समग्रतर्क्षाया उपतर, संस्कृिभाषादक्षिातवषये ि बलं
प्रदत्तमतस्त। तर्ष्टािारः, स्वच्छिा, सेवाभावना, मौतलककिगव्यम, ् नर्तरकिा-कौर्लं मूल्य ं ि,
सामूतहककायगम, ् मौतखकं तलतखिं ि अतभव्यतक्तसामर्थ्ं, संवादकौर्लं ि, मानवसम्बर्द्ातन
ु तिः, लोकिातिकी भावना, वैज्ातनकतिन्तनं, न्यायः इति भावाः
संवधै ातनकमूल्यातन, सहानभू

आनभतवकातधर्माय ्
ित्र ित्र पाठ्यसामग्र्याम अन्तः ु ः
तनवेतर्िाः । इमे संस्कृितवषयाः रुतियक्तै

तवतधतभः आकषगकतवधान ैः प्रासतङ्गकतवतधतभः ि पाठनीयाः प्रयत्निः। संस्कृिस्य स्तरानर्ु णं
पाठ्यसामग्र्यां वेदसम्बर्द्ाः संस्कृिभाषातवषयाः योतजिाः सतन्त। संस्कृिस्य सम्यक ् अध्ययनं,
भाषण-पठन-लेखन-कौर्लतवकासःभवेि।् संस्कृिभाषादक्षिा अतप कौर्लं भवति,
वृतत्तसामर्थ्गप्राप्तये भाषाकौर्लप्रातप्तः अतनवायाग अतस्त। तवज्ानातदष ु क्षेत्रषे ु प्रािीनावागिीनयोः

भारियोः प्रेरकाणां महापरुषाणां ज्ानप्रदाः तवषयाः अतप पाठ्यसामग्र्याम ् अन्तः तनवेतर्िाः
सतन्त।

कलातवज्ानयोः सतम्मश्रणं, बहुतवषयकः आधारः, तवतवधतवषयाणां सङ्गमः ि



पाठ्यपस्तके तवषयदृष्या िष्टु ं र्क्म।् तवतवधपाठे ष ु तवज्ानं, सामातजकतवज्ानं, कला, मानतवकी,

क्रीडा एवमादीतन संस्कृिवाङ्मयस्य तवतवधातन मखातन ु
उद्घातटिातन सतन्त। आधतनकभारिे
प्रािीनभारिीयज्ानस्य योर्दानम, ् भारिस्य ज्ानम, ् भारिीयज्ानप्रणाल्याः र्तणिं,

खर्ोलतवज्ानं, दर्गन,ं योर्ः, वास्तकला, तितकत्सा, कृ तषः, अतभयातिकी, भाषातवज्ानं,
सातहत्यं, क्रीडया सह र्ासनं, राजव्यवस्था, ज्ान-संरक्षणं, पयागवरणसंरक्षणम, ् जलसंसाधन-

संरक्षणं ि इत्यादीनां तवषयाणां समायोजनं तवद्यिे पाठ्यपस्तके । अध्येिारः एिस्य

संस्कृिभाषा-व्याकरण-पाठ्यपस्तकस्य सम्यक ् अध्ययनेन लाभातन्विा भतवष्यतन्त इति
तवश्वतसमः।

प्रतिष्ठानेन संबर्द्ानां वेदपाठर्ालानां सं कृ िाध्यापका: श्रीसरेु र्िन्द्रर्माग,

श्रीमतणर्ङ्करतमश्रः, डॉ. नरेर्र्ोपालकटारा, डॉ. तवजयकुमार उपाध्यायः, श्रीमनोजकुमारर्माग,

श्री अखलेर्कुमारः, डॉ.ब्रजतबहारीपाण्डेयः, प्रतिष्ठानस्य अध्यापकिरः डॉ. अनूपकुमारतमश्रः

ि सं कृ िपाठ्यप ु िकस्य प्राग्रूपिया (ड्राफ्ट) कांश्चन पाठान ् तनतमगिवन्तः। आतदिः

् पण
सं कृ िपाठ्यप ु िक-तनमागण-काये अतस्मन सं ु डॉ.श्रीर्ेषराजरेग्मी, डॉ.यतिराज-
ू िग या संयक्ताः

सापकोटा, ु
डॉ.सकान्तप्रामातणकः ि संर्ोधन-प्रश्नसंयोजन-योग्यिातवस्तारातदयोजनेन,
ु ण ं कृ िवन्तः। रातियादर्गवदे तवद्यालयस्य इदानीन्तनः
दोषदूरीकरणेन ि अतन्तमं पस्तकतनमाग
संस्कृिाध्यापकः डॉ. वेणधु रदार्ः सं कृ िपाठ्यप ु िकानां मिणर्ोधने
ु ्
साहाय्यम अकरोि।् िान ्
् धन्यवादान अप
सवागन प्रति ् गयामः ।

ु दत्त्वा दोषतनवारणं
रा्ि िरीयाः तवतवधाः संस्कृिभाषातवर्ेषज्ा: यर्ासमयं संस्तिीः

कृ िवन्तः । िेषां सवेषां कृ िे धन्यवादाः समर्प्गन्त।े अक्षरयोजनाय, मिाक्षरदोषदूरीकरणाय


ु ,
पत्रसंयोजनाय, तित्राङ्कनाय ि श्रीमिी तमिाली रत्नपारखी, श्रीमिी तकरण-परमार, श्रीर्ैलेन्द्र

डोतडया एवम ् अन्ये ि सहयोतर्न: कमगिातरणः कायं कृ िवन्तः। िेभ्यः िाभ्यश्च हादागन ्
् गयामः।
धन्यवादान अप


पाठ्यपस्तकानां पतरष्काराय तवद्वांसः सूिनाः प्रयच्छन्त ु इति प्रार्गनां कुमगः।


पाठ्यपस्तकतनमाग
िर्
ृ णसदस्याः अध्यापकाः
तकमर् गमध्येय ं संस्कृिम ?् ...... अिः अध्येय ं संस्कृिम।्

1. अस्माकं भारिरािस्य अत्यमूल्यः ज्ानतनतधः संस्कृिभाषा। संस्कृिे ज्ानं, तवज्ानं,


र्ब्दसम्पि, ् नूिनर्ब्दतनमागणर्तक्तः,तिन्तनसम्पि, ् देर्स्य एकसूत्र े ग्रन्थनर्तक्तश्च ि
सतन्त। संस्कृिभाषया ित्र तवद्यमानेन लौतकके न अलौतकके न ि ज्ानेन तवश्वतस्मन ् तवश्वे
भारिस्य महान ् आदरः, प्रतिष्ठा ि विगि।े भारिं प्रति वैतश्वकस्य समादरस्य रक्षणाय
संवधगनाय ि, वसधु ैव कुटुम्बकतमति, यत्र तवश्वं भवत्येकनीडतमति ि भावनायाः संपोषणाय
संवधगनाय ि संस्कृिस्याध्ययनं वयं कुयागम, संस्कृिाध्ययनाय तवश्वजनान ् बोधयेम,
संस्कृिाध्ययने समादरं ि दध्याम।
2. भारिीयसंस्कृिेः ज्ानं संस्कृिभाषां तवना न ैव सम्भवति । भारिीयसंस्कृिेः
भारिीयजीवनपर्द्िेः, तवतवधानां पवगणां ि सम्यक ् ज्ानम आिरणं
् ि संस्कृिाध्ययनं तवना
न सम्भवति। संस्कृतिः संस्कृिातश्रिा। उक्तं ि “भारिस्य प्रतिष्ठे द्वे संस्कृिं
संस्कृतिस्तर्ा” ।
3. मािृदवे ो भव, तपिृदवे ो भव, आिायगदवे ो भव, अतितर्देवो भव, सत्यं वद, धमं िर, सत्यान्न
प्रमतदिव्यम, ् धमागन्न प्रमतदिव्यम, ् कुर्लान्न प्रमतदिव्यम, ् वसधु ैव कुटुम्बकम, ् सङ्गच्छध्वं
ु ु , सत्यमेव जयिे नानृिम, ् उतत्तष्ठि जाग्रि प्रार्प् वरान ्
संवदध्वं, सह नाववि ु सह नौ भनक्त
तनबोधि, ईर्ावास्यतमदं सवगम, ् आत्मा वा अरे िष्टव्यः श्रोिव्यो मन्तव्यो तनतदध्यातसिव्यः,
श्रिु ं मे र्ोपाय, उर्द्रेदात्मनात्मानम ्इत्यादीनाम ्अमूल्यानां प्रेरकाणां जीवनपर्दर्गकाणां
नीतिवाक्ानां सवागद्य ं स्रोिः संस्कृिम।् मानवजीवनस्य साफल्याय, एिेषां नीतिवाक्ानां
पतरज्ानाय ि अध्येय ं संस्कृिम।्
4. सवेषां मानावानां कृ िे अतवनार्ी सनािनः ज्ानतनतधः वेदरातर्ः। वेदार्गज्ानाय

वेदभाष्यज्ानम आवश्यकम, ् वेदभाष्यज्ानाय संस्कृिम अध्ये
् यम।्
5. ु
उदात्त-अनदात्त-स्वतरि-स्वरपू
वक ु
ग ं समच्चातरिो वेदो ज्ानतनतधः वैतश्वकं सृतष्टरहस्यम, ् यच्च
एिाविा कालेन न ैवोद्घातटिं प्रमातणिं वा अन्य ैः वैदते र्कै ः संर्ोधन ैः, स वेदः
संस्कृिभाषामय एव ऋतषतभः दृष्टः समाम्नािश्च। सृतष्टरहस्यस्य पतरज्ानाय मि-
सृतष्टरहस्यपतरज्ानाय िाध्येय ं संस्कृिम।्
6. ु
वेदाः, उपतनषदः, ब्राह्मणातन, आरण्यकातन, पराणातन, तर्क्षातदषड्वेदाङ्गातन, स्मृियः,
ब्रह्मसूत्र-योर्सूत्रादीतन सूत्रातण, रामायणम, ् महाभारिम, ् भर्वद्गीिा, पञ्चििम, ्
तहिोपदेर्ः, नीतिर्िकम, ् कातलदासातदकतवरतििातन तवतवधातन काव्यातन,
भासातदरतििातन तवतवधातन नाटकातन ि संस्कृिभाषया एव रतििातन सतन्त । एिेषां
ु जन ैश्च अध्येय ं संस्कृिम।्
वाङ्मयतवर्ेषाणां ज्ानाय सििं छात्रैः, सवैः तजज्ासतभः
7. संस्कृिे दर्गनर्ास्त्रम, ् अर्गर्ास्त्रम, ् राजनीतिर्ास्त्रम, ् धमगर्ास्त्रम, ् नीतिर्ास्त्रम, ्

इतिहासपराणातन आयवेु दादयः नानाज्ानतवषयाः तवद्यन्ते। समृर्द्स्य संस्कृिेः समृर्द्ं

वाङ्मयम अतस्त ् स्कृिम अध्ये
संस्कृिे, िस्माि सं ् िव्यम।्
8. संस्कृिवाङ्मयस्थानां तवतवधजीवनसूत्राणाम, ् मानवान्ततन गतहिस्य देवत्वस्य, आनन्दस्रोिसां

ि ज्ानस्य, िेषां समद्घाटनाय, आतवष्काराय अमूल्यज्ानतनधीनां ज्ानाय ि छात्रैः, सवैः
ु जन ैश्च अध्येय ं संस्कृिम।्
तजज्ासतभः
9. ु िु -कणाद-भास्कर-बोधायन-नार्ाजनगु -भारद्वाज-आयगभट्ट-
प्रािीन ैः वैज्ातनकै ः िरक-सश्र
वराहतमतहरातदतभः रतििानां तवतवधानां वैज्ातनकग्रन्थानां तवज्ानतसर्द्ान्तानां ि सष्ठु ु
ज्ानाय अध्येय ं संस्कृिम।्
10. सवागसां भारिीयभाषाणां नानावैतश्वकभाषाणां ि जननी पोषतयत्री ि संस्कृिभाषा। सवागस ु
भारिीयभाषास ु 95% र्ब्दाः ु
संस्कृिभाषासमत्पन्नाः एव र्ब्दा तवलसतन्त।

नानाराज्यवातसतभः जन ैः भातषिानां तवतवधानां भाषाणां सलभावर्माय, ु
सबोधाय ि,
अस्माकं भारिदेर्स्य एकिाय ै अखण्डिाय ै ि अध्येय ं संस्कृिम।्
11. संस्कृिभाषा कं र्प्ूटर-यिस्य प्रोग्राम-समारिानाय योग्या भाषा अतस्त, भर्वद्गीिायाः

भाषा अतस्त, उपतनषदां भाषा अतस्त, वास्त-खर्ोल-ज्यौतिष-आयवेु दातद-तवज्नस्य भाषा
अतस्त, नाट्यर्ास्त्र-सङ्गीि-तित्रातद-लतलि-कालादीनां भाषा अतस्त, मानवतवकासस्य
ज्तपका भाषा अतस्त, संस्कृिे अतस्त धमागर् गकाममोक्षोपदेर्ः, जीवनतनवागहाय तहिावहः
श्रतु िस्मृत्यपदे
ु र्ः अतस्त, राज्यर्ासनाय तवश्वक्षेमङ्करः अर्गर्ास्त्रोपदेर्ः ि अतस्त।
् यम ।्
लोकोपकाराय आत्मोर्द्ाराय ि तवश्वजनीनं िादृर्ं संस्कृिम अध्ये
12. तवतवधेष ु देर्षे ु वैदते र्काः तवद्वांसः संस्कृिभाषायाः ज्ानमतहम्ना एव संस्कृिातभमखाः


अनसन्धानतनरिाः ु न ि उतितखिान ्
ि दृश्यन्ते। संस्कृिवाङ्मये औषतधत्वेन िव्यर्णत्वे
औषतधवनस्पिीन ् आतश्रत्य अनसन्धानं
ु तवधाय िे वैदते र्काः संर्ोधनित्त्वं प्राप्तवन्तः
सतन्त। अस्मातभरतप भारिीयस्य ज्ानित्त्वस्य रक्षाय ै प्रकार्ाय देर्तहिाय ि

अनसन्धानार्गम ्
अवश्यम ् िव्यं संस्कृिम।्
अध्ये
13. भारिरािस्य एकिाय ै अखण्डिाय ै ि अत्यावश्यकमतस्त संस्कृिाध्ययनम।् आसहस्रं
वषेभ्यः अद्यावतध भारिस्य प्रतिग्रामं, सवेष ु प्रदेर्षे ,ु क्षेत्रषे ,ु राज्येष ु संस्कृिस्य प्रभावः
अतवतच्छन्निया दृश्यिे। सवगतवध ैः ज्ान ैः पतरपूणाग इयं भातषिभाषा देववाणी
संस्कृतिर्ेवतधः, समध ु सरला, सरसा, सबोधा,
ु रा, ु मनोज्ा ि । भारिवातसनां प्रत्येकं जनेन
मनोयोर्साधनाय, मनस्सन्धानाय, नानाराज्यवातसतभः जन ैः भातषिानां तवतवधानां

भाषाणां, ित्रस्थानां र्ब्दानां ि सलभिया ज्ानाय, भारिीयिायाः रक्षाय ै ि अवश्यम ्
अध्येय ं संस्कृिम।्
14. संस्कृिभाषायां तवतवध-तवषयाणां ज्ानस्य ि अपतरतमित्वाि ् अर्ाधत्वाि ् ि ज्ान-मतहम्ना
एव तिराय भारिरािं ु
तवश्वर्रुः आसीि।् िादृर्ं तवश्वर्ौरवं ु
पनः प्राप्त,ं ु
तवश्वजनीनसौहादागय, तवश्वर्ान्तये ि जानीयाम संस्कृिम, ् अधीयीमतह संस्कृिम, ्
अध्यापयेम संस्कृिम।्
15. भाषण-भूषण-आहार-तवहार-व्यवहारसम्बर्द्ानां सदािाराणां ज्ानाय, कातयक-वातिक-
मानतसकव्यवहाराणां सम्यक ् पतरज्ानाय, जीवनोपयोतर्नां तवषयाणां
ग म ् अनभवाय
सम्यक्पतरर्ीलनपूवक ु समाजस्योपयोतर्नां नानातवषयाणां र्ेवतधः
संस्कृिभाषा अतस्त।
ु िु संतहिा-अष्टाङ्गहृदयाद्यायवेु दग्रन्थानां
16. िरकसंतहिा-सश्र ु
पतरर्ीलनपरस्सरं वाि-तपत्त-
कफानां र्रीरर्िानां ु
लक्षणज्ानपरस्सरं स्वस्थवृत्तािारातदज्ानेन तनरामयाय
तनरामयजीवनयापनाय तनश्श्रेयसे िाध्येय ं संस्कृिम।्
17. संस्कृिभाषातनबर्द्ानां षड्दर्गनानां पतरर्ीलनेन, योर्ातदर्ास्त्राणां प्रयोर्ेण तनरन्तरम ्
ु ाय िाध्येय ं
अष्टाङ्गयोर्ाभ्यासेन ि आत्मोर्द्ाराय, तनश्श्रेयसे, मनश्र्ान्तये, स्वान्तस्सख
संस्कृिम, ् अध्यार्प्ं संस्कृिम।्

18. भारिस्य प्रािीनेतिहासप्रकार्काः पराणादयो ग्रन्थाः संस्कृिमाध्यमेन एव संरतििाः।
अष्टादर्स ु पराणे ्
ु ष,ु अन्यत्र ग्रन्थेष,ु प्रािीनतर्लालेखषे ु ि भारिस्य प्रत्येकम ऐतिहातसक-

क्षेत्रस्य इतिहासः तनर्ूढः अतस्त। यर्ार्गिया अस्मद्देर्स्य इतिहासमतधर्न्त ं ु प्रकार्तयि ं ु ि


संस्कृिस्य ज्ानमावश्यकम।् अिः संस्कृिम अध्ये
् यम।्
19. सवेषां तवश्वजनीनानां मानवानाम ् उपयोर्ी ज्ानरातर्ः यर्ा - वैद्यकम, ् योर्ः, ध्यानम, ्
जलस्रोिोन्वेषणम, ् रािरक्षासूत्रातण, नक्षत्रज्ानम, ् खर्ोलज्ानम, ् वैतश्वकसृतष्टः,
यज्यार्ातदः, भौतिकज्ानं, रासायतनकं ज्ानं, भौर्ोतलकाः पयागवरणीयाः सामातजकाः
ज्ानाधाराः, नीतिः, न्यायः इत्यादयः तवषयाः, अन्यातन तिरन्तनातन तिन्तनातन ि
तवलसतन्त संस्कृिग्रन्थेष।ु िादृर्ानां तवतवधतवषयाणां ज्ानाय अध्येय ं संस्कृिम।्
20. भाषातभमानस्य, धनातभमानस्य, मिातभमानस्य, आतभजात्यातभमानस्य, क्षेत्रातभमानस्य,

ग ं सत्यं, तर्वं, सन्दरम
अहङ्कारस्य ि दूरीकरणपूवक ्इति भावनापूवक ु
ग ं सवगत्र समबतर्द्त्वस्य

साधनाय अनभवाय ि, ििः भारिस्य रातिय ैकिाय ै, अखण्डिाय ै, तवकासाय ि अध्येय ं
संस्कृिम।्
21. जीवनस्य सवागङ्गीणतवकासाय, ज्ानं (अध्यात्मं), तवज्ानं, कौर्लं , कला िेति सवेऽतप
ु भारिीयतवषयाणां ज्ानाय, संवधगनाय, अनभू
तवषयाः नूनमेव अपेतक्षिाः। एिेषां ििणां ु त्य ै

ि संस्कृिस्य ज्ानम अतनवायग ्
म अतस्त। ् यम।्
अिः संस्कृिम अध्ये
वेदतवभूषणप्रर्मवष गम ्

उत्तरमध्यमायाः प्रर्मवषेण/एकादर्वर्ेण समकक्ष्यम ्

पाठोद्देश्यातन

1. वीरवरस्य समप गणम ् इति कर्ामाध्यमेन छात्राः वीरवरस्य राजानं प्रति किगव्य ं
समप गणभावं ि ज्ाि ं ु र्क्नुवतन्त। एषा कर्ा लोकनीतिं राजनीतिं जीवनोपायनीतिञ्च

छात्रान तनिरां तर्क्षयति।

2. “िन्मे मनः तर्वसंकल्पमस्त”ु इति पाठमाध्यमेन ‘मम मनः तर्वसंकल्पः


ु अर्ागि ् ‘मन्मनतस सवगदा धमग एव तवलसि ु न कदातिि ्
धमगतवषयकः वा भवि’।
पापम’ ् इति भावनया छात्राः प्रेतरिा भवतन्त।
3. ु
कातलदासनाटकरिनार्ैल्याः अवर्मनपरस्सरं मानवसम्बन्धानां महत्त्वबोधनम, ्
स्नेहप्रवृत्त्या, वात्सल्येन, र्कुन्तलायाः प्रकृ तिं प्रति प्रेमभावः इत्यातदतवषयान ्
जानतन्त।
4. ू म ् इति पाठाि ् प्रजापिेः तहरण्यर्भगस्य जर्त्कारणतवषयकं माहात्म्यं
तहरण्यर्भगसक्त
ज्ायिे।
5. भोजप्रबन्धे तवद्यमानातन नीतिवाक्ातन अधीत्य िातन आिरणे आनेि ं ु प्रेतरिाः
भवतन्त।
6. ु पत्या ि कर्ं व्यवहरेि, ् पत्राश्च
भ्रािरः सहोदरैः सह कर्मािरेयःु , मािा पत्रैः ु

तपिृभ्यां सह कर्मािरेयःु , सवैः सह कर्ं भाव्यम ् इत्यादीन ्सभावान ्छात्राः ज्ाि ं ु


व्यवहिं ु ि प्रभवतन्त।
7. कादम्बयागः िन्द्रापीडस्य तर्क्षाव्यवस्था इत्यस्य अध्ययनेन प्रािीनकातलकी
तर्क्षाव्यवस्था तकयिी उत्कृ ष्टा आसीि ् इति वेतदि ं ु र्क्नुवतन्त। प्रािीनकालस्य
तवश्वतवद्यालयस्य उत्कृ ष्टिमां तनमागणव्यवस्थाम ् अतभजानतन्त। संस्कृिपदप्रयोर्स्य
सामर्थ्गमतभवध गिे।
8. नीतिश्लोकाः इति पाठस्य अध्ययनेन परोपकारभावनां, तकं किगव्यम, ् तकम ्
अकिगव्यम, ् के न सह कर्म आिरणीयम
् ्
इत्यादीनां नानातवषयाणां ज्ानं जायिे।
9. लेखने सम्भाषणे ि तणजन्त-सन्नन्त-यङन्त-यङ्लुर्न्तानां प्रयोर्ः कतस्मन्नर्े कर्ं
कदा ि करणीयः इति ससूत्र ं तवदतन्त।

10. दर्गनस्य अध्ययनेन बाह्यपदार्ागनां िाक्षषु -घ्राणज-रासन-श्रौत्र-त्वाि-



मानसातदसवगतवधं ज्ानम आत्मित्त्वबोधश्च जायिे।

11. संस्कृिकाव्येष ु इतिहासः इति पाठमाध्यमेन कश्मीरप्रदेर्स्य उत्पतत्तं िस्य सौन्दयं ि



ज्ाि ं ु र्क्नुवतन्त। िर्ा ित्प्रदेर्स्थानां जनानाम आदर्ग
ितरिं वीरत्वं ि जानतन्त।
12. तर्र्पु ालवधम ्इति महाकाव्यस्य प्रर्मसर्ं पतठत्वा महषेः नारदस्य माहात्म्यं ज्ाि ं ु
र्क्नुवतन्त। भर्विः श्रीकृ ष्णस्य नारदं प्रति आदरः ज्ाि ं ु र्क्िे।
13. हषगितरिस्य तदवाकरतमत्रस्य आश्रमवणगनम ् इति पाठे न बाणभट्टस्य प्रयोर्कौर्लं
िर्ा तदवाकरतमत्रस्य आश्रमस्य प्राकृ तिकसौन्दयं जानतन्त।


तटप्पणी - पाठ्यपस्तके ् ख्यां
ऽतस्मन म ु र्ानामेव समायोजनं कृ िं विगि।े समग्रज्ानार्ं तर्क्षकै ः

मूलग्रन्थाः अध्यार्प्ाः छात्रैश्च अध्येिव्याः। अत्र सवेषां पाठर्िानाम ् उद्देश्यानां


सामान्यिया ज्ानाय एकत्र समायोजनेन उिे खः कृ िः अतस्त। कक्ष्यायां साक्षाि ्
पाठावसरे अन्ततन गतहिान ् उद्देश्यान ् मनतस तनधाय िं िं पाठम ् अध्यापकः
पाठयेि, ् तवद्यातर्गनः तवद्यातर्गनीश्च बोधयेि।्

पाठानक्रमतणका
प्रार् गना
प्रर्मः पाठः वीरवरस्य समप गणम ् 1 – 10
(वेिालपञ्चतवंर्तिः)
तद्विीयः पाठः िन्मे मनः तर्वसङ्कल्पमस्त ु 11 - 17

(र्क्लयज वेु दीयमाध्यतन्दनर्ाखा)
िृिीयः पाठः ् र्ोऽङ्कः)
अतभज्ानर्ाकुन्तलम (िि ु 18 - 34
ििर्ु गः पाठः ू म्
तहरण्यर्भगसक्त 35 - 41
पञ्चमः पाठः भोजप्रबन्धः 42 - 51
ु नून ं त्वया यास्यति)
(न ैके नातप समं र्िा वसमिी
षष्ठः पाठः सांमनस्यसूक्तम ् 52 - 57
सप्तमः पाठः कादम्बरी 58 - 63
(िन्द्रापीडस्य तर्क्षाव्यवस्था)
अष्टमः पाठः नीतिश्लोकाः 64 - 70
नवमः पाठः तणजन्त-सन्नन्त-यङन्त-यङ्लुर्न्त-प्रयोर्ाः 71 - 77
दर्मः पाठः दर्गनपतरियः 78 - 89
एकादर्ः पाठः संस्कृिकाव्येष ु इतिहासः (राजिरतङ्गणी) 90 - 98
द्वादर्ः पाठः तर्र्पु ालवधम –् प्रर्मसर्गः 99 - 107
त्रयोदर्ः पाठः हष गितरिम ् 108 - 114
ििदु र्
ग ः पाठः स्मृियः 115 - 125

श्रीवेदपरुषाय नमः
मङ्गलम ्
१. ॐ स॒ मा॒नो मिः॒ सतमि॑तिः समा॒नी सि॑मा॒न ं मनःि॑ स॒ ह ति॒ त्तमेषि॑ ाम।्

स॒ मा॒न ं मिि॑म॒तभ मि॑िये वः समा॒न ेनि॑ वो ह॒तवषाि॑ जहोतम॥
ऋग्वेदः १०.१९१.३
२. ु
नमस्ते र्ारदे ! देतव ! काश्मीरपरवातसतन ।
त्वामहं प्रार्गये तनत्यं तवद्यादानं ि देतह मे ॥१॥

अक्षसूत्राङ्कुर्धरा पार्पस्तकधातरणी ।

मक्तिहारसभाय ु वाति तिष्ठि ु मे सदा ॥२॥
क्ता

कम्बकण्ठी ु
सिाम्रोष्ठी सवागभरणभूतषिा ।

महासरस्विी देवी तजह्वाग्रे सतन्नतवश्यिाम ॥३॥
ु ।
र्ारदा र्ारदाम्भोजवदना वदनाम्बजे

सवगदा सवगदाऽस्माकं सतन्नतधं सतन्नतधं तक्रयाि ॥४॥
३. र्ङ्गा तसन्ध ु सरस्विी ि यमना
ु र्ोदावरी नमगदा
कावेरी सरयू महेन्द्रिनया िमगण्विी वेतदका।

तक्षप्रा वेत्रविी महासरनदी ख्यािा र्या र्ण्डकी

ग लैः समिसतहिाः
पूणागः पूणज ्
कुयागि सदा मङ्गलम॥्
४. वाल्मीतकः सनकः सनन्दनिरुव्यासो वतसष्ठो भृर्-ु
जागबातलजमदतिकच्छजनको र्र्ोऽतङ्गरा र्ौिमः।
ु वन्य
मान्धािा ऋिपणग ै सर्रा धन्यो तदलीपो नलः
ु ययातिनहुषौ कुवगन्त ु नो मङ्गलम॥्
ु धमगसिो
पण्यो
प्रथमः पाठः
वीरवरस्य समप पणम ्
वेतालपञ्चवविंशवतः
सिंस्कृतसावित्यिं कथानामाकरोऽवि। कथासवरत्सागरः, पञ्चतन्त्रम, ् वितोपदेशः,

बृित्कथामञ्जरी, भोजप्रबन्धः, कथामक्तावली, कथामञ्जरी, जातकमालादयः कथाग्रन्ाः

आख्यावयकानािं स्रोतािंवस वतपन्त।े इि तादृशानािं कथासधानािं सङ्ग्रिो दरीदृश्यते या अद्यत्वे
अकल्पनीया ववद्यन्ते। एतादृश्यः कथा लोकनीवतिं राजनीवतिं जीवनोपायनीवतञ्च अस्मान ् वनतरािं

वशक्षयवन्त। प्रितोऽयिं ् िृ ीतोऽवि। इि
पाठ्ािंशः वेतालपञ्चवविंशवतः इवत प्रवसद्धकथासङ्ग्रिात सङ्ग
आह्लादजनकघटनावभः आश्चयपजनकघटनावभः ववस्मयकावरघटनावभश्च जीवनन ैवतकमूल्यानािं
वनरूपणिं वतपत।े अस्यािं कथायािं वीरवरस्य समप पणभाविं द्रष्ु िं शक्नुमः। अवस्मन ् जगवत के वलिं
परोपकार एव सवोत्कृ ष्िं विरस्थावय तत्त्वमवि।
मूलपाठः -

ततः स विववक्रमसेनो नृपवतः पनिस्य ु ाट्टिासिं
प िं गत्वा वनवश तिं मक्त
वशिंशपातरोमूल

शवावधवितिं वेतालिं प्राप्य वनष्कम्पः तथ ैव स्कन्धमारोप्य तस्य वभक्षोः सकाशमदिलत।् तञ्च
िलन्तम ् अिंसस्थः स वेतालः पनरब्रवीत
ु ् - “राजन! ् दुरािारस्य अस्य वभक्षोः कृ ते कोऽयिं ते

प्रयासः? वनष्फले अमविन ् प्रयत्ने तव वववेको न दृश्यते; यद ् भवत,ु त्वद्भक्त्या तवाध्वश्रम-
ववनोवदनीमपरामेकािं कथािं कथयावम, श्रूयताम, ् -
अवि शोभावती नाम यथाथपनाम्नी काऽवप नगरी, तस्यामभूत ् शूद्रको नाम प्रभूतपराक्रमो
मिाप्रतापो नृपवतः। यस्य जवयनः प्रतापानलोऽनवरतिं वन्दीकृ तावरववनता धृतिामरमारुत ैः

ज्वलवत स्म। येन ि अलुप्तधमपिरणा स्फीता वसन्धरा ्
रामादीनवप भूपतीन ववसस्मार।
कदावित ् तिं मिीपालिं वप्रयशूरिं सेववत िं ु मालवात ् कवश्चत ् वीरवरो नाम क्षवियः समागात; ्

तस्य धमपवती नाम भा्ाप, शवक्तधरो नाम सतः, वीरवती नाम्नी कन्या आसीत।्
सेवापवरच्छदिस्य ियमेव, कट्ािं कृ पावणका, करे तरवावरः, अपरे ि करे िमप;
एतावन्मािपवरच्छदपरीवारः स प्रत्यििं तिं राजानिं दीनारशतपञ्चकिं वेतनिं प्राथपयामास। राजा ि तम ्

आकारसूवितोदारपौरुषिं मत्वा, तस्म ै यथेवितािं वृवतिं ददावत स्म, स्थापयवत स्म ि कौतकात ्
् ितः “वकमेवभः प्रभूत ैवेतन ैरेष करोवत ?” इत्यन्वेष्म
प्रच्छन्निं िारान तत्पृ ु ।्

1
ु तस्य वसिंिवारारे वस्थत्वा ि
स ि वीरवरः प्रातः राजदशपन िं कृ त्वा, मध्याह्ने धृतायधः
स्ववृवतलब्धानािं दीनाराणािं शतिं गािपस्थ्यवनवापिाय भायापया ििे प्रादात; ् अपरेण ि शतेन वस्त्रम ्
अङ्गरागिं ताम्बूलादीवन ि क्रीणावत स्म; अपरञ्च शतिं स्नात्वा ववष्ोः वशवस्य ि पूजाथं

वववनययोज; अन्यच्च शतवारयिं ववप्रेभ्यः दवरद्रेभ्यश्च प्रादात।् एविं ववभज्य प्रत्यििं तावन पञ्चशतावन स
ु ि वनवश एकाकी तदेव वसिंिवारारिं धृतकृ पाणिमाप
व्ययीिकार। ततश्च अविकायापवदकिं ववधाय भक्त्वा
प्रत्यििं तस्थौ। एतत ् सवं िारमखात
ु ् श्रत्व
ु ा राजा शूद्रकः भृश िं ततोष,
ु वनवारयामास ि तान ्
िारान प् निस्य
ु ु
मागपणे; मेन े ि ववशेषपूजािं तिं परुषावतशयम ।्
अथ गच्छत्स ु वदनेष ु एकदा धाराववषपवण वदवावनशिं जलदपटले गगनमावृण्ववत, जनरविते
ि समन्तात ्राजमागे, एकाकी स वीरवरिवस्मन वसिं
् िवारारे एवावतित।् स ि राजा वदनपतावििं
गते तादृशे भीषणे तमवस ववजृविते सधारावषे, तस्य वीरवरस्य भाविं वजज्ञासःु वनवश
प्रासादाग्रमारुह्य जगाद - “कोऽि वसिंिवारावर वस्थतः?” इवत। तदाकण्यप - “अिमेव वस्थतः” इवत
वीरवरः प्रत्यवादीत।् “अिो ! मिासत्त्वोऽयिं वीरवरः मद्भक्तः, तदेष मया अवश्यमेव मित ् पदिं
प्रापणीयः” इवत सवञ्चन्त्य राजा प्रासादादवतीयप अन्तःपरिंु प्रववश्य शयनमगात।्

ु तथ ैव मेघषे ु धाराऽऽसारान वषपत्स
अन्येद्यश्च ु वनशायािं, भवने
ु कालतमवस ववजृविते, राजा

पनश्च तद्भाविं वजज्ञासःु प्रासादमवधरुह्य वसिंिवारारमाभे - “कोऽि वस्थतः ?” इवत व्याजिार।

वीरवरेण ि “अििं वस्थतो देव।” इवत प्रोक्ते स राजा भृश िं वववसविये, शश्राव ि तावदवतदूरे सिसा
रुदतीं कामवप वस्त्रयिं वामस्वरेण; व्यविन्तयच्च - “के यिं ववषादववकलेव सप्रलापकरुणिं ववरौवत ?
राष्ट्रे ि मम पराभवः नावि, न दवरद्रः, नावप कवश्चत ्दुःवखतः, तदेषा का ?” इत । आवददेश ि
करुणाद्रपिते ाः तिं वीरवरमधःवस्थतिं - “भो वीरवर ! शृण,ु एषा दूरे काऽवप रोवदवत, वकमथपमसौ
रोवदवत, का िेयम ?् त्वया गत्वा एतत वनरूप्यताम
् ”् इवत ।
ु वनबद्धावसधेनःु करतलघृतकरवालश्च गन्त िं ु प्रावतपत,
तदाकण्यप स वीरवरः “तथा” इत्यक्त्वा
नागणयत ्तत ्स्थूलधारावशलाववषप ज्वलववारद्यववारलोिनिं
ु नवमेघान्धकारम।् तञ्च तादृश्यािं वनशायािं
प्रवस्थतमेकावकनिं दृष्ट्वा ु
करुणाकौतकाऽऽववष्ो राजा प्रासादादवती्प गृिीतावसरेकाकी

अनपलवक्षतः ु
तमनजगाम।

स ि वीरवरः रुवदतमनसरन ्
नग्ाप बविः सरोवरमेकिं प्राप, ददशप ि ति - “िा शूर ! िा
कृ पालो ! िा वदान्य ! त्वया शून्या कथमििं वत्स्यावम ?” इत्येविं रुदतीं वावरमध्यववतपनीं कामवप
वस्त्रयम।् स ि वीरवरः - “का त्वम ्? कथिं वा रोवदवष ?” इवत वववस्मतः सिवकतमपृच्छत।् सा
अभ्यधात ्- “भो वीरवर ! मािं पृवथवीं जानीवि, अस्याश्च मम इदानीं धावमपकः शूद्रको नाम राजा

2

भताप इतश्च तृतीये वदने तस्य राज्ञो मृत्यभपववष्यवत, ु
तादृशमन्यिं पवतिं कथमवाप्नयावमवत शोके न

ववधराऽििं शोिावम” इवत।
एतदाकण्यप स वीरवरस्त्रि इव तामब्रवीत -् “देवव ! अवि कवश्चदस्य प्रतीकारः ? येनास्य
जगत्प्रभो रक्षा स्यात ् ?” इवत। तस्य विनमाकण्यप सा वसमती
ु प्रत्यभाषत - “वत्स ! एक

एवास्त्यपायः, कतं ु ि शक्तो भवान”् इवत। वीरवरोऽवदत ् - देवव ! तवारद द्रुत,िं यावत ् शीघ्रिं तत ्
् तदाकण्यप धवरिी प्राब्रवीत -् “वत्स ! त्वदन्यः कः
साधयावम ! अन्यथा कोऽथपः प्राण ैरस्माकम ?”
प्रवरः स्वावमभक्तः ? तदस्य उपायिं शृण ु - अस्य राजकुलस्यावन्तके राज्ञाऽनेन प्रवतिावपता देवी
िवण्िकाऽवि; तस्य ै िेत ् सत्वरिं पिम
ु पिारीकरोवष,
ु तदा एष राजा न वियेत, अन्यत ् शतिं समा
जीवेत।् अद्य ैव िेत ् भवता एतत ् वक्रयते, तदैव वशविं, नान्यथा” इवत। पृवथव्या तथाऽवभवितः स
वीरो वीरवरिदा - “यावम देवव ! करोवम अधनु ैव एतत”् इवत प्रत्यवादीत।् वसन्धरा
ु ि - “भद्रिं
तेऽि”ु इत्यवभधाय वतरोदधे। गप्तमन
ु ् शश्राव।
ु तः स राजा तत सवं
सृ ु
ततश्च गूढे तवस्मन ् राजवन तद्भाविं वजज्ञासमाने गच्छवत स वीरवरस्त्ववरतिं गृिमगात, ्
आगत्य ि ति पत्नीं धमपवतीं ववबोध्य तत ्सवं वसन्धराप्रोक्तमथं
ु प्राब्रवीत।् साऽवप तदाकण्यप तिं

स्वावमनम आि स्म - “प्रभो ! वशविं भाव्यिं िेत, ् तदा वशशमे
ु न िं प्राबोध्य भवानेव ब्रवीत”।
ु ततः स
वीरवरििं सतिंु बालिं सप्तिंु प्राबोध्य वृतान्तमाख्याय समवोित ् - “पिु ! त्यवय िवण्िकादेव्या
उपिारीकृ ते राजाऽसौ - जीववत, नो िेत ् तृतीयेऽिवन ववपत्स्यते”। तदाकण्यप बालोऽवप यथाथं
नाम दशपयन ् अकातरवितः सत्वरिं वपतरमवदत ् - “तात! यवद राजा मम प्राण ैजीवेत ् तदाऽििं

कृ ताथपः, भक्तस्य ि तदन्नस्य परा वनष्कृ वतः प्रदता स्यात, ् तत वकिं ववलम्ब्यते? शीघ्रिं मािं नीत्वा
भगवत्या उपिारीकुरुष्व, मज्जीवनेन राज्ञोऽमङ्गलशावन्तभपवत”।
ु इवत तेनोक्तो वीरवरः सिषं -
“साध ु ! सत्यिं त्विं मत्पिः”
ु इवत तमभ्यनन्दयत।् तस्य भायाप धर्म्पवती, कन्या वीरवती ि तस्यािं

रािौ ताभ्यािं वीरवरशवक्तधराभ्यािं सि िवण्िकागृिे ययतः। राजाऽवप छन्नवेशः तान ्

पृितोऽलवक्षतः समनससार ।
ु वपिा स्कन्धावतावरतः स शवक्तधरः देवीं प्रणम्य ध ै्परावशः
ति देव्याः परः
कृ पाञ्जवलन्यपवदे यत, ् - “देवव ! मम वशरस उपिारेण राजाऽसौ अन्यत ् शतिं वत्सरान ् जीवन ्

अकण्टकिं राज्यिं करोत”। इत्येविं प्राथपयतिस्य सूनोः शवक्तधरस्य वशरवश्छत्त्वा वीरवरः
ु ्
ण राजा जीवत”ु इवत वदन प्रददौ।
िवण्िकाय ै - “मत्पिोपिारे ्
तत्क्षणम अन्तवरक्षात ् दिरत
वाग ु -्
“कस्त्वदन्यः स्वावमभक्तः ? भो वीरवर ! येन त्वया एकमािपिेु ण तथा ववधसत्पिप्राणव्यवयना

अस्य भूपतेः जीवनिं राज्यञ्च दतम”् इवत ।

3
तच्च सवं तवस्मन ् नृप े पश्यवत शृण्ववत ि तस्य वीरवरस्य कन्या वीरवती तस्य
ु पितस्य मूद्धापनमाविष्य शोकान्धा स्फुवटतदयदया तत्क्षणात ् व्यपद्यत। ततो भा्ाप धमपवती
भ्रातवन
वीरवरमब्रवीत, ् - “नाथ ! राज्ञिावत ् श्रेयः कृ तम ् इदानीमििं वदावम दृष्ा त्वया, कन्याऽवप मे
शोकात ् मृता, तवददानीं नष्ापत्याया मे जीववतेन वकम ् ? प्रागेव मूढया मया राज्ञः श्रेयोऽथं
स्ववशरः उपितपव्यमासीत, ् तदधना ु देवि, अििं शीघ्रम ् अनलिं प्रववशावम। इवत आग्रिेण
ु अनज्ञािं
वदन्तीं तािं वीरवरोऽवदत -् “एविं कुरुष्व, अपत्यदुःख ैकमये जीववतव्ये का प्रीवतः ? यच्च त्वयोक्तिं, -
‘वकिं न दतो मयाऽऽत्मा’ इवत तदि व्यथािं मा कुरु, यवद अन्यसाध्यमेतद्राज्ञः श्रेयो भवेत ्

तदाऽिमवप वकम आत्मानिं न दद्याम ?् तत प्रतीक्षस्व
् तावत, ् अमीवभदापरुवभिे वितािं रियावम”।
ु वितायािं तेन सवज्जतायािं ज्वलन्त्यािं धमपवती पत्यःु पादयोः पवतत्वा तािं िण्िीं देवीं प्रणम्य
इत्यक्त्वा
व्यवजज्ञपत, ् “देवव! जन्मान्तरेऽवप अयमेव मे पवतभूयात ्
प अस्य ि प्रभोः शूद्रकस्य मदीयेनात्मजेन
वशवम”् इवत समदीयप,
ु तवस्मन्नेव ज्वालामावलवन अनले देििं न्यवक्षपत।्

ततश्च स वीरवरवश्चन्तयामास - “वनष्पन्निं मे राजकायं, वदव्यवाण्या ववज्ञातिं, भक्तस्य ि
राजान्नस्य साम्प्रतमनृणोऽवस्म, तवददानीमेकस्य मम के यिं जीवनतृषा ? भरणीयिं सवं कुटुम्बकिं
व्ययीकृ त्य एकमात्मानिं जीवयन ् मादृशो न शोभते; तत ् वकम ् आत्मोपिारेण अवम्बकान ्
ु उपतस्थे - “जय मविषासरमवदि
प्रीणयावम?” इत्यालोच्य स वीरवरिािं देवी प्रथमिं ित्या ु वन !

तावरवण ! दानवदावरवण ! विशूलधावरवण ! ववबधोत्सवकावरवण ु
! भवनियधावरवण ! जय मातृवरे!
जगदविपतरणे! शरण्ये ! वनःश्रेयसकावरवण ! भक्तजनानािं ! कावल ! कपावलवन ! कङ्कावलवन !
वशवे ! नमोऽि ु ते, प्रसीदेदानीं शूद्रकस्य नृपतेरनेन मदीयेन मिकोपिारेण” इवत ित्वा
ु स
वीरवरः सद्यः तरवारेण स्विं वशरवश्चच्छेद।
तदालोक्य स छन्नवस्थतः शूद्रको नृपः व्याकुलः सदुःखः साश्चयपश्च व्यविन्तयत ्- “अिो !
न मया ईदृशमन्यि दृष्िं वा श्रतु म; ् साधनाऽनेन
ु सपवरवारेण मदथे दुष्करिं कृ तम।् वववििेऽवस्मन ्

सिंसारे कोऽन्यः अनेन समो धीरः ? प्रभोरथे यः पिादीन ्
स्वञ्च जीववतिं प्रादात; ् एतस्य उपकारस्य

सदृशमपकारिं ु न वकम?् जीववतेन वा पशोवरव वकम?् सत्त्वभ्रिंशात ्
यवद अििं न कुयां, तदा मे प्रभत्वे
सवपि ैव मे अयशो भववष्यवत”। इवत सवञ्चन्त्य स राजा कोशात ् करवालम ् आकृ ष्य समपेु त्य तािं
देवीं व्यवजज्ञपत ् - “देवव ! सततमनप्रपन्नस्य
ु ु अनेन शरीरोपिारेण सप्रीता
मम अधना ु सती
ु तो
ु कुरु; अयिं नानागणय
अनग्रििं ु वीरवरः सपवरवारो मदथं त्यक्तकलेवरः साम्प्रतिं जीवत”।
ु इवत
उदी्प अवसना यावत ् स्विं वशरश्छेत िं ु प्रावतपत, तावत ् गगनात ् भारती उदभूत ् - “वत्स ! मा

सािसिं कृ थाः, अनेन ते सत्वेन पवरतष्ाऽवस्म, ु
प्रत्यज्जीवत ु अयिं सापत्यदारो वीरवरः”। इत्यक्त्वा

4
तस्याम ् अन्तवरक्षवावि ववरतायामेव स वीरवरः पिेु ण दुवििा पत्न्या ि सि अक्षतशरीरो

जीवन्नतस्थौ।
ु छन्नववग्रिः िषापश्रपु रू या दृष्ट्या तान ् पश्यन ् न तृवप्तमाययौ। सोऽवप
तदवलोक्य राजा पनः

वीरवरः सप्तोवित इव तिं पििंु पत्नीं दुवितरञ्च पश्यन ् ववभ्रान्तमानसः समभवत ् अपृच्छच्च
पृथङ्नामग्रििं तान; ् “कथिं ववनष्ा यूय िं जीवन्तः पनरुविताः
ु ? वकमयिं मे ववभ्रमः ? आिोवस्वत ्

स्वप्नः ? माया वा ? उत देव्या अनग्रिः ?” एविं वदन ् स दाराऽपत्य ैः - “देव्यनग्रिे
ु ण ैव वयिं

जीवामः” इवत वनजगदे। ततः स वीरवरः “तथा” इवत मत्वा तािं देवीं प्रणम्य पिदारानादाय
कृ ताथो गृििं ययौ। ति ि तिं पििंु ताञ्च भायां दुवितरञ्च प्रवेश्य तस्यामेव रािौ राज्ञः
वसिंिवारारमागमत।्
् दृष्ट्वा अलवक्षत एव गत्वा स्विं प्रासादमारुरोि, पप्रच्छ ि - “कोऽि
राजा ि शूद्रक एतत सवं
वसिंिवारारे वस्थतः ?” इवत। वीरवरः प्रत्यवादीत ् - “प्रभो ! अििं वीरवरवििावम देवादेशाच्च तािं
रुदतीं वस्त्रयिं प्रवत गतश्चािम; ् सा काऽवप राक्षसी, मम विसा दृष्ट्वैव क्वावप प्रनष्ा” इवत। एततस्य
ु ा राजा वनतरािं वववस्मतो दृष्ोदन्तो व्यविन्तयत ् - “अिो ! समद्रगिीरधीरविता
विः श्रत्व ु
मनवस्वनः, ये अनन्यसामान्यिं कर्म्प कृ त्वाऽवप नोविरवन्त”। इत्यालोच्य प्रासादादवरुह्य स राजा

अन्तःपरिंु गत्वा राविशेषम अत्यवाियत।्

अथ प्रातः आस्थानसमये दशपनाथपमपगते वीरवरे वस्थते दयष्ो राजा सवेभ्यो मवन्त्रभ्यः
अन्येभ्यश्च तिं राविवृतान्तमवणपयत।् सवे सववस्मयाः मोविताश्च वीरवरगणश्रवणे
ु न तत्क्षणमभवन, ्
ु - “साध ु साध”ु इवत। ततो राजा वीरवरश्च अन्योऽन्यिं तल्यववभवौ
प्राशशिंसश्च ु ु
सखमासाताम ।्
इवत कथामाख्याय वेतालििं विववक्रमसेन िं नृपमपृच्छत, ् “राजन ् ! एतेष ु कोऽवधकिे
मतः? यवद जानन्न वक्ष्यवस; तदा पूव प एव स शापः सेत्स्यवत”। एतदाकण्यप स राजा तिं
वेतालमभाषत, देवयोने ! एतेष ु सवेष ु राजा शूद्रक एव समवधकः प्रवरः” इवत। वेतालोऽब्रवीत ्-

नृपते ! कथिं वीरवरो न ? यस्य तल्यः पृवथव्यािं सेवको न ववद्यते तत्पत्नी वा कथिं समवधके वत न

प्रशस्यते ? या सूनोः पशपिारतािं प्रत्यक्षिं दृष्ट्वाऽवप न ध ै्ापत ् प्रच्यताऽऽसीत
ु ; ् स वा पिः


शवक्तधरः कथिं नाभ्य अवधकः ? यस्य बालस्यावप सतिादृशः सत्त्वोत्कषपः। तत कथमे
किं शूद्रकिं

नृप िं त्विं प्रवरिं भाषसे !” इत्यक्तवन्तिं ु
वेतालिं स नृपः पनरवादीत , ् “कुलपिो
ु वीरवरिादृक ् न, तस्य
प्राण ैः सतु ैः दारश्च स्वावमसिंरक्षणकायपम; ् तस्य ि पत्नी कुलजा साध्वी पवतप्राणा भतृवप मापनसरन्ती

धमपमवे पावलतवती शवक्तधरोऽवप तयोजापतिादृश एव, यादृशािन्तवः तादृश एव पटो जायते।
े आत्मा रक्ष्यते, तेषामथं प्राणािंस्त्यजन ् शद्रक
येषािं भृत्यानािं प्राण ैः नृपण ु एव सवेष ु वववशष्यते”।

5
इवत विः समाकण्यप स वेतालः नृपतेः अिंसादलवक्षतः सिसा वनजाऽऽवासिं ययौ। राजाऽवप

तन्मायया अनच्चवलतोऽवप ु
तस्यामेव वनवश पनिमानेत िं ु मवतमकरोत।्

शब्दाथापः

वशिंशपातरुः भस्मगभाप नाम वृक्षः



स्फीता वसन्धरा समृद्धा भूवमः
समागात ् समागच्छत ्
तरवावरः खड्गः/अवसः
दीनारः ु
प्रािीनभारतीयमद्रा
गािपस्थ्यवनवापिाय गािपस्थ्याश्रमवनवापिाथपम ्
प्रादात ् दतवान ्
व्ययीिकार ्
व्ययम अकरोत ्
धृतकृ पाणिमाप ्
खड्गिं कवििं ि यः धृतवान सः
तस्थौ अवतित ्

िारमखात ् ्
ु /दूतस्य
िरस्य मखात ु
मखात ्
भृशम ् अवतशयः

ततोष ु
अतष्यत ्
मागपणे अन्वेषणे
मेन े अमन्यत
जलदपटले मेघसमूिे
गगनमावृण्ववत ्
गगनम आच्छादयवत
ववजृविते व्याप्ते
अन्येद्यःु ्
अन्यवस्मन वदने
वववसविये ववस्मयापन्नः
वामस्वरः करुणस्वरः
व्यपद्यत अवियत
व्यवजज्ञपत ् अज्ञापयत ्

6
करवालः कृ पाणः
कलेवरम ् शरीरम ्
मनवस्वनः ु
बवद्धमन्तः

अभ्यासः
१. एकवाक्येन उतरत -
(क) शूद्रको नाम मिाप्रतापो नृपवतः कुित्य आसीत?्
् शात समागात
(ख) वीरवरः कस्मात प्रदे ् ?्

(ग) वीरवरस्य पिस्य नाम वकम?्
ु आसीत?्
(घ) वीरवती कस्य पिी
(ङ) दीनारशतपञ्चकिं वेतनिं कस्यासीत?्

(ि) वीरवरः गािपस्थ्यवनवापिाय भायापयाः ििे वकयत द्रव्यिं प्रादात?्

(छ) अन्योऽन्यिं तल्यववभवौ ु
सखमासाताम ् कस्य कृ ते कथनम?्
इवत

२. ु
अधोवलवखतप्रश्नानामतरावण सिंस्कृतभाषया वलखत -

(क) ववष्ोः वशवस्य ि पूजाथं वकयद ् द्रव्यिं वववनययोज?
(ख) धृतकृ पाणिमाप प्रत्यििं कुि कः तस्थौ?
(ग) मिासत्त्वोऽयिं वीरवरः मद्भक्तः इवत कस्य विनम?्

(घ) अवतदूरे सिसा रुदतीं वस्त्रयिं वामस्वरेण कः शश्राव?

(ङ) रुवदतमनसरन ्
नग्ाप
ः बविः सरोवरमेकिं कः प्राप?
(ि) धावमपकः शूद्रको नाम मम भताप इवत कस्य विनम?्
(छ) राजकुलस्यावन्तके कस्याः देव्याः स्थानमासीत?्
ु कथिं सञ्जीववतः?
(ज) वीरवरस्य पवरवारः पनः

३. वरक्तस्थानिं पूरयत -
(क) इतश्च तृतीये ...................... भववष्यवत।
(ख) अस्य राजकुलस्या ...................... िवण्िकाऽवि।

(ग) ततश्च गूढे तवस्मन ...................... वीरवरस्त्ववरतिं गृिमगात।्
(घ) मज्जीवनेन ...................... भवत।ु

7

(ङ) समद्रगिीर ...................... मनवस्वनः।
ु ...................... जीवत।ु
(ि) मत्पिो
प ।्
(छ) देवव! जन्मान्ते ...................... पवतभूयात

४. ु
वीरवरेण कृ तावन देवविवतववषयकावण सम्बोधनविनावन कावन इवत वलखत -
यथा - ु
जय मविषासरमवदप
वन !, वशवे !।
(क) ------------------------------------
(ख) ------------------------------------
(ग) ------------------------------------
(घ) ------------------------------------
(ङ) ------------------------------------

५. प िं सवन्धसूिावण वलखत -
अधोवलवखतपदानािं सवन्धववच्छेदपूवक
सवन्धववच्छेदः सवन्धसूिम ्
ु ण ैव
(क) देव्यनग्रिे ---------- + ----------- -------------------------
(ख) देवदेशाच्च ---------- + ----------- -------------------------
(ग) पृथङ्नामग्रिम ् ---------- + ----------- -------------------------
(घ) सेवापवरच्छदिस्य ---------- + ----------- -------------------------
(ङ) वदनपताविम ् ---------- + ----------- -------------------------
(ि) तदैव ---------- + ----------- -------------------------
(छ) तृतीयेऽिवन ---------- + ----------- -------------------------
(ज) अत्यवाियत ् ---------- + ----------- -------------------------

(झ) सप्तोवितः ---------- + ----------- -------------------------
(ञ) प्राणािंस्त्यजन ् ---------- + ----------- -------------------------
६. प िं समासिं वलखत -
अधोवलवखतपदानािं ववग्रिवाक्यपूवक
समासववग्रिः समासनाम
(क) मिाप्रतापः ------------------------- -------------------------
(ख) राजदशपनम ् ------------------------- -------------------------
(ग) करुणाप्रिेताः ------------------------- -------------------------

8
(घ) नवमेघान्धकारम ् ------------------------- -------------------------

(ङ) मत्पिोपिारे
ण ------------------------- -------------------------
(ि) वामस्वरः ------------------------- -------------------------
(छ) जलदपटलः ------------------------- -------------------------
७. ु
अधोवलवखतवक्रयापदानािं धातलकारप ु
रुषविनावन वलखत -
धातःु लकारः ु
परुषः विनम ्
(क) अवि ---------- ---------- ---------- ----------
(ख) समागात ् ---------- ---------- ---------- ----------
(ग) भाषसे ---------- ---------- ---------- ----------
(घ) जगाम ---------- ---------- ---------- ----------
(ङ) वत्स्यावम ---------- ---------- ---------- ----------
(ि) शोिावम ---------- ---------- ---------- ----------
(छ) जीववत ---------- ---------- ---------- ----------
(ज) अभ्यनन्दयत ् ---------- ---------- ---------- ----------
(झ) पश्यवत ---------- ---------- ---------- ----------
(ञ) भूयात ् ---------- ---------- ---------- ----------
(ट) शृण ु ---------- ---------- ---------- ----------
८. अधः प्रदतानािं पदानािं प्रकृ वतप्रत्ययौ पृथक ् कुरुत -
प्रकृ वतः प्रत्ययः
ु ्
(क) अन्वेष्म ---------- ----------
(ख) अवधरुह्य ---------- ----------
(ग) वजज्ञासमाने ---------- ----------
(घ) दृष्ा ---------- ----------
(ङ) िलन्तम ् ---------- ----------
(ि) उक्त्वा ---------- ----------
(छ) प्रापणीयः ---------- ----------
(ज) भताप ---------- ----------
(झ) दतम ् ---------- ----------

9
(ञ) वृण्ववत ---------- ----------
९. अधोवलवखतपदानािं पयापयपदावन वलखत -
(क) नृपः ---------- ु
(ख) पिः ----------
(ग) कन्या ---------- (घ) भा्ाप ----------
(ङ) दया ---------- ु
(ि) वसन्धरा ----------
(छ) करवालः ---------- (ज) कलेवरम ् ----------
ु सिंयोजयत।
१०. ‘क’ वगे ववशेषणपदावन ‘ख’ वगे ि ववशेष्यपदावन ि प्रदतावन तावन समवितिं
‘क’ वगपः ‘ख’ वगपः
(क) ववजृविते वदनेष ु
(ख) गच्छत्स ु तमवस
(ग) जनरविते राजवन
(घ) धावमपकः नृपवतः
(ङ) तवस्मन ् शूद्रकः
(ि) मिाप्रतापः राजमागे
११. वीरवरस्य त्यागववषये राजभवक्तववषये वा स्वभाविं सिु ु वगरा वणपयत।

योग्यतावविारः
पवठतेय िं कथा वेतालपञ्चवविंशवतः इत्याख्यकथासङ्ग्रिात ् सङ्गिृ ीता ववद्यते। यि आश्चयप-
जवनकया मनोरवञ्जकया ि घटनया जीवनमूल्यानािं स्वकतपव्यानाञ्च वनरूपणिं वतपत।े अस्यािं कथायािं
ु ण देव्य ै समप पयवत। धारावषे भीषणे तमवस
वीरवरो राज्ञः सिंरक्षणाय सतकन्यापत्नीश्चोपिाररूपे
ववजृविते वनशायािं स्वकतपव्यवनवपिन ् तटस्थो भूत्वा वसिंिवारारमेवाववतित।् एतादृश्यािं पवरवस्थतौ
वीरवरः यिं कमवप न दूषयन ् देव्याः िवतिं
ु कुवनप ् आत्मानिं समप पवयतवमच्छवत।
ु अस्य ध ैयं

त्यागञ्चानपमिं ववद्यते। राजा शूद्रकः प्रजारञ्जनतत्परः येन के न प्रकारेण स्वराज्ये दावरद्र्य-
दुःखावदक्लेशान ् दूरीकतं ु सततिं प्रयतमानः स्वस्य शौयेण सवापरीन ् नाशयन ् प्रजाः पोषयवत स्म।
राष्ट्रे ि मम पराभवो नावि। न दवरद्रः नावप कवश्चत ् दुःवखतः इत्यक्तगद्यािं
ु शने ैव शूद्रकश्च शौयं
ु क्तः
प्रजावात्सल्यिं ि ववज्ञायते। तथा गणय ु शूद्रकः वीरवरस्य त्यागिं ववज्ञाय करुणभावेन
स्ववशरःसमप पणिं िवण्िकाय ै न्यवेदयत।् अतः मिाप्रतापशावलनः राज्ञः शूद्रकस्यौदायं शौयं
प्रजावत्सलत्वञ्च ववज्ञायते। प्रजाराज्ञोः वमथः स्नेिः कथिं भववतव्यवमवत अनया कथया भोत्स्यते।

10
ववारतीयः पाठः
तन्मे मनः वशवसङ्कल्पमि ु

शक्लयजवेु द-माध्यवन्दनशाखा

षण्मन्त्रात्मकस्यास्य सूक्तस्य ऋवषः याज्ञवल्क्यः, मनः देवता, विष्पु छन्दश्च।
ित्वारो वेदाः। तेष ु यज्ञप्रधानो वेदो यजवेु द इवत। अवस्मन ्यजवेु द े ित्वावरिंशद ् अध्यायाः
ु शतमे अध्याये वशवसङ्कल्पसूक्तिं वतपत।े सूक्तेऽवस्मन ्
सवन्त। ित्वावरिंशवत अध्यायेष ु ितवस्त्रिं
् त।े अवस्मन सू
षण्मन्त्रा ववद्यन्ते। अस्य द्रष्ा ऋवषः याज्ञवल्क्यः, देवता मनः, छन्दश्च विष्बु वतप ् क्ते
मनसा वािा कमपणा ि वशवपूणःप सङ्कल्पो भवत ु इतीदृशा वविाराः प्राप्यन्ते।
यज्जाग्रतो दूरमदैु वत दैव िं तदु सप्तस्य
ु तथ ैवैवत।

दूरङ्गमिं ज्योवतषािं ज्योवतरेकिं तन्मे मनः वशवसङ्कल्पमि॥१॥
अन्वयः - ्
यत जाग्रतः ् वत सप्तस्य
दूरम उदै ु ्
तथा एव एवत तत दूरङ्गमिं ज्योवतषािं ज्योवतः एकिं दैविं
् मनः वशवसङ्कल्पम अि
तत मे ् ।ु

यन्मनः जाग्रतः परुषस्य जनस्य दूरम ्उदैवत उिच्छवत िक्षःु प्रभृतीन्यपेक्ष्य।
यच्च दैविं ववज्ञानात्मा सः अनेन गृह्यते। यच्च मनः तत ् सप्तस्य
ु तथ ैव तेन ैव प्रकारेण
एवत। यच्च दूरङ्गमिं दूरिं गच्छतीवत दूरङ्गमम ् अतीतानागतवतपमानव्यववितववप्रकृ ष्-
पदाथापनािं ग्रािकम।् ज्योवतषािं श्रोिादीनािं ववज्ञाननेतण
ॄ ािं मध्य एकमेव ज्योवतः। मनः
श्रोिादीवियाणामेकमेव ज्योवतः प्रकाशकिं प्रवतपकम।् आत्मा मनसा सिंयज्यते
ु मन

इवियेण, इवियमथेन ततः प्रत्यक्षमत्पद्यते इवत न्यायोक्ते ः मनः सम्बन्धमन्तरा
इवियाणाम ् अप्रवृतःे । तत ् मे मनः तादृशिं मे मनः वशवसङ्कल्पिं शान्तसङ्कल्पम ्
अि।ु वशवः कल्याणकारी धमपववषयः सङ्कल्पो यस्य। मन्मनवस सदा धमप एव भवत ु
न कदावित्पापवमवत अथपः।
येन कमापण्यपसो मनीवषणो यज्ञे कृ ण्ववन्त ववदथेष ु धीराः।

यदपूवं यक्षमन्तः प्रजानािं तन्मे मनः वशवसङ्कल्पमि॥२॥
अन्वयः - येन अपसः मनीवषणः यज्ञे धीराः ववदथेष ु कमापवण कृ ण्ववन्त यत ् अपूवं प्रजानाम ्
् मनः वशवसङ्कल्पम अि
अन्तः यक्षिं तत मे ् ।ु

11
येन मनसा सता अपसः कमपवतः मेधाववनः यज्ञे कमापवण कृ ण्ववन्त कुवपवन्त
ववदथेष ु ववद्यन्ते ज्ञायन्ते इवत वेदनेष ु ज्ञानेष ु यज्ञवववधववधानेष ु ज्ञानेष ु धीराः धीमन्तः
यच्च यक्षिं यष्ु िं शक्यिं, पूज्य िं यच्च अन्तमपध्य,े प्रजायन्ते इवत प्रजाः, प्रजानामािे तन्मे
मनः तादृशिं मे मनः वशवसङ्कल्पमि।ु
यत्प्रज्ञानमतु िेतो धृवतश्च यज्ज्योवतरन्तरमृत िं प्रजास।ु

यस्मान्न ऋते वकिं िन कमप वक्रयते तन्मे मनः वशवसङ्कल्पमि॥३॥
अन्वयः - ्
यत प्रज्ञानिं ्
िेतः उत धृवत ि यत प्रजास ्
ु अन्तः अमृत िं ज्योवतः यस्मात ऋते वकिं िन
् मनः वशवसङ्कल्पम अि
कमप न वक्रयते तत मे ् ।ु
यन्मनः प्रज्ञानम, ् ववशेषण
े ज्ञानजनकम।् यत ् मनः िेतयवत सम्यक ् ज्ञापयवत
तच्चेतः। सामान्यववशेषज्ञानजनकम।् यच्च मनो धृवत ध ैयपरूपम।् यच्च मनः प्रजास ु

जनेष ु अन्तवपतमप ानिं सत ज्योवतः प्रकाशकिं सवेवियाणाम।् यच्चामृतम अमरणधवमप
् ।
आत्मरूपत्वात।् यस्मात ् मनसः ऋते यन्मनो ववना वकिं िन वकमवप कमप न वक्रयते
जन ैः। सवपकमपस ु प्रावणनािं मनःपूवं प्रवृतःे मनःस्वास्थ्यिं ववना कमापभावावदत्यथपः।
तन्मे मनः तादृशिं मे मनः वशवसङ्कल्पमि।ु
् िीतममृतने सवपम।्
ु भववष्यत पवरगृ
येन ेदिं भूत िं भवनिं

येन यज्ञिायते सप्तिोता तन्मे मनः वशवसङ्कल्पमि॥४॥
अन्वयः - ् पवरगृिीतिं येन सप्तिोता यज्ञः तायते तत मे
ु भववष्यत सवं
येन अमृतने इदिं भूत िं भवनिं ्

मनः वशवसङ्कल्पम अि।ु
येन मनसा इदिं सवं पवरगृिीतिं पवरतः सवपतो ज्ञातम।् भूत िं भूतकावलकम।्
ु वतपमानकावलकिं भववष्यत्कावलकिं ि वि ु सवं ज्ञातम।् विकालसम्बद्धेष ु
भवनिं
विषु ु मनः प्रवतपत े इत्यथपः। कीदृशेन अमृतने शाश्वतेन। मवक्तपयपन्तिं
ु श्रोिादीवन
नश्यवन्त मनस्त्वनश्वरम।् येन मनसा िोतृमिै ावरुणावदसप्तिोतृकः अविष्ोमावदः
यज्ञः तायते वविायपत,े तन्मे मनः तादृशिं मे मनः वशवसङ्कल्पमि।ु


यवस्मन्नृिः साम यजूविं ष यवस्मन प्रवतविता रथनाभावववाराः।

यवस्मिंवश्चतिं सवपमोतिं प्रजानािं तन्मे मनः वशव सङ्कल्पमि॥५॥

12
अन्वयः - यवस्मन ् ऋिः यवस्मन ् साम यजूविं ष रथनाभौ आराः इव प्रवतविता यवस्मन ् प्रजानािं

सवं वितम ओतिं ् मनः वशवसङ्कल्पम अि
तत मे ् ।ु

यवस्मन मनवस ्
ऋिः प्रवतविताः, यवस्मन मनवस सामावन प्रवतवितावन, यवस्मन ्
मनवस यजूविं ष प्रवतवितावन। मनसः स्वास्थ्ये एव वेदियीस्फू तेः मनवस शब्दमािस्य
प्रवतवितत्वम।् अन्नमयिं वि सौम्य मनः इवत छान्दोग्ये। मनसः एव स्वास्थ्ये
वेदोच्चारणशवक्तः प्रवतपावदता। ति दृष्ान्तः - रथनाभौ आराः इव। यथा आराः
रथिक्रनाभौ मध्ये प्रवतविताः तवारच्छब्दजालिं मनवस। वकञ्च प्रजानािं सवं वितिं

सवपपदाथपववषवय ज्ञानिं यवस्मन मनवस तिं प्रोतिं वनवक्षप्तिं तवन्तसन्तवतः पटे इव सवं ज्ञानिं
मनवस वनवितम।् मनस्स्वास्थ्ये एव ज्ञानोत्पवतः, मनोवैयग्र्ये ि ज्ञानाभावः। तन्मे
मनः तादृशिं मे मनः वशवसङ्कल्पिं शान्तव्यापारमि।ु

सषारवथरश्वावनव ु नीयतेऽभीशवु भवापवजन इव।
यन्मनष्यान्ने

दयत्प्रवतििं यदवजरिं जववििं तन्मे मनः वशवसङ्कल्पमि॥६॥
अन्वयः - यत ् मनष्यान
ु ् सषारवथः
ु ु वावजन इव यत ् दयत्प्रवतिम ्
अश्वावनव नेनीयते अभीशवभः
् मनः वशवसङ्कल्पम अि
अवजरिं जववििं तत मे ् ।ु

सषारवथः ्
अश्वावनव शोभनः सारवथयपन्ता यथा कशया अश्वान नेनीयते अत्यथं
जनान ् इतितो नयवत। मनः प्रेवरता एव प्रावणनः प्रवतपन्त े काये। मनष्यान
ु ् इवत
प्रावणमािस्य बोधनाथपम।् अभीशवभः
ु वावजन इव। यथा सषारवथः
ु प्रग्रिैः अश्वान ्
ु नेनीयते। अिोपमावारयम।् प्रथमायािं नयनिं, ववारतीयायािं वनयमनम।्
नेनीयते। रज्जवभः
यच्च मनः दयत्प्रवतिम।् दयवद प्रवतिा वस्थवतयपस्य तत।् दयवद एव मनः उपलभ्यते। यच्च
मनः अजरम, ् जरारवितम।् यच्च मनः जवविम, ् अवतवेगवत, ् अवतशयेन गन्तृ।
तन्मे मनः तादृशिं मे मनः वशवसङ्कल्पिं शान्तव्यापारमि।ु

शब्दाथापः

दूरङ्गम ् दूरिं गच्छवत यत ्


वशवसङ्कल्पम ् ्
वशवः (कल्याणिं) सङ्कल्पः यस्य तत (मनः)
दैवम ् प्रकाशरूपात्मा

सषारवथः ु (१.६५)
प्रवीणः सारवथः। ऋक्प्रावतशाख्यानसारिं

13
ऋकारावददशनावमस्वरा भववन्त। ऋ, ॠ, इ, ई, उ, ऊ, ए, ऐ, ओ

तथा औ। नावमस्वरानन्तरम आगतस्य ‘सकारस्य’ षकारादेशो
नेनीयते ु न नयवत
पौनःपन्ये

अभीशवभः प्रग्रिैः
वावजनः घोटकाः/अश्वाः
दयत्प्रवतिम ् दयवद प्रवतिा यस्य तत ्
जवविम ् वेगवत ्
ओतम ् पवरतः
ववदथेष ु ववपवश्चत्स ु
धीराः धीमन्तः
तायते तनोवत
रथनाभौ रथिक्रस्य मध्ये
आराः िमपभवे दका

अभ्यासः
१. सिंस्कृतभाषया उतरत -
(क) वशवसङ्कल्पसूक्तिं कवस्मन वे् दऽे वि ?
(क) ज्योवतषािं ज्योवतः वकिं कथ्यते ?
(ग) मनवस ऋिः साम यजूविं ष कथवमव प्रवतविताः ?
् पवरगृिीतम ?्
ु भववष्यत सवं
(घ) के न इदिं भूत िं भवनिं
(ङ) कुि ऋिः प्रवतविताः ?

(ि) दयत्प्रवतिम अवजरिं ु
जववििं तन्मे मनः मनष्यान ् नेनीयते ?
कथिं
(छ) के यज्ञे ववदथेष ु मनसा कमापवण कृ ण्ववन्त ?

२. प
अधोवलवखतवक्रयापदैः सि कतृपदावन योजयत -

(क) मे ......................... वशवसङ्कल्पम अि।ु (मनः/आत्मा)
(ख) ........................ यज्ञे कृ ण्ववन्त। (पवण्िताः/मनीवषणः)

(ग) ......................... जाग्रतः परुषस्य ् वत। (मनः/श्रोिम)्
जनस्य दूरम उदै

14
(घ) ......................... सप्तिोता यज्ञः तायते। (के न/येन)

(ङ) ......................... मनष्यान ् षारवथः
स ु अश्वावनव नेनीयते। (मनसा/विसा)

३. वरक्तस्थानावन पूरयत -
(क) यज्जाग्रतो दूरमदैु वत ......................... तथ ैवैवत।
(ख) ......................... कृ ण्ववन्त ववदथेष ु धीराः।
(ग) यस्मान्न ऋते कमप .........................।
(घ) येनदे िं भूत िं ......................... सवपम।्
(ङ) दयत्प्रवतििं ......................... वशवसङ्कल्पमि।ु

४. यथायोग्यिं समायोजयत -
(क) तन्मे मनः कमप वक्रयते

(ख) तदु सप्तस्य मनीवषणः
(ग) येन कमापण्यपसो एकिं ज्योवतः
(घ) मनः ज्योवतषाम ् तथ ैवैवत
(ङ) यस्मान्न ऋते वकञ्चन वशवसङ्कल्पमि ु

५. रेखावङ्कतपदान्याधृत्य प्रश्नवनमापण िं कुरुत -


(क) मनः जाग्रतः दूरङ्गमदैु वत।
(ख) प्रज्ञानािं मनः अन्तःवस्थतम।्
(ग) मनसः ऋते न वकञ्चन कमप वक्रयते।
(घ) मनसा सप्तिोता यज्ञः तायते।

(ङ) मनवस प्रज्ञानािं सवं ज्ञानम ओतम ।्

६. ्
एकविनात बहुविने ्
बहुविनात एकविने ि पवरवतपयत -
(क) यज्ञे ---------- (ख) मनीवषणः ----------
(ग) ऋक ् ---------- (घ) कमापवण ----------
(ङ) रथनाभौ ---------- (ि) यजूविं स ----------
(छ) आराः ---------- (ज) वावजनः ----------
(झ) प्रज्ञानाम ् ----------

15
७. अधोवलवखतपदानािं सवन्धववच्छेदिं कृ त्वा सवन्धवनदेशः कायपः।
सवन्धववच्छेदः सवन्धसूिम ्
(क) तथ ैवैवत ---------- + ----------- -------------------------
(ख) यज्जाग्रतः ---------- + ----------- -------------------------
(ग) कमापण्यपसः ---------- + ----------- -------------------------
(घ) तन्मे ---------- + ----------- -------------------------
(ङ) धृवतश्च ---------- + ----------- -------------------------
(ि) यवस्मन्नृिः ---------- + ----------- -------------------------
ु वजनः ---------- + -----------
(छ) नेनीयतेऽभीशवभवाप -------------------------

८. प्रकृ वतप्रत्ययववभागः वक्रयताम -्


प्रकृ वतः प्रत्ययः
(क) तायते ---------- ----------
(ख) भववष्यत ् ---------- ----------
(ग) नेनीयते ---------- ----------
(घ) जाग्रतः ---------- ----------
(ङ) उदैवत ---------- ----------
(ि) अपसः ---------- ----------

९. अधोवलवखतपदानािं भावाथं सिंस्कृतभाषया मातृभाषया वा स्पष्ीकुरुत।


सिंस्कृतभाषया मातृभाषया
(क) जाग्रतः ------------------------- -------------------------
(ख) उदैवत ------------------------- -------------------------
(ग) कमापण्यपसः ------------------------- -------------------------
(घ) िेतः ------------------------- -------------------------
(ङ) सप्तिोता ------------------------- -------------------------
(ि) ऋिः ------------------------- -------------------------
(छ) अश्वावनव ------------------------- -------------------------

१०. वेदषे ु प्रकवल्पतस्य समाजस्य आदशपस्वरूपिं पञ्चदशवाक्य ैः विियत।

16
११. समूिे एकाकी वा मन्त्राणािं सस्वरिं पारायणिं वक्रयताम।्

योग्यता-वविारः

शक्लयज वेु दस्य प्रमखो
ु ववषयः कमपकाण्ििं वतपत।े अि कमपकाण्िेन सि दाशपवनकववषयाः

अवप ववणपताः वतपन्त।े मानवजीवनेन सि सम्बद्धानािं बहुववधानािं तत्त्वानािं दशपन िं शक्लयजवेु द े
प्राप्यते। समग्रराष्ट्रस्य कृ तेऽवप वववरणम ् इि वतपत।े कौवटल्यस्य अथपशास्त्रस्य स्रोतः अवप
ु िाणािं बीजम ् अि अवलोक्यते। प्रत्येकिं वेद े ज्ञान-कमप-उपासन-
यजवेु दो वतपत।े शल्बसू
आसनानाम ् अन्यतमिं मित्त्वमवि। यजवेु दः कमपप्रधानः। “यज्ञो वै श्रेितमिं कमप” इवत
श्रवु तविनम।् “दशपूणमप ासाभ्यािं यजेत स्वगपकामः” इवत श्रवु तविनेन यज्ञवारारा

धमापथ पकामप्रावप्तभपववत इवत सूच्यते। “अिे नय सपथा” इवत श्रवु तविनेन यज्ञवारारा मोक्षः सलभः

इवत ज्ञायते। यज्ञसम्पादने यजवेु दस्य भूवमका अपवरिायाप। यजवेु द े वणापनसारिं
ु यज्ञस्य ववभाजनिं
कृ तम।् ब्राह्मणानािं कृ ते वाजपेवयनािं, क्षवियाणािं कृ ते अश्वमेध-वाजपेयादीनािं, सवपजनविताय
े ावदयज्ञानािं ि वणपन िं ववद्यते। इििं यजवेु दः सामावजक-समरसतािं वशक्षयवत। यजवेु द े रुद्र-
सवपमध

ववष्-प्रजापतीनािं ्
मित्त्वम अवधकिं वतपत।े इवतिासस्य, राजनीतेः काव्यशास्त्रस्य, भूगोलस्य िावप
ज्ञानम ्अवस्मन ्वेद े ववकीणपम ्अवि। ितवस्त्रिं
ु शतमाध्यायस्य आरिे वशवसङ्कल्पसूक्तस्य षण्णािं
मन्त्राणािं सङ्ग्रिो वतपत।े

17
तृतीयः पाठः
अवभज्ञानशाकुन्तलम ्
सिंस्कृतसावित्ये मिाकववकावलदासववरवितस्य ‘अवभज्ञानशाकुन्तलम’ ् इवत नाटकस्य
मित्त्वपूणं स्थानिं वरीववतप। अस्य सप्त कृ तयो ववद्यन्ते। ति - १. अवभज्ञानशाकुन्तलम।्
२. मालववकाविवमिम।् ३. ववक्रमोवपशीयम।् एतावन नाटकावन। १. रघविंु शम।्
२. कुमारसिवम।् इत्येत े वारे काव्ये। १. मेघदूतम।् २. ऋतसिं
ु िारम।् इवत गीवतकाव्यवारयम।् एतेष ु
अवभज्ञानशाकुन्तलिं कावलदासस्य सवपस्वम ् इवत प्रवसवद्धः। नाटके ऽवस्मन ् सप्त अङ्का वतपन्त।े
अवभज्ञानशाकुन्तले ितथे
ु ऽङ्के कववः कण्वरूपेण उपवस्थतोऽवि। अत एव “ितथाप
ु ङ्कः
शाकुन्तलस्य दयदयम”् इवत समालोिकै रङ्गीवक्रयते। लोकश्रवु तः अवि काव्येष ु नाटकिं रम्यम, ्
ति रम्या शकुन्तला। उक्तञ्च -
काव्येष ु नाटकिं रम्यिं ति रम्या शकुन्तला।

तिावप ि ितथोऽङ्कः ु ॥्
ति िोकितष्यम
अवभज्ञानशाकुन्तलस्य ु ऽङ्के
ितथे लौवककालौवककप्रवृवतमतािं मानवानािं वववशष्ः
ु ङ्कस्य वैवशष्ट्यिं
समन्वयोऽवि। वनौकसोऽवप वयिं लौवककज्ञा एव इवत मिवषपकण्वस्य विनेन ितथाप
स्फुवटतिं भववत। तस्माद ् अङ्कोऽयिं वववशष्िं स्थानिं भजते।
मूलपाठः
(तत प्रववशतः कुसमावियिं
ु नाटयन्तौ सख्यौ)
प कल्याणा शकुन्तलानरूपभतृ
अनसूया - वप्रयिंवदे ! यद्यवप गान्धवेण वववधना वनवृत ु गप ावमनी
ृ वे त वनवृतप िं मे दयदयिं तथाप्येताववच्चन्तनीयम।्
सिंवत
वप्रयिंवदा - कथवमव ?

अनसूया - अद्य स राजवषपवरष्िं पवरसमाप्यवषपवभववपसवजपत आत्मनो नगरिं प्रववश्यान्तःपरसभागत
इतोगतिं वृतान्तिं स्मरवत वा न वेवत।

वप्रयिंवदा - ववस्रब्धा भव। न तादृशा आकृ वतववशेषा गणववरोवधनो भववन्त। तात इदानीवममिं
ु न जाने वकिं प्रवतपत्स्यत इवत।
वृतान्तिं श्रत्वा
ु भवेत।्
अनसूया - यथाििं पश्यावम, तथा तस्यानमतिं
वप्रयिंवदा - कथवमव ?

18

अनसूया - गणवते कन्यका प्रवतपादनीयेत्ययिं तावत्प्रथमः सङ्कल्पः। तिं यवद दैवमेव सम्पादयवत

नन्वप्रयासेन कृ ताथो गरुजनः।

वप्रयिंवदा - (पष्पभाजनिं ववलोक्य) सवख! अववितावन बवलकमपपयापप्तावन कुसमावन।

अनसूया - नन ु सख्याः शकुन्तलायाः सौभाग्यदेवताऽिपनीया।

वप्रयिंवदा - यज्यते (इवत तदेव कमापवभनयतः)
(नेपथ्ये) अयमििं भोः!
अनसूया - (कणं दत्वा) सवख! अवतथीनावमव वनवेवदतम।्
वप्रयिंवदा - ननूटजसवन्नविता शकुन्तला (आत्मगतम)्
ु दयेनासवन्नविता। अलमेताववद्भः कुसमै
अनसूया - अद्य पनदयप ु ः।
(इवत प्रवस्थते)
(नेपथ्ये)
आः अवतवथपवरभावववन !

ववविन्तयन्ती यमनन्यमानसा तपोधनिं वेवत्स न मामपवस्थतम।्

स्मवरष्यवत त्वािं न स बोवधतोऽवप सन कथािं प्रमतः प्रथमिं कृ तावमव॥१॥
वप्रयिंवदा - िा वधक!् िा वधक!् अवप्रयमेव सिंवत
ृ म।् कवस्मन्नवप पूजािेऽपराद्धा शून्यदयदया
शकुन्तला (परोऽवलोक्य)
ु ु
न खलु यवस्मन्कवस्मन्नवप। एष दुवापसाः सलभकोपो
मिवषपः। तथा शप्त्वा वेगबलोत्फुल्लया दुवापरया गत्या प्रवतवनवृतः।
अनसूया - कोऽन्यो हुतविाद ् दग्घ िं ु प्रभववत। गच्छ! पादयोः प्रणम्य वनवतपय ैनिं

यावदिमघोदकमपकल्पयावम।
वप्रयिंवदा - तथा (इवत वनष्क्रान्ता)।
अनसूया - (पदान्तरे स्खवलतिं वनरूप्य) अिो! आवेगस्खवलतया गत्या प्रभ्रष्िं

ममाग्रििात्पष्पभाजनम ्
(इवत ु
पष्पोच्चयिं रूपयवत)।
(प्रववश्य)
ु प्रवतगृह्णावत? वकमवप पनः
वप्रयिंवदा - सवख! प्रकृ वतवक्रः स कस्याननयिं ु सानक्रोशः
ु कृ तः।
अनसूया - (सवस्मतम)् तवस्मन्बह्वेतदवप। कथय।
वप्रयिंवदा - यदा वनववतपत िं ु नेच्छवत तदा ववज्ञावपतो मया। भगवन !् प्रथम इवत प्रेक्ष्याऽववज्ञाततपः
प्रभावस्य दुवितृजनस्य भगवत ैकोऽपराधो मषपवयतव्य इवत।

19
अनसूया - ततितः।
ु वत। वकिं त्ववभज्ञानाभरणदशपन ेन शापो वनववतपष्यत
वप्रयिंवदा - ततो न मे विनमन्यथा भववतमिप
इवत मन्त्रयमाण एवान्तविितः।
अनसूया - शक्यवमदानीमाश्ववसतमु ।् अवि तेन राजवषपणा सम्प्रवस्थतेन स्वनामधेयावङ्कत-
ु ीयकिं स्मरणीयवमवत स्वयिं वपनद्धम।् तवस्मन ् स्वाधीनोपाया शकुन्तला
मङ्गल
भववष्यवत।
् तयप ावः। (इवत पवरक्रामतः)।
वप्रयिंवदा - सवख! एवि। देवकायं तावत वनवप
ु य!े पश्य तावत।् वामििोपवितवदनाऽवलवखतेव वप्रयसखी।
वप्रयिंवदा - (ववलोक्य) अनसू

भतृगप तया विन्तयात्मानमवप न ैषा ववभावयवत। वकिं पनरागन्त ु ।्
कम
ु एष वृतान्तविित।ु रवक्षतव्या खलु प्रकृ वतपेलवा
अनसूया - वप्रयिंवदे! वारयोरेव नौ मख
वप्रयसखी।
ु वनष्क्रान्ते)।
वप्रयिंवदा - कोऽनामोष्दके न नवमावलकािं वसञ्चवत। (इत्यभे
(ववष्किकः)

(ततः प्रववशवत सप्तोवितः वशष्यः)
वशष्यः - वेलोपलक्षणाथपमावदष्ोऽवस्म तिभवता प्रवासादुपावृतने काश्यपेन। प्रकाशिं
वनगपतिावदवलोकयावम वकयदववशष्िं रजन्या इवत। (पवरक्रम्य अवलोक्य ि) िन्त !
प्रभातम।् तथा वि -
यात्येकतोऽिवशखरिं पवतरोषवधनाम ्
आववष्कृ तोऽरुणपरः ु सर एकतोऽकप ः।

तेजोवारयस्य यगपद ् व्यसनोदयाभ्यािं

लोको वनयभ्यत इवात्मदशान्तरेष॥२॥अवप ि
अन्तविित े शवशवन स ैव कुमवारती
ु मे
दृवष्िं न नन्दयवत सिंस्मरणीयशोभा।
इष्प्रवासजवनतान्यबलाजनस्य

दुःखावन नूनमवतमािसदुःसिावन॥३॥
े )
(प्रववश्यापटीक्षेपण

अनसूया - यद्यवप नाम ववषयपरङ्मखस्यावप जनस्य ैतन्न वववदतिं तथावप तेन राज्ञा
शकुन्तलायामनायपमािवरतम।्

20
वशष्यः - ु वनवेदयावम।
यावदुपवस्थतािं िोमवेलािं गरवे
(इवत वनष्क्रान्तः)

अनसूया - प्रवतबद्धावप वकिं कवरष्ये। न मे उवितेष्ववप वनजकायेष ु ििपादिं प्रसरवत। काम इदानीं
सकामो भवत।ु येनासत्यसन्धे जने शद्धदयदया
ु सखी पदिं कावरता। अथवा दुवापससः
कोप एष ववकारयवत। अन्यथा कथिं स राजवषपिादृशावन मन्त्रवयत्वैतावत्कालस्य
लेखमािमवप न ववसृजवत। तवदतोऽवभज्ञानमङ्गल
ु ीयकिं तस्य ववसृजावः। दुःखशीले
तपवस्वजने कोऽभ्यथ्यपताम।् नन ु सखीगामी दोष इवत व्यववसतावप न पारयावम
प्रवासप्रवतवनवृतस्य तातकाश्यपस्य दुष्यन्तपवरणीतामापन्नसत्त्वािं शकुन्तलािं
वनवेदवयतमु ।् इििं गतेऽस्मावभः वकिं करणीयम।्
(प्रववश्य)
वप्रयिंवदा - (सिषपम)् सवख! त्वरस्व त्वरस्व शकुन्तलायाः प्रस्थानकौतकिंु वनवपतवप यतमु ।्
अनसूया - सवख! कथमेतत।्
वप्रयिंवदा - शृण।ु इदानीं सखशवयतप्रवच्छका
ु शकुन्तलासकाशिं गताऽवस्म।
अनसूया - ततितः।

वप्रयिंवदा - तावदेनािं लज्जावनतमखीं पवरष्वज्य तात काश्यपेन ैवमवभनवन्दतम।् वदष्ट्या
धूमाकुवलतदृष्ेरवप यजमानस्य पावक एवाहुवतः पवतता। वत्से सवशष्यपवरदता

ृ ा। अद्य ैव ऋवषरवक्षतािं त्वािं भतःपु सकाशिं ववसजपयामीवत।
ववद्येवाशोिनीयाऽवस सिंवत
अनसूया - अथ के न सूवितिातकाश्यपस्य वृतान्तः।
वप्रयिंवदा - अविशरणिं प्रववष्स्य शरीरिं ववना छन्दोम्ा वाण्या।
अनसूया - (सववस्मयम)् कथवमव।
वप्रयिंवदा - (सिंस्कृतमावश्रत्य)

दुष्यन्तेनावितिं तेजो दधानािं भूतये भवः।
अवेवि तनयािं ब्रह्मन्नविगभां शमीवमव॥४॥
अनसूया - (वप्रयिंवदामाविष्य) सवख वप्रयिं मे।वकिं त्वद्य ैव शकुन्तला नीयत इत्यत्कण्ठासाधारणिं


पवरतोषमनभवावम।
वप्रयिंवदा - सवख, आवािं तावदुत्कण्ठािं ववनोदवयष्यावः। सा तपवस्वनी वनवृतप ा भवत।ु

21
अनसूया - तेन ह्येतवस्मिंश्चत ु
ू शाखावलवम्बते नावरके लरसमिक एतवन्नवमतमेव कालान्तरक्षमा
वनवक्षप्ता मया के सरमावलका। तवदमािं ििसवन्नवितािं कुरु। यावदिमवप तस्य ै
मृगगोरोिनािं तीथपमृवतकािं दूवापवकसलयानीवत मङ्गलसमालिनावन ववरियावम।
वप्रयिंवदा - तथा वक्रयताम।् (अनसूया वनष्क्रान्ता। वप्रयिंवदा नाट्ेन समनसो
ु गृह्णावत)
(नेपथ्ये)
गौतवम, आवदश्यन्तािं शाङ्गपरववमश्राः शकुन्तलानयनाय।

वप्रयिंवदा - (कणं दत्त्वा) अनसूय!े त्वरस्व त्वरस्व एते खलु िविनापरगावमन ऋषय शब्दायन्ते।
(प्रववश्य समालिनििावृवषकुमारकौ)
अनसूया - सवख, एवि, गच्छावः। (इवत पवरक्रामतः)
वप्रयिंवदा - (ववलोक्य) एषा सूयोदय एव वशखामवज्जता प्रवतवितनीवारििावभः
स्वविवािवनकावभिापसीवभरवभनन्द्यमाना शकुन्तला वतिवत। उपसपापव एनाम।्

(इत्यपसप पतः) (ततः प्रववशवत यथोवदष्व्यापारानस्था शकुन्तला)
तापसीनामन्यतमा - (शकुन्तलािं प्रवत) जाते, भतबपु हुप मानसूिकिं मिादेवीशब्दिं लभस्व।
ववारतीया - वत्से, वीरप्रसववनी भव।
तृतीया - वत्से, भतबपु हुप मता भव। (इत्यावशषो दत्त्वा गौतमीवजं वनष्क्रान्ताः)
सख्यौ - ु
(उपसृत्य) सवख, सखमज्जनिं ते भवत।ु
शकुन्तला - स्वागतिं मे सख्योः। इतो वनषीदतम।्
उभे - (मङ्गलपािाण्यादाय। उपववश्य) िला, सज्जा भव। यावन्मङ्गलसमालिनिं
ववरियावः।
शकुन्तला - इदमवप बहुमन्तव्यम।् दुलपभवमदानीं मे सखीमण्िनिं भववष्यतीवत। (इवत वाष्पिं
ववसृजवत।)
उभे - उवितिं न ते मङ्गलकाले रोवदतमु ।् (इत्यश्रूवण प्रमृज्य नाट्ेन प्रसाधयतः।)
ु ैः प्रसाधन ैववपप्रकायपत।े (प्रववश्योपायनििौ)
वप्रयिंवदा - आभरणोवितिं रूपमाश्रमसलभ
ऋवषकुमारकौ - इदमलङ्करणम।् अलिं वक्रयतामिभवती। (सवाप ववलोक्य वववस्मताः)
गौतमी - वत्स नारद, कुत एतत ?्
प्रथमः - तातकाश्यपप्रभावात।्
गौतमी - वकिं मानसी वसवद्धः ?

22
ववारतीयः - न खलु, श्रूयताम।् ति भवता वयमाज्ञप्ताः शकुन्तलािेतोवपनस्पवतभ्यः
वत। तत इदानीम -्
कुसमान्यािरते

क्षौमिं के नविवदन्दुपाण्िु तरुणा माङ्गल्यमाववष्कृ तम ्

वनष्ठ्यूतश्चरणोपरागसभगो लाक्षारसः के नवित।्
अन्येभ्यो वनदेवताकरतलैरापवपभागोवितै-
दपतान्याभरणावन तवत्कसलयो‍भेद प्रवतवारविवभः॥५॥
वप्रयिंवदा - (शकुन्तलािं ववलोक्य) िला, अनयाऽभ्यपपत्य
ु सूविता ते भतगपु िे ऽे नभववतव्या

राजलक्ष्ीः। (शकुन्तला व्रीिािं रूपयवत)।
प्रथमः - गौतम, एह्येवि। अवभषोकोतीणापय काश्यपाय वनस्पवतसेवािं वनवेदयावः।
ववारतीयाः - (तथा इवत वनष्क्रान्तौ)
सख्यौ - अये, अनपय ु षणोऽयिं जनः। वििकमपपवरियेनाङ्गेष ु त आभरणवववनयोगिं कुवपः।
ु क्तभू
ु ।् (उभे नाट्नालङ्कुरुतः)।
शकुन्तला - जाने वािं न ैपण्यम
(ततः प्रववशवत स्नानोतीणपः काश्यपः)
काश्यपः - यास्यत्यद्य शकुन्तलेवत दयदयिं सिंस्पष्ृ मत्कण्ठया

कण्ठः िवितवाष्पवृवतकलुषवश्चन्ताजििं दशपनम।्
वैक्लव्यिं मम तावदीदृशवमदिं स्नेिादरण्यौकसः
पीड्यन्ते गृविणः कथिं न ु तनयावविेषदुःख ैन पवैः॥६॥
(इवत पवरक्रामवत)
सख्यौ - ु
िला शकुन्तले, अववसतमण्िनाऽवस। पवरधत्स्व साम्प्रतिं क्षौमयगलम ।्
(शकुन्तलोिाय पवरधते)
गौतमी - जाते एष त आनन्दपवरवाविणा िक्षषा ु
ु पवरष्वजमान इव गरुरुपवस्थतः। आिारिं

तावत प्रवतपद्यस्व।
शकुन्तला - (सव्रीिम)् तात, वन्दे।
काश्यपः - वत्से,
ययातेवरव शवमपिा भतबपु हुप मता भव।

सतिंु त्वमवप सिाजिं सेव पूरुमवाप्नवि॥७॥
गौतमी - भगवन, ् वरः खल्वेषः। नाशीः।

23
काश्यप - वत्से, इतः सद्योहुतािीन्प्रदवक्षणीकुरुष्व।(सवे पवरक्रामवन्त)
काश्यपः - (ऋक्छन्दसाऽिे) वत्से
अमी वेवदिं पवरतः क्लृप्तवधष्ण्ाः सवमवारन्तः प्रान्तसिंिीणपदभापः।

अपघ्नन्तो दुवरतिं िव्यगन्ध ैवैतानास्त्वािं बह्नयः पावयन्त॥८॥
प्रवतिस्वेदानीम।् (सदृविक्षेपम)् क्व ते शाङ्गपरववमश्राः ?
(प्रववश्य)
वशष्यः - भगवन, ् इमे स्मः।
काश्यपः - भवगन्यािे मागपमादेशय।
शाङ्गपरवः - इत इतो भवती।
(सवे पवरक्रामवन्त)
काश्यपः - भो भोः! सिंवनवितािपोवनतरवः।
ु ास्वपीतेष ु या
पात िं ु न प्रथमिं व्यवस्यवत जलिं यि
नादते वप्रयमण्िनावप भवतािं स्नेिेन या पल्लवम।्
आद्ये वः कुसमप्रसू
ु ु
वतसमये यस्या भवत्यत्सवः
सेय िं यावत शकुन्तला पवतगृििं सवैरनज्ञायताम
ु ्
॥९॥
(कोवकलरविं सूिवयत्वा)

अनमतगमना शकुन्तला तरुवभवरयिं वनवासबन्धवभः।

परभृतववरुतिं कलिं यथा प्रवतविनीकृ तमेवभरीदृशम॥१॰॥
(आकाशे)
रम्यान्तरः कमवलनीिवरतैः सरोवभश्छायाद्रुम ैवन पयवमताकप मयूखतापः।
भूयात्कुशश ु
े यरजोमृदुरेणरस्याः शान्तानकूु लपवनश्च वशवश्च पन्ाः॥११॥

(सवे ववस्मयमाकणपयवन्त)
गौतमी - ु
जाते, ज्ञावतजनस्नग्धावभरनज्ञातगमनावस तपोवनदेवतावभः। प्रणम भगवतीः।
शकुन्तला - (सप्रमाणिं पवरक्रम्य जनावन्तकम)् िला वप्रयिंवदे, ु
आयपपिदशप ु
नोत्सकाया
ु प्रवतेत।े
अप्याश्रमपदिं पवरत्यजन्त्या दुःखेन मे िरणौ परतः

24
वप्रयिंवदा - न के वलिं तपोवनववरिकातरा सख्येव। त्वयोपवस्थतववयोगस्य तपोवनस्यावप
तावत्समवस्था दृश्यते।
उिवलतदभपकवला मृग्यः पवरत्यक्तनतपना मयूराः।
ु मञ्चन्त्यश्रू
अपसृतपाण्िुपिा ु णीव लताः॥१२॥
शकुन्तला - (स्मृत्वा) तात, लताभवगनीं वनज्योत्स्ािं तावदामन्त्रवयष्ये।
काश्यपः - अवैवम ते तस्यािं सोदयपस्निे म।् इयिं तावदवक्षणेन।
शकुन्तला - (उपेत्य लतामावलङ्ग्य) वनज्योत्स्े, िूतसिंगतावप मािं प्रत्यावलङ्गेतो गतावभः
शाखाबहुवभः। अद्यप्रभृवत दूरपवरववतपनी ते खलु भववष्यावमी।
काश्यपः - सिंकवल्पतिं प्रथममेव मया तवाथे
भतापरमात्मसदृशिं सकृु तैगपता त्वम।्
िूतने सिंवश्रतवती नवमावलके यम-
स्यामििं त्ववय सिंप्रवत वीतविन्तः॥
इतः पन्ानिं प्रवतपद्यस्व।
शकुन्तला - (सख्यौ प्रवत) िला, एषा वारयोयवपु योिपि े वनक्षेपः।
सख्यौ - अयिं जनः कस्य ििे समवप पतः।
काश्यपः - अनसूय,े अलिं रुवदत्वा। नन ु भवतीभ्यामेव वस्थरीकतपव्या शकुन्तला।
(सवे पवरक्रामवन्त)
शकुन्तला - तात, एषोटजपयपन्तिावरणी गभपमन्रा मृगवधूयदप ानघप्रसवा भववत तदा मह्यिं कमवप
वप्रयवनवेदवयतृकिं ववसजपवयष्यथ।
काश्यपः - नेदिं ववस्मवरष्यावम।
शकुन्तला - (गवतभङ्गिं रूपवयत्वा) को न ु खल्वेष वनवसने मे सज्जते ? (इवत परावतपत)े
काश्यपः - वत्से,
यस्य त्वया व्रणववरोपणवमङ्गदु ीनािं
ु कुशसूविववद्धे।
तैलिं न्यवषच्यत मखे

श्यामाकमवष्पवरववध पतको जिावत
ु तकः पदवीं मृगिे॥१४॥
सोऽयिं न पिकृ

25
शकुन्तला - वत्स, वकिं सिवासपवरत्यावगनीं मामनसरवस।
ु अविरप्रसूतया जनन्या ववना ववधपत
एव। इदानीमवप मया ववरवितिं त्वािं तातवश्चन्तवयष्यवत। वनवतपस्व तावत।् (इवत रुवदत
प्रवस्थता।)
काश्यपः - उत्पक्ष्णोन पयनयोरुपरुद्धवृवतिं वाष्पिं कुरु वस्थरतया ववितानबन्धम
ु ।्
अवस्मन्नलवक्षतनतोन्नतभूवमभागे मागे पदावन खलु ते ववषमीभववन्त॥१५॥
शाङ्गपरवः - भगवन, ् ओदकान्तिं वस्नग्धो जनोऽनगन्तव्य
ु इवत श्रूयते। तवददिं सरिीरम।् अि
ु वस।
सवन्दश्य प्रवतगन्तमिप
काश्यपः - तेन िीमािं क्षीरवृक्षच्छायामाश्रयामः।
(सवे पवरक्रम्य वस्थताः)
काश्यपः - (आत्मगतम)् वकिं न खलु तिभवतो दुष्यन्तस्य यक्तरूपमस्मावभः
ु सन्देष्व्यम ?्
(इवत विन्तयवत)
शकुन्तला - (जनावन्तकम)् िल, पश्य, नवलनीपिान्तवरतमवप ु
सििरमपश्यन्त्यातरा
िक्रवाक्यारौवत दुष्करमििं करोमीवत तकप यावम।
अनसूया - सवख, मैविं मन्त्रयस्व।
एषावप वप्रयेण ववना गमयवत रजनीं ववषाददीघपतराम।्
गवपु वप ववरिदुःखमाशाबन्धः साियवत॥१६॥
काश्यपः - शाङ्गपरव, इवत त्वया मवारिनात्स राजा शकुन्तलािं परस्कत्य
ु वक्तव्यः।
शाङ्गपरवः - आज्ञापयत ु भवान।्
काश्यपः - अस्मान्साध ु ववविन्त्य सिंयमधनानच्च
ु ैः कुलिं िात्मन-
स्त्व्स्याः कथमप्यबान्धवकृ तािं स्नेिप्रवृवतिं ि ताम।्
प वमयिं दारेष ु दृश्या त्वया
सामान्यप्रवतपवतपूवक

भाग्यायतमतः परिं न खलु तवाराच्यिं वधूबन्धवभः॥१७॥
शाङ्गपरवः - गृिीतः सन्देशः।

काश्यपः - वत्से, त्ववमदानीमनशासनीयावस। वनौकसौऽवप सन्तो लौवककज्ञा वयम।्
शाङ्गपखः - न खलु धीमतािं कवश्चदववषयो नाम।
काश्यपः - सा त्ववमतः पवतकुलिं प्राप्य -
ु क
ु षू स्व गरून
शश्र ् ु रु वप्रयसखीवृवतिं सपत्नीजने

26
भतवपु वपप्रकृ तावप रोषणतया मा स्म प्रतीपिं गमः।
ु वकनी
भूवयििं भव दवक्षणा पवरजने भाग्येष्वनत्से
यान्त्येविं गृविणीपदिं यवु तयो वामाः कुलस्याधयः॥१८॥
कथिं वा गौतमी मन्यते।
गौतमी - एतावान्वधूजनस्योपदेशः। जाते एतत्खलु सवपमवधारय।
काश्यपः - वत्से! पवरष्वजस्व मािं सखीजनिं ि।
शकुन्तला - तात, इत एव वकिं वप्रयिंवदाऽनसूय े सख्यौ वनववतपष्येत।े

काश्यपः - वत्से, इमे अवप प्रदेय।े न यक्तमनयोिि गन्तमु ।् त्वया सि गौतमी यास्यवत।
शकुन्तला - (वपतरमाविष्य) कथवमदानीं तातस्यङ्कात्पवरभ्रष्ा मलयतरून्मूवलता िन्दनलतेव
देशान्तरे जीववतिं धारवयष्ये ?
काश्यपः - वत्से, वकमेविं कातरावस?
अवभजनवतो भतःपु िाघ्ये वस्थता गृविणीपदे

ववभवगरुवभः कृ त्य ैिस्य प्रवतक्षणमाकुला।

तनयमविरात प्रािीवाकं प्रसूय ि पावनिं
ु िं गणवयष्यवस॥१९॥
मम ववरिजािं न त्विं वत्से, शि
(शकुन्तला वपतःु पादयोः पतवत)
काश्यपः - यवदच्छावम ते तदि।ु
े ) िला, वारे अवप मािं सममेव पवरष्वजेथाम।्
शकुन्तला - (सख्यावपु त्य
सख्यौ - (तथा कृ त्वा) सवख, यवद नाम स राजा प्रत्यवभज्ञानमन्रो भवेततिस्मा
इदमात्मनामधेयावङ्कतमङ्गल
ु ीयकिं दशपय।
शकुन्तला - अनेन सन्देिन
े वामाकवम्पतावस्म।
सख्यौ - मा भ ैषीः। अवतस्नेिः पापशङ्की।

शाङ्गपरवः - यगान्तरमारूढः सववता। त्वरतामिभवती।
शकुन्तला - (आश्रमावभमखी
ु वस्थत्वा) तात, कदा न ु भूयिपोवनिं प्रेवक्षष्ये।
काश्यपः - श्रूयताम।्

भूत्वा विराय ितरान्तमिीसपत्नी
दौष्यवन्तमप्रवतरथिं तनयिं वनवेश्य।

27
भिाप तदवप पतकुटुम्बभरेण साधं
ु ऽवस्मन॥्
शान्ते कवरष्यवस पदिं पनराश्रमे
गौतमी - जाते, पवरिीयते गमनवेला। वनवतपय वपतरम।् अथवा विरेणावप पनः
ु पनरे
ु ष ैविं
मन्त्रवयष्यते। वनवतपतािं भवान।्

काश्यपः - वत्से, उपरुध्यते तपोऽनिानम ।्
शकुन्तला - (भूयः वपतरमाविष्य) तपश्चरणपीवितिं तातशरीरम।् तन्मावतमाििं मम कृ त उत्कण्ठस्व।
काश्यपः - (सवनःश्वासम)्
शममेष्यवत मम शोकः कथिं न ु वत्से त्वया रवितपूवमप ।्
उटजवारारववरूढनीवारबवलिं ववलोकयत॥२१॥
गच्छ, वशवािे पन्ानः सन्त।ु
(वनष्क्रान्ता शकुन्तला सियावयनश्च)
सख्यौ - (शकुन्तलािं ववलोक्य) िा वधक ् ! िा वधक ् ! अन्तवििता शकुन्तला वनराज्या।
काश्यपः - (सवनःश्वासम)् अनसूय े ! गतवती वािं सििावरणी। वनगृह्य शोकमनगच्छतिं
ु मािं
प्रवस्थतम।्
उभे - तात ! शकुन्तलाववरवितिं शून्यवमव तपोवनिं कथिं प्रववशावः ?
काश्यपः - स्नेिप्रवृवतरेवदिं वशपनी। (सववमशं पवरक्रम्य) िन्त भोः।
शकुन्तलािं पवतकुलिं ववसृज्य लब्धवमदानीं स्वास्थ्यम।् कुतः -

अथो वि कन्या परकीय एव तामद्य सिंप्र ेष्य पवरग्रिीतः।
जातो ममायिं ववशदः प्रकामिं प्रत्यवप पतन्यास इवान्तरात्मा॥२२॥
(इवत सवे वनष्क्रान्ताः)

शब्दाथापः

इवष्म ् यज्ञकायपम ्
ववस्रब्धा वनवश्चन्ता
प्रवतपत्स्यते कवरष्यवत
बवलकमप पूजाकायपम ्
उटजसवन्नविता पणपकुटीरे वस्थता

28
अवतवथपवरभावववन अवतथीनािं वतरस्कावरणी
अनन्यमानसा एकाग्रविता
वेवत्स जानावस
उपकल्पयावम प्रिौवम
प्रभ्रष्म ् पवततम ्
प्रकृ वतवक्रः स्वभावेन वक्रः

सानक्रोशः ु
दयायक्तः
मषपवयतव्यः क्षन्तव्यः
वनवपत पयावः सम्पादयावः
प्रकृ वतपेलवा प्रकृ त्या कोमला
वेलोपलक्षणाथपम ् समयज्ञानाथपम ्
उपावृतने प्रत्यागतेन

यगपद ् एककाले
आत्मदशान्तरेष ु स्वववशेषदशायाम ्
त्वरस्व शीघ्रतािं कुरु
पवरष्वज्य आवलङ्ग्य
अविशरणम ् यज्ञशालायाम ्
भूतये कल्याणाय
अवेवि जानीवि
क्षौमम ् अतसीवस्त्रम ्
इन्दुपाण्िु ु ्
िि इव शभ्रम
वकसलयम ् नूतनिं पल्लवम ्
अरण्यौकसः वनवावसनः
तनयावविेषः ु
पत्र्ाः ववयोगः
िला सखी
मयूखः वकरणः
भाग्यायतम ् भाग्याधीनम ्

29
ु षस्व
शश्रू सेवािं कुरु
सपत्नीजने समानपवतकायाम ्
ु वकनी
अनत्से वनरिङ्कारा/अिङ्काररविता
वामाः ववपरीतस्वभावाः
आधयः मनोव्यथाः

अभ्यासः
१. सवे प्रश्नाः समाधेयाः।
(क) नाटके ष ु रम्यिं वकम ?्
(ख) अवभज्ञानशाकुन्तले कवत अङ्काः सवन्त ?
(ग) शकुन्तलायाः सख्योः नाम वकम ?्
(घ) को नामोष्ोदके न नवमावलकािं वसञ्चवत ?

(ङ) सलभकोपो कः?
(ि) “कोऽन्यो हुतविा‍ दग्ध िं ु प्रभववत” इवत कस्याः उवक्तः?
ु आसीत?्
(छ) शकुन्तला कस्य पावलतपिी

२. पूण पवाक्येन उतरत -


(क) शकुन्तलादुष्यन्तयोः कीदृशः पवरणयः आसीत ?्
(ख) अवभज्ञानशाकुन्तलस्य रम्यः अङ्कः कः ?
ु न ववनयेन वा सन्तष्ः
(ग) कस्याः अननये ु दुवापसाः शकुन्तलायाः शापवनवृतोपायिं ववक्त?

(घ) पष्पियिं के कुरुतः ?
(ङ) “अथो वि कन्या परकीय एव” इवत कस्य उवक्तः ?

३. वरक्तस्थानावन पूरयत -

(क) गणवते कन्यका ....................................... सङ्कल्पः।

(ख) ................................................ मामपवस्थतम ।्
(ग) स्मवरष्यवत त्वािं .............................................. ।

(घ) ..................................... यावदिमघोदकमपकल्पयावम।
(ङ) अविशरणिं प्रववष्स्य .................................................... ।

30
(ि) दुष्यन्तेनावितिं ................................................ शमीवमव॥
(छ) शाङ्गपरव ........................................................ वक्तव्यः।
(ज) अथो वि कन्या ....................................... इवान्तरात्मा॥

४. अधोवलवखतानािं पदानािं यथायोग्यिं मेलनिं वक्रयताम -्


(क) न तादृशा आकृ वतववशेषा कुसमावन

(ख) अववितावन बवलकमपपयापप्तावन आवदष्ोऽवस्म
(ग) तपोधनिं वेवत्स इवात्मदशान्तरेष ु
(घ) वेलोपलक्षणाथपम ् ु
गणववरोवधनो भववन्त
(ङ) लोको वनयम्यत ु
सवैरनज्ञायताम ्
(ि) यावत शकुन्तला पवतगृििं ु
न मामपवस्थतम ्

५. अधोवलवखतानािं शब्दानािं प्रकृ वतप्रत्ययौ ववभजत -


प्रकृ वतः प्रत्ययः
(क) सवन्नविता ---------- ----------
(ख) वनरूप्य ---------- ----------
(ग) ववलोक्य ---------- ----------
(घ) अिपनीया ---------- ----------
(ङ) ववविन्तयन्ती ---------- ----------
(ि) बोवधतः ---------- ----------
(छ) मषपवयतव्यः ---------- ----------
(ज) दशपनम ् ---------- ----------
(झ) पातमु ् ---------- ----------

६. ु
अधोवलवखतानािं पदानािं समासवनदेशपरस्सरिं ववग्रिवाक्यिं वलखत।
समासववग्रिः समासनाम
(क) तपोधनम ् ------------------------- -------------------------
(ख) अनन्यमानसा ------------------------- -------------------------
(ग) पवरजने ------------------------- -------------------------
(घ) प्रत्यवप पतन्यासः ------------------------- -------------------------

31
(ङ) अरण्यौकसः ------------------------- -------------------------
(ि) तपोधनम ् ------------------------- -------------------------

७. प िं सवन्धववच्छेदिं कुरुत -
अधोवलवखतानािं शब्दानािं सवन्धवनदेशपूवक
सवन्धववच्छेदः सवन्धसूिम ्
(क) प्रत्यवप पतः ---------- + ----------- -------------------------
(ख) इवान्तरात्मा ---------- + ----------- -------------------------
(ग) वशवािे ---------- + ----------- -------------------------
(घ) वधूजनस्योपदेशः ---------- + ----------- -------------------------
ु त्य
(ङ) परस्कृ ---------- + ----------- -------------------------
(ि) बोवधतोऽवप ---------- + ----------- -------------------------
(छ) यात्येकतः ---------- + ----------- -------------------------
(ज) दुष्यन्तेनावितम ् ---------- + ----------- -------------------------
(झ) सेयम ् ---------- + ----------- -------------------------
(ञ) कवश्चद ् ---------- + ----------- -------------------------
(ट) कवश्चदववषयः ---------- + ----------- -------------------------
(ठ) कुलस्याधयः ---------- + ----------- -------------------------

(ि) सिंप्रष्य ---------- + ----------- -------------------------

८. रेखावङ्कतपदान्यावश्रत्य कारकववभक्ती वनणपयत।



(क) अप्रयासेन कृ ताथो गरुजनः।
(ख) स्मवरष्यवत त्वािं न स बोवधतोऽवप सन।्
(ग) दुवितृजनस्य भगवत ैकोऽपराधो मषपवयतव्यः।
(घ) आवदश्यन्तािं शाङ्गपरववमश्राः शकुन्तलानयनाय।
ु एष वृतान्तविित।ु
(ङ) वारयोरेव नौ मखे

९. ु
अधिनिोकानािं छन्दोऽलङ्कारवनदेशपरस्सरिं सिंस्कृतभाषया भावाथं वलखत।
(क) यास्यत्यद्य शकुन्तलेवत दयदयिं सिंस्पष्ृ मत्कण्ठया,

कण्ठः िवितवाष्पवृवतकलुषवश्चन्ताजििं दशनम।्
वैक्लव्यिं मम तावदीदृशवमदिं स्नेिादरण्यौकसः,
पीड्यन्ते गृविणः कथिं न ु तनयावविेषदुःख ैन पवैः॥

32

(ख) यात्येकतोऽिवशखरिं पवतरोषधीनाम आववष्कृ ु सर एकतोऽकप ः।
तोऽरुणपरः

तेजोवारयस्य यगपद ु
् व्यसनोदयाभ्यािं लोको वनयम्यत इवात्मदशान्तरेष॥

े पवरग्रिीतः।
(ग) अथो वि कन्या परकीय एव तामद्य सिंप्रष्य
जातो ममायिं ववशदः प्रकामिं प्रत्यवप पतन्यास इवान्तरात्मा॥
१०. अवभज्ञानशाकुन्तलस्य ितथाप
ु ङ्कस्य कथासारािंश िं सरलसिंस्कृतभाषया स्वकीय ैः वाक्य ैः
ववशदयत।

योग्यता-वविारः

काव्यम ्

श्रव्यकाव्यम ् दृश्यकाव्यम ्

गद्यम ् पद्यम ् िम्पू रूपकम ् उपरूपकम ्

नाटकम ् भाणः विमः व्यायोगः अङ्कः

प्रकरणम ् प्रिसनम ् समवकारः ईिामृगः वीथी

नावटका सट्टक उल्लाप्यम ् रासकम ् वशल्पकम ् प्रकरवणका


िोटक नाट्रासक काव्यम ् सिंलापक ् ववलावसका िल्लीश
गोिी प्रस्थानक प्रेखणम ् श्रीगवदत दुमपवल्लका भवणका
नाटकमथ प्रकरणिं भाणव्यायोगसमवकारविमाः।
ईिामृगाङ्कवीथ्यः प्रिसनवमवत रूपकावण दश॥

(सावित्यदप पणम ६/३)
ु काव्यिं ववारधा मतम।्
दृश्यश्रव्यत्वभेदने पनः
दृश्यिं तिावभनेय िं तद्रूपारोपात ु रूपकम॥्

(सावित्यदप पणम ६/९)

33
मङ्गलािरणम -् विवनदे
ु शात्मकम।्
या सृवष्ः स्रष्रु ाद्या विवत वववधहुतिं या िववयाप ि िोिी
ु या वस्थता व्याप्य ववश्वम।्
ये वारे कालिं ववधतः श्रवु तववषयगणा
यामाहुः सवपबीजप्रकृ वतवरवत यया प्रावणनः प्राणवन्तः

प्रत्यक्षावभः प्रपन्निनवभरवत ु विावभरष्ावभरीशः॥

34
ितथु पः पाठः
विरण्यगभपसूक्तम ्
ऋग्वेद े - १०-१२१, कृ ष्यजवेु द े - ४.१.८, शक्लयज
ु वेु द े - १३.४ २३.१, २५.१०, अथवपवदे े - ४.२.१-८
वेदो वि सवेषािं ज्ञानानािं मूलाधारो वतपत।े सृवष्परकवविारा दाशपवनवसद्धान्ताश्च वेदषे ु
प्राप्यन्ते। एतादृशा वविाराः ितषु पु वेदषे ु अवभविताः। ति वेद े परुषविरण्यगभाप
ु वदसूक्तेष ु एते
वविाराः प्राप्यन्ते। तन्मध्ये त ु सृवष्ववषयकविन्तने विरण्यगभपसूक्तस्य प्रामख्यिं
ु वतपत।े
विरण्यगभपसूक्तम ् ऋग्वेदस्य दशममण्िलस्य एकवविंशत्यवधकै कशततमिं सूक्तिं वतपत।े अस्य
सूक्तस्य द्रष्ा ऋवषः प्रजापवतपिः ्
ु विरण्यगभपः, देवता प्रजापवतः, छन्दश्च विष्बु ववद्यते

विरण्यगभपः समवतपताग्रे भूतस्य जातः पवतरेक आसीत।्
ु मािं कस्म ै देवाय िववषा ववधेम॥१॥
स दाधार पृवथवीं द्यामते
अन्वयः - विरण्यगभपः अग्रे समवतपत, जातः भूतस्य एकः पवतः आसीत।् स इमािं पृवथवीम उत

द्यािं दाधार, कस्म ै देवाय िववषा ववधेम।
विरण्मयस्याण्िस्य गभपभूतः प्रजापवतः विरण्यगभपः। यद्यवप परमात्मैव विरण्यगभपः
तथावप तदुपावधभूतानािं ववयदादीनािं ब्रह्मण उत्पतेः तदुपवितः अवप उत्पन्नः
ु । स ि जातः जातमाि एव एकः अववारतीयः सन ् भूतस्य ववकारजातस्य
इत्यच्यते
ब्रह्माण्िादेः सवपस्य जगतः पवतः ईश्वरः आसीत।् स विरण्यगभपः पृवथवीं वविीणां

वदविं ि दाधार धारयवत। कस्म ै इवत वकिं शब्दः अवनज्ञापतस्वरूपत्वात प्रजापतौ वतपत।े
ु क्त
सृष्ट्यथं कामयते इवत कः। कमेिःप । किं प्रजापवतिं देविं दानावदगणय ु िं िववषा

परोिाशे
न वयिं ववधेम पवरिरेम।
य आत्मदा बलदा यस्य ववश्व उपासते प्रवशषिं यस्य देवाः।
यस्य छायामृत िं यस्य मृत्यःु कस्म ै देवाय िववषा ववधेम॥२॥
अन्वयः - य आत्मदा बलदा यस्य प्रवशषिं ववश्वे उपासते, यस्य देवाः यस्य अमृत,िं मृत्यःु यस्य
छाया कस्म ै देवाय िववषा ववधेम।
यः प्रजापवतः आत्मनािं दाता। आत्मानो वि सवे तस्मात ् परमात्मनः उत्पद्यन्ते।
आत्मानिं शोधवयता वा। दैप ् शोधने। बलस्य दाता शोधवयता। यस्य प्रवशषिं प्रकृ ष्िं
शासनम ्आज्ञािं ववश्वे सवे प्रावणनः उपासते प्राथपयन्ते सेवन्ते वा। अमृतत्वम ्अमृत िं

35
ु क्त
वा यमश्च यस्य प्रजापतेः छाया इव भववत। किं प्रजापवतिं देविं दानावदगणय ु िं िववषा

परोिाशे
न ववधेम पवरिरेम।
यः प्राणतो वनवमषतो मवित्वैक इद्राजा जगतो बभूव।

य ईशे अस्य ववारपदश्चतष्पदः कस्म ै देवाय िववषा ववधेम॥३॥
अन्वयः - ्
यः प्राणतः वनवमषतः मवित्वा एकः इत राजा ु ईशे।
बभूव। यः अस्य ववारपदः ितष्पद
कस्म ै देवाय िववषा ववधेम।
विरण्यगभपः प्राणतः प्रश्वसतः वनवमषतः अवक्षपक्ष्िलनिं कुवपतः जगतः जङ्गमस्य
प्रावणजातस्य मवित्वा मित्त्वेन मािात्म्येन एक इत ् ववारतीयो वा सन ् राजा बभूव,

ईश्वरो भववत। अस्य पवरदृश्यमानस्य ववारपदः पादवारययक्तस्य ु ः ितष्पदः
मनष्यादे ु
ु क्त
गवाश्वादेश्च प्रजापवतः ईशे ईष्े। किं प्रजापवतिं देविं दानावदगणय ु िं िववषा परोिाशे
ु न
वयिं ववधेम पवरिरेम।
यस्येम े विमवन्तो मवित्वा यस्य समद्रिंु रसया सिाहुः।
यस्येमाः प्रवदशो यस्य बाहू कस्म ै देवाय िववषा ववधेम॥४॥
अन्वयः - इमे विमवन्तः यस्य मवित्वा रसया सि समद्रिंु यस्य आहुः यस्य इमाः प्रवदशः यस्य
बाहू, कस्म ै देवाय िववषा ववधेम।
विमा अवस्मन ् सन्तीवत विमवान।् बहुविनान्तेन सवे पवपता लक्ष्यन्ते।
विमवदुपलवक्षताः इमे दृश्यमानाः सवे पवपताः प्रजापतेः मवित्त्वा मित्त्विं मािात्म्यम ्
ऐश्वयपम ् आहुः। रसः जलम।् रसा नदी। रसावभः नदीवभः सि । सवापन ् समद्रान
ु ्
प्रजापतेः मिाभाग्यम ् इवत कथयवन्त सृष्ट्यवभज्ञाः। इमाः प्रवदशः प्राच्यारिा

आिे्ाद्याः कोणवदशः ईवशतव्याः। बािवः, भजाः। ु
भजवत्प्राधान्यय ु
क्ताः प्रवदशश्च
ु क्त
प्रजापतेः मिाभाग्यरूपाः ववराजन्ते। किं प्रजापवतिं देविं दानावदगणय ु िं िववषा

परोिाशे
न वयिं ववधेम पवरिरेम।
येन द्यौरुग्रा पृवथवी ि दृळ्हा येन स्वः िवभतिं येन नाकः।
यो अन्तवरक्षे रजसो ववमानः कस्म ै देवाय िववषा ववधेम॥५॥
अन्वयः - येन द्यौः उग्रा ि पृवथवी दृळ्हा, येन स्वः िवभतिं येन नाकः य अन्तवरक्षे रजसः
ववमानः कस्म ै देवाय िववषा ववधेम।

36
येन प्रजापवतना द्यौः अन्तवरक्षम ् उग्रा उिणं
ू ववशे, गिनरूपिं वा, भूवमः ि दृळ्हा
वस्थरीकृ ता। स्वः स्वगपश्च येन िवितम।् यथाधो न पतवत तथा उपवर
अवस्थावपतम।् तथा नाकः आवदत्यश्च यो न अन्तवरक्षे िवितः। यः अन्तवरक्षे
ु क्त
रजसः उदकस्य ववमानः वनमापता। किं प्रजापवतिं देविं दानावदगणय ु िं िववषा

परोिाशे
न वयिं ववधेम पवरिरेम।
यिं क्रन्दसी अवसा तिभाने अभ्य ैक्षेतािं मनसा रेजमाने।
यिावध सूर उवदतो ववभावत कस्म ै देवाय िववषा ववधेम॥६॥
अन्वयः - रेजमाने क्रन्दसी अवसा तिभाने यिं मनसा अवभ ऐक्षेताम, ् यि अवधसूरः उवदतः
ववभावत, कस्म ै देवाय िववषा ववधेम।
ु लोकस्य रक्षणाथं तिभाने प्रजापवतना
क्रन्दसी द्यावापृवथव्यौ अवसा रक्षणेन िेतना

सृष् े लब्धस्थ ैये सत्यौ यिं प्रजापवतिं मनसा बद्ध्या अभ्य ैक्षेताम।् आवयोमपित्त्विं
प्रजापवतना दतम ् इवत रेजमाने दीप्यमाने द्यावापृवथव्यौ ईक्षेताम।् किं प्रजापवतिं देविं
ु क्त
दानावदगणय ु िं िववषा परोिाशे
ु न वयिं ववधेम पवरिरेम।
् दधाना जनयन्तीरविम।्
आपो ि यद ् बृितीववपश्वमायन गभं
ततो देवानािं समवतपतासरेु कः कस्म ै देवाय िववषा ववधेम ॥७॥
अन्वयः - बृिती अवििं जनयन्तीः गभं दधानाः यत ् आपः ि ववश्वम ् आयन ् ततः देवानािं कः
असःु समवतपत, कस्म ै देवाय िववषा ववधेम।

बृितीः बृित्यः मित्यः अग्न्यपलवक्षतिं सवं ववयदावदभूतजातिं जनयन्तीः जनयन्त्यः
तदथं गभं विरण्मयाण्िस्य गभपभूत िं प्रजापवतिं दधानाः धारयन्त्यः आपो ि वा ववश्वम ्
आयन।् सवं जगत व्याप्न
् ु ।् यत यस्मात
वन ् ्
ततः तस्माद्धेतोः देवानािं देवादीनािं सवेषािं
प्रावणनाम ् असःु प्राणभूतः एकः प्रजापवतः समवतपत। समजायत। या आपः
ववश्वमावृत्य वस्थताः ततः ताभ्यः अ्ः सकाशादेकः अववारतीयः असःु प्राणात्मकः
ु क्त
प्रजापवतः समवतपत वनश्चक्राम। किं प्रजापवतिं देविं दानावदगणय ु िं िववषा परोिाशे
ु न
वयिं ववधेम पवरिरेम।
यवश्चदापो मविना पयपपश्यद ् दक्षिं दधाना जनयन्तीयपज्ञम।्
यो देवष्व ्
े वध देव एक आसीत कस्म ै देवाय िववषा ववधेम॥८॥

37
अन्वयः - यः वित ् यज्ञिं जनयन्ती दक्षिं दधानाः आपः मविना पयपपश्यन।् यः देवषे ु एकः
अवधदेवः आसीत।् कस्म ै देवाय िववषा ववधेम।
यज्ञिं यज्ञोपलवक्षतिं ववकारजातिं जनयन्तीः उत्पादयन्तीः, तदथं प्रपञ्चात्मना ववधपष् िं ु
प्रजापवतम ्आत्मवन धारवयिीः आपः मविना मविम्ना स्वमािात्म्येन यश्च प्रजापवतः
पयपपश्यत, ् स प्रजापवतः एकः अववारतीयः देवानामधीश्वरः भववत। किं प्रजापवतिं देविं
ु क्त
दानावदगणय ु िं िववषा परोिाशे
ु न वयिं ववधेम पवरिरेम।
मा नो वििंसीज्जवनता यः पृवथव्या यो वा वदव सत्यधमाप जजान।
यश्चापश्चिा बृितीजपजान कस्म ै देवाय िववषा ववधेम ॥९॥
अन्वयः - नः मा वििंसीत, ् यः पृवथव्याः जवनता, यः वा सत्यधमाप वदविं जजान, सः ििाः
बृितीः आपः जजान, कस्म ै देवाय िववषा ववधेम।
सः प्रजापवतः नः अस्मान ् मा वििंसीत।् मा बाधताम।् यः पृवथव्याः भूमःे जवनता
जनवयता स्रष्ा। यो वा यश्च सत्यधमाप सत्यमववतथिं धमं जगतो धारणिं यस्य स
तादृशः प्रजापवतः वदवम ् अन्तवरक्षोपलवक्षतान ् सवापन ् लोकान ् जजान जनयामास।
यश्च बृितीः मितीः ििाः आह्लावदनीः अपः उदकावन जजान जनयामास। किं
ु क्त
प्रजापवतिं देविं दानावदगणय ु िं िववषा परोिाशे
ु न वयिं ववधेम पवरिरेम।
प्रजापते! न त्वदेतान्यन्यो ववश्वा जातावन पवर ता बभूव।

यत कामािे ु
जहुमिन्नो ्
अि ु वयिं स्याम पतयो रयीणाम॥१०॥

अन्वयः - प्रजापते! त्वत अन्यः एतावन ववश्वा जातावन ता न पवरबभूव, यत्कामाः ते जहुमः ु तत ्
नः अि।ु वयिं रयीणािं पतयः स्याम।
िे प्रजापते त्वत ् त्वतः अन्यः कवश्चत ् एतावन इदानीं वतपमानावन ववश्वा ववश्वावन
सवापवण जातावन ता तावन सवापवण भूतजातावन न पवर बभूव न पवरगृह्णावत न
व्याप्नोवत। त्वमेव एतावन पवरगृह्य स्रष्ु िं शक्नोवष इवत भावः। वयिं ि यत्कामाः यत्फलिं
कामयमानाः ते तभ्यिं ु जहुमः
ु िवींवष प्रयच्छामः। तत ् फलिं नः अस्माकम ् अि।ु
तथा वयिं रयीणािं धनानािं पतयः ईश्वराः स्याम भवेम।

शब्दाथापः

दाधार अधारयत ्
आत्मदा आत्मानिं ददावत यः

38
बलदा बलिं ददावत यः
उपासते पूजयवत
मवित्वा मित्त्वम ्
नाकः आवदत्यः
िवभतः िब्धिं कृ तम ्
रजसः जलस्य
ववमानः वनमापता
क्रन्दसी द्यावापृवथव्यौ
तिभाने प्रजापवतना सृष् े लब्धस्थ ैये
रेजमाने दीप्यमाने
मा नो वििंसीत ् अस्मान न् वििंस्यात ्
समवतपत समजायत
जजान जनयामास
रयीणाम ् धनानाम ्

जहुमः िवींवष प्रयच्छामः
बृितीमपितीश्चिाः आह्लावदनीः अपः

अभ्यासः
१. ्
सवापन प्रश्नान ्
समाधत -
(क) अग्रे कः समवतपत ?
(ख) ‘य आत्मदा बलदा यस्य’ इत्यि य इवत पदस्य अथप कः ?
(ग) विरण्यगभपसूक्तस्य कः ऋवषः वकिं छन्दः का ि देवता ?
(घ) इमाः प्रवदशः प्रजापतेः वकम ?्
(ङ) अन्तवरक्षे उदकस्य वनमापता कः ?

२. पूण पवाक्येन उतरत -


् ःु कः समवतपत ?
(क) देवानाम अस
् भववत ?
(ख) सः प्रजापवतः एकः अववारतीयः अन्यत वकिं
(ग) “मा नो वििंसीत”् इत्यि वििंसीत इवत
् पदस्य अथपः कः ?

(घ) वयिं ि यत्कामाः यत्फलिं कामयमानाः किं जहुमः ?

39
(ङ) ‘कस्म ै देवाय िववषा ववधेम’ इत्यि ववभवक्तिं वक्रयाञ्च वनवदिशत।

३. ु मेलयत -
समवितिं
(क) पवतरेकः बलदा यस्य ववश्व
(ख) य आत्मदा प्रवदशो यस्य बाहू
(ग) इद्राजा आसीत ्
(घ) यस्येमाः िववषा ववधेम
(ङ) कस्म ै देवाय जगतो बभूव

४. वरक्तस्थानिं पूरयत -
(क) कस्म ै देवाय ......................... ववधेम।
(ख) अि ु वयिं ......................... रयीणाम।्
(ग) भूतस्य जातः ......................... आसीत।्

(घ) यस्य छाया ......................... मृत्यः।
(ङ) यस्य समद्रिंु ......................... सिाहुः।

५. अधोवलवखतपदानािं सवन्धिं सवन्धववच्छेदिं वा कृ त्वा सन्धेः नाम वलख्यताम -्


सवन्धववच्छेदः सन्धेनापम
(क) मवित्वैकः ---------- + ----------- -------------------------
(ख) यस्य + इमे ------------------------- -------------------------
(ग) रजसो ववमानः ---------- + ----------- -------------------------
(घ) यः + वित ् ------------------------ -------------------------
(ङ) अभ्य ैक्षेताम ् ---------- + ----------- -------------------------
(ि) यि + अवधसूरः ------------------------ -------------------------

६. अधोवलवखतमन्त्रौ पूरवयत्वा अथो लेखनीयः -


(क) विरण्यगभपः समवतपताग्रे .........................।
................................................ ववधेम॥
(ख) य आत्मदा ............................. यस्य देवाः।
यस्य छायाः .................................. ववधेम॥

40
७. ु
अधोवलवखतवक्रयापदानािं धात-लकार-प ु श िं कुरुत -
रुष-विनवनदे
धातःु लकारः ु
परुषः विनम ्
(क) ववधेम ---------- ---------- ---------- ----------
(ख) उपासते ---------- ---------- ---------- ----------
(ग) बभूव ---------- ---------- ---------- ----------
(घ) आहुः ---------- ---------- ---------- ----------
(ङ) ऐक्षेताम ् ---------- ---------- ---------- ----------

(ि) जहुमः ---------- ---------- ---------- ----------
(छ) स्याम ---------- ---------- ---------- ----------
(ज) आसीत ् ---------- ---------- ---------- ----------

८. विरण्यगभपः समवतपताग्रे .............................. कस्म ै देवाय िववषा ववधेम इवत मन्त्रिं


पूरवयत्वा अस्य भाविं ववशदयत।
९. ्
पाठे आगतान मन्त्रान ्
कण्ठस्थान ् ु रुत।

योग्यता-वविारः
वनवखलेऽवस्मन ् ववश्ववस्मन ् ज्ञानस्याद्यिं स्रोतो वेदरावशवरवत ववपवश्चतः आमनवन्त।
तादृशवेदस्य मूलतत्त्वम ् उपवनषत्स ु वनवितमवि। उपवनषदािं ब्रह्मववद्या, ज्ञानकाण्िम, ् वेदान्तः,
इत्येतावन नामान्तरावण दरीदृश्यन्ते। उपगरुु उपववश्याध्यात्मववद्याऽऽदानिं भवतीत्यवप कारणाद ्
उपवनषवदवत पदिं साथपकिं भववत।

ऋवषवभिपसा वदव्यिक्षभ्यां यज्ज्ञानमवाप्तिं यो शब्दरावशरवधगतः स वेदः। इवियाणािं
वैकल्यवशाद ् इवियजन्यज्ञाने भ्रमप्रमावदकिं सञ्जायते। वकन्त ु इवियातीतिं ज्ञानिं न के नावप
अवनगृिीतेनवे ियेण भववत। अतिज्ज्ञानिं भ्रमप्रमादावददोषववजपतमेव भववत। अत एव

वैवदकज्ञानमद्यावप भ्रमिीनिं ववद्यते। इदमेवाश्चयं यत कथन्ते ु ज्ञानवमदमलभन्त। ितषु पु
ऋषयः परा
् ःु साम अथवपश्चवे त। तेष ु ऋग्वेद े देवतािवतः
भेदषे ु वभन्नो वेदः ऋग यज ु ववद्यते। तस्य ैवािंशभूतवमदिं
विरणगभपसूक्तमिोपादीयते।

41
पञ्चमः पाठः
भोजप्रबन्धः
ु नून िं त्वया यास्यवत
न ैके नावप समिं गता वसमती
ु ज्ञो
स्ववि श्रीमिाराजावधराजस्य भोजराजस्य प्रबन्धः कथ्यते। आदौ धाराराज्ये वसन्धलसिं
राजा विरिं प्रजाः पयपपालयत।् तस्य वृद्धत्वे भोज इवत पिस्समजवन।
ु स यदा पञ्चवावषपकिदा

वपता ह्यात्मनो जरािं ज्ञात्वा मख्यामात्यानाहूय ु मञ्जिं
अनजिं ु मिाबलमालोक्य पििंु ि बालिं वीक्ष्य

वविारयामास। यदाििं राज्यलक्ष्ीभारधारणसमथं सोदरमपिाय राज्यिं पिाय प्रयच्छावम, तदा
लोकापवादः। अथवा बालिं मे पििंु मञ्जो
ु राज्यलोभाववारषावदना मारवयष्यवत। तदा दतमवप राज्यिं

वृथा। पििावनवं शोच्छेदश्च।
लोभः प्रवतिा पापस्य प्रसूवतलोभ एव ि।

वारेषक्रोधावदजनको लोभः पापस्य कारणम॥१॥
लोभात्क्रोधः प्रभववत, क्रोधाद्द्रोिः प्रवतपते।
द्रोिेण नरकिं यावत, शास्त्रज्ञोऽवप वविक्षणः॥२॥
मातरिं वपतरिं पििंु भ्रातरिं वा सदयतमम
ु ।्

लोभाववष्ो नरो िवन्त स्वावमनिं वा सिोदरम॥३॥

इवत वविायप राज्यिं मञ्जाय ु
दत्त्वा तदुत्सङ्गे भोजमात्मजिं ममोि। ततः क्रमात ् राजवन वदविं
पु ो मख्यामात्यिं
गते सिंप्राप्तराज्यसिंपवतमख ु ु
बवद्धसागरनामानिं ु
व्यापारमद्रया दूरीकृ त्य तत्पदे अन्यिं

स्थापयामास। ततो गरुभ्यः वक्षवतपालपििंु वाियवत। ततः क्रमेण सभायािं ज्योवतश्शास्त्रपारङ्गतः
सकलववद्यािातयप ्
ु वान ब्राह्मणः ु
समागम्य राज्ञे स्ववि इत्यक्त्वोपववष्ः। स िाि - देव ! लोकोऽयिं
मािं सवपज्ञ िं ववक्त, तवत्कमवप पृच्छ।
कण्ठस्था या भवेववारद्या सा प्रकाश्या सदा बधु ैः।
ु पिके
या गरौ ु े ४॥
ववद्या तया मूढः प्रतायपत॥

इवत राजानिं प्राि। ततो राजावप ववप्रस्याििंभावमद्रया ु ा अस्माकिं
िमत्कृ तािं तवारातां श्रत्व
जन्मत आरभ्य ैतत्क्षणपयपन्तिं यद्यन्मयािवरतिं यद्यत्कृ तिं तत्सवं वदवस यवद भवान ् सवपज्ञ

एवेत्यवाि। ु
ततो ब्राह्मणोऽवप राज्ञा यद्यत्कृ तिं ततत्सवपमवाि गूढव्यापरमवप। ततो राजावप

42
सवापण्यप्यवभज्ञानावन ज्ञात्वा ु
ततोष। ु
पनश्च पञ्चषट्पदावन गत्वा पादयोः पवतत्वा

इिनीलपष्परागमरकतवै प वितवसिंिासने उपववश्य राजा प्राि -
िूयख
ु े कान्तेव िावभरमयत्यपनीय खेदम।्
मातेव रक्षवत, वपतेव विते वनयङ्क्त
कीवतं ि वदक्ष ु ववमलािं ववतनोवत लक्ष्ीं वकिं वकन्न साधयवत कल्पलतेव ववद्या॥५॥

ततो ववप्रवराय दशाश्वानाजानेयान ददौ। ु
ततः सभायामासीनो बवद्धसागरः प्राि राजानम -्
ु प्राि - भोजस्य जन्मपविकािं ववधेिीवत।
देव ! भोजस्य जन्मपविकािं ब्राह्मणिं पृच्छेवत। ततो मञ्जः

ततोऽसौ ब्राह्मण उवाि - अध्ययनशालायाः भोज आनेतव्य इवत। मञ्जोऽवप ततः

कौतकादध्ययनशालामलङ्कुवापण िं भोजिं भटैरानाययामास। ततः साक्षावत्पतरवमव राजानमानम्य
सववनयिं तस्थौ।ततिद्रूपलावण्यमोविते राजकुमारमण्िले प्रभृतसौभाग्यिं मिीमण्िलमागतिं
मिेिवमव, साकारिं मन्मथवमव, मूवतपमत्सौभाग्यवमव, भोजिं वनरूप्य राजानिं प्राि दैवज्ञः – राजन !्
भोजस्य भाग्योदयिं वक्तिं ु वववरवञ्चरवप नालम।् कोऽिमदरिवरब्राप
ु ह्मणः। वकवञ्चतथावप वदावम
ु ण। भोजवमतोऽध्ययनशालायािं प्रेषय। ततो राजाज्ञया भोजे ह्यध्ययनशालािं गते
स्वमत्यनसारे
ववप्रः प्राि -
पञ्चाशत्पञ्चवषापवण सप्तमासवदनियम।्
भोजराजेन भोक्तव्यः सगौिो दवक्षणापथः॥६॥
ु दपिसवन्नव समु खोऽवप
इवत ततदाकण्यप राजा िातयाप ु ववच्छायवदनोऽभूत।् ततो राजा
ब्राह्मणिं प्रेषवयत्वा वनशीथे स्वशयनमासाद्य एकाकी सन ्व्यविन्तयत।् यवद राजलक्ष्ीभोजकुमारिं
गवमष्यवत तदाििं जीवन्नवप मृतः।
ु एव वदनस्य तृतीये यामे एक एव मन्त्रवयत्वा वङ्गदेशाधीश्वरस्य
ततश्च ैविं ववविन्तयन्नभक्ते
मिाबलस्य वत्सराजस्याकारणाय स्वमङ्गरक्षकिं प्राविणोत।् स िाङ्गरक्षको वत्सराजमपेु त्य प्राि।
राजा त्वामाकारयतीवत। ततः स्वरथमारुह्य पवरवारेण पवरवृतस्समागतो रथादवतीयप
राजानमवलोक्य प्रवणपत्योपववष्ः। राजा ि सौधिं वनजपन िं ववधाय वत्सराजिं प्राि -

राजा तष्ोवप भृत्यानािं मानमाििं प्रयच्छवत।
ु ु वतप ॥
ते त ु सर्म्ावनतािस्य प्राणैरप्यपक े १७॥
ततस्त्वया भोजो ु श्वरीवववपने िन्तव्यः
भवने प्रथमयामे वनशायाः। वशरश्चान्ते
ु तव्यवमवत। स िोिाय नृप िं नत्वाि। देवादेशाः प्रमाणम।् तथावप भवल्लालनात ् वकमवप
परमाने
वक्तुकामोऽवस्म। ततस्सापराधमवप मे विः क्षन्तव्यम।्

43
भोजे द्रव्यिं न सेना वा पवरवारो बलावन्वतः।
परिं पोत इवािेऽद्य स िन्तव्यः कथिं प्रभो॥१८॥
ततो राजा सवं प्रातः सभायािं प्रवृत िं वृतमकथयत।् स ि श्रत्व
ु ा िसन्नाि -

िैलोक्यनाथो रामोऽवि ववसिो ब्रह्मपिकः।
तेन राज्यावभषेके त ु महूतप ्
ु ः कवथताभवत॥२॰॥
ु न रामोऽवप वनिं नीतोऽवनीं ववना।
तन्महूते
सीतापिारोऽप्यभवववारवरवञ्चविनिं वृथा॥२१॥
जातः कोयिं नृपश्रेि वकवञ्चज्ज्ञ उदरिवरः।
यदुक्‍तत्या मन्मथाकारिं कुमारिं िन्तवमच्छवस॥२२॥

वकञ्च - वकन्न ु मे स्यावददिं कृ त्वा वकन्न ु मे स्यादकुवतप ः?
इवत सवञ्चन्त्य मनसा प्राज्ञः कुवीत वा न वा॥२३॥
वकञ्च - ु
अवस्मन्हते वृद्धस्य राज्ञवस्सन्धलस्य ु
परमप्रीवतपािावण मिावीरािवैवानमते

वस्थताः। ते त्वन्नगरमल्लोलकल्लोलाः पयोधरा इव प्लाववयष्यवन्त। विराद्बद्धमूलेऽवप त्ववय प्रायः
ु भतापरिं भावयवन्त। देव ! पिवधः
पौराः भोजिं भवो ु ु िं वत्सराजविनमाकण्यप
क्वावप न विताय। इत्यक्त
राजा कुवपतः प्राि - त्वमेव राज्यावधपवतः, न त ु सेवक इवत।
ततो वत्सराजः कालोवितमालोिनीयम ् इवत मत्वा तूष्ीं बभूव। अथ लम्बमाने वदवाकरे

उतङ्गसौधोत्सङ्गादवतरन्तिं कुवपतवमव कृ तान्तिं वत्सराजिं वीक्ष्य समेता अवप ववववधेन वमषेण

स्वभवनावन प्रापभीताः सभासदः। ततः स्वसेवकान्स्वागारपवरिाणाथं प्रेषवयत्वा रथिं
ु श्वरीभवनावभमखिं
भवने ु ववधाय भोजकुमारोपाध्यायाकारणाय प्राविणोदेकिं वत्सराजः। स िाि
पवण्ितम।् तात ! त्वामाकारयवत वत्सराज इवत। सोऽवप तदाकण्यप वज्राित इव भूताववष् इव

ग्रिग्रि इव तेन सेवके न करेण धृत्वानीतः पवण्ितः। तिं ि बवद्धमान ्
वत्सराजः सप्रणामवमत्याि।
पवण्ित तात ! उपववश राजकुमारिं जयन्तमध्ययनशालाया आनयेवत। आयान्तिं जयन्तिं कुमारिं
वकमप्यधीतिं पृष्ट्वान ैषीत।् पनः
ु प्राि पवण्ितम ् - ववप्र ! भोजकुमारमानयेवत। ततो वववदतवृतान्तो
भोजः कुवपतो ज्वलवन्नव शोवणतेक्षणः समेत्याि। आः पाप राज्ञो मख्यक
ु ु मारम ् एकाकीनिं मािं
राजभवनाद ् बविरानेत िं ु तव का नाम शवक्तवरवत वामिरणपादुकामादाय भोजेन तालुदेश े ितो
वत्सराजः। ततो वत्सराजः प्राि - भोज ! वयिं राजादेशकावरण इवत बालिं रथे वनवेश्य
खड्गमपकोशिं कृ त्वा जगामाश ु मिामायाभवनम।्

44
ततो गृिीते भोजे लोकाः कोलािलिं िक्रुः। हुिंभावश्च प्रवृतः। वकिं वकवमवत ब्रवाणा
ु भटा
ववक्रोशन्त आगत्य सिसा भोजिं वधाय नीतिं ज्ञात्वा िविशालामष्ट्रु शालािं वावजशालािं रथशालािं

प्रववश्य सवापञ्जघ्नः।

ततः सावविीसिंज्ञा भोजस्य जननी ववश्वजननीव वस्थता दासीमखात ् स्वपिवस्थवतमाकण्यप

कराभ्यािं नेि े वपधाय रुदती प्राि - पिु ! वपतृव्यने कािं दशािं गवमतोऽवस। ये मया वनयमा

उपवासाश्च त्वत्कृ ते कृ ताः तेऽद्य मे ववफला जाताः। दशावप वदशामखावन शून्यावन। पिु ! देवने
सवपज्ञने सवपशवक्तना मृष्ाः वश्रयः। पिु ! एनिं दासीवगं सिसा वववच्छन्नवशरसिं पश्येत्यक्त्वा

भूमावपतत।् ततः प्रदीप्ते वैश्वानरे समद्भ
ु ूतधूमिोमेनवे मलीमसे नभवस पापिासावदव
पवश्चमपयोवनधौ मिे मातपण्िमण्िले मिामायाभवनमासाद्य प्राि भोजिं वत्सराजः - कुमार !
् न तव राज्यप्राप्तावदु ीवरतायािं राज्ञा भववारधो
भृत्यानािं दैवत, ज्योवतश्शास्त्रववशारदेन के नवित ब्राह्मणे
व्यावदष् इवत। भोजः प्राि -

रामे प्रव्रजनिं बलेवन पयमनिं पाण्िोः सतानािं वनिं

वृष्ीनािं वनधनिं नलस्य नृपते राज्यात पवरभ्रिं शनम।्
कारागारवनषेवणिं ि मरणिं सवञ्चन्त्य लङ्के श्वरे
सवपः कालवशेन नश्यवत नरः को वा पवरिायते?॥२८॥
ु त्य जङ्ािं छुवरकया वछत्त्वा ति पटके
ततो वटवृक्षस्य पिे आदाय ैकिं पटीकृ ु रक्तमारोप्य
् कञ्चन िोकिं वलवखत्वा वत्सिं प्राि। मिाभाग ! एतत्पििं नृपाय दातव्यम।् त्वमवप
तृणने ैकवस्मन पिे
ु भ्राता भोजस्य प्राणपवरत्यागसमये दीप्यमान-
राजाज्ञािं ववधेिीवत। ततो वत्सराजस्यानजो

मखवश्रयमवलोक्य प्राि।

एक एव सदयद्धमो ु
वनधनेऽप्यनयावत यः।
शरीरेण समिं नाशिं सवपमन्यत ु गच्छवत॥३२॥
न ततो वि सिायाथे माता भायाप ि वतिवत।

न पिवमिे न ज्ञावतध पमपवििवत के वलः॥३३॥

तल्यजावतवयोरूपान ्
दयतान ्
पश्यत ु
मृत्यना।
नवि तिावि ते िासो वज्रवद्धृदयिं तव॥३७॥
ु प्रणम्य तिं रथे वनवेश्य नगराद ् बविघपने
ततो वैराग्यमापन्नो वत्सराजो भोजिं क्षमस्व इत्यक्त्वा
ु ु ण्िलिं
तमवस गृिमागम् भूवमगृिान्तरे वनवक्षप्य भोजिं ररक्ष। स्वयमेव कृ विम-ववद्यावववद्भः सक

45
स्फुरवारक्त्रिं वनमीवलतनेि िं भोजकुमारमिकिं कारवयत्वा तच्चादाय कवनिो राजभवनिं गत्वा राजानिं

नत्वा प्राि। श्रीमता यदावदष्िं तत्सावधतवमवत। ततो राजा ि पिवधिं ज्ञात्वा तमाि - वत्सराज !
खड्गप्रिारसमये तेन पिेु ण वकमक्तवमवत।
ु वत्सित्पिमदात।् राजा स्वभायापकरेण दीपमानीय तावन
पिाक्षरावण वाियवत -
मान्धाता ि मिीपवतः कृ तयगु ालङ्कारभूतो गतः
सेतयेु न मिोदधौ ववरवितः क्वासौ दशास्यान्तकः।
अन्ये िावप यवु धविरप्रभृतयो याता वदविं भूपते
ु नून िं त्वया यास्यवत॥३८॥
न ैके नावप समिं गता वसमती
राजा ि तदथं ज्ञात्वा श्ातो भूमौ पपात॥

शब्दाथापः

पयपपालयत ् पवरपावलतवान ्
समजवन अजायत
जराम ् व्यावधम ्
वीक्ष्य दृष्ठ्वा
वविारयामास ्
वविावरतवान/विवन्ततवान ्
अपिाय त्यक्‍तत्वा
लोभाववष्ः लोभग्रिः

ममोि ु /म
अमञ्चत ् क्तवान
ु ्
आत्मजम ् ु ्
पिम
सम्प्राप्तराज्यसम्पवतः यः राज्यसम्पवतिं प्राप्तवान ्
दूरीकृ त्य वनष्कास्य
स्थापयामास वनयोवजतवान ्
ु ्
वक्षवतपालपिम ु ्
राजपिम
ज्योवतःशास्त्रपारङ्गतः ु
ज्योवतश्शास्त्रे वनपणः
बधु ैः वववारवद्भः, पवण्ित ैः
प्रकाश्या प्रकटनीया

46

ततोष ु अभूत ्
सन्तष्ः
अपनीय शमवयत्वा, दूरीकृ त्य
आनाययामास ्
आनीतवान/आनाययत ्
आनम्य प्रणम्य
तस्थौ ्
वस्थतवान/अवतित ्
वववरवञ्चः ववधाता
उदरिवरः स्वोदरमािपोषकः
ववच्छायवदनः ु यस्य/कावन्तरवितम ्
छायारवितिं मखिं
प्राविणोत ् गतवान ्
वववपने वने
पोतः ु
पिः
आकारणाय आह्वानाय/आह्वातमु ्
ववक्रोशन्तः वित्कारिं कुवन्त
प ः
आकारयामास आह्वावयतवान ्
अन ैषीत ् नीतवान ्
िक्रुः कृ तवन्तः
जघ्नःु ितवन्तः/मावरतवन्तः
मलीमसे मवलने
नभवस आकाशे
िोमेन े
समूिन

पटके पणे
ररक्ष रवक्षतवान ्

अभ्यासः
१. ्
सवापन प्रश्नान ्
समाधत -
(क) धाराराज्ये वकिं नाम राजा प्रजाः पयपपालयत ?्

ु ज्ञो राजा कस्म ै राज्यभारम अददात
(ख) वसन्धलसिं ?्

47

(ग) ब्राह्मणः कवस्मन शास्त्रे पारङ्गतः आसीत ?्

(घ) वत्सराजः सेवके न कम आकारयामास ?
ु भतापरिं भावयवन्त ?
(ङ) पौराः किं भवः
(ि) भोजिं कः ररक्ष ?

२. वरक्तस्थानिं पूरयत -
(क) मान्धाता ि मिीपवतः .................... गतः।
(ख) शरीरेण समिं .................... सवपमन्यत ु गच्छवत।
(ग) ततो गृिीते भोजे लोकाः .................... िक्रुः।
(घ) देव ! .................... क्वावप न विताय।
(ङ) ततो ववप्रवराय दशा .................... ददौ।
ु समजवन।
(ि) तस्य वृद्धत्वे .................... इवत पिः

३. ु मेलयत -
समवितिं
(क) लोभः प्रवतिा पापस्य व्यावदष्ः
(ख) भोजमात्मजिं ब्राह्मणिं पृच्छ
(ग) वैराग्यमापन्नो देवादेशाः प्रमाणम ्
(घ) राजा भववारधः वत्सराजः
ङ) नृप िं नत्वा आि ु
ममोि
(ि) जन्मपविकािं प्रसूवतलोभ एव ि

४. कोिकावच्चत्वा वरक्तस्थानिं पूरयत -


ववप्रः, भूमौ, वत्सराजः, सापराधमवप, भोजे, सोदरमपिाय

क) ततः .................... मे विः क्षन्तव्यम।्


् मत्वा तूष्ीं बभूव।
ख) .................... कालोवितमालोिनीयम इवत
ग) राजा ि तदथं ज्ञात्वा श्ातो .................... पपात।
घ) ततो राजाज्ञया .................... ह्यध्ययनशालािं गते .................... प्राि।
ु प्रयच्छवत।
ङ) राज्यलक्ष्ीभारधारणसमथं .................... राज्यिं पिाय

48
५. अधोवलवखतानािं पदानािं ससूि िं सवन्धववच्छेदः कायपः -
सवन्धववच्छेदः सवन्धसूिम ्
(क) ह्यात्मनः ---------- + ----------- -------------------------

(ख) मख्यामात्यानाहूय ---------- + ----------- -------------------------
(ग) विंशोच्छेदश्च ---------- + ----------- -------------------------

(घ) राज्ञवस्सन्धलस्य ---------- + ----------- -------------------------
(ङ) भूमावपतत ् ---------- + ----------- -------------------------
(ि) समिं गता ---------- + ----------- -------------------------
(छ) ततोऽसौ ---------- + ----------- -------------------------
(ज) पृच्छेवत ---------- + ----------- -------------------------
(झ) ततश्च ैवम ् ---------- + ----------- -------------------------

(ञ) ववविन्तयन्नभक्ते ---------- + ----------- -------------------------

६. ्
कोिके प्रदतान शब्दान ्
वित्वा वरक्तस्थानिं भरत -
दत्त्वा, वीक्ष्य, जीवन, ् वक्तुम, ् आनेतव्यः, मृतः, अध्ययनम, ् ततोष,
ु कुवापणम, ् ववधेवि।

् ल्यप ्
(क) वव-ईक्ष + = .......................
(ख) दा+क्त्वा = .......................

(ग) तषु +णल ् = .......................
(घ) आ-नी+तव्यत ् = .......................
(ङ) वव-धा+वस = .......................
(ि) अवध-इ+ल्यटु ् = .......................
(छ) कृ +शानि ् = .......................
(ज) मृ+क्त = .......................
(झ) जीव+शतृ = .......................
् मु नु ्
(ञ) वि+त = .......................

७. रेखावङ्कतपदान्याधृत्य कारकववभक्ती वनणपयत -


(क) भोजराजस्य प्रबन्धः कथ्यते।
ु प्रयच्छावम।
(ख) राज्यिं पिाय

49
(ग) कण्ठस्था या भवेववारद्या सा प्रकाश्या बधु ैः।
(घ) कीवतं ि वदक्ष ु ववमलािं ववतनोवत लक्ष्ीम।्
(ङ) अध्ययनशालाया भोज आनेतव्यः।
(ि) भोजस्य जन्मपविकािं ववधेिीवत।
(छ) भोजिं भटैः आनाययामास।

८. अधोवलवखतपदानािं ववग्रिवाक्यिं वववलख्य समासनाम वनवदिशत -


समासववग्रिः समासनाम
(क) ववच्छायवदनः ------------------------- -------------------------
(ख) सम्प्राप्तराज्यसम्पवतः ------------------------- -------------------------

(ग) वक्षवतपालपिः ------------------------- -------------------------
(घ) ज्योवतःशास्त्रपारङ्गतः ------------------------- -------------------------
ु श्वरीवववपने
(ङ) भवने ------------------------- -------------------------
(ि) वत्सराजः ------------------------- -------------------------
(छ) सप्रणामम ् ------------------------- -------------------------
(ज) वववदतवृतान्तः ------------------------- -------------------------
(झ) राजादेशकावरणः ------------------------- -------------------------

९. भोजप्रबन्धकथायाः सारिं स्वकीय ैः विोवभः ववशदयत।

योग्यता-वविारः
समजवन - ‘सम’् उपसगपपवू क
प ात ्‘जनी प्रादुभापव’े धातोः लुवङ प्रथम

ु ैकविने रूपम (सम
परुष ् जन +
+ ् विण +
् त)्
मिाबलम ् - मित ् (उत्कृ ष्िं) बलिं यस्य सः, तम ् (बहुब्रीविसमासः,
ववारतीया-एकविनम)्
वविारयामास - वव-पूवापत ् ‘िर गतौ भक्षणे ि’ इत्यस्मात ् वणवि वलवट
ु ैकविनम।्
प्रथमपरुष
राज्यलक्ष्ीभारधारणसमथपम ् - राज्यमेव लक्ष्ीः, राज्यलक्ष्ीः (अवधारणे कमपधारयः),

राज्यलक्ष्म्ाः भारः राज्यलक्ष्ीभारः (षिीतत्परुषः)

50
राज्यलक्ष्ीभारस्य धारणम ् (षिीतत्परुषः)
ु राज्यलक्ष्ी-

भारधारणे समथपः (सप्तमीतत्परुषः) राज्यलक्ष्ीभार-

धारणसमथपः, तम (ववारतीय ैकविनम)्
सम्प्राप्तराज्यसम्पवतः - ु
राज्यस्य सम्पवतः (षिीतत्परुषः), राज्यसम्पवतः, सम्प्राप्ता
राज्यसम्पवतः येन सः (बहुब्रीविः)

ततोष - ु ैकविनम।्
‘तषु प्रीतौ’ धातोः वलवट प्रथमपरुष
उदरिवरः - उदरिं वबभवतप इवत (उदर + भृ + इन ् + ममु ् ि,
वनपातवसद्धः)
आकारयामास - ् वत (वलवट प्र. एक.)
आ + कृ + वणि +
ु ूतधूमिोमेन
समद्भ - ु ूतश्च असौ धूमः, समद्भ
समद्भ ु ूतधूमः (कमपधारयः),
ु ूतधूमस्य
समद्भ िोमः ु
(षिीतत्परुषः), तेन
ु ूतधूमिोमेन (तृतीयववभवक्तः)
समद्भ
ररक्ष - ् वलट ् प्रथमपरुष-एकविने
रक्ष + ु ्
रूपम (रक्ष पालने)
अदात ् - ु
दा + लुङ् प्रथमपरुष-एकविनम ् ुदाञ दाने
(ि ् )
पपात - ् वलट ् प्रथमपरुष
पत + ्
ु ैकविनम (पत्लृ गतौ)

51
षिः पाठः
सािंमनस्यसूक्तम ्
अथवपवदे सिंवितायाः तृतीयकाण्िस्य (३), वििंशतमसूक्तस्य (३०) अथवाप ऋवषः, ििमाः

सािंमनस्यिं ि देवते, अनष्ु बु -ववराि ्
्-जगती-प्रिारपवङ्क्त-विष्पु -छन्दािं
वस। सािंमनस्यसूक्तवमदिं
परमसतायाः प्रवतवनवधत्वकतृ प अवि। सूक्तेऽवस्मन ् सद्भावववषये उपदेशः प्रदतोऽवि। भ्रातरः
ु पत्या ि कथिं व्यविरेत, ् पिाश्च
सिोदरैश्च सि कथमािरेयः,ु माता पिैः ु वपतृभ्यािं सि कथमािरेयःु

इत्यावदववषयः सूक्तेऽवस्मन सम्यग ्
उपन्यिोऽवि।
सदयदयिं सािंमनस्यमवववारेष िं कृ णोवम वः।
अन्यो अन्यमवभ ियपत वत्सिं जातवमवाघ्न्या॥१॥

िे वववदमाना जनाः वः, यिाकम ् अवववारेषम ् अवववारेषभावोपलवक्षतिं सािंमनस्यिं सदयदयिं
समानदयदय ैरुपेत िं समानवितवृत्त्यपेु त िं कृ णोवम करोवम। समानवितवृत्त्यपेु तत्विं सािंमनस्यिं भववत।
ु मनष्याः
वमथः प्रीवतयक्ता ु ु
सिंमनष्याः ु ।् अिन्तव्या गौः जातिं वत्सम ् इव
त ैः वनवपवतपत िं सािंमनष्यम

यूय िं जना अवप वमथः परस्परम आवभम ु न कामयध्वम।्
ख्ये

अनव्रतः वपतःु पिो
ु मािा भवत ु सिंमनाः।

ु वाििं वदत ु शवन्तवान॥२॥
जाया पत्ये मधमतीं
तनयः वपतःु अनव्रतः
ु अनकूु लकमाप भवत।ु यत ् वपता कामयते तत्कमपकारी भवत।ु माता

ि वपिावदवभः सि सिंमनाः समानमनस्का भवत।ु जाया भायाप पत्ये भिे मधमतीं ु वतीं वाििं,
माधयप
ु वाििं वदत ु ब्रवीत।ु
ु क्तािं
शावन्तवािं - सखय
मा भ्राता भ्रातरिं ववारक्षन्मा स्वसारमतु स्वसा।
सम्यञ्चः सव्रता भूत्वा वाििं वदत भद्रया॥३॥
भ्राता सोदरः भ्रातरिं मा ववारष्यात।् दायभागावदवनवमतेन भ्रातृववषयम ् अवप्रयिं मा कुयापत।्
स्वसारिं सिोदरािं स्वसा सिोदरा न ववारष्यात।् ते सवे भ्रािादयः सम्यञ्चः समानगतयः
समानमनस्काः समानकमापणः भूत्वा भद्रया कल्याण्या वािा वावगवियेण वाििं वदत।ु
येन देवा न ववयवन्त नो ि ववववारषते वमथः।
तत कृ् ण्मो ब्रह्म वो गृिे सिंज्ञानिं परुषे
ु भ्यः॥४॥

52

येन ब्रह्मणा देवा इिादयः न ववयवन्त, ववमवतिं न प्राप्नववन्त परस्परिं ववमवतिं वववारेष िं न कुवतप ,े
तत ् सिंज्ञानिं समानज्ञानवनवमतम ् ऐक्यमत्यापादकिं ब्रह्म मन्त्रात्मकिं सािंमनस्यिं वः यिाकिं
ु गृिे
ु भ्यः जनेभ्यः करोवम।
परुषे

ज्यायस्वन्तवश्चवतनो मा वव यौष् सिंराधयन्तः सधराश्चरन्तः।
् सिंमनसस्कृ णोवम॥५॥
अन्यो अन्यस्म ै वल्ग ु वदन्त एत सध्रीिीनान वः
ु ताः ज्येिकवनिभावेन परस्परम ् अनसरन्तः
ज्यायस्त्वगणोपे ु विवतवतनः समानमनस्काः
ु समानकायोवारिनाः यूय िं मा ववयौष् मा पृथक ्
सिंराधयन्तः समानसिंवसवद्धकाः समानकायापः सधराः
ु न भवत। अन्योन्यस्म ै वल्ग ु शोभनिं वप्रयवाक्यिं वदन्तः भाषमाणा यूयम ् ऐत
भूत। ववयक्ता

आगच्छत। अिमवप िे जनाः वः यिान ् सध्रीिीनान ् सिाञ्चतः कायेष ु सि प्रवृतान ् सिंमनसः
समानमनस्कान कृ् णोवम।
समानी प्रपा सि वोऽन्नभागः समानो योक्त्रे सि वो यनु वि।
सम्यञ्जोऽवििं सपयपतारा नावभवमवावभतः॥६॥

िे सािंमनस्यकामाः वः यिाकिं समानी एका प्रपा पानीयशाला भवत।ु अन्नभागश्च सिैव
न एकिाववस्थतम ् अन्नपानावदकिं यिावभरुपभ
भवत।ु पस्परानरागवशे
ु ु ु
ज्यताम।् तदथपम ् अििं

मन्त्रवारारा वः य़िान ् समाने योक्त्रे एकवस्मन ् बन्धने स्नेिपाशे यनवि
ु बध्नावम। अवप ि
एकफलावथपनो भूत्वा समानज्ञानाः सन्तः अवििं सपयपत पूजयत। आरा नावभवमव अवभतः।
् यूय िं एकम ्
रथिक्रस्य मध्यवच्छद्रिं नावभः। तस्या अवभतो वतपमाना आराः िक्रावयवाः िक्रम इव
अवििं पवरतो वतपमानाः पवरिरत।
् सिंमनसस्कृ णोम्येकश्नष्ीन्त्सिं
सध्रीिीनान वः ु वननेन सवापन।्

देवा इवामृत िं रक्षमाणाः सायिंप्रातः सौमनसो वो अि॥७॥
सध्रीिीनान ् सि प्रवतपमानान ् एककायपकरणे सिोद्यक्तान
ु ् सिंमनसः समानमनस्कान ् वः

यिान कृ् णोवम करोवम। तथा यिाकम
ु ्
एकववधिं ्
ु एकववधिं
श्नवष्म ्
व्यापनम एकववधस्यान्नस्य ु िं
भवक्त

वा करोवम। सिंवननेन मनसः वशीकरणेन सािंमनस्यकमपणा यिान ् सवापन ् वशे स्थापयावम।
देवलोकस्थाः इिादयः देवाः अमरत्वप्रापकम ् अमृत िं सायिंप्रातः सदा रक्षमाणाः यथा सौमनसः

सवन्त ऐकमत्येन सौमनस्ययक्ताः ु
सवन्त तथा यिाकमवप ्
सदाकालिं सौमनस्यम अि ु भवत,ु यूय िं
ु भवन्त।ु
सवे सौमनस्ययक्ता

53
शब्दाथापः

सदयदयम ् दयदयेन अन्तःकरणेन सि वतपमानम ्

अवववारेषम ् वारेषरवितम ्

कृ णोवम करोवम

अवभियपत व्यविरत

अन्यो अन्यम ् परस्परम ्


वत्सम ् गोवशशमु ्

अघ्न्या अवध्या

अनव्रतः अनक ्
ु ु लम आिरणिं यस्य

सिंमनाः समानिं मनः यस्य सः

शावन्तवाम ् शावन्तः अस्याः अवि इवत मत्वथीयः वः प्रत्ययः

ववारक्षन्मा वारेष िं मा कुयापत ्

सम्यञ्चः समञ्चवन्त सङ्गच्छन्ते इवत

सव्रताः व्रतेन सि वतपमानाः, समानकमापणः

ववयवन्त ु
ववमवतिं प्राप्नववन्त

ववववारषते वववारेष िं कुववप न्त, वििंसािं कुववप न्त

वमथः अन्योऽन्यम ्

कृ ण्मः कुमपः

सिंज्ञानम ् समानज्ञानसम्पादकम ्

ज्यायस्स ु ज्येिषे ,ु ज्येिकवनिभावेन

विवतनः समानमनस्काः

मा ववयौष् पृथक ् न भवत, ववयक्ताः


ु मा भूत

54
सिंराधयन्तः समानसिंसाधकाः

सधराः समानकायपवािकाः

प्रपा पानीयशाला

सपयपत पूजयत

सिंवननेन मनसः वशीकरणेन

अभ्यासः
१. सवे प्रश्नाः समाधेयाः -
(क) भायाप पत्ये कीदृशीं वाििं वदेत ?्
(ख) भ्राता दायभागवनवमतेन वकिं न कुयापत ?्
(ग) के न ववयवन्त ?
(घ) ‘ववयौष्’ इत्यस्य कोऽथपः ?
(ङ) भ्रािादयः कथिं वाििं वदेयःु ?

२. वरक्तस्थानिं पूरयत -
(क) सदयदयिं .................... कृ णोवम वः।

(ख) अिन्तव्या गौः ...............यिं जना अवप वमथः परस्परम आवभम ु न कामयध्वम।्
रव्ये
ु वपतःु .................... भवत।ु
(ग) पिः
(घ) माता ि वपिावदवभः सि .................... भवत।ु

(ङ) ज्यायस्वन्तवश्चवतनो .................... सिंराध्यन्तः सधराश्चरन्तः।
(ि) वः .................... कृ णोवम।

३. ु मेलयत -
समवितिं
(क) अिन्तव्या गौः वपतःु

(ख) अनव्रतः न ववयवन्त
(ग) स्वसारमतु स्वसा
(घ) येन देवा ु
सि वो यनवि
(ङ) समाने योक्‍तिे जातिं वत्सवमव

55
४. ्
कोिकात वित्वा वरक्तस्थानिं पूरयत -
कृ णोवम, सिैव, न ववारष्यात, ् भद्रया, नावभवमवावभतः

(क) सम्यञ्चोऽवििं सपयपतारा .................... ।


(ख) अन्नभागश्च .................... भवत।ु

(ग) समानमनस्कान .................... ।
(घ) स्वसारिं स्वसा .................... ।
(ङ) सव्रता भूत्वा वाििं वदत ....................।

५. प ः सि वक्रयापदावन योजयत -
अधोवलवखतकतृपदै

(क) स्वसारिं स्वसा न .............। (कृ णोवम/ववारष्यात)्


(ख) तनयः वपतःु अनकूु लकमाप ...........। (भवत/
ु वदत)ु
ु वाििं ...........। (वदत/
(ग) जाया पत्ये मधमतीं ु ब्रवु न्त)ु

(घ) समानकायोवारिनाः यूय िं मा ...........। (ववयङ्क्त/ववयौष्)

(ङ) समानी योक्त्रे सि वा ...........। (यनवि/भ ु
नवि)

६. अधोवलवखतपदानािं सवन्धववच्छेदिं कृ त्वा सवन्धनाम वलख्यताम -्


सवन्धववच्छेदः सवन्धसूिम ्
ु ण ैव
(क) देव्यनग्रिे ---------- + ----------- -------------------------
ु मािा
(क) पिो ---------- + ----------- -------------------------
(ख) वाििं वदत ु ---------- + ----------- -------------------------

(ग) सधराश्चरन्तः ---------- + ----------- -------------------------
(घ) सिंमनसस्कृ णोवम ---------- + ----------- -------------------------
(ङ) वोऽन्नभागः ---------- + ----------- -------------------------
(ि) ज्यायस्वन्तः ---------- + ----------- -------------------------

७. अधोवलवखतपदानािं ववग्रिवाक्यिं प्रदश्यप समासनाम वलखत -


समासववग्रिः समासनाम
(क) सदयदयम ् ------------------------- -------------------------

56
(ख) अवववारेषम ् ------------------------- -------------------------
(ग) समानमनस्काः ------------------------- -------------------------
(घ) वावगवियम ् ------------------------- -------------------------
(ङ) अप्रीवतः ------------------------- -------------------------

८. रेखावङ्कतपदान्याधृत्य कारकववभक्ती वनणपयत -


(क) सािंमनस्यमवववारेष िं कृ णोवम वः।
ु वाििं वदत।ु
(ख) जाया पत्ये मधमतीं
ु मािा भवत ु सिंमनाः।
(ग) पिो
(घ) भ्राता भ्रातरिं मा ववारष्यात।्
(ङ) येन देवा न ववयवन्त।

योग्यता-वविारः
व्याकरणािंशः -
शावन्तवाम -् किं शम्भ्याम इवत
् शम-शब्दात
् ्
वतप्रत्ययः ततो मत्वथीयो वः प्रत्ययः।
ु लवट उतमपरुषबहुविने
कृ ण्मः - “कृ वव वििंसाकरणयोश्च” इवत धातः। ु रूपम।्
ु लवट प्रथमपरुषबहुविने
ववववारषते - “ववारष अप्रीतौ” इवत धातः। ु रूपम।्
ु - “ऋक-् पूरब्धूःपथामानक्षे” इवत समासान्तः अकारः। पविं ु स प्रथमाबहुविने रूपम।्
सधराः
ववयौष् - “यञ ्
ु बन्धने ु
” इवत धातोः लुवङ मध्यमपरुषबहुविनम ।् माङ् योगात न् अट ्। सध्रीिीनान ्
- सि अञ्चवत इवत “सिस्य सवध्रः” इवत सवध्रः आदेशः।
सपयपत - “पयप पूजायाम”् इवत धातः।
ु कण्वावदः।
अवववारेषम -् अववद्यमानो वववारेषः यवस्मन तवदवत
् बहुव्रीविः। नञस्त्यथापनािं वाच्यो वा िोतरपदलोपः
इवत वावतपकेन बहुव्रीविसमासः
ु बहुविने विनम।्
अवभियपत - “ियप गवतकान्तयोः” इवत धातोः परस्म ैपदे लोवट मध्यमपरुषे
ु - ‘अन’ु पूवक
अनव्रतः ् ञ वरणे
प ात “वृ ्
् ” इत्यस्मात धातोः ्
बाहुलकात अति ्
प्रत्यये रूपम।्
् अञ्च + वक्वन।् ‘समः सवम’ इत्यनेन सवमः आदेशः। मनोज्ञाः, सङ्गताः इत्यथपः।
सम्यञ्चः - सम +

ववयवन्त - वव-पूवापत “इण ्
गतौ” ु
इवत धातोः लवट प्रथमपरुषबहुविने रूपम।्

57
सप्तमः पाठः
कादम्बरी
ििापीिस्य वशक्षाव्यवस्था
मिाकववः बाणभट्टप्रणीतः कादम्बरी अस्त्येको लब्धप्रवतिः कथाग्रन्ः।
िषपिवरतवमत्याख्यावयका अस्य ैव प्रवसद्धा कृ वतः। सवपवववदतमेव यद ् मिाकववबाणभट्टः
सिंस्कृतगद्यवाङ्मये ु
दवण्िसबन्ध्वोरनन्तरिं लब्धख्यावतः कवववपततप ।े स
वात्स्यायनगोिीयब्राह्मणविंश े जवनमलभत। बाणभट्टो िषपवद्धपनस्य (६॰६-६४७ ई. यावत)्

सभापवण्ितो बभूव। कादम्बयापमक्ता ु
कथा गणाढ्यववरवितायाः बृित्कथायाः सङ्गिृ ीता।

बृित्कथातः राजसमनसः ु न
साधारणीं कथामावश्रत्य बाणभट्टः स्वीयकाव्यकल्पनाकलान ैपण्ये
तस्यािं वववशष्तत्त्वजन्यप्रयोगावन्वधाय कादम्बरीं ववरियामास। ग्रन्ेऽवस्मन ्नायकः ििापीिः
(शूद्रकः), नावयका ि कादम्बरी। अि जन्मियस्य वववशष्िं वृतान्तमवि। अस्यािं पूवापध पम ्
ु भूषणभट्टः अवलखत।्
उतराधपञ्चेवत भागवारयिं ववद्यते। उतराधपभागिं बाणभट्टस्य पिः
अतः साध ु भण्यते ‘गद्यिं कवीनािं वनकषिं वदवन्त’ इवत। प्रौढकववत्वदशपनात ् कल्हनेनोक्तिं
यत ् बाणभट्टः ‘कवीनावमि िक्रवती’ इवत। वणपनानािं व्यापकत्वात ् सवापङ्गणत्वात ्
सूक्ष्तमवववरणसमवन्वतत्वाच्च ‘बाणोवच्छष्िं जगत्सवपम’् इवत भूयो भूयो व्यपवदश्यते। बाणस्य
वणपनशैली तथा समध ु रसप्रधाना ि। यथा
ु रा एकदा कादम्बरीपठने सिंलिाय सदयदयाय

स्वािारोऽवप न रोिते। उक्तञ्च - कादम्बरीरसज्ञानाम आिारोऽवप ु
न रोिते। प्रितोऽयिं पाठ्ािंशः

कथामखस्य ् िृ ीतोऽवि।
प ागस्य “ििापीिस्य वशक्षाव्यवस्था” इत्यस्माद ् भागात सङ्ग
पूवभ

तारापीिः क्रीिाव्यासङ्गववघाताथं बविन पगरादनवसप्रमधपक्रोशमािायामम , ् अवतमिता

तविनवगवरवशखरमालान ु
कावरणा ु न प्राकारमण्िलेन पवरवृतम, ् अनप्राकारमाविते
सधाधववलते ु न
मिता पवरखावलयेन पवरवेवष्तम, ् ु ,्
अवतदृढकपाटसिंपटम उद्घावटत ैकवारारप्रवेशम, ्

एकान्तोपरविततरगवाह्यालीववभागम,् अधःकवल्पतव्यायामशालम, ् अमरागाराकारिं
ववद्यामवन्दरमकारयत।् सवपववद्यािायापणािं ि सिंग्रिे यत्नमवतमिान्तमन्ववतित।्
तिस्थिं ि तिं के शवरवकशोरकवमव, पञ्जरगतिं कृ त्वा प्रवतवषद्धवनगपमम, ्
आिायपकुलपिप्रायपवरजनपवरवारम
ु ,् ु
अपनीताशेषवशशजनक्रीिाव्यासङ्गम ,् अनन्यमनसम, ्
अवखलववद्योपादानाथपमािायेभ्यश्चिापीििं शोभने वदवसे वैशम्पायनववारतीयमप पयाम्बभूव।

58
प्रवतवदनञ्चोिायोिाय सि ववलासवत्या ववरलपवरजनििैव गत्वैनमालोकयामास राजा।
ििापीिोऽप्यनन्यदयदयतया तथावनयवन्त्रतो राज्ञाऽविरेण ैव यथास्वमात्मकौशलिं
प्रकटयवद्भः पािवशादुपजातोत्सािैरािायैरुपवदश्यमानः सवाप ववद्या जग्राि। मवणदप पण
इवावतवनमपले तवस्मन ्सिंिक्राम सकलः कलाकलापः। तथा वि - पदे, वाक्ये, प्रमाणे, धमपशास्त्रे,
राजनीवतष,ु व्यायामववद्यास,ु िापिक्रिमपकृपाणशवक्ततोमरपरशगदाप्रभृ
ु ु
वतष ु सवेष्वायध-ववशे
षषे ,ु
रथियापस,ु गजपृिषे ,ु ु ष,ु
तरङ्गमे ु रजकािं
वीणा-वेणम ु ु वतष ु
स्यतालददुपरपट-प्रभृ वाद्येष,ु
भरतावदप्रणीतेष ु नृतशास्त्रेष,ु नारदीयप्रभृवतष ु गान्धवपवदे ववशेषषे ,ु िविवशक्षायाम, ् तरगवयोज्ञाने,

ु ु
, वििकमपवण, पिच्छेद्य,े पिकव्यापारे
परुषलक्षणे , लेख्यकमपवण, सवापस ु द्यूतकलास,ु

गन्धशास्त्रेष,ु शकुवनरुतज्ञाने, ग्रिगवणते, रत्नपरीक्षास,ु दारुकमपवण, दन्तव्यापारे, वािववद्यास,ु
आयवेु द,े यन्त्रमन्त्रप्रयोगे, ववषापिरणे, सरङ्गोपभे
ु द,े तरणे, लङ्ने, प्ल ुवतष,ु इिजाले, कथास,ु
नाटके ष,ु आख्यावयकास,ु काव्येष,ु मिाभारतपराणे
ु वतिासरामायणेष,ु सवपवलवपष,ु सवपदश
े भाषास,ु
िं ास,ु सवपवशल्पेष,ु छन्दस्स,ु अन्येष्ववप कलाववशेषषे ु परिं सवपकौशलमवाप।
सवपसज्ञ

शब्दाथापः

क्रीिाव्यासङ्गववघाताथपम ् क्रीिाववषयकासक्ते ः दूरीकरणाथपम ्



अनवसप्रम ् वसप्रानद्याः समीपम ्

तविनवगवरः विमवगवरः

वशखरमालानकावरणा ् करोवत
शृङ्गमालाम अन ु यः सः, तेन

सधाधववलते
न े
श्वेतत्वसम्पादकलेप्यद्रव्यववशेषण
पवरवृतम ् पवरवेवष्तम ्
कपाटम ् वारारम ्

अनप्राकारमाविते
न प्रािीरस्य समीपे स्थावपतेन
वाह्याली शकटावदस्थानके िम ्
व्यायामशाला ु
मल्लयद्धाद्यभ्यासस्थानम ्
अमरागाराकारम ् देवसदनवद ्
अन्ववतित ् अकरोत ्
के शरवकशोरकवमव वसिंिशावकवमव

59
पञ्जरगतम ् ु
वििंस्रपशबन्धनसमथपलौिपञ्जरे ववद्यमानम ्
अप पयाम्बभूव ् वषतवान ्
अवप पतवान/प्रे
जग्राि ् िीतवान ्
स्वीकृ तवान/गृ
कलाकलापः ु
ितष्षवष्कलासमू
िः
सञ्चक्राम सङ्क्रान्तोऽभवत ्
शकुवनरुतज्ञाने पवक्षशब्दज्ञाने
दारुकमपवण कािवक्रयायाम ्
प्ल ुवतष ु आरोिणावरोिणे/उत्प्लवने
अवाप ्
प्राप्तवान/लब्धवान ्

तरगः ु
अश्वः/घोटकः/तरङ्गः/ियः

अभ्यासः
१. सवे प्रश्नाः समाधेयाः -
(क) ‘कादम्बरी’ ग्रन्स्य रिवयता कः ?

(ख) प्रवतवदनमिायोिाय राजा कया सि गत्वैनमालोकयामास ?

(ग) के शवरवकशोरकवमव किं पञ्जरगतम अकरोत ?्
(घ) ििापीिस्य आिायपस्य नाम वकम ?्
(ङ) वैशम्पायनस्य वमििं कः आसीत ?्
(ि) ववलासवती का आसीत ?्
२. ्
पूण पवाक्येन प्रश्नान समाधत -
(क) अमरागाराकारिं ववद्यामवन्दरिं कस्याः नद्याः समीपे आसीत ?्
(ख) आिायैरुपवदश्यमानः कः सवाप ववद्या जग्राि ?
(ग) शकुवनरुतज्ञाने इत्यस्य तात्पयं वलखत।
(घ) ववद्यामवन्दरिं कीदृशेन प्राकारमण्िलेन पवरवृतमासीत ?्

(ङ) राजा प्रवतवदनमिायोिाय ववलासवत्या सि किं द्रष्ु िं गच्छवत स्म ?
(ि) ‘प्ल ुवतष’ु इवत शब्दास्याथपः कः ?

60
३. ससूि िं सवन्धववच्छेदिं कुरुत -
सवन्धववच्छेदः सवन्धसूिम ्
ु ण ैव
(क) देव्यनग्रिे ---------- + ----------- -------------------------
(क) पवरजनििैव ---------- + ----------- -------------------------
(ख) प्रवतवदनञ्चोिाय ---------- + ----------- -------------------------
(ग) दशमेऽिवन ---------- + ----------- -------------------------
(घ) आिायेभ्यश्चिापीिम ् ---------- + ----------- -------------------------
(ङ) वनयवन्त्रतो राज्ञा ---------- + ----------- -------------------------
(ि) एकान्तोपरवितः ---------- + ----------- -------------------------
ु षषे ु
(छ) सवेष्वायधववशे ---------- + ----------- -------------------------
(ज) पञ्जरगतिं कृ त्वा ---------- + ----------- -------------------------

४. अधोवलवखतपदानािं ससूि िं ववग्रिवाक्यिं वलखत -


समासववग्रिः समासनाम

(क) अनवसप्रम ् ----------------------- -----------------------
(ख) उद्घावटत ैकवारारम ् ----------------------- -----------------------
(ग) प्रवतवदनम ् ----------------------- -----------------------
(घ) अमरागाराकारम ् ----------------------- -----------------------
(ङ) पञ्जरगतम ् ----------------------- -----------------------
(ि) अवखलववद्योपादानाथपम ् ----------------------- -----------------------
(छ) ववरलपवरजनः ------------------------- -----------------------
५. यथायोग्यिं पदावन मेलयत -
(क) गत्वैनम ् ज्योवतषशास्त्रे
(ख) आिायैरुपवदश्यमानः पञ्जरगतम ्
(ग) ववरलपवरजनः प्राकारमण्िलेन
(घ) के शवरवकशोरकवमव राजा

(ङ) सधाधववलते
न सवाप ववद्या जग्राि
(ि) ग्रिगवणते गृिवनमापणबोधकशास्त्रेष ु

61

(छ) वािववद्यास ु आलोकयामास
७. वरक्तस्थानावन भरत -

(क) मवणदप पण इवावतवनमपले ......................... कलाकलापः।


(ख) आिायैः ................................ ववद्या जग्राि।
ु वतिासरामायणेष ु .................. अवाप।
(ग) मिाभारतपराणे

(घ) सवपववद्यािायापणाम ....................अन्ववतित।्
(ङ) अमरागाराकारिं ............................ अकारयत।्

८. रेखावङ्कतपदान्याधृत्य कारकववभक्ती वनणपयत।


ु न मिता पवरखावलयेन पवरवेवष्तम।्
(क) अनप्राकारमाविते

(ख) तारापीिः ववद्यामवन्दरम अकारयत।्
(ग) आिायेभ्यः ििापीििं शोभने वदवसे अप पयाम्बभूव।
(घ) राजा सि ववलासवत्या गत्वैनमालोकयामास।
(ङ) मवणदप पण इव अवतवनमपले सकलः कलाकलापः सञ्चक्राम।

९. ु
अवतमिता तविनवगवरवशखरमालान ु
कावरणा ु न प्राकारमण्िलेन पवरवृतम।् अस्य
सधाधववलते
भाविं स्पष्यत।
१॰. ििापीिस्य ववद्यामवन्दरस्य पाठ्ववषयाणािं नामावन वलखत।

योग्यता-वविारः
ववद्यािं िाववद्यािं ि यिवारेदोभयिं स ि।
अववद्याया मृत्य िं ु तीत्वाप ववद्ययाऽमृतमश्नतेु ॥ ईशावास्यम -् मन्त्रसङ्ख्या - ७
एतदेशप्रसूतस्य सकाशादग्रजन्मनः।
स्विं-स्विं िवरििं वशक्षेरन पृ् वथव्यािं सवपमानवाः॥ ु वतः - २.२०
मनस्मृ

प्रािीनववश्वववद्यालयाः -
तक्षवशलाववश्वववद्यालयः, नालन्दाववश्वववद्यालयः, ववक्रमशीलाववश्वववद्यालयः, वलभी-

ववश्वववद्यालयः, पष्पवगवरववश्वववद्यालयः, ु
ओदन्तपरीववश्वववद्यालयः, ु
सोमपरववश्वववद्यालयः,
श्रीपवतववश्वववद्यालयः, काञ्चीववश्वववद्यालयः इत्येतादृशाः भूवरशः ववश्वववद्यालया अवधभारतिं

62
राराज्यन्ते स्म। ति ि ववद्यामवधवजगािंसवः वशक्षावथपनः िीन-वतब्बत–नेपाल–थाईदेश–एवशया-
े ः समायावन्त स्म। ति छािेष ु लौवकक्यः अलौवकक्यश्च ववद्याः
ताष्के ण्टप्रभृवतभ्यः नानादेशभ्य

सिंक्राम्यन्ते स्म इवत ऐवतिावसकप्रामाण्य-विन्तनेन उपलभामिे। ति वि तारापीिः पिस्य
ििापीिस्य ववद्याग्रिणाय ववद्यामवन्दरमकारयत।् ति ि अवधकसिस्रा ववद्याः वशक्ष्यन्ते स्म।
तच्च वयिं कादम्बयापः सिु ु अध्ययनेन प्रत्येत िं ु शक्नुमः।
रजोजषेु जन्मवन सत्त्ववृतये वस्थतौ प्रजानािं प्रलये तमःस्पृश।े

अजाय सगपवस्थवतनाशिेतवे ियीमयाय विगणात्मने नमः॥

जयवन्त वाणासरमौवललावलता ु
दशास्यिूिामवणिक्रिवम्बनः।
ु राधीशवशखान्तशावयनी
सरास ु भववच्छदस्त्र्यम्बकपादपािंसवः॥
जयत्यपेु िः स िकार दूरतो वबवभत्सया यः क्षणलब्ध लक्ष्यया।
दृशैव कोपारुणया वरपोरुरः स्वयिं भयावद्भन्नवमवास्त्रपाटलम॥्

नमावम भत्सो श्चरणाम्बजवारयिं सशेखरैमौखवरवभः कृ तािपनम।्
समिसामन्तवकरीटवेवदकाववटङ्कपीठोल्लवु ठतारुणाङ्गवु ल॥
अकारणाववष्कृ तवैरदारुणादसज्जनात्कस्य भयिं न जायते।

ववषिं मिािेवरव यस्य दुवपिः सदुःसििं ु ॥
सवन्नवितिं सदा मखे

63
अष्मः पाठः
नीवतिोकाः
वपबवन्त नद्यः स्वयमेव नािः स्वयिं न खादवन्त फलावन वृक्षाः।
नादवन्त तस्य खलु वावरवािाः परोपकाराय सतािं ववभूतयः॥१॥
भावाथपः - नद्यः स्वस्य जलिं स्वयिं न वपबवन्त। तरवः स्वस्य फलावन, स्वयिं न खादवन्त। मेघाः
शस्यतृणपणपफलावदकिं न भक्षयवन्त खलु। तथ ैव सज्जनानािं सम्पदः अन्येषाम ्
उपकाराय कल्पन्ते।

सखस्य दुःखस्य न कोऽवप दाता परो ददातीवत कुबवद्धरे
ु षा।
करोमीवत वृथावभमानः स्वकमप सूिग्रवथतो वि लोकः॥२॥
भावाथपः - सन्तोषस्य कष्स्य ि कवश्चदवप दाता न भववत। अन्यः यच्छवत, इवत ईदृशीं
वनन्द्यमवतम ् अििं न करोवम। स्वयिं सम्पादयावम इवत अिङ्कारः वनरथपकः। यतोवि
जनि ु स्वकमप स्वीयकमपसिू ण
े बद्धः।
मनीवषणः सवन्त न ते वितैवषणः वितैवषणः सवन्त न ते मनीवषणः।

ु वववारानवप दुलपभो नॄणािं यथौषधिं स्वादु वितिं ि दुलपभम॥३॥
सदयच्च
भावाथपः - ु
प्राज्ञाः वतपन्त े न त ु वित ैवषणः। वितेच्छवः न प्राज्ञाः भववन्त। मानवानािं स्नेिगण-
ु बान्धवः सन्नवप ववद्यावान ् मनष्यो
यक्तः ु दुलपभः। वितकावर मधरिंु ि भेषजम, ् प्राप्त िं ु
कष्साध्यम।्

अनेकशास्त्रिं बहु वेवदतव्यम अल्पश्च कालो बिवश्च ववघ्नाः।

यत्सारभूत िं तदुपावसतव्यिं ििंसो यथा क्षीरवमवाम्बमध्यात ्
॥४॥
भावाथपः - ु यथाशवक्त अवधकावधकम ् अध्ययनिं कुयापत।् कारणिं स्पष्म ् एव अवि यत ्
मनष्यः
शास्त्राणािं सिंख्या अत्यवधका वतपत।े परन्त ु एतदथं प्राप्तः समयः न्यूनः अवि ववध्नाः
ि बिवः सवन्त। पवठत िं ु ज्ञात िं ु वा सामग्री अवप अवधका अवि अतः
शास्त्राध्ययनसमये यवत्कवञ्चत ्सारभूत िं मित्त्वपूणं ि भववत, तत ्तथ ैव स्वीकरणीयिं,
यथा ििंसः जलवमवश्रतदुग्धाद ् दुग्धमेव स्वीकरोवत जलञ्च त्यजवत।


यौवनिं धनम्पवतः प्रभत्वमवववे
वकता।

64
एकै कमप्यनथापय वकम ु यि ितष्यम
ु ॥५॥्
भावाथपः - ु
यवावस्था, द्रव्यवैभवम, ् स्वावमत्वम, ् वविाररवितत्वम, ् एतेष ु एकै कमवप पृथक ् पृथक ्
अनथपमेव जनयवत। यवस्मन ्परुषे
ु पनश्चत
ु ु कवितिं भववत ति वकिं वा वक्तव्यम।्
ष्यमे

तादृशः परुषि ु अनथापनामाकर एव भववत।
अथापगमो वनत्यमरोवगता ि वप्रया ि भायाप वप्रयवावदनी ि।

वश्यश्च पिोऽथ ु
पकरी ि ववद्या षि ् जीवलोकस्य सखावन ्
राजन॥६॥
भावाथपः - िे राजन ् ! वनरन्तरिं धनप्रावप्तः वनरोवगता ि, जाया वप्रया मधरभावषणी
ु ि,
ु तथा धमापथ पकाममोक्षरूपपरुषाथपित
आज्ञापालकः सतः ु ु
ष्यप्रदा ववद्या इमावन षिेव

सिंसावरणो जनस्य सखप्रदायकावन ववद्यन्ते।
अनभ्यासे ववषिं ववद्या अजीणे भोजनिं ववषम।्

ववषिं सभा दवरद्रस्य वृद्धस्य तरुणी ववषम॥७॥
भावाथपः - श्रत्य ्
ु ादेः ववद्याया वनरन्तरम अभ्यासः ् ववद्या ववषेण तल्या
न वक्रयते िेत सा ु भववत।
ु भोजनिं वक्रयते िेत ् तद ् ववषवमव भववत। वनधपनानािं
भोजने अजीणे सवत पनः

सभाऽवप ववषवमव भववत। तथ ैव जिावस्थायािं यवत्यामासवक्तः ववषिं भववत।
आयःु कमप ि ववतिं ि ववद्या वनधनमेव ि।
पञ्च ैतान्यवप सृज्यन्ते गभपस्थस्यैव देविनः॥८॥
भावाथपः - प न्मकृ तसकृु तदुष्कृ तजन्यसखदुःखावदभोगः,
जीवनकालः, पूवज ु धनञ्च ववद्या ि
प ।े
मरणञ्च इमावन पञ्चावप मातृगभपवस्थतस्य ैव प्रावणनः वनधापयन्त
ु गणज्ञे
गणा ु ष ु गणा
ु भववन्त ते वनगणिं
पु प्राप्य भववन्त दोषाः।

सस्वादुतोयाः ु
प्रभववन्त नद्यः समद्रमासाद्य भवन्त्यपेयाः॥९॥
भावाथपः - ु ु जनेष ु गणा,
गवणष ु ु एव वतिवन्त। त एव गणा
गणा ु दुजपनानवाप्य दोषत्वेन

पवरणमन्ते। यथा नद्यः सस्वादुवावरय ु
ताः प्रविवन्त, वकन्त ु वावरवधिं सम्प्राप्य
तत्सवललमपेय िं भववत।
यदा वकवञ्चज्ज्ञोऽििं ववारप इव मदान्धः समभविं
तदा सवपज्ञोऽस्मीत्यभवदववलप्तिं मम मनः।
यदा वकवञ्चवत्कवञ्चद्बधु जनसकाशादवगतिं
तदा मूखोऽस्मीवत ज्वर इव मदो मे व्यपगतः॥१०॥

65
भावाथपः - यदा अििं वकवञ्चद ् जानावम स्म तदा अििं मदमतगज इव मदान्धऽजाये। तदा अििं
‘सवपववद ् अवस्म’ इवत मदीयिं मनः गवपप्राप्तमभवत।् वकन्त ु यदा अििं वववार्ः वकवञ्चत ्
वकवञ्चद ् ज्ञानमवाप्तवान ् तदा अििं ‘मूढोऽवस्म’ इवत ववविन्त्य ज्वर इव मे
प्रमादोऽपगतः।
सत्याऽनृता ि परुषा वप्रयवावदनी ि वििंस्रा दयालुरवप िाथ पपरा वदान्या।

वनत्यव्यया प्रिरवनत्यधनागमा ि वाराङ्गनेव नृपनीवतरनेक रूपा॥११॥
भावाथपः - राज्ञािं नीवतः गवणके व। क्ववित ् यथाथाप क्ववित ् मृषा क्ववित ् वनिुरा ि। क्ववित ्

मधरभावषषी ि। क्ववित ् िननशीला ि। क्ववित ् कृ पावती। क्ववित ् धनपरायणा।
क्ववित ्वदान्या। क्ववित ्वनरन्तरम ्अथापपगमा ि। क्ववित ्प्रिरवनत्यधनागमा
ु ि।
अनेकरूपा भववत इयिं राजनीवतः।

शब्दाथापः

अिः सवललम ् जल
वावरवािाः ु ्
पयोमक बादल
सताम ् सज्जानानािं सज्जनों का
ववभूवतः वैभवम ् सम्पद ्
अम्ब ु वावर जल
अवववेवकता वविारशून्यत्वम ् अवविारता
अथापगमो धनप्रावप्तः धनका लाभ
वश्यः आज्ञावािः आज्ञाकारी
अथपकरी धनोपावजपका धनका लाभ कराने वाली
अजीणे अपाके अपथ्य िोने पर

66
अभ्यासः
१. सवे प्रश्नाः समाधेयाः -

(क) सस्वादुजलिं कदा अपेय िं भववत ?
(ख) कदा ववद्या ववषिं भववत ?

(ग) जीवलोकस्य षट ् सखावन वलखत।

(घ) कीदृशम औषधिं दुलपभ िं भववत ?
(ङ) वृथा अवभमानिं कः करोवत ?

२. पूण पवाक्येन उतरत -



(क) राजनीतेः दश भेदान वलखत।
(ख) कदा मे प्रमादः व्यपगतः ?
(ग) गभपस्थस्य देविनः कावन सृज्यन्ते ?
(घ) कदा अििं ववारप इव मदान्धोऽभवम?्
(ङ) के षािं ववभूतयः परोपकाराय भववन्त?

३. वैकवल्पकाः प्रश्नाः -
(क) नद्यः वकिं न वपबवन्त ?
(अ) दुग्धम ् (आ) स्वयमेव नािः
(इ) वायःु (ई) वकमवप न
(ख) कीदृशिं भोजनिं ववषम ?्
(अ) जीणे (आ) बभु क्षायाम
ु ्
(इ) अजीणे घ) अल्पिारे
ु भववन्त दोषाः ?
(ग) किं प्राप्य गणा
पु ्
(अ) वनगणम ु ्
(आ) गणम
(इ) पयः (ई) ज्ञानम ्
(घ) भायाप वकदृशी भवेत ?्
(अ) कटुवावदनी (आ) वप्रयवावदनी
(इ) कलिकावरणी (ई) अवतवावदनी

67

(ङ) क्षीरवमवाम्बमध्यात ् ग्रिणिं करोवत ?
कः
(अ) काकः (आ) वकः
(इ) िटकः (ई) ििंसः

(ि) कवस्मन काले बिवः ववघ्नाः भववन्त ?
(अ) अल्पकाले (आ) दीघपकाले
(इ) प्रातःकाले (ई) सायिं काले

४. वरक्तस्थानावन पूरयत -
(क) मनीवषणः सवन्त ...................................... स्वादु वितिं ि दुलपभम।्

(ख) अनेकशास्त्रिं ......................................... क्षीरवमवाम्बमध्यात।्
(ग) वपबवन्त नद्यः .......................................... फलावन वृक्षाः।

(घ) सखस्य ........................................... कोऽवप दाता।

(ङ) यौवनिं ............................................... प्रभत्वमवववे
वकता।
(ि) वप्रया ि ................................................... वावदनी ि।
(छ) अजीणे ..................................................... ववषम।्

५. ्
यथायोग्यिं िोकािंशान समायोजयत -
(क) एकै कमप्यनथापय ववद्या वनधनमेव ि

(ख) वश्यश्च पिोऽथपकरी ि ववद्या पु प्राप्य भववन्त दोषाः
ते वनगणिं
(ग) अनभ्यासे ववषिं ववद्या वकम ु यि ितष्यम
ु ्
(घ) आयःु कमप ि ववतिं ि ु
षि ् जीवलोकस्य सखावन राजन ्
ु गणज्ञे
(ङ) गणा ु ष ु गणा
ु भववन्त अजीणे भोजनिं ववषम ्
(ि) यत्सारभूत िं तदुपावसतव्यिं इव मदान्धः समभविं
(छ) यदा वकवञ्चज्ज्ञोऽििं ववारप ु
ििंसो यथा क्षीरवमवाम्बमध्यात ्

६. अधोवलवखतपदानािं ससूि िं सवन्धववच्छेदिं कुरुत।


सवन्धववच्छेदः सवन्धसूिम ्
(क) सवपज्ञोऽस्मीत्यभवदववलप्तिं ---------- + ----------- -----------------------
(ख) भवन्त्यपेयाः ---------- + ----------- -----------------------
(ग) गभपस्थस्य ैव ---------- + ----------- -----------------------

68
(घ) िाथपपरा ---------- + ----------- -----------------------
(ङ) वाराङ्गनेव ---------- + ----------- -----------------------
(ि) वश्यश्च ---------- + ----------- -----------------------
(छ) कोऽवप ---------- + ----------- -----------------------
(ज) यथौषधम ् ---------- + ----------- -----------------------
(झ) ववतिं ि ---------- + ----------- -----------------------

७. अधोवलवखतानािं पदानािं ववग्रिवाक्यिं वववलख्य ससूि िं समासिं वनवदिशत।


समासववग्रिः समासनाम
(क) वनत्यव्यया ------------------------- -------------------------

(ख) प्रिरवनत्यधनागमा ------------------------- -------------------------
(ग) अनेकरूपा ------------------------- -------------------------
(घ) धनागमः ------------------------- -------------------------
(ङ) मदान्धः ------------------------- -------------------------
(ि) अवववेवकता ------------------------- -------------------------
पु ्
(छ) वनगणम ------------------------- -------------------------

८. सोदािरणिं वशखवरणीवृतस्य लक्षणिं वलखत।


९. यदा वकवञ्चज्ज्ञोऽििं ववारप इव मदान्धः समभविं .............॥ इवत िोकस्य भावाथं वलखत।

योग्यता-वविारः
ु ष ु ज्ञानिं वि ववशेषः इवत आयोवक्तः। इतरप्रावणभ्यः ज्ञानावधक्येन ैव मानवः
मनष्ये
गरीयावनवत कीत्य पते। तादृशिं ज्ञानिं सन्मागे प्रयक्त ्
ु िं सत लोककल्याणकारकिं भववत। अववनीवतमागे
ु िं सत ् लोकववनाशकारकिं
प्रयक्त प ् ऋषयः कवयः ज्ञानिं समाजविताय
भववत। पूवम

कथमपयोक्तव्यवमवत आलोच्य सम्यक ् पवरशील्य ि उतमिोकरूपेण अस्मभ्यिं दतवन्तः। तेष ु
ु उपस्थाप्यन्ते तावन पवठत्वा नन्दत।
कावनिन िोकरत्नावन भवतािं परतः
ु ववक्रमः।
ु क्षमा सदवस वाक्‍तपटुता यवध
ववपवद ध ैयपमथाभ्यदये
ु प्रकृ वतवसद्धवमदिं वि मिात्मनाम॥्
यशवस िावभरुविव्यपसनिं श्रतौ
एको देवः के शवो वा वशवो वा एकिं वमििं भूपवतवाप यवतवाप।

69

एको वासः पतने वा वने वा एका नारी सन्दरी वा दरी वा॥

एके सत्परुषाः पराथपघटकिं स्वाथं पवरत्यज्य ये
सामान्याि ु पराथपमद्यमभृ
ु तः स्वाथाप ववरोधेन ये।

तेऽमी मानषराक्षसाः परवितिं स्वाथापय वनघ्नवन्त ये।
ये वनध्नवन्त वनरथपकिं परवितिं ते के न जानीमिे॥
ु कनकिं परीक्ष्यते वनघषपणच्छेदनतापनतािन ैः ।
यथा ितवभपः
ु परुषः
तथा ितवभपः ु ु न कमपणा॥
परीक्ष्यते श्रतु ने शीलेन गणे
ु कुवलश-
वरिं पक्षच्छेदः समदमघवन्मक्त

प्रिारैरुिच्छद्बहुलदिनोिारगरुवभः।

तषाराद्रे ः सूनोरिि! वपतवर क्लेशवववशे

न िासौ सिंपातः पयवस पयसािं पत्यरुवितः॥

यदिेतनोऽवप पादैःस्पृष्ः प्रज्वलवत सववतवरनकान्तः।

ततेजस्वी परुषः परकृ तवनकृ वतिं कथिं सिते॥
ु वनपतवत मदमवलनकपोलवभवतष ु गजेष।ु
वसिः वशशरवप

प्रकृ वतवरयिं सत्त्ववतािं न खलु वयिेजसो िेतः॥

70
नवमः पाठः
वणजन्त-सन्नन्त-यङन्त-यङ्ललुगन्त-प्रयोगाः
अवस्मन ् पाठे “भूवादयो धातवः” इवत “सनाद्यन्त धातवः” इवत ि
ु ज्ञकमािेभ्यः प्रयोजकव्यापारे वणि ् प्रत्ययो ववधीयते। प्रयोजकश्च कतःपु
सूिवारयवववितधातसिं
प्रेरकः। यथा लक्ष्णः अधीते, तिं रामः अध्ययनावदवक्रयया प्रेरयवत, ति अध्ययनकताप लक्ष्णः,
स प्रयोज्यो वणि ्प्रत्ययि ु प्रेरणावदकतृल
प क्ष्णव्यापारे भववत। ति वणवि जाते गत्याद्यथपधातूनािं
प्रयोज्यकतःपु “स्वतन्त्रः कताप” इत्यनेन े
सूिण प्राप्तािं प ज्ञ
कतृस िं ािं बावधत्वा

“गवतबवद्धप्रत्यवसानाथपशब्दकमाप े कमपसज्ञ
कमपकाणामवणकताप स णौ” इवत सूिण िं ायािं “कमपवण
े ववारतीया ववधीयते। एवञ्च ‘लक्ष्णिं रामः अध्यापयवत’ इवत प्रयोगो भववत।
ववारतीया” इवत सूिण

गत्याद्यथपवभन्नेभ्यः सकमपकेभ्यो पविप्रभृवतभ्यः धातभ्यः ण्यन्ते प्रयोज्यकतपवर तृतीया, यथा -
देवदतेन यज्ञदतः तण्िुलिं पाियवत। पाठे ऽवस्मन ् प्रयोजकानसारे
ु ण ैव प्रथममध्यमोतमपरुषाणािं

े किपवभप्राये फले आत्मनेपदिं भाव्यम।्
व्यवस्था ज्ञेया।यथा - “वणिश्च” इवत सूिण

वणजन्तप्रकरणम -्

िेतमवत ि (पा.सू. ३.१.२६) िेतःु स्वतन्त्रस्य कतःपु प्रयोजकः। तदीयो व्यापारः

प्रयोजकव्यापारः प्रेषणावदः। तवस्मन वाच्ये सवेभ्यो धातभ्यो ्
ु वणि प्रत्ययो भववत। यथा - देवदत:
पिवत, यज्ञदतः तिं प्रेरयवत इवत यज्ञदतः देवदतेन पाियवत (पि ्+ वणि ्= पावि)। देवदतः
् वणि =
गच्छवत, यज्ञदतःतिं प्रेरयवत, इवत यज्ञदतः देवदतिं गमयवत (गम + ् गवम)।
वणिश्च (पा.सू १.३.७४) - वणजन्तेभ्यो धातभ्यः
ु किपवभप्राये वक्रयाफले आत्मनेपदिं भववत।
कटिं कारयते। ओदनिं पाियते। परगावमवन वकयाफले परस्म ैपदिं भववत। कटिं कारयवत परस्य।
ओदनिं पाियवत अन्यस्य।
अिो वणणवत (पा.सू. ७.२.११५) - वञवत वणवत ि प्रत्यये परेऽजन्ताङ्गस्य वृवद्धः स्यात।् यथा
- भू + इ (वणि)् = भौ + इ = भावव + अ (शप)् + वत = भावयवत। तथ ैव - णीञ -् नाययवत।
कृ - कारयवत। धृ - धारयवत। विञ -् िाययवत। वज - जाययवत।

अत उपधायाः (पा.सू. ७.२.११६) - उपधाया अतो वृवद्धः स्यात वञवत वणवत ि प्रत्यये परे।
् ववप णपः उपधासिंज्ञको भववत। यथा - पठ ् + इ (वणि)् = पावठ + अ (शप)् + वत
अवन्तमवणापत पू
= पाठयवत। तथ ैव - पि -् पाियवत। िस -् िासयवत। पत -् पातयवत। त्यज -् त्याजयवत।

71
ु पधस्य ि (पा.सू. ७.३.८६) - पगन्तस्य
पगन्तलघू ु ु स्यात ्
लघूपधस्य िाङ्गस्येको गणः

सावपधातकाधपधात ु
कयोः। यथा - वलख ् + इ (वणि)् = लेवख + अ (शप)् + वत = लेखयवत।
तथ ैव - वमल - मेलयवत। रुि -् रोियवत। वखद ् - खेदयवत। मि
ु -् मोियवत। वसि -् सेियवत।
ु णौ (पा.सू. ७.३.३६) - अवतप ह्री व्ली री क्नूयी क्ष्ायी
अवतपह्रीव्लीरीक्नूयीक्ष्ा्ातािं पङ्

इत्येतषे ाम अङ्गानाम ्
आकारान्तानािं ु
ि पगागमो भववत णौ परतः। यथा - ऋ + इ (वणि)् = ऋ-
् क
प (प ु )् + इ = अवप प + अ (शप)् + वत = अप पयवत। तथ ैव - ह्री - ह्रैपयवत। व्ली - व्लेपयवत। क्नू -
क्नोपयवत। दा - दापयवत। स्था - स्थापयवत। स्ना - स्नापयवत। धा - धापयवत।
ु ् (पा.सू. ७.३.३७) - शा, छा, सा, ह्वा, वे, पा इत्येतषे ाम ् अङ्गानािं
शाच्छासाह्वाव्यावेपािं यक

यगागमो भववत णौ परतः। उदािरणावन - शो तनूकरणे - शाययवत। छो छेदने - छाययवत। षो
अन्तकमपवण -साययवत। ह्वेञ ्स्पधापयािं शब्दे ि - आह्वाययवत। व्येञ सिं
् वरणे - सिंव्याययवत। वेञ ्

तन्तसन्ताने - वाययवत। पा पाने - पाययवत।
पातेलुग ्
प वक्तव्यः ्
(वावतपकम)् - ‘पा रक्षणे’ इवत धातोः वणवि परे लुग आगमो भववत। यथा
- पालयवत।
क्रीङ्जीनािं णौ (पा.सू. ६.१.४८) - िुक्रीञ ् द्रव्यवववनमये, इङ् अध्ययने, वज जये इत्येतषे ािं

धातूनाम एिः स्थाने णौ परतः आकारादेशो भववत। यथा - क्री - क्रापयवत। इङ् - अध्यापयवत।
वज - जापयवत।
वमतािं ह्रस्वः (पा.सू. ६.४.९२) - घटादीनािं ज्ञपादीनािं िोपधाया ह्रस्वः स्याण्णौ। यथा -
घटयवत। गम -् गमयवत। शम -् शमयवत। जन -् जनयवत। नम -् नमयवत/नामयवत। ज्वल ् -
ज्वलयवत/ज्वालयवत।
वणजन्तावन उदािरणावन
१. ु बालके न लेख िं लेखयवत।
बालको लेख िं वलखवत। गरुः
२. भृत्यः कायं करोवत। स्वामी भृत्यने कायं कारयवत।
३. शिवः दाम्यवन्त। राजा शिून दमयवत।
४. श्रीकृ ष्ः गोकुलिं गच्छवत। वसदेु वः श्रीकृ ष्िं गोकुलिं गमयवत।
५. ु
पिकम ्
आधावनकायािं ु
वतिवत। वशष्यः पिकम ्
आधावनकायािं स्थापयवत।

72
सन्नन्तप्रकरणम -्

धातोः कमपणः समानकतृकावदच्छायािं वा (पा.सू. ३.१.७) - इच्छासमानकतृक
प त्वे सवत
इच्छाकमीभूतो यो व्यापारः तवारािकाद ् धातोवरच्छायािं सन ् वा स्यात।् यथा - पवठतमु ् इच्छवत
वपपवठषवत। अि यः कताप इवषधातोः स एव कताप इच्छाकमीभूतव्यापारस्य पठनस्यावप। अतः
इच्छाकमीभूतव्यापारवािकाद ् धातोः सन ् भववत। तथ ैव - गन्तवमच्छवत
ु - वजगवमषवत।

खावदतवमच्छवत - विखावदषवत। कतवपु मच्छवत - विकीषपवत। लेवखतवमच्छवत
ु - वललेवखषवत।

ज्ञातवमच्छवत ु
- वजज्ञासते। श्रोतवमच्छवत ु षते। स्मतवपु मच्छवत - सिू
- शश्रू ु ष पते। द्रष्वु मच्छवत -

वददृक्षते। भववतवमच्छवत ु षवत। अतवमच्छवत
- बभू ु ु
- वजघत्सवत। अध्येतवमच्छवत - अवधवजगािंसते।

दातवमच्छवत ु
- वदत्सवत। क्रेतवमच्छवत ु
- विक्रीषवत। िन्तवमच्छवत ु
- वजघािंसवत। अध्येतवमच्छवत
- अवधवजगािंसते।
सन्नन्तावन उदािरणावन -
१. ु
अन्तेवावसनः अध्येतवमच्छवन्त। अन्तेवावसनः अवधजागािंसन्ते।
२. ु
माता वभक्षकेु भ्यः भोजनिं दातवमच्छवत। माता वभक्षकेु भ्यो भोजनिं वदत्सवत।
३. ्
अििं भोजनम अवि। अििं वजघत्सावम।
४. ु
यूय िं भ्रवमतवमच्छथ। यूय िं वबभ्रवमषथ।
५. ् वपु मच्छतः। वशष्यौ मन्त्रान स
वशष्यौ मन्त्रान स्मत ् िू
ु षते ।े

यङ्ललुगन्तप्रकरणम -्
धातोरेकािो िलादेः वक्रयासमवभिारे यङ् (पा.सू. ३.१.२२) - एकाज ् यो धातिपु लावद:
ु भववत।
वक्रयासमवभिारे वतपत,े तस्माद ् यङ् प्रत्ययो भववत। अयमेकाज्भ्भ्यो िलावदभ्यो धातभ्यो
ु , भृशाथो वा वक्रयासमवभिारः। पनः
अनेकाज्भ्भ्यो न भववत। अजावदभ्यो न भववत। पौन:पन्यिं ु
ु पिवत पापच्यते। भृश िं ज्वलवत जाज्वल्यते। देदीप्यते।
पनः
यङोऽवि ि (पा.सू २.४.७४) - यङोऽच्प्प्रत्यये लुग ्भववत। िकारात ्तिं ववनाऽवप भववत।
अतोऽन ैवमवतकोऽयिं लुक ् सवेभ्यो धातभ्यो
ु वववितस्य यङ्प्रत्ययस्य भववत।
यङ्ललुगन्तोदािरणावन -
१. बालकः अवतशयेन क्रीिवत। बालकः िेक्रीड्यते।
२. वशष्यः गरुु िं पौनःपन्ये
ु न प्रश्निं पृच्छवत। वशष्यः गरुु िं प्रश्निं परीपृच्छ्यते।
३. वशशवः भृश िं रुदवन्त। वशशवः रोरुद्यन्ते।

73
४. ्
वयम अवतशये
न भोजनिं पिामः। वयिं भोजनिं पापच्यामिे।
५. ु पौनःपन्ये
यवािं ु गीतािं पापठ्ेथ।े
ु न गीतािं पठथः। यवािं
६. ु न पश्यवत। सः मािं दरीदवष्ि/दरीदशीवत।
सः मािं पौनःपन्ये
७. वेदषे ु भृशमलौवककिं ज्ञानिं वतपत।े वेदषे ु अलौवककिं ज्ञानिं वरीववतप/वरीवरीवत।
८. कुिकणपः अवतशयेन शेत।े कुिकणपः वशशेवत/वशशयीवत।
९. भीमः अत्यवधकिं खादवत। भीमः िाखावत/िाखादीवत।
ु न गीतिं गायवन्त। गावयकाः गीतिं जागवत।
१॰. गावयकाः पौनःपन्ये
बोधसौकयापय वणजन्तादीवन रूपावण प्रदतावन।
धातःु ण्यन्तरूपम ् सन्नन्तरूपम ् यङन्तरूपम ् यङ्ललुगन्तरूपम ्

गम्ृँ ृ गतौ गमयवत वजगवमषवत जङ्गम्यते जङ्गवन्त/जङ्गमीवत

श्र ु श्रवणे श्रावयवत ु षते


शश्रू शोश्रूयते शोश्रोवत/शोश्रवीवत

ज्ञा अवबोधने ज्ञापयवत वजज्ञासते जाज्ञायते जाज्ञावत/जाज्ञेवत



िुकृञ करणे कारयवत विकीषपवत िेक्रीयते िकप वतप/िकप रीवत

वलखृँ अक्षरववन्यासे लेखयवत वललेवखषवत लेवलख्यते लेलेवक्त/लेलेखीवत



िुक्रीञ द्रव्यवववनमये क्रापयवत विक्रीषवत िेक्रीयते िेक्रेवत/िेक्रयीवत

पठृँ व्यक्तायािं वावि पाठयवत वपपवठषवत पापठ्ते पापवट्ट/पापठीवत

स्मृ विन्तायाम ् स्मारयवत ु ष पते


सिू सास्मयपत े सरीस्मवतप/सरीस्मरीवत

िुदाञ दाने दापयवत वदत्सवत देदीयते दादावत/दादेवत

णीञ प्रापणे नाययवत वननीषवत नेनीयते नेन ेवत/नेनयीवत

वदृँ व्यक्तायािं वावि वादयवत ववववदषवत वावद्यते वाववत/वावदीवत

त्यजृँ िानौ त्याजयवत वतत्यक्षवत तात्यज्यते तात्यवक्त/तात्यजीवत



ह्वेञ स्पधाप
यािं शब्दे ि आह्वाययवत ु
आजहूषवत आजाह्वायते आजाह्वावत/आजाह्वेवत

भू सतायाम ् भावयवत ु षवत


बभू बोभूयते बोभोवत/बोभवीवत

इङ् अध्ययने अध्यापयवत अवधवजगािंसते --- ---

74
पत्लृृँ गतौ पातयवत वपपवतषवत पनीपत्यते पनीपवत/पनीपतीवत

ग्रिृँ उपादाने ग्राियवत वजघृक्षवत जरीगृह्यते जरीगवढप/जरीगिीवत

प्रच्छृँ ज्ञीिायाम ् प्रच्छयवत वपपृवच्छषवत परीपृच्छ्यते परीपृवष्/परीपृच्छीवत

िसृँ िसने िासयवत वजिवसषवत जािस्यते जािवि/जािसीवत

िा गवतवनवृतौ स्थापयवत वतिासवत तेिीयते तास्थावत/तास्थेवत

ववशृँ प्रवेशने उपवेशयवत उपववववक्षवत उपवेववश्यते उपवेववे ष्/उपवेवश


े ीवत

अभ्यासः
१. ् न प्रश्नान
अधोवलवखतान सवाप ् ्
समाधत -

(क) वणि प्रत्ययः कवस्मन्नथे भववत ?
े भववत ?
(ख) वणवि परे उपधाभूतस्य अतो वृवद्धः के न सूिण
े वकिं भववत ?
(ग) “वणिश्च” इवत सूिण
(घ) उपववशवत इत्यस्य सवन वकिं रूपम ?्

(ङ) सन प्रत्ययः कवस्मन्नथे भववत ?

२. पूण पवाक्येन उतरत -



(क) सन प्रत्ययववधायकिं सूि िं वकम ?्

(ख) “िेतमवत ि” इवत सूिस्याथपः कः ?
(ग) करोतेः यवङ वकिं रूपिं भववत ?
(घ) यङ् प्रत्ययः कवस्मन्नथे भववत ?
ु णौ’ इवत सूिण
(ङ) ‘अवतपह्रीव्लीरीक्नूयीक्ष्ा्ातािं पङ् े वकिं ववधीयते ?

३. ु वाक्यावन वलखत -
उदािरणानसारिं
यथा - वपता पििंु िििं ............ (दृश)्
वपता पििंु िििं दशपयवत।
् त िं .................................। (भज
(क) िवरः देवान अमृ ु )्
(ख) माता पििंु सत्यिं .....................................। (भाष)्

75
(ग) सः वमििं वातां ......................................। (श्र)ु
(घ) माता बालिं पाठशालािं ........................................। (गम)्

४. वरक्तस्थानावन पूरयत -
(क) धातोः कमपणः .................... वा।
ु णौ।
(ख) ........................... पङ्
(ग) ..................................वक्रयासमवभिारे यङ्।
ु न पठवत .......................।
(घ) पौनः पन्ये

(ङ) खावदतवमच्छवत .......................।

५. ु त्य वरक्तस्थानावन पूरयत -


उदािरणमनसृ

यथा – सः पवठतमु इच्छवत = वपपवठषवत

गन्तमु इच्छवत ............................. ।
ु षवत।
...................................... बभू
ु न वलखवत ....................... ।
पौनःपन्ये
बालः ................................... वजगीषवत।
पिन्तिं प्रेरयवत ............................. ।
भृश िं रोवदवत ............................... ।
ु षते।
........................................... शश्रू

६. अधोवनवदिष्रूपाणािं धात िं ु लकारिं प्रत्ययञ्च वलवखत।


रूपम ् धातःु प्रत्ययः लकारः
वपपवठषत ु ---------- ---------- ----------
ु षत ्
अबभू ---------- ---------- ----------
भावयेयःु ---------- ---------- ----------
अश्रावयाम ---------- ---------- ----------
कारवयता ---------- ---------- ----------
विकीषपत ु ---------- ---------- ----------
वजघवत्सता ---------- ---------- ----------
वपपवठषेत ् ---------- ---------- ----------

76
भावयथः ---------- ---------- ----------
अपाठयः ---------- ---------- ----------

७. अधः प्रदतावन पदावन स्वीकृ त्य वाक्यावन रियत -


(क) वपपवठषवत .........................................।
(ख) स्थापयवत .........................................।
(ग) परीपृच्छ्यते ...................................।
(घ) दादावत ......................................।
(ङ) विकीषपवत ...................................।

योग्यता-वविारः
धातवो ववारववधाः -
औपदेवशकधातवः - पावणनीयधातपु ाठे पवठताः १९३० धातवो धातपु ाठे
ु ज्ञ
उपवदष्त्वादौपदेवशकाः। एतेषािं “भूवादयो धातवः” इत्यनेन धातस िं ा भववत।
आवतदेवशकधातवः - सन, ् क्यि, ् काम्यि, ् क्यष, ् क्यङ,् वक्वप, ् वणङ,् ईयङ,् वणि, ्
यक,् आय, यङ,् एते वारादश सनादयः प्रत्ययाः सवन्त। एते सनादयोऽन्ते येषािं ते
सनाद्यन्ताः समदु ायाः “सनाद्यन्ता धातवः” इत्यनेन सूिण ु ज्ञ
े धातस िं का भववन्त।

77
दशमः पाठः
दशपनपवरियः
दृश्यते अनेन इवत दशपनम, ् दृश्यते यथाथपतया ज्ञायते, अवगम्यते वा पदाथपतत्त्वमनवधगत-
ववषयोऽपूवो वा अनेन तद ् दशपनम।् एविं वि करणेऽथे ल्यटु ् प्रत्यये तत्त्वज्ञानस्य साधनभूत िं
दशपनशास्त्रिं भववत। दशपनम ्इवत शब्दे दृवश धातःु के वलिं िाक्षषज्ञानववषयकिं
ु न अवपत ु सामान्य-
ु , अस्य सामान्यज्ञानाथे प्रयोगः “अदशपन िं लोपः” इत्यवस्मन ् सूि े पावणवनः
ज्ञानाथेऽवप प्रयज्यते
स्वीकृ तवान, ् अतः बाह्यपदाथापनािं िाक्षष-घ्राणज-रासन-श्रौि-त्वाि-मानसावदसवप
ु ववधज्ञानाय
आत्मतत्त्वबोधाय ि साधनभूतः पन्ा वविारधारा दशपनम ् इवत ज्ञायते। यवद दशपनपदस्य
सङ्क्षेपाथपः वक्रयते िेत ् प्रमाणप्रमेयवविारकिं शास्त्रिं दशपनम।् तावकि कानािं वैववध्यात ् दशपनानामवप
वैववध्यिं दरीदृश्यते। भारतीयदशपन े भेदवारयिं स्वीकृ तम।् यथा -
दशपनम ्

आविकदशपनम ् नाविकदशपनम ्

िावापकदशपनम ् ज ैनदशपनम ् बौद्धदशपनम ्

सािंख्यदशपनम ् योगदशपनम ् न्यायदशपनम ् वैशवे षकदशपनम ् मीमािंसादशपनम ् वेदान्तदशपनम ्

आविकदशपनम ्
वेदषे ु ववश्वसवन्त ये ते आविकाः तेषािं दशपनम ् आविकदशपनम, ् एतेष ु आविकदशपनषे ु
ु ु वपवन्त- यथोक्तम -्
षि ्-दशपनावन भारतीयसिंस्कृतेः ििभूतावन सवन्त, ये वेदमनक
वेद-प्रमाणाकानीि, प्रोियेु दशपनावन षट ्।
न्यायवैशेवषकादीवन, स्मृतािे आविकावभधाः॥
् ख्यदशपनम -्
तेष ु प्रथमिं तावत सािं
अस्य दशपनस्य प्रवतपकः मिवषपः कवपलः, दशपनऽे वस्मन ् ईश्वरस्योल्ले खो नावि।
ु एव प्रवतवितः, यत ् प्रवतशरीरवभन्नमनेकः, वनत्यः, वनगणः
िेतनतत्त्वरूपेण परुष पु इष्ा साक्षी,
िावि।
आधारग्रन्ः - सािंख्यसूिम ्

78
प्रकरणग्रन्ः - सािंख्यकावरका
पदाथापः - ु
परुषः, प्रकृ वतः, मिद ्, अिङ्कारः, एकादशेवियावण (पञ्चज्ञानेवियावण,
पञ्चकमेवियावण, मनश्च), पञ्चतन्मािावण, पञ्चमिाभूतावन।
(पञ्चवविंशवतः तत्त्वावन)
प्रमाणावन - प्रत्यक्षम, ् अनमानम
ु , ् शब्दश्च।
सृवष्-प्रवक्रया - ु
अि प्रकृ वतपरुषयोः ् वष्ः।
सिंयोगात सृ
प्रकृ तेमिप ािंितोऽिङ्कारः तस्मा‍गणश्च षोिशकः।

तस्मादवप षोिशकात पञ्चभ्यः पञ्चभूतावन॥
मोक्षः/कै वल्यम ् - सम्यग्ज्ञानावधगमाद ् धमापदीनामकारणप्राप्तौ।

वतिवत सिंस्कारवशात िक्रभ्रवमवद ् धृतशरीरः॥

योगदशपनम ्
अस्य दशपनस्य प्रवतपकः मिवषपः पतञ्जवलः। क्लेश-कमप-ववपाकाशय ैः अपरामृष्ः

परुषववशे ु एव प्रवतशरीरे ि ैतन्यशवक्तः। पवरणामवादः सत्कायपवादश्च वसद्धान्तौ
षः ईश्वरः। परुष
वारौ वतेत।े आधारग्रन्ः - योगसूिम ्
‘योगवश्चतवृवतवनरोधः’ इवत योगदशपनस्य प्रथमिं सूिम।् ति ‘प्रमाणववपयपयववकल्पवनद्रास्मृतयः’
पञ्च वृतयः।
प्रमाणम ् - ु
प्रत्यक्षानमानागमाः प्रमाणावन।
ववपयपयः - ववपयपयो वमथ्याज्ञानमतद्रूपप्रवतवितम।्
ववकल्पः - ु
शब्दज्ञानानपाती ु न्यो ववकल्पः।
विशू
वनद्रा - अभावप्रत्ययालम्बनावृवतवन पद्रा।
स्मृवतः - ु तववषयासम्प्रमोषः स्मृवतः।
अनभू
वनरोधः - अभ्यासवैराग्याभ्यािं तवन्नरोधः।
अभ्यासः - ति वस्थतौ यत्नोऽभ्यासः।
योगाभ्यासबलेन त ु शारीवरकः मानवसकः बौवद्धकः विववधः स्वास्थ्यलाभपूवक
प िं ववववध-
वसद्धयः प्राप्यन्ते। वितवृवत-वनरोधाख्यस्य योगस्य यम-वनयम-आसन-प्राणायाम-प्रत्यािार-
धारणा-ध्यान-समावधरूपावण अष्ौ अङ्गावन भववन्त। यथा -
१. यमः - अवििंसासत्याऽिेयब्रह्मियापपवरग्रिाः यमाः।

79
(क) अवििंसा - अवििंसा-प्रवतिायािं तत्सवन्नधौ वैरत्यागः।
(ख) सत्यम ् - सत्यप्रवतिायािं वक्रयाफलाश्रयत्वम।्
(ग) अिेयम ् - अिेयप्रवतिायािं सवपरत्नोपस्थानम।्
(घ) ब्रह्मियपम ् - ब्रह्मियपप्रवतिायािं वीयपलाभः।
(ङ) अपवरग्रिः - अपवरग्रिस्थ ैये जन्मकथन्तासम्बोधः।
२. वनयमः - शौिसन्तोषतपःस्वाध्यायेश्वरप्रवणधानावन वनयमाः।
(क) शौिम ् - ु परैरसिंसगपः।
शौिात्स्वङ्गजगु िा
(ख) सन्तोषः - ु
सन्तोषादनतमस ु
खलाभः।
(ग) तपः - ु
कायेवियवसवद्धरशवद्धक्षयातपसः।
(घ) स्वाध्यायः - स्वाध्यायावदष्देवतासम्प्रयोगः।
(ङ) ईश्वरप्रवणधानम ् - समावधवसवद्धरीश्वरप्रवणधानात।्
३. आसनम ् - ु
वस्थरसखमासनम ।्
४. प्राणायामः - ्
तवस्मन सवत श्वासप्रश्वासयोगपवतववच्छेदः प्राणायामः।
५. प्रत्यािारः - ु इवेवियाणािं प्रत्यािारः।
स्वववषयासम्प्रयोगे वितस्वरूपानकार
६. धारणा - देशबन्धवश्चतस्य धारणा।
७. ध्यानम ् - ति प्रत्यय ैकतानता ध्यानम।्
८. समावधः - तदेवाथपमािवनभापस िं स्वरूपशून्यवमव समावधः।
पदाथापः - ु
ईश्वरः, परुषः, प्रकृ वतः, मित, ् अिङ्कारः, एकादशेवियावण,
पञ्चतन्मािावण, पञ्चमिाभूतावन। (षवविंशवतः तत्त्वावन)
प्रमाणावन - प्रत्यक्षम, ् अनमानम
ु , ् आगमश्च (शब्दः)।
सृवष्प्रवक्रया - ु
ईश्वरेच्छया प्रकृ वत-परुष-सिं ् वष्ः।
योगात सृ
प्रकृ तेमिप ािंितोऽिङ्कारः तस्मा‍गणश्च षोिशकः।

तस्मादवप षोिशकात पञ्चभ्यः पञ्चभूतावन॥
मोक्षः/कै वल्यम ् - प िं वितवृवत-वनरोधात ्
समावधलाभेन वववेकज्ञानेन वा कमपक्षयपूवक

मोक्षप्रावप्तः। तवारैराग्यादवप दोष-बीजक्षये कै वल्यम/मोक्षः।

80
न्यायदशपनम ्
दशपनस्यास्य प्रवतपकः मिवषपः गौतमः। ज्ञानावधकरणमात्मा। तविववधम ् - जीवात्मा,
परमात्मा ि। ईश्वरः सृवष्कताप वनत्यः सवपज्ञः कमपफलप्रदाता। अस्य दशपनस्याधारभूतग्रन्ः -
न्यायदशपनम, ् न्यायसूिम (गौतमािायप
् प्रणीतम)।्
आधारग्रन्ः - न्यायसूिम ्
प्रकरणग्रन्ः - तकप भाषा
पदाथापः - प्रमाण-प्रमेय-सिंशय-प्रयोजन-दृष्ान्त-वसद्धान्त-अवयव-तकप -वनणपय-
वाद-जल्प-ववतण्िा-िेत्वाभास-छल-जावत-वनग्रिस्थाननामानः।
प्रमाणावन - प्रत्यक्षम, ् अनमानम
ु , ् उपमानम, ् शब्दः।
सृवष्प्रवक्रया - ् वष्ः।
अि ईश्वरेच्छया वक्रयाशीलस्य परमाणतु त्त्वस्य परस्परसिंयोगात सृ
सिंयोगस्य नाशः ववनाशः।
मोक्षः/कै वल्यम ् - प्रमाणप्रमेयसिंशयावदतत्त्वज्ञानावन्नःश्रेयसावधगमः। ु ैः
सत्कमापनिान
ज्ञानाज्ञानववरवितस्य जिीभूतस्य आत्मतत्त्वस्य अवस्थाववशेषः
मोक्षः/कै वल्यम।्

वैशवे षकदशपनम ्
अस्य दशपनस्य प्रवतपकः मिवषपः कणादः/उलूकः। वैशवे षकदशपनसूिावण आधारग्रन्ः,
तकप सिंग्रिः प्रकरणग्रन्ः। ज्ञानावधकरणमात्मा। तविववधः जीवात्मा परमात्मा ि ईश्वरः वनत्यः
सवपज्ञः सृवष्कताप कमपफलप्रदातावि; ववशेषपदाथपस्य स्वीकरणावारैशवे षकः इवत नाम्ना प्रवसद्धः -
आधारग्रन्ः - वैशवे षकदशपनसूिम ्
प्रकरणग्रन्ः - तकप सिंग्रिः
पदाथापः - ु कमप, सामान्यिं, ववशेषः, समवायः, अभावः।
द्रव्यिं, गणः,
प्रमाणावन - प्रत्यक्षम, ् अनमानम
ु ।्
सृवष्प्रवक्रया - दशपनऽे वस्मन ् ईश्वरेच्छया वक्रयाशीलस्य परमाणतु त्त्वस्य परस्पर-
् वष्ः। सिंयोगनाशः ववनाशः।
सिंयोगात सृ
मोक्षः/कै वल्यम ् - ु ैः
सत्कमापनिान ज्ञानाज्ञानववरवितस्य जिीभूतस्य आत्मतत्त्वस्य
अवस्थाववशेष एव मोक्षः।

81
् मीमािंसा/पूवम
मीमािंशादशपनम (कमप प ीमािंसा)
अस्य दशपनस्य प्रवतपकः मिवषप ज ैवमवनः। िोदनालक्षणोऽथो धमपः। वेदप्रवतपाद्यः
प्रयोजनवदथो धमपः। मीमािंसासूिावण। वारादशलक्षणी इत्याधारग्रन्ः। मीमािंसादशपनमेव
प ीमािंसा इत्यवभधीयते। उतरमीमािंसा वेदान्तदशपनत्वेन प्रवसद्धा। पूवम
पूवम प ीमािंसा यज्ञववषयिं
प्रवतपादयवत। अतः वैवदककमपकाण्िवववधष ु दृश्यमानववरोधपवरिारो मीमािंसाशास्त्रस्य सवपप्रधानम ्
उदेश्यम।् अि यज्ञानािं सवविरिं वववेिनिं वनवदिष्मवि। आिायपज ैवमवनमतानसारिं
ु यज्ञा एव

पण्याप ु
ण्यवारारे ण अनपूु वण
े फलजनका भववन्त।
आधारग्रन्ः - वारादशलक्षणी।
प्रकरणग्रन्ः - अथपसिंग्रिः, मीमािंसापवरभाषा।
पदाथापः - ब्रह्म, अज्ञानमववद्या, माया, अदृष्िं ि।
प्रमाणावन - प्रत्यक्षम, ् अनमानम
ु , ् उपमानम, ् अभावः, अथापपवतः, शब्दः ि।
सृवष्प्रवक्रया - अदृष्वशात ् ु भकमाप
शभाश ु ु ण
नसारे ु
जन्म-मृत्य-बन्ध-मोक्षादयः
सिववन्त।
मोक्षः/कै वल्यम ् - बन्ध-मोक्षावदकिं -सवपमदृष्वशात ् एव सिंभववत। तस्य वनदेशकः
वनयोजकश्च वेद एव।
धमपलक्षणम ् - यागावदरेव धमपः। तल्लक्षणिं वेदप्रवतपाद्यः प्रयोजनवदथो धमप इवत।
प्रयोजने अवतव्यावप्तवारणाय प्रयोजनवद ् इवत। भोजनादौ
अवतव्यावप्तवारणाय वेदप्रवतपाद्यः इवत। अनथपफलकत्वात ् अनथपभूत े
श्येनादौ अवतव्यावप्तवारणाथपः इवत।
वेदलक्षणिं ववभागश्च - अथ को वेदः इवत िेदुच्यते - अपौरुषेय िं वाक्यिं वेदः। स ि वववध-मन्त्र-

नामधेय-वनषेध-अथपवादभेदात पञ्चववधः।

वेदान्तदशपनम ्
दशपनस्यास्य प्रवतपकः कृ ष्वारैपायनः बादरायणः। अध्यासः वववतपवादः

अवनवपिनीयख्यावतवाप वसद्धान्तः। जीव-ईश्वरब्रह्मभेदने विववधिं ि ैतन्यमल्पज्ञ-सवपज्ञ-तरीयश्च।
आधारभूतग्रन्ः - ्
वेदान्तदशपनम (ब्रह्मसू
िावण/बादरायणसूिावण)।
प्रकरणग्रन्ः - वेदान्तसारः।
पदाथापः - ब्रह्म, अज्ञानमववद्याऽध्यासः माया वा।

82
प्रमाणावन - प्रत्यक्षम, ् अनमानम
ु , ् उपमानम, ् अभावः अथापपवतः शब्दः।
सृवष्प्रवक्रया - जगवददिं ब्रह्मणः वववतप एव अज्ञानोपविति ैतन्य एव ववववधरूपेणाव-
भासते, यथा असप पभूतायािं रज्जौ सप पप्रतीवतः। सृवष्ि ु ईश्वर-
ववलासमािम।्
मोक्षः - आत्मज्ञानेन अििं ब्रह्मावस्म ु वतरेव
इत्यनभू मोक्षः अथवा
जीवात्मपरमात्मनोः भेदाभावरूपः अिंशािंशी भावज्ञानमेव मोक्षः,
अयमात्मा ब्रह्म इवत प्रतीवतरेव मोक्षः।

नाविकदशपनावन
वेदस्य प्रामाण्यिं नाङ्गीकुवपवन्त यावन दशपनावन तावन नाविकदशपनानीत्यच्यन्ते
ु ते ि यथा -
िावापकदशपनम ् - दशपनस्यास्य प्रवतपकः िावापकः ववद्यते, नाविकवशरोमवणः दशपनवमदिं
ु । लोकायतवमवत अस्य दशपनस्य नामान्तरम, ्
िावापकवमत्यच्यते
ईश्वरस्य आत्मतत्त्वस्य वा पृथक ् सता नावि इत्यवधारणम।्
ज ैनदशपनम ् - े रयोः अङ्गीकारः प्रामाण्यिं वा
ऋषभदेवः अस्य दशपनस्य प्रवतपकः। वेदश्व
ु वसद्धान्तः।
नावि। वजना एव परमात्मस्वरूपाः, स्यावारादः अस्य प्रमखः
बौद्धदशपनम ् - ु
शाक्यमवनः ु अस्य दशपनस्य प्रवतपकः। नाविकदशपनष्व
गौतमबद्धः े -
न्यतमम ् इदिं दशपनम।् सौिावन्तक-वैभावषक-योगािार-माध्यवमकाः,
इवत अवस्मन ् अवान्तर-भेदाः। असत्कायप-वादायपसत्ये प्रमखवसद्धान्तौ

वतेत।े
भारतीय दशपनविन्तनपरम्परायािं नानाववधानािं विन्तकानािं वैववध्याद ् ववववधदशपनानािं स्थानिं

वरीववतप सवपववधविन्तनपरोऽन्तदृपवष्यक्तः ु
वनगूढतत्त्व-यक्तस्सन ् सवपपन्ानयावयसमलङ्क
ु ृ त-

दशपनकारणाद ् अस्माकिं भारतदेशः ववश्वगरुवरवत नाम्ना ख्यापयाञ्चकार।

अभ्यासः
१. एकपदेन उतरिं वववलखत -
(क) भारतीयदशपनस्य कवत भेदाः सवन्त ?

(ख) प्रत्यक्षानमानशब्दाः कस्य दशपनस्य प्रमाणावन ?
(ग) ‘सिंयोगस्य नाशः’ ववनाशः इवत कस्य दशपनस्य वसद्धान्तः ?

83
(घ) वेदषे ु ववश्वसवन्त ते के ?
(ङ) “िोदनालक्षणोऽथो धमपः” इवत कस्य दशपनस्य धमपलक्षणम ?्
(ि) ‘अयमात्मा ब्रह्म इवत प्रतीवतरेव मोक्षः’ कस्य दशपनस्य ववषयोऽयम ?्

२. ु
अधोवल्लवखतानािं प्रश्नानामतरावण सिंस्कृतभाषया वलखत -
(क) सािंख्यदशपनस्य प्रवतपकः कः ?
(ख) योगदशपनस्य प्रथमिं सूि िं वकम ?्
(ग) योगस्य कवत अङ्गावन सवन्त ?
(घ) मिवषपः गौतमः कस्य दशपनस्य प्रवतपकः ?
(ङ) वारादशलक्षणी कस्य दशपनस्य ग्रन्ः वतपत े ?
(ि) ‘िावापकदशपनम’् आविकनाविकयोः कुि पवरगण्यते ?

३. प
ग्रन्कतृकयोः मेलनिं कुरुत -
(क) सािंख्यदशपनम ् मिवषपकणादः
(ख) योगदशपनम ् मिवषपः ज ैवमवनः
(ग) न्यायसूिम ् ऋषभदेवः
(घ) वैशवे षकसूिावण ु गौतमबद्धः
शाक्यमवनः ु
(ङ) ब्रह्मसूिावण िावापकः
(ि) ज ैनदशपनम ् मिवषपगौतमः
(छ) बौद्धदशपनम ् मिवषपपतञ्जवलः
(ज) िावापकदशपनम ् मिवषपकवपलः

४. वरक्तस्थानावन भरत -
(क) अवगम्यते पदाथपतत्त्वमनवधगत ......................... दशपनम।्

(ख) िाक्षष-घ्राणज-रासन-श्रौि ......................... वविारधारादशपनम।्
(ग) वेद-प्रमाणकानीि .........................।
......................... अविकावभधाः॥
(घ) प्रकृ तेमिप ािंितो ......................... षोिशकः।
......................... पञ्चभूतावन॥
(ङ) सम्यग्ज्ञानावधगमाद ् ......................... प्राप्तौ।

84
......................... धृतशरीरः॥
(ि) अवििंसा ......................... यमाः।


५. ‘क’ पङ्क्तौ योगस्याष्ौ अङ्गावन ‘ख’ पङ्क्तौ तेषािं पवरभाषाः सवन्त। तावन समवितिं योजयत।
‘क’ पवङ्क्तः ‘ख’ पवङ्क्तः
(क) यमः ु
स्वववषयसिंप्रयोगे वितस्वरूपानकार
इवेवियाणािं
(ख) वनयमः ु ्
वस्थरसखम
(ग) आसनम ् अवििंसासत्याऽिेयब्रह्मियापपवरग्रिाः
(घ) प्राणायामः शौिसन्तोषतपःस्वाध्यायेश्वरप्रवणधानावन
(ङ) प्रत्यािारः ्
तवस्मन सवत श्वासप्रश्वासयोगपवतववच्छेदः
(ि) धारणा ति प्रत्यय ैकतानता
(छ) ध्यानम ् देशबन्धवश्चतस्य
(ज) समावधः तदेवाथपमािवनभापस िं स्वरूपशून्यवमव

६. अधोवलवखतपदानािं मूलशब्दिं ववभवक्तिं विनिं वलङ्गञ्च वलखत।


पदावन मूलशब्दः ववभवक्तः विनम ् वलङ्गम ्
(क) अनेन ............... ............... ............... ...............
(ख) तेषाम ् ............... ............... ............... ...............
(ग) एतेष ु ............... ............... ............... ...............
(घ) अवस्मन ् ............... ............... ............... ...............
(ङ) योगस्य ............... ............... ............... ...............
(ि) प्रमाणावन ............... ............... ............... ...............
ु ैः
(छ) अनिान ............... ............... ............... ...............
(ज) ववनाशः ............... ............... ............... ...............

प िं सवन्धसूिावण वलखत।
७. अधः प्रदतानािं पदानािं सवन्धववच्छेदपूवक

85
सवन्धववच्छेदः सवन्धसूिम ्
(क) दशपनस्यास्य ---------- + ----------- -------------------------
े रयोः
(ख) वेदश्व ---------- + ----------- -------------------------
(ग) ववषयोऽपवपु ः ---------- + ----------- -------------------------
(घ) अवधगमाद ् ---------- + ----------- -------------------------
(ङ) प्रत्यय ैकतानता ---------- + ----------- -------------------------
(ि) वेदोपवनषद ् ---------- + ----------- -------------------------
(छ) वेदवै ---------- + ----------- -------------------------

८. अधोवलवखतदशपनानािं पदाथापन वलखत।
(क) सािंख्यदशपनम ् ......................... .........................
(ख) योगदशपनम ् ......................... .........................
(ग) न्यायदशपनम ् ......................... .........................
(घ) वैशवे षकदशपनम ् ......................... .........................
(ङ) मीमािंसादशपनम ् ......................... .........................
(ि) वेदान्तदशपनम ् ......................... .........................

९. सािंख्यदशपनस्य सृवष्प्रवक्रयाववषयिं िोकमाध्यमेन वलखत।


प्रकृ तेमिप ािंितोऽिङ्कारः तस्मािणश्च षोिशकः।

तस्मादवप षोिशकात पञ्चभ्यः पञ्चभूतावन॥

१०. वेदन्तदशपनस्य मोक्षववषयिं सिंस्कृतभाषया वलखत।

योग्यता वविारः
१. ु
तत्त्ववारयिं स परुषः ु
प्रकृ वतववारितीया धते गणानवप ि सत्वरजिमािंवस
सवप जगच्चलवत तत्पवरणमरूपिं तत्सािंख्यकारकामेि तिं कवपलिं नमावम॥
२. ु
वितस्य वृवतमनरुध्य ु
ससाधनावभजीवः समावधमवधगच्छवत यन्मतेन।

गोगािथा वसवमता अवधयोगशास्त्रिं येनावश्रता मम पतञ्जलये नमोऽस्म ै॥
३. वनःश्रेयसावधगवतरि त ु षोिशानािं ज्ञानात्प्रमाणवमि वेवत ितष्यिं
ु यः।

86
ु नमोऽस्म ै॥
ईशो जगत्सृजवत यस्य मते स्वतन्त्रो न्यायपवतपकमिामनये
४. ु
भावाः षिेव मवनना वववितािदन्ते िान्योऽप्यभाव इवत सप्तपदाथपशास्त्रम।्
सामान्यवणपनपरोऽवप ववशेषरूपोऽसौ वनत्यमेव जयवत प्रवथतः कणादः॥
५. ब्रह्म ैव सज्जगवददिं त ु वववतपरूपिं मायेशशवक्तरवखलिं जगदातनोवत।
जीवोऽवप मावत पृथगि तथ ैव ि ैकोऽवारैतावश्रतिं खलु नमाम्यथ शङ्करिं तम॥्
६. ु पवरलम्बमानः।
वेदोक्तकमप सरवणः स त ु यागरूपो ववध्यथपवादयगलिं

धमो भवेवत्कल ततो जननान्तरेष ु कमैव सवपवमवत ज ैवमनये नमोि॥
मङ्गलािरणम ्

वनधाय दयवद ववश्वेशिं ववधाय गरुवन्दनम।्

बालानािं सखबोधाय वक्रयते तकप सङ्ग्रिः॥

द्रव्यगणकमप
सामान्यववशेषसमवायाऽभावाः सप्त पदाथापः। ति द्रव्यावण - पृवथव्यप्यतेजो
वाय्वाकाश-काल-वदगात्मा-मनािंवस नवैव। रूपरसगन्धस्पशपसख्य
िं ापवरमाणपृथक्त्वसिंयोगववभाग-

परत्वापरत्वगरुत्वद्रवत्वस्ने ु खदुःखे
िशब्दबवद्धस ु च्छावारेषप्रयत्नधमापधमपसस्क पु ाः।
ु शवतगण
िं ाराश्चतववं
उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनावन पञ्च कमापवण। परमपरिं िेवत ववारववधिं सामान्यम।्
ु धः प्रागभावः,
वनत्यद्रव्यवृतयो ववशेषास्त्वनन्ता एव। समवायस्त्वेक एव। अभावश्चतववप
प्रध्विंसाभावः, अत्यन्ताभावः, अन्योन्याभावश्चेवत। ति गन्धवती पृवथवी। सा ववारधा वनत्या
ु पा। अवनत्या कायपरूपा। पनवस्त्रववधा
अवनत्या ि। वनत्या परमाणरू ु - शरीरेवियववषयभेदात।्
शरीरमस्मदादीनाम।् इवियिं गन्धग्रािकिं घ्राणिं नासाग्रवती। ववषयो मृत्पाषाणावदः।
ु पाः। अवनत्याः
शीतस्पशपवत्य आपः। ता ववारववधाः - वनत्या अवनत्याश्च। वनत्याः परमाणरू

कायपरूपाः। पनवस्त्रववधाः - शरीरेवियववषयभेदात।् शरीरिं वरुणलोके । इवियिं रसग्रािकिं रसनिं

वजह्वाग्रववतप। ववषयः सवरतसमद्रावदः। उष्स्पशपवतेजः। तच्च ववारववधम -् वनत्यमवनत्यञ्च। वनत्यिं
ु पम, ् अवनत्यिं कायपरूपम।् पनवस्त्रववधम
परमाणरू ु ् - शरीरेवियववषयभेदात।् शरीरमावदत्यलोके
प्रवसद्धम।् इवियिं रूपग्रािकिं िक्षःु कृ ष्ताराग्रववतप। ु धः
ववषयश्चतववप -
भौमवदव्योदरीयाकरजभेदात।् भौमिं वह्न्यावदकम।् अवबन्धनिं वदव्यिं ववद्यदावद।
ु ु
भक्तस्य

पवरणामिेतरुदरीयम ।् आकरजिं सवणाप
ु वद। रूपरवितस्पशपवान ् वायः।
ु स ववारववधः -
वनत्योऽवनत्यश्च। वनत्यः ु पः,
परमाणरू अवनत्यः कायपरूपः। सः ु
पनवस्त्रववधः -
शरीरेवियववषयभेदात।् शरीरिं वायलोके
ु । इवियिं स्पशपग्रािकिं त्वक,् सवपशरीरववतप। ववषयो

87
ु शरीरान्तःसञ्चारी वायःु प्राणः, स ि ैकोऽवप उपावधभेदात ्प्राणाऽपानावदसिंज्ञािं
वृक्षावदकम्पनिेतः।

लभते। शब्दगणकमाकाशम ।् तच्च ैकिं ववभ ु वनत्यिं ि। अतीतावदव्यविारिेतःु कालः। स ि ैको
ु क।् सा ि ैका वनत्या ववभ्वी ि। ज्ञानावधकरणमात्मा। स
ु पत्यश्च। प्राच्यावदव्यविारिेतवदि
ववभवन
ववारववधः - जीवात्मा परमात्मा ि। तिेश्वरः सवपज्ञः। परमात्मा एक एव। जीवि ु प्रवतशरीरवभन्नो
ु पत्यश्च। सखाद्य
ववभवन ु ु
पलवब्धसाधनवमवियिं ु पिं वनत्यिं
मनः। तच्च प्रत्यात्मवनयतत्वादनन्तिं परमाणरू
ु रूपम।् तच्च शक्लनीलपीतरक्तिवरतकवपशवििभे
ु िग्राह्यो गणो
ि। िक्षमाप ु दात ् सप्तववधम।्
पृवथवीजलतेजो वृवतः। ति पृवथव्यािं सप्तववधम।् अभास्वरशक्ल
ु िं जले। भास्वरशक्ल
ु िं तेजवस।
ु रसः। स ि मधराम्लवणकट
रसनाग्राह्यगणो ु ुकषायवतक्तभेदात ् षववधः। पृवथवीजलवृवतः। ति
पृवथव्यािं षववधः। जले मधरु एव। घ्राणग्राह्यो गणो
ु गन्धः। स ववारववधः - सरवभरस
ु ु
रवभश्च।
पृवथवीमािवृवतः। त्ववगवियमािग्राह्यो गणः ु दात।्
ु स्पशपः। स ि विववधः - शीतोष्ानष्शीतभे
पृवथव्यप्तेजो वायवृु वतः। ति शीतो जले, उष्िेजवस, अनष्ाऽशीतः
ु पृवथवीवाय्वोः।
ु वथव्यािं पाकजमवनत्यिं ि। अन्यिाऽपाकजिं वनत्यमवनत्यिं ि। वनत्यगतिं वनत्यम।्
रूपावदितष्यपृ
अवनत्यगतमवनत्यम।् एकत्वावदव्यविारिेतःु सिंख्या। सा नवद्रव्यवृवत, एकत्वावदपराधपपयपन्ता।
एकत्विं वनत्यमवनत्यिं ि। वनत्यगतिं वनत्यम।् अवनत्यगतमवनत्यम।् ववारत्वावदकिं तु
सवपिाऽवनत्यमेव। मानव्यविारसाधारणिं कारणिं पवरमाणम।् नवद्रव्यवृवतः। तच्चतववप
ु धम ् - अण,ु
मिद ्, दीघं, ह्रस्विं िेवत। पृथग्व्यविाराऽसाधारणिं कारणिं पृथक्त्वम।् सवपद्रव्यवृवतः।
ु ु ववभागः। सवपद्रव्यवृवतः।
तःु सिंयोगः। सवपद्रव्यवृवतः। सिंयोगनाशको गणो
सिंयक्तव्यविारिे

पराऽपरव्यविाराऽसाधारणकारणे परत्वाऽपरत्वे। पृवथव्यावदितष्यमनोवृ
वतनी। ते ववारववधे -
वदक्कृते कालकृ ते ि। दूरस्थे वदक्कृतिं परत्वम।् समीपस्थे वदक्कृतमपरत्वम।् ज्येि े कालकृ तिं परत्वम।्
कवनिे कालकृ तमपरत्वम।् आद्यपतनाऽसमवावयकारणिं ु
गरुत्वम ।् पृवथवीजलवृवतः।
आद्यस्यन्दनाऽसमवावयकारणिं द्रवत्वम।् पृवथव्यप्तेजोवृवतः। तविववधिं सािंवसवद्धकिं न ैवमवतकिं ि।
सािंवसवद्धकिं जले, न ैवमवतकिं पृवथवीतेजसोः। पृवथव्यािं घृतादावाविसिंयोगजिं द्रवत्विं, तेजवस
ु शब्दः। आकाशमािवृवतः। स ववारववधः - ध्वन्यात्मको वणापत्मकश्च।
ु दौ। श्रोिग्राह्यो गणः
सवणाप
ति ध्वन्यात्मको भेयापदौ। वणापत्मकः सिंस्कृतभाषावदरूपः। सवपव्यविारिेतगु णो ु नम।् सा
पु बवद्धज्ञाप

ववारववधा - स्मृवतरनभवश्च। ु
सिंस्कारमािजन्यिं ज्ञानिं स्मृवतः। तवद्भन्निं ज्ञानमनभवः। स ववारववधः -
् ज्ञानम।् स ैव
ु यथाथपः। यथा - रजते इदिं रजतम इवत
यथाथोऽयथाथपश्च। तवारवत तत्प्रकारकोऽनभवो
ु । तदभावववत तत्प्रकारकोऽनभवोऽयथाथपः।
प्रमेत्यच्यते ु ु इदिं रजतम ् इवत ज्ञानम।्
यथा - शक्तौ
ु । यथाथापऽनभवश्चत
स ैवाऽप्रमेत्यच्यते ु ु धः - प्रत्यक्षाऽनवमत्य
ववप ु ु दात।् तत्करणमवप
पवमवतशाब्दभे

88
ितववप ु दात।् असाधारणिं कारणिं करणम।् कायपवनयतपूववप वृ तः
ु ध िं प्रत्यक्षानमानोपमानशब्दभे
कारणम।् कायं प्रागभावप्रवतयोवग। कारणिं विववधम ् - समवा्समवावयवनवमतभेदात।्

यत्समवेत िं कायपमत्पद्यते तत्समवावयकारणम।् यथा - तन्तवः पटस्य, पटश्च स्वगतरूपादेः।
कायेण कारणेन वा स ैकवस्मन्नथे समवेत िं यत्कारणिं समवावयकारणम।् यथा - तन्तसिं
ु योगः पटस्य,
ु िं पटरूपस्य। तदुभयवभन्निं कारणिं वनवमतकारणम।् यथा - तरीवे
तन्तरू ु मावदकिं पटस्य।
तदेतविववधकारणमध्ये यदसाधारणिं कारणिं तदेव करणम।्

89
एकादशः पाठः
सिंस्कृतकाव्येष ु इवतिासः
राजतरवङ्गणी
ग्रन्पवरियः -
कल्हणववरविता राजतरवङ्गणी एकः काव्यग्रन्ोऽवि। ‘राजतरवङ्गणी’ इत्यस्य शावब्दकाथपः
भववत ‘राज्ञािं नदी’ इवत। अथापत ् ‘राज्ञाम ् इवतिासः समयप्रवािो वा’ इवत। ग्रन्ेऽवस्मन ्
कश्मीरप्रदेशस्य इवतिासो ववणपतोऽवि, यस्य प्रारिो मिाभारतकालाद ् भववत। वववारािंसः अस्य

रिनाकालिं ११४७ क्रै िाब्दतः ११४९ क्रै िाब्दस्य मध्ये मन्यन्ते। एत‍ग्रन्ावभमतिं कश्मीरः परा
कश्यपमेरुः इवत नाम्ना ख्यातः आसीत।् कश्यपमेरुः ब्रह्मणः पौिः अथापत ् ऋषेः मरीिेः पिः

आसीत।् ग्रन्ेऽवस्मन ् अष्ौ तरङ्गाः सवन्त िोकाश्च आित्य षिवविं ु
् शत्यतर-अष्शतोतर-
सप्तसिस्रसिंख्यकाः (७८२६) सवन्त। ति प्रथमे तरङ्गे उक्तमवि यत -् सवापदौ काश्मीरे पाण्िवानािं
कवनिः भ्राता सिदेवः एकस्य नगरस्य स्थापनम ् अकरोत।् तदा ति के वलिं वैवदकधमपस्य
आिरणिं भववत स्म। तस्मादेतद ् वक्तिं ु शक्यते यद ् राजतरवङ्गणी कल्हणस्य एका सवोत्कृ ष्ा

ऐवतिावसकी कृ वतः अवि। कल्हणेनावप राजतरवङ्गण्यामक्तम ् - एकस्य इवतिासलेखकस्य वाणी
पु ा भवेत, ् तदैव तस्याः वाण्याः प्रशिंसा भववतमु अिप
सवपदा न्यायाधीश इव रागवारेषवववनमक्त ् वत -

िाघ्यः स एव गणवान ्
रागवारे
षबविष्कृ ता।
भूताथ पकथने यस्य स्थेयस्येव सरस्वती॥

ऐवतिावसककववष ु अन्यतमः कववः आसीत कल्हणः।

कववपवरियः -
ु आसीत।् अस्य
कल्हणः काश्मीरस्य मिाराजस्य िषपदेवस्य मिामात्यिम्पकस्य पिः
जन्ममृत्य ु ि अज्ञातौ िः। सिंस्कृतभाषायािं यावन्तः ववपवश्चतः इवतिासलेखनाय प्रयतवन्तः तेष ु
ु आसीत।्
कल्हणः प्रमखः

प्रितोऽयिं पाठ्ािंशः कल्हणववरवितराजतरवङ्गण्याः प्रथमातरङ्गादुद्धृतोऽवि।
ु सतीसरः कल्पारिात्प्रभृवत भूरभूत।्
परा
कुक्षौ विमाद्रेरणोवभः पूणाप मन्वन्तरावण षट ्॥२५॥

90
ु कल्पारिात्प्रभृवत षट ् मन्वन्तरावण विमाद्रेः कुक्षौ अणोवभः पूणाप सतीसरः भूः
अन्वयः – परा
अभूत।्
भावाथपः – प्रािीनकाले कल्पस्यारिात ् षि ् मन्वन्तरावण पयपन्त िं विमालयस्य अन्तः जलेन

पवरपूणःप सवतसरोनामकः कश्चन मिान सरोवरः आसीत।्
् मन्वन्तरे सरान
अथ वैवस्वतीयेऽवस्मन प्राप्ते ु ।्
द्रुविणोपेिरुद्रादीनवतायप प्रजासृजा॥२६॥
अन्वयः – अथ अवस्मन ् वैवस्वतीये मन्वन्तरे प्राप्ते द्रुविणोपेिरुद्रादीन ् सरान
ु ् अवतायप
प्रजासृजा।
भावाथपः – तदनन्तरम ् वैवस्वतनामके सप्तमे मन्वन्तरे ब्रह्मववष्मिे
ु श्वरावदवभः देवतावभः
प्रजासृजा।
कश्यपेन तदन्तःस्थिं घातवयत्वा जलोद्भवम।्

वनमपम े तत्सरोभूमौ कश्मीरा इवत मण्िलम॥२७॥
अन्वयः – कश्यपेन तदन्तःस्थिं जलोद्भविं घातवयत्वा तत्सरभूमौ कश्मीरा इवत मण्िलिं वनमपम।े
भावाथपः – मिवषपः कश्यपः तिं सरोवरम ् अवधवसन्तिं जलोद्भवनामकम ् असरिंु मारवयत्वा
तत्सरसः भूमौ काश्मीरः इवत मण्िलिं वनवमपतवान।्
उद्यवारैतिवनः स्यन्ददण्िकुण्िातपविणा।
यत्सवपनागाधीशेन नीलेन पवरपाल्यते॥२८॥
् तिवनः स्यन्ददण्िकुण्िातपविणा सवपनागाधीशेन नीलेन पवरपाल्यते।
अन्वयः – यत उद्यवारै
भावाथपः – ववतिायाः नद्याः धारारूपिं दण्ििं तथा कुण्िरूपम ् आतपििं (छिम)् धावरतवान ्
सवपनागानािं राजा नीलनागः अस्य मण्िलस्य पवरपालनिं करोवत।

गिोन्मखी ु वरपया रुविम।्
ु नागमखापीतभू

गौरी यि ववतिात्विं याताप्यज्झवत ्
नोविताम॥२९॥

अन्वयः – यि गिोन्मखु ी नागमखापीतभू
ु वरपया गौरी ववतिात्विं याता अवप उवितािं रुवििं न
उज्झवत।

भावाथपः – कावतपकेयस्य आश्रयदािी गणेशस्य दुग्धपावयका गिाश्रयत्वात ् गिावश्रता
ु एविं
सपापणािं जलपानत्वात ् नागपीतपया ववतिारूपधावरणी पावपती स्वौवित्यिं न

91
अत्यजत।् यथा पावपत्यािं गिावश्रतत्विं
ु नागपीतपयस्त्वञ्च इवत धमपवारयिं ववद्यते तथ ैव
ववतिायािं नद्यामवप उक्तिं धमपवारयिं ववद्यते।
ु ैनापग ैनापनारत्नावभावसवभः।
शङ्खपिमख
नगरिं धनदस्येव वनवधवभयपवन्नषेव्यते॥३०॥
ु ध्रवु म।्
यताक्ष्यपभीत्या प्राप्तानािं नागानािं गप्तये
ु पृि े शैलप्राकारलीलया॥३१॥
प्रसावरतभजिं
ु ैनापग ैनापनारत्नावभावसवभः धनदस्येव यत ् नगरिं वनवधवभः वनषेव्यते।
अन्वयः – शङ्खपिमख
ु ।्
ु शैलप्राकारलीलया पृि े ध्रविंु प्रसावरतभजम
यताक्ष्यपभीत्या प्राप्तानािं नागानािं गप्तये
ु न कुबेरस्य नगरेण सदृशिं
ु ैः ववववधरत्नमयाभूषण ैः आभूवषत ैः नाग ैः यक्ते
भावाथपः – शङ्खपिमख

काश्मीरमण्िलवमदिं ववववधवनवधवभः पवरपूणपप वपत इव प्राकाररूपिं भजवारयम ् उन्नीय

वैनतेयात (गरुिात)् भीत्या शरणागतानािं सपापणािं प्राणरक्षाथं सवपदा उद्यक्त
ु िं भववत।
ु वक्तफलप्रावप्तः
भवक्तम ु ु
कािरूपममापवतम।्
पापसूदनतीथापन्तयपि सिंस्पश ्
ृ तािं भवेत॥३२॥

अन्वयः – यि पापसूदनतीथापन्तः कािरूपममापवतिं सिंस्पश ु वक्तफलप्रावप्तः
ृ तािं भवक्तम ु भवेत।्
भावाथपः – अि पापसूदनतीथे ववराजमानस्य कािरूपधावरणः उमामिेश्वरस्य दशपन ेन स्पशपनने

ि मनष्याणािं भोगफलप्रावप्तः मोक्षफलप्रावप्तः ि जायते।
् वनःसवलले वगरौ।
सन्ध्यादेवी जलिं यवस्मन धते

दशपन िं पण्यपापानामन्वयव्यवतरे
कयोः॥३३॥
अन्वयः – सन्ध्यादेवी यवस्मन ् वनःसवलले वगरौ जलिं ु
धते पण्यपापानािं दशपनम ्
अन्वयव्यवतरेकयोः।

भावाथपः – सन्ध्यादेवी इि वनजपले पवपत े पापपण्ययोः वनणपय िं जलेन करोवत। अथापत ् अि

पण्यकमाप ु
णः जलिं प्राप्नववन्त, पापाि ु जलिं न लभन्ते।
ु वो
ू िप हुतभग्भ
स्वयिंभय ु
ु गभापत्समवन्मषन।्
ु प्रवतगृह्णावत ज्वालाभजवन
जह्वतािं ु ैिपववः॥३४॥
ु गभापत ् स्वयिंभःू हुतभक
अन्वयः – यि भवः ु ् समवन्मषन
ु ् ज्वालाभजवन
ु ु
ैः जह्वतािं िववः
प्रवतगृह्णावत।

92
भावाथपः – इि पृवथव्याः गभापत ् स्वतः उच्चरन ् अविः िोिवप पतिं िववः ज्वालारूपाभ्यािं ििाभ्यािं
प्रवतगृह्णावत।
ु ौ स्वयम।्
देवी भेिवगरेः शृङ्गे गङ्गोद्भेदशि
सरोऽन्तदृपश्यते यि ििंसरूपा सरस्वती॥३५॥
ु भेिवगरेः शृङ्गे सरोऽन्तः, यि ििंसरूपा स्वयिं सरस्वती देवी दृश्यते।
अन्वयः – गङ्गोद्भेदशिौ
भावाथपः – गङ्गाप्रवािेण पवविे भेदपवपतस्य सरोवरे ििंसरूपधावरणी सरस्वती स्वयिं दृश्यते।

नवन्दक्षेि े िरावासप्रासादे द्यिरावप पताः।
अद्यावप यि व्यज्यन्ते पूजािन्दनवबन्दवः॥३६॥

अन्वयः – नवन्दक्षेि े िरावासप्रासादे यि अद्यावप द्यिरावप पताः पूजािन्दनवबन्दवः व्यज्यन्ते।
भावाथप: – यि नवन्दक्षेि े वशवालये देवाः पूजावनवमतिं िन्दनवबन्दून ् अवप पतवन्तः त ैः अवप पताः
िन्दनवबन्दवः अद्यावप अि दृश्यन्ते।
आलोक्य शारदािं देवीं यि सम्प्राप्यते क्षणात।्
ु वाणी ि कववसेववता॥३७॥
तरवङ्गणी मधमती
अन्वयः – देवीं शारदाम ् आलोक्य यि कववसेववता तरवङ्गणी मधमती
ु वाणी ि क्षणात ्
सिंप्राप्यते॥

भावाथपः – अि देव्याः सरस्वत्याः दशपनमािेण कवववभः पवरवेवषता मधरवाणी तथा अवस्मन ्

मनोरमे स्थाने प्रविमाणा मधमती नदी, उभयोः प्रावप्तभपववत।
िक्रभृववारजयेशावदके शवेशावभूवषते।
वतलािंशोवप न यिावि पृथ्व्यािीथैबवप िष्कृ तः॥३८॥
अन्वयः – यि िक्रभृववारजयेशावदके शवेशावभूवषते पृथ्व्याः तीथैः बविष्कृ तः वतलािंशोऽवप नावि।

भावाथपः – िक्रधर-ववजयेश-के शव-ईशादय ैः शविवभः देवालय ैः आभूवषते कश्मीरमण्िले
एकमवप स्थानम ्एविं नावि यत ् तीथं नावि। अथापत ् मनोरमे कश्मीरप्रदेशऽे वस्मन ्
सवापण्यवप तीथपस्थलावन सवन्त।

भजवनतरुच्छायािं येषािं वनषेव्य मिोजसािं
जलवधरशना मेवदन्यासीदसावकुतोभया।

स्मृवतमवप न ते यावन्त क्ष्ापा ववना यदनग्रििं
प्रकृ वतमिते कुमि
प स्म ै नमः कववकमपण॥
े ४६॥

93

अन्वयः – भवनतरुच्छायािं येषािं मिोजसािं जलवधरशना वनषेव्य असौ मेवदनी अकुतोभया
आसीत।् ते क्ष्ापा यदनग्रििं
ु ववना स्मृतमवप न यावन्त, प्रकृ वतमिते तस्म ै कववकमपण े
नमः कुमपः।

भावाथपः – उदन्वता पवरवेवष्ता इयिं भूवमः येषािं पराक्रवमणािं वक्षतीशानािं भजवनरूपाणािं वृक्षाणािं
छायायािं भीवतरविता आसीत, ् तेषािं राज्ञािं नामावन येषाम ् अनग्रिे
ु ण ववना स्मरणिं न
यावन्त, तेषािं मितािं कवीनािं कृ तये प्रणामः।

शब्दाथापः

मरीिेः मरीि-ऋषेः
पु ा
रागवारेषवववनमक्त रागवारेषरविता
अज्ञातौ ज्ञाते नािः
कल्पारिात ् कल्पस्य आरिात ्
ििंसरूपा ििंसरूपधावरणी
िरावासप्रासादे वशवालये

द्यिरावप पताः देवःै अवप पताः
आलोक्य दृष्ठ्वा
सम्प्राप्यते लभ्यते
आभूवषते सवज्जते
क्ष्ापाः राजानः
कुक्षौ गभे, जठरे
अणोवभः जलैः
ु ्
सरान देवान ्
द्रुविणोपेिरूद्रादीन ् ु शादीन ्
ब्रह्मववष्मिे
अवतायप अवतरणिं कारवयत्वा
प्रजासृजा प्रजानािं सृवष्किाप
वनमपम े वनमापन िं कृ तम ्
उज्झवत त्यजवत

94
पृथ्वी पृवथवी
आश्रयदािी आश्रयिं या ददावत
नागपीतपया ्
नागान जलिं पावयतवती या
स्वयिंभःू ्
स्वयम उत्पद्यते यः
ु ्
हुतभक अविः

समवन्मषन ् उद ्गच्छन ्

जह्वताम ् यागे आहूवतिं ददताम ्
प्रवतगृह्णावत स्वीकरोवत

भवः भूमःे
गभापत ् जठरात ्

अभ्यासः
१. सवे प्रश्नाः समाधेयाः -
(क) राजतरवङ्गण्यािं कवत तरङ्गाः सवन्त?
ु काश्मीरः वकम्नाम्ना ख्यातः आसीत?्
(ख) राजतरवङ्गण्यनसारिं
(ग) विमालयस्य अन्तः ववद्यमानस्य सरोवरस्य नाम वकमासीत?्
(घ) सरोवरे कः राक्षसः वसवत स्म?
(ङ) सवपनागानािं राजा कः?

(ि) सन्ध्यादेवी पापपण्ययोः वनणपय िं कथिं करोवत?

२. वरक्तस्थानिं पूरयत -
(क) कल्पारिात्प्रभृवत ................................................... ।
(ख) कश्यपेन तदन्तःस्थिं घातवयत्वा ........................................... ।
(ग) ........................................ पूणाप सतीसरः भूः अभूत।्
् ग्रिे
(घ) येषाम अन ु ण ववना ..................................... न यावन्त।
(ङ) ............................................ पवरवेवष्ता इयिं भूवमः।
(ि) आलोक्य ......................................... देवीं यि सम्प्राप्यते क्षणात।्

95
३. ्
कोिकात वित्वा वरक्तस्थानिं पूरयत -

मधमवत, छववः, अन्वयव्यवतरेकयोः, पूजािन्दनवबन्दवः, नोविताम ्

(क) पण्यपापानािं ्
दशपनम ............................................. ।

(ख) ज्वालाभजवन ु ...................................... प्रवतगृह्णावत।
ैः जह्वतािं

(ग) याताप्यज्झवत ................................................................ ।

(घ) द्यिरावप पताः ........................................................ व्यज्यन्ते।
(ङ) तरवङ्गणी ................................................. वाणी ि कववसेववता।

४. ु मेलयत -
समवितिं
(क) कुमपिस्म ै नमः भीत्या
(ख) ििंसरूपा सरस्वती
(ग) व्यज्यन्ते कववकमपण े
(घ) नीलेन पवरपाल्यते
(ङ) वैनतेयात ् पूजािन्दनवबन्दवः

५. ्
कोिके प्रदतान शब्दान ्
वित्वा वरक्तस्थानावन पूरयत -
कुक्षौ, अवतायप, प्रजासृजा, घातवयत्वा, वनमपम,े

पवरपाल्यते, जह्वताम , ् वनषेव्य, कुमपः, धते, दशपनम, ्
(क) धा + ते .....................।
् वक्वप .....................।
(ख) प्रजा-सृज + ्

(ग) वन-सेव + ल्यप .....................।
् + त .....................।
(घ) वनर-मा

(ङ) कृ + मस .....................।
(ि) घावत + क्त्वा .....................।

(छ) हु + शत .....................।
् ल्यटु ् .....................।
(ज) दृश +
(झ) पवर-पावल + य + ते .....................।
(ञ) कुवक्ष + वङ .....................।

(ट) अव-तावर + ल्यप .....................।

96
६. अधोवलवखतपदानािं ससूि िं सवन्धववच्छेदिं कुरुत -
सवन्धववच्छेदः सवन्धसूिम ्
ु ण ैव
(क) देव्यनग्रिे ---------- + ----------- -------------------------
(क) कुमपिस्म ै ---------- + ----------- -------------------------
(ख) अद्यावप ---------- + ----------- -------------------------
(ग) सरोऽन्तः ---------- + ----------- -------------------------
ु वः
(घ) हुतभग्भ ु ---------- + ----------- -------------------------
(ङ) सम्प्राप्यते ---------- + ----------- -------------------------
(ि) जलोद्भवम ् ---------- + ----------- -------------------------
(छ) नोविताम ् ---------- + ----------- -------------------------

(ज) याताप्यज्झवत ---------- + ----------- -------------------------
(झ) िोिवप पतम ् ---------- + ----------- -------------------------
(ञ) पृवथव्यािीथैः ---------- + ----------- -------------------------

७. अधोवलवखतानािं पदानािं ववग्रििं प्रदश्यप समासनाम वनवदिशत -


समासववग्रिः समासनाम
(क) प्रजासृजा ------------------------- -------------------------
(ख) द्रुविणोपेिरुद्राः ------------------------- -------------------------
(ग) जलोद्भवः ------------------------- -------------------------
ु वक्तफलप्रावप्तः
(घ) भवक्तम ु ------------------------- -------------------------
(ङ) सन्ध्यादेवी ------------------------- -------------------------

८. रेखावङ्कतपदान्यावश्रत्य कारकववभक्ती वनणपयत -


(क) आलोक्य शारदािं देवीं यि सिंप्राप्यते क्षणात।्
(ख) नागाधीशेन नीलेन पवरपाल्यते।
(ग) कुक्षौ विमाद्रेरणोवभः पूणाप भूरभतु ।्
(घ) कववकमपण े तस्म ै नमः।

(ङ) स्मृवतम अवप न ते यावन्त क्ष्ापा ववना।

97
९. प्रयोगपवरवतपनिं कुरुत।
(क) अविः िववः ज्वालारूपाभ्यािं ििाभ्यािं प्रवतगृह्णावत।
(ख) त ैः अवप पताः िन्दनवबन्दवः अद्यावप अि दृश्यन्ते।

(ग) अवस्मन मनोरमे ु नदी उभयोः प्रावप्तभपववत।
स्थाने प्रविमाणा मधमती
् ण्यवप तीथपस्थलावन वतपन्त।े
(घ) कश्मीरप्रदेशऽे वस्मन सवाप

(ङ) उमामिेश्वरस्य दशपन ेन स्पशपन ेन ि मनष्याणािं भोगफलप्रावप्तः मोक्षफलप्रावप्तश्च
जायते।

१॰. पञ्चवविंशत्या वाक्य ैः काश्मीरप्रदेशस्य इवतिासिं वणपयत।

योग्यता-वविारः
 राजतरवङ्गण्याः लेखकः कल्हणः काश्मीरदेश े आढ्यब्राह्मणविंश े अजायत। अस्य
काश्मीरवावसत्वे नावि लेशतोऽवप सिंशयः।
 राज्ञः जयवसिंिस्य शासनकाले कल्हणः राजतरवङ्गणीं ववरवितवान।् जयवसिंिस्य
शासनकालः ११२० कै िाब्दतः ११५९ तमवषपपयपन्तम ् आसीत।् अतः कल्हणस्य काल
ईशवीयवारादशशतकिं वक्तिं ु शक्यते।
ु प ु न शवस्त्रणाम।्
ब पलैयत
ववजीयते पण्यबलै

परलोकाततो भीवतयपवस्मवन्नवसतािं परम॥३९॥
ु ः ववजीयते यत ु न शवस्त्रणािं बलैः। परिं परलोकाततो भीवतयपवस्मवन्नवसताम।्
अन्वयः – पण्यबलै

भावाथपः – पण्यबले न एवायिं प्रदेशः जेत िं ु शक्यः न त ु शस्त्रबलेन। अतः काश्मीरवािव्याः

परलोकाद ् एव वबभ्यवत न शिभ्यः। अथापत ् ते शिभ्यः
ु न वबभ्यवत, परलोकात ्एव
वबभ्यवत।

98
वारादशः पाठः

वशशपालवधम –् प्रथमः सगपः
सिंस्कृसावित्यजगवत मिाकववमाघस्य मित्त्वपूणं स्थानिं वतपत।े मिाकववमाघकृ तस्य

वशशपालवधमिाकाव्यस्य अवन्तमे कववः स्वयमेव स्वस्य पवरियिं प्रादात।् तत एव ज्ञायते यत ्
दतक इवत कश्चन माघस्य वपतृदवे आसीत।् तस्य वपतामिः सप्रभदे
ु वः वमपलताख्यस्य राज्ञः

अमात्यपदम अलमकरोत।्
ु मीनमल्लाख्यम ्एकिं नगरिं वतपत।े तद ् ववद्यायाः पीठम ्इवत प्रवथतम ्आसीत।् माघस्य
परा
जन्म प्रवथते मीनमल्लाख्यनगरे अभवत।् मेरुतङ्गािायप
ु स्य मतेन श्रीमल्लनगरम ् आसीत ् माघस्य
वनवासस्थलम।् इदानीन्तने काले गजप
ु रप्रदेश े मीनमल्ल इवत ग्राम एव कवेः स्थलवमवत अनेके
मन्यन्ते।

‘वशशपालवधम’् इवत माघस्य एका एव कृ वतः प्राप्यते। वशशपालवधमिाकाव्ये
ु ववशिंवतः
सगापः, १६२५ िोकाश्च सवन्त। मिाभारतोक्तािं कथािं वणपनमािात्म्येन िमत्कावरणीं वववितवान।्
ु पाठ्ािंश े वशशपालवधमिाकाव्यस्य
प्रिते ु प्रथमसगापत के् िन िोकाः सङ्गिृ ीतास्सवन्त।
वश्रयः पवतः श्रीमवत शावसत िं ु जगज्जगवन्नवासो वसदेु वसिवन।
वसन्ददशापवतरन्तमम्बरावद्धरण्यगभापङ्गभविंु मवनिं
ु िवरः॥१॥
अन्वयः - ्
वश्रयः पवतः जगवन्नवासः जगत शावसत ्
िं ु श्रीमवत वसदेु वसिवन वसन िवरः अम्बरात ्
अवतरन्तिं विरण्यगभापङ्गभविंु मवनिं
ु ददशप।
भावाथपः - लक्ष्म्ाः पवतः वनवखलजगतः आधारभूतः भगवान ् श्रीकृ ष्ः जगतः वनयमनाय
श्रीसम्पन्नवसदेु ववेश्मवन वनवसन ् आकाशाद ् अवतरन्तिं ब्रह्मणः सतिंु नारदमवनम
ु ्
अपश्यत।्
पु
प लनिं िववभजः।
गतिं वतरश्चीनमनूरुसारथेः प्रवसद्धमूध्वज्व
पतत्यधो धाम ववसावर सवपतः वकमेतवदत्याकुलमीवक्षतिं जन ैः॥२॥
अन्वयः - पु ऊध्वपज्वलनिं प्रवसद्धिं सवपतः ववसावर (इदम)्
अनूरुसारथेः गतिं वतरश्चीनिं िववभजः

धाम अधः पतवत एतत वकम ् जन ैः आकुलम (यथा
इवत ् ्
स्यात तथा) ईवक्षतम।्

99
भावाथपः - प गवतः सवपदा वतयपग ् भववत। एवम ् अविः सदा उपवर एव गच्छवत इवत त ु
सूयस्य
प्रवसद्धम।् अयिं पवरतः वविृतः कीदृशः प्रकाशः, यः उपवरष्ादधः प्रकाशयवत। इििं
ववस्मयापन्न ैजपन ैः नारदः अदृश्यत।
ु ततः शरीरीवत ववभाववताकृ वतम।्
ियवस्त्वषावमत्यवधावरतिं परा
ु भक्तावयविं पमावनवत
ववभववप ु क्रमादम िं ु नारद इत्यबोवध सः॥३॥
अन्वयः - ु वत्वषािं ियः इवत अवधावरतम, ् ततः ववभाववताकृ वतिं शरीरी इवत
ववभःु सः परा
(अवधावरतम)् ववभक्तावयविं पमान
ु ् इवत (अवधावरतम)् अम िं ु क्रमात ् नारद इवत
अबोवध।
भावाथपः - ् ष् आदौ आकाशादवतरन्तिं नारदिं तेजसमूिमविन्तयत।् ततः
सवपववद ् भगवान श्रीकृ
वकवञ्चत ् अवन्तकमापन्ने सवत ििपादयतामाकृ
ु वतमवलोक्य एष कवश्चत ् देिी इवत
अवागमत।् अनन्तरमतीवसवन्नकटे आगते सवत मिकििपादादीनािं पृथक ् पृथग ्
दशपन ेन एष कवश्चत प् रुष
ु इवत स्पष्मबध्यत।

् ढकपूरपरागपाण्ि
नवानधोऽधो बृितः पयोधरान समू प ुरम।्
क्षणिं क्षणोविप्तगजेिकृ वतना स्फुटोपमिं भूवतवसतेन शिना॥४॥

अन्वयः - नवान ् बृितः पयोधरान ् अधोऽधः (वस्थतम)् समूढकपूरपरागपाण्ि
प ुरिं क्षणिं
क्षणोवत्क्षप्तगजेिकृ वतना भूवतवसतेन शिना ्
ु स्फुटोपमम (अम िं ु नारद इत्यबोवध)।
भावाथपः - बृितािं नूतनानािं मेघानामधः कपूरिू ु दृष्ः।
प णवप मव अत्यन्तिं गौरवणोऽयिं नारदमवनः

क्षणिं ताण्िवकाले गजिमपपवरधाता तथा श्वेतभस्मलेपगािः वशव इव नारदमवनरालोवकतः।

दधानमिोरुिके सरद्यतीजपटाः शरच्चिमरीविरोविषम।्

ववपाकवपङ्गािविनस्थलीरुिो धराधरेििं व्रततीततीवरव॥५॥
अन्वयः - अिोरुिके शद्यूवतः जटाः दधानिं शरच्चिमरीविरोविषिं (अत एव) ववपाकवपङ्गाः

तविनस्थलीरुिः व्रततीततीः (दधानम)् धराधरेिम इव।

भावाथपः - पिवकञ्जल्का इव कावन्तमतीजपटाः धारयन्तम, ् शरदृतोः ििमसः रवश्मवरव, तथा

तषारभू ु
वमरुिः परातनवपङ्गललतावलयधारवयता ु ईवक्षतः।
विमालय इव नारदमवनः

वपशङ्गमौञ्जीयजमज पु
नच्छवविं ु
वसानमेणावजनमज्जनद्यवतः।

सवणपसू ्
िाकवलताधराम्बरािं वविम्बयन्तिं वशवतवाससिनमु ॥६॥

100
अन्वयः - ु ् अजनच्छववम
वपशङ्गमौञ्जीयजम पु ् अञ्जनद्यूवतः एणावजनिं वसानिं (अत एव)
ु सिू ाकवलता धराम्बरािं वशवतवाससः तन िं ु वविम्बयन्तम।्
सवणप
भावाथपः - मौञ्ज्या मेखलयाऽबद्धिं कृ ष्सारमृगिर्म्प धारयन, ् अत एव स्वणपमख
े लयाऽबद्धिं
ु ु वपन्त िं श्रीकृ ष्ः नारद
नीलाम्बरवसनिं गगनादवतरन्तिं तिं जनिं बलराममनक
इत्यबोवध।

वविङ्गराजाङ्गरुिैवरवायतैवििरण्मयोवीरुिववल्लतन्तवभः।
ु मच्चकै
कृ तोपवीतिं विमशभ्र ु घ पनिं घनान्ते तवितािं गणैवरव॥७॥
अन्वयः - ु कृ तोपववतिं विमशभ्रिं
वविङ्गराजाङ्गरुिैः इव आयत ैः विरण्मयोवीरुववल्लतन्तवभः ु (अत
एव) घनान्ते तवितािं गण ैः (उपलवक्षतम)् उच्चकै ः धनम इव।

भावाथपः - ु वणपतन्तवभः
गरुिलोमवल्लम्बायमान ैः सवणप ु रवितिं यज्ञोपववतिं धारयन्तिं विमवच्छुभ्रिं

शरत्काले ववद्यज्जालाभू
वषतमेघस्य शोभािं पवरदधानिं गगनादवतरन्तिं तिं जनिं श्रीकृ ष्ः
नारद इत्यबोवध।
वनसगपवििोज्ज्वलसूक्ष्पक्ष्णा लसवद्बसच्छेदवसताङ्गसवङ्गना।

िकासतिं िारुिमूरुिमपणा कुथने नागेिवमवेिवािनम॥८॥
अन्वयः - वनसगपवििोज्ज्वलसूक्ष्पक्ष्णा लसद ् वबसच्छेदवसताङ्गसवङ्गना िारुिमूरुिमपणा
् िकासतम।्
कुथेन इिवािनिं नागेिम इव
ु न नारदस्य शोभायमानमृणालखण्िवत ् शभ्रे
भावाथपः - प्राकृ वतकवििोज्ज्वलसूक्ष्पक्ष्यक्ते ु ऽङ्गे
धावरतेन ु
सन्दरमृ
गिर्म्पणा पृिािरणेनाच्छावदतमैरावतवमव शोभमानिं
तमाकाशादवतरन्तिं जनिं श्रीवासदेु वो नारद इत्यबोवध।

अजस्रमास्फावलतवल्लकीगणक्षतोज्ज्वलाङ्गिु नखािंशवु भन्नया।
ु वरव पूवरताध पया ववभान्तमच्छस्फवटकाक्षमालया॥९॥
परःप्रवालै
अन्वयः - अजस्रम ् आस्फावलतवल्लकीगणक्षतोज्ज्वलाङ्ग
ु ु
िु नखािंशवभन्नया ु प्रवालैः पूवरताधपया
परः
इव अच्छस्फवटकाक्षमालया ववभान्तम।्
भावाथपः - ु
नारदस्य ििे या स्वच्छस्फवटकगवटका वनवमपता जपमाला सा सवपदा वीणावादने
तन्त्रीसङ्षपणोत्पन्नघनीभूताङ्गिु नखकान्त्या प्रवालपूवरताधाप इव शोभमानिं
गगनादवतरन्तिं तिं जनिं श्रीकृ ष्ः नारद इत्यबोवध।

101
रणवद्भराघट्टनया नभस्वतः पृथवग्ववभन्नश्रवु तमण्िलैः स्वरैः।
स्फुटीभव‍ग्रामववशेषमूच्छनप ामवेक्षमाणिं मितीं महुम
ु हुपु ः॥१०॥
अन्वयः - नभस्वतः आघट्टनया पृथक ् रणवद्भः वभन्नश्रवतमण्िलै
ु ः स्वरैः स्फुटीभवद्ग्राम-
ु हुपु ः अवेक्षमानम।्
प ािं मितीं महुम
ववशेषमूच्छन
भावाथपः - नारदस्य मिती नाम या वनजवीणा, सा वादनिं ववन ैव तस्यािं
वायोराघातादुत्पद्यमानेभ्यः श्रवु तसमूिभ्य
े ः उत्पन्न ैः षड्जावदवभः सप्तवभः स्वरैः
प ा अभवन।् अतः आश्चयपपवू क
अवतस्पष्ाः ग्रामववशेषमूच्छन प िं तािं वीणािं पश्यन्तिं नारदिं
श्रीकृ ष्ः अवलोकयामास।

शब्दाथापः

वश्रयः लक्ष्म्ाः
सिवन गृिे
ददशप अवालोकयत ्
ु ्
विरण्यगभापङ्गभवम ्
ब्रह्मणः जातम/ब्रह्मणः ु ्
पिम
अनूरुसारथेः प
सूयस्य
वतरवश्चनम ् वतयपग्भतू म ्
ववसावर वविृतम ्
वत्वषािं ियः ु
तेजपञ्जः
ववभाववता ववमृष्ा
अबोवध ज्ञातवान ्
पयोधरः मेघः

कपूरपरागपाण्िु रम ् प ण प इव गौरवणपः यस्य तम ्
कपूरिू
स्फुटोपमम ् स्फुटा उपमा यस्य तम ्
शरच्चिमरीविः शरदृतोः ििमसः वकरणः
धराधरेिम ् विमालयम ्

तविनरुिः ु
तषारभू
मौ रोिन्तीवत
मौञ्जी ु णववशेषः तन्मयी मेखला
मञ्जिृ

102
अजनपु च्छववम ् धवलकावन्तम ्
वशवतवाससः नीलाम्बरस्य
वविङ्गराजः गरुिः
कृ तोपवीतम ् शोभाथपम ्
तविताम ् तवित्सौदामनीनाम ्
िमूरुिमपणा मृगत्विा
अजस्रम ् ु म्
प्राियप
अच्छस्फवटकाक्षमालया स्वच्छस्फवटकानािं मालया/जपमालया
रणवद्भराघट्टनया वायोः आघातेन

अभ्यासः
१. ु
विवनिात्मकाः प्रश्नाः -
(क) वसदेु वस्य पिः
ु कः ?
(अ) अजनपु ः (आ) श्रीकृ ष्ः
(इ) उद्धवः ु
(ई) यवधविरः

(ख) वशशपालवधमिाकाव्ये कवत सगापः सवन्त ?
(अ) एकोनवविंशवतः (आ) अष्ादश
(इ) वविंशवतः (ई) सप्तदश

(ग) वशशपालवधमिाकाव्यस्य प्रवतनायकः कः ?
(अ) दुयोधनः (आ) शकुवनः
(इ) कणपः ु
(ई) वशशपालः

(घ) वशशपालवधमिाकाव्ये नायकः कः ?
(अ) श्रीकृ ष्ः (आ) बलरामः
(इ) दुयोधनः ु
(ई) यवधविरः
(ङ) वश्रयः पवतः कः ?
(अ) इिः (आ) नारदः
(इ) ववष्ःु (ई) दुयोधनः

103
२. ्
अधोवलवखतप्रश्नानाम उतरावण सिंस्कृतभाषया वलखत -
(क) जगतः वनयमनाय कस्य सिवन ववष्ःु पिरूपे
ु णावतीणपः ?
(ख) श्रीकृ ष्ः आकाशमागापदवतरन्तिं किं मवनम ्
ु अवलोकयामास ?
प लनिं कस्य ?
(ग) प्रवसद्धमूध्वज्व
(घ) आकाशादवतरवारि ु श्रीकृ ष्ः आदौ कीदृशमविन्तयत ?्

(ङ) वशशपालवधमिाकाव्ये ु नारदस्य वीणायाः नाम वकम ?्
मनेः

(ि) वशशपालवधस्य ् कृ ष्नारदसिाषणिं ववणपतमवि?
कवस्मन सगे

(छ) श्रीकृ ष्ः कािं वीणािं पश्यन्तिं नारदम अपश्यत ?्

३. प्रयोगपवरवतपनिं कुरुत -
ु िवरः अपश्यत।्
(क) वश्रयः पवतः विरण्यगभापङ्गभविंु मवनिं
(ख) एतवत्कवमवत जन ैराकुलमीवक्षतम।्
ु भक्तावयविं नारदिं श्रीकृ ष्ः अबध्यत।
(ग) ववभववप ु
ु हुपु ः अवेक्ष्यमाणा नारदेन।
(घ) मिती महुम
(ङ) आकाशादवतरन्तिं नारदिं श्रीकृ ष्ः अवालोकयत।्

४. वरक्तस्थानावन पूरयत -
ु िवरः॥
(क) वश्रयःपवत ……………………..... मवनिं
ु भक्तावयिं ………………………… सः॥
(ख) ववभववप
(ग) नवानधोऽधो ………………………… पाण्िुरम।्

(घ) वपशङ्गमौञ्जी ………………………… अञ्जनद्यवतः।
(ङ) ………………………… नागेिवमवेिवािनम॥्
(ि) अजस्रमास्फावलत ………………………… ॥
ु िपु ः॥
(छ) ………………………… मितीं महुम

५. अधोवलवखतानािं शब्दानािं प्रकृ वत-प्रत्ययववभागिं कुरुत -


प्रकृ वतः प्रत्ययः
(क) शावसतमु ् ---------- ----------
(ख) गतम ् ---------- ----------
(ग) ववपाकः ---------- ----------

104
(घ) नभस्वतः ---------- ----------
(ङ) वसन ् ---------- ----------
(ि) ईवक्षतम ् ---------- ----------
(छ) दधानम ् ---------- ----------

६. अधोवलवखतावन पदावन यथायोग्यिं मेलयत -


(क) वश्रयः पवतः पयोधरान ्
(ख) मिती सूयःप
(ग) अनूरुसारवथः श्रीकृ ष्ः
(घ) भूवतवसतेन नारदस्य
(ङ) नवान ् ु
शिना

७. ु
अधोवलवखतानािं पदानािं समासवनदेशपरस्सरिं ववग्रिवाक्यिं वलखत।
समासववग्रिः समासनाम
(क) जगवन्नवासः ------------------------- -------------------------
(ख) वसदेु वसिवनः ------------------------- -------------------------
(ग) ऊध्वपज्वलनम ् ------------------------- -------------------------
(घ) व्रततीततीः ------------------------- -------------------------

ङ) अञ्जनद्यवतः ------------------------- -------------------------
ि) कृ तोपवीतम ् ------------------------- -------------------------
छ) इिवािनम ् ------------------------- -------------------------

८. प िं सवन्धववच्छेदिं कुरुत -
अधोवलवखतानािं पदानािं सवन्धवनदेशपूवक
सवन्धववच्छेदः सवन्धसूिम ्
(क) वतरश्चीनम ् ---------- + ----------- -------------------------
(ख) कृ तोपवीतम ् ---------- + ----------- -------------------------
ु िपु ः
(ग) महुम ---------- + ----------- -------------------------
(घ) एणावजनम ् ---------- + ----------- -------------------------
(ङ) धराधरेिः ---------- + ----------- -------------------------
(ि) अधोऽधः ---------- + ----------- -------------------------

105
(छ) ववभक्तावयवम ् ---------- + ----------- -------------------------

९. अधोवलवखतानािं िोकानािं भावाथं सिंस्कृतभाषया/मातृभाषया वा वलखत -


् ढकपूरपरागपाण्ि
(क) नवानधोऽधः बृितः पयोधरान समू प ुरम।्
क्षणिं क्षणोवत्क्षप्तगजेि कृ वतना स्फुटोपमिं भूवतवसतेन शिना॥

ु जनच्छवविं
(ख) वपशङ्गमौञ्जीयजमप ु ु
वसानमेणावजनमञ्जनद्यवत।
सवपु णसूिाकवलताधराम्बरािं वबऽम्बयन्तिं वशवतवाससिनमु ॥्
(ग) वनसगपवििोज्ज्वलसूक्ष्पक्ष्णा लसद ् वबसच्छेदवसतासवङ्गता।
िकासतिं िारूिमूरूिमपणा कुथेन नागेिवमवेिवािनम॥्

योग्यता-वविारः

माघस्य वशशपालवधे ु
वविंशवतः सगापः वतपन्त।े इि यवधविरस्य राजसूययागे श्रीकृ ष्ेन

वशशपालस्य ु
वधो मख्यतया ववणपतः। मिाभारतोक्तावममािं कथािं माघो वणपनािं िमत्कावरणीं
वववितवान।् माघकवेः ववपलतावणप
ु ु
नशवक्तरि पल्लववता सञ्जाता। मिाकाव्ये स्पष्ता, मधरता,
ऊजपस्वलता ि सवपि प्रकटीभववन्त। वीरोवक्तष ु त ु अस्य वववशष्ा प्रभावशावलता दृश्यते।
पु
मिाकाव्ये वकराताजनीयम ् वक्रयमाणवमव
अन ु ु
दृश्यते। तिावप श्रीशब्दः प्रथमिं प्रयक्तोऽिावप
ु सगे वृतभेदोऽवप सम
तथ ैव। माघस्य श्र्यङ्कता अवप वकरातस्य लक्ष्यङ्कता दशपनमूला। ितथे
एवोभयोः। वकराते वशवो माघे ि िवरः िूयते।
उपमा कावलदासस्य भारवेरथ पगौरवम।्

दवण्िनः पदलावलत्यिं माघे सवन्त ियो गणाः॥

इत्याभाणकिं प्रवसद्धमेव। बृिि्ािं पवरगवणतस्य मिाकववमाघप्रवणतस्यास्य वशशपाल-
ु वतपत।े
वधाख्यस्य मिाकाव्यस्य प्रसङ्गप्राप्तः प्रथमसगपः अि पाठे प्रितो
नायकस्य लक्षणम ्
त्यागी कृ ती कुलीनः सश्रीको
ु रूपयौवनोत्सािी।

दक्षोऽनरक्तलोकिे
जोवैदग्ध्यशीलवान्नेता॥
धीरोदातो धीरोद्धतिथा धीरलवलतश्च।
ु प्रथमश्चतभे
धीरप्रशान्त इत्ययमक्तः ु दः॥

106
ववदूषकस्य लक्षणम ्
कुसमवसन्ताद्यवभधः
ु कमपवपवेु षभाषाद्यैः।

िास्यकरः कलिरवतववपदूषकः स्यात सकमपज्ञः॥
१. गृिानपु ैत िं ु प्रणयादभीिवो भववन्त नापण्यकृ
ु तािं मनीवषणः। २. श्रेयसी के न तृप्यते।

३. सदावभमान ैकधना वि मावननः। ४. ज्ञातसारोऽवप खल्वेकः सवन्दग्धे कायपविवन।
५. मिीयािंसः प्रकृ त्या वमतभावषणः। ६. वक्रयासमवभिारेण ववराध्यन्तिं क्षमेत कः।
७. सवपः स्वाथं समीिते। ८. नान्यस्य गन्धमवप मानभृतः सिन्ते।
९. शास्त्रिं वि वनवश्चतवधयािं क्व न वसवद्धमेवत। १॰. मन्दोऽवप नाम न मिानवगृह्य साध्यः।
११. समय एव करोवत बलाबलम।् १२. पवरभवोऽवरभवो वि सदुःसिः।

१३. भववत मित्स ु न वनष्फलः प्रयासः। १४. क्षणे क्षणे यन्नवतामपु ैवत तदेव रूपिं रमणीयतायाः।
१५. क्षतसकलववपक्षिेजसः स स्वभावः।
१६. िरत्यघिं सम्प्रवत िेतरेु ष्यतः, शभस्य
ु पूवापिवरत ैः कृ तिं शभु ैः।
१७. शरीरभाजािं भवदीयदशपन िं व्यनवक्त कालवितयेऽवप योग्यताम।्
१८. शब्दववद्येव नो भावत राजनीवतरपस्पशा। १९. तावभा भारवेभापवत यावन्माघस्य नोदयः।

107
ियोदशः पाठः
िषपिवरतम ्
मिाकववः बाणभट्टः गद्यकाव्ये अपारपारावारीणः कववववपद्यते। इवतिासावश्रतेय िं रिना।
तस्माद ् िषपिवरतम ् आख्यावयका इत्यच्यते
ु । बाणस्य िषपिवरतिं गद्यकाव्यम ् अष्ोच्छ्वासात्मकिं
ु दुच्छ्वासादारभ्य समावप्तपयपन्तिं
ववद्यते। ति उच्छ्वासिये बाणभट्टेन स्वीयकथा उवल्लवखता। ितथाप
िषपिवरतिं ववणपतम।् एतत ् काव्यम ् अपूवं वतपत।े बाणभट्टववषये “बाणोवच्छष्िं जगत्सवपम”् इवत

सप्रवसद्धमवि। बाणभट्टस्य ियः रिनाः सवन्त। १. िषपिवरतम ्२. कादम्बरी ३. िण्िीशतकञ्च।
बाणभट्टस्य प्रथमा कृ वतः ‘िषपिवरतम’।् िषपिवरताख्ये गद्यकाव्येऽवस्मन ् वदवाकराश्रमवणपनम, ्
राजवणपनम, ् यशोमवतवणपनम, ् दधीविवणपनम, ् भ ैरवािायपवणपनम ् इत्यादीवन सदयदयानािं िेतािंवस

आह्लादयवन्त। पदानािं समवितप्रयोगः, भावानामाजपवम, ् उपमािेषरूपकसमासोवक्त-प्रभृतीनाम ्

अलङ्काराणािं स्वाभाववकसमावेशः, देशकालपािानसावरभाषायाः िारु समावेशः, बाणस्य
गद्यमवतवरच्यान्यि न दृश्यते।
‘ववद्ययाऽमृतमश्नतेु ’ इवत कथनिं प्रवसद्धमेव। पूवक
प ाले श्रीरामादयः ववद्यािं प्राप्त िं ु ववसिमिषेः
आश्रमम ् अध्यगच्छन।् पाठ्ािंशोऽयिं मिाकवेः बाणस्य िषपिवरतस्य अष्मोच्प््वासात ्
सिंगिृ ीतोऽवि।
सिसा सम्पादयता मनोरथप्रावथ पतावन विूवन।
प ेवेव॥१॥
दैवने ावप वक्रयते भव्यानािं पूवस

वववारज्जनसिंपको नष्ेष्ज्ञावतदशपनाभ्यदयः।

कस्य न सखाय भवने भववत मिारत्नलाभश्च॥२॥

इतश्चाधपगव्यूवतमाि एव मवनमविते मिवत मिीधरमालामूलरूवि मिीरूिािं षण्िेऽवप
वपण्िपाती प्रभूतान्तेवावसपवरवृतः पाराशरी वदवाकरवमिनामा वगवरनदीमावश्रत्य प्रवतवसवत। स
ू ा नरपवतरविन्तयत, ् - ‘श्रूयते वि ति भवतः सगृ
यवद ववन्देवारातापवमवत। तच्छ्रत्व ु िीतनाम्नः

स्वगपतस्य ग्रिवमपणो बालवमििं मैिायणीयस्त्रयीं वविाय ब्राह्मणायनो वववारानत्पन्नसमावधः सौगते
मते यवैु व काषायावण गृिीतवावनवत। प्रेयशश्च जनस्य जनयवत सदयदवप
ु दृष्ो भृशमाश्वासम।्
ु सवपस्य। कस्य न प्रतीक्ष्यो मवनभावः?
अवभगमनीयाश्च गणाः ु भगवती ि वैधये ऽे वप धमपगवृ िणी
ु सकलजनमनोमवष
गवरमाणमापादयवत प्रव्रज्या। वकिं पनः ु ववदुवष जने। यतो नः कुतूिवल

108
दयदयमभूत ् सततमस्य दशपन िं प्रवत प्रासवङ्गकमेवदे मापवततमवतकल्याणम।् पश्यामः
प्रयत्नप्रावथपतदशपन िं जनम’् इवत। प्रकाशिं िाब्रवीत ् - ‘अङ्ग! समपवदश
ु तमदेु श िं यिािे स
ु ि तेन ैवोपवदश्यमानवत्माप प्रावतपत गन्तमु ।्
वपण्िपाती’ इवत। एवमक्त्वा
अथ तेषािं तरूणािं मध्ये नानादेशीय ैः स्थानस्थानेष ु स्थाणूनावश्रत ैः, वशलातलेषपू ववष् ैः,
लतावनान्यध्यावसवद्भः, अरण्यानीवनकुञ्जेष ु वनलीन ैः, ववटपच्छायास ु वनषण्ण ैः, तरुमूलावन

वनषेवमाण ैः, वीतराग ैरािपत ैमपस्कवरवभः, श्वेतपटैः, पाण्िुवरवभक्षवभभाप
गवत ैवपवणपवभः के शलुञ्चकै ः
ज ैन ैः, कावपलैः, जन ैलोकायवतकै ः, काणादैरौपवनषदैरश्व
ै रकारवणकै ः, कमपवन्दवभः,
कारन्धवमवभधपमपशावस्त्रवभः, पौरावणकै ः, साप्ततन्तवैः, शैवैः, शावब्दकै ः, वैखानस ैः,

पाञ्चराविकै रन्य ैश्च स्वान स्वान ्
वसद्धान्ताण ु वश्चन्तयवद्भश्च प्रत्यच्चरवद्भश्च,
ृण्ववद्भरवभयक्तै ु सिंशयान ैश्च,

वनवश्चन्ववद्भश्च, व्यत्पादयवद्भश्च, वववदमान ैश्चाभ्यस्यवद्भश्च, व्यािक्षाण ैश्च वशष्यतािं प्रवतपन्न ैदूपरादेवा-
वेद्यमानमवतववनीत ैः कवपवभरवप ि ैत्यकमप कुवापण ैवस्त्रशरणपरैः परमोपासकै ः शकैु रवप
शाक्यशासनकुशलैः कोशिं समपवदशवद्भः
ु वशक्षापदोपदेशदोषोपशमशावलनीवभः शावरकावभरवप
े नािं
धमपदश दशपयन्तीवभः अनवरतश्रवणगृिीतालोकै ः कौवशकै रवप बोवधसत्त्वजातकावन
जल्पवद्भजापतसौगतशीलशीतलस्वभावैः शादूपलरै प्यमािंसावशवभरुपास्यमानम, ् आसनोपान्तो-

पववष्ववस्रब्धानेकके सवरशावकतया मवनपरमे ु
श्वरमकृ विम इव वसिंिासने वनषण्णमपशमवमव
वपबवद्भवपनिवरण ैवजपह्वालतावभरुपवलह्यमानपादपल्लविं, वामकरतलवनववष्ेन नीवारमश्नता
पारावतपोतके न कणोत्पलेनवे वप्रयािं मैिीं प्रसादयन्तवमतरकरवकसलयनखमयूख-
लेखावभजपवनतजनव्यामोिम, ् उद्ग्रीविं मयूरिं मरकतमवणकरवमव वावरधारावभः पूरयन्तम, ् इतितः
वपपीलकश्रेणीनािं श्यामकतण्िुलकणान्स्वयमेव वकरन्तमरुणेन िीवरपटलेन िदीयसा सिंवीतिं,

बहुलबालातपानवलप्तवमव ु
पौरन्दरिं वदवग्वभागमवल्लवखतपिरागप्रभाप्रवतमया रक्तावदा तया
देिप्रभया पाटलीकृ तानािं काषायग्रिणवमव ु
वदशामप्यपवदशन्तम ,् ु न
अनौद्धत्यादधोमखे
ु ु वलतकुमदाकरे
मन्दमक ु ु जनक्षण्णक्ष
ण वस्नग्धधवलप्रसन्नेन िक्षषा ु ु
द्रजन्त ु
जीवनाथपममृ
तवमव वषपन्त,िं
सवपशास्त्राक्षरपरमाणवु भवरव वनवमपत िं परमसौगतमप्यवलोवकतेश्वरम, ् अिवलतिं मनवस, अस्खवलतिं
तपवस लिम, ् आलोकवमव यथाववस्थतसकलपदाथपप्रकाशकिं दशपनावथपनािं,

सगतस्याप्यवभगमनीयवमव, धमपस्याप्याराधनीयवमव, प्रसादस्यावप प्रसादनीयवमव, मानस्यावप
माननीयवमव, वन्द्यत्वस्यावप वन्दनीयवमव, आत्मनोऽवप स्पृिणीयवमव, ध्यानस्यावप घ्येयवमव,
ज्ञानस्यावप ज्ञेयवमव, जन्म जपस्य, नेवमिं वनयमस्य, तत्त्विं तपसः, शरीरिं शौिस्य, कोशिं कुशलस्य,

वेश्म ववश्वासस्य, सवपस्व िं स‍वृततायाः, दाक्ष्यिं दावक्षण्यस्य, पारिं परानकम्पायाः, ु
वनवृवप तिं सखस्य,

109
मध्यमे वयवस वतपमानिं वदवाकरवमिमद्राक्षीत।् अवतप्रशान्तगिीराकाररोवपतबहुमानश्च सादरिं
दूरादेव समिं वशरसा विसा मनसा ि ववन्दे।

शब्दाथापः

मिीवरः अवद्रः
मिीरूिाम ् तरूणाम ्
काषायावण काषायवस्त्रावण
उपवदश्यमानः उपवदश्यमानः
स्थाणूनावश्रत ैः वशष्यभावेन
वनकुञ्जेष ु पणपकुटीरेष ु
वनषण्ण ैः उपववष् ैः
श्वेतपटैः श्वेताम्बरः
मस्कवरवभः पवरव्राजकै ः

पाण्िूरवभक्षवभः त्यक्तकाषाय ैः
ववणपवभः ब्रह्मिावरवभः
के शलुञ्चकै ः यथाथपनामवभः
लोकायवतकै ः िावापकैः
ऐश्वरकारवणकै ः न ैयावयकै ः
कारन्धवमवभः ु
धातवावदवभः/काणादै

धमपशावस्त्रवभः स्मृवतज्ञ ैः
साप्ततन्तवैः मीमािंसकै ः
शावब्दकै ः वैयाकरण ैः
विन्तयवद्भः विन्तािं कुववप द्भः
पाञ्चराविकै ः वैष्वभ ैदैः
औपवनषदैः वेदावन्तवभः
भागवत ैः ववष्भु क्तै ः
व्यािक्षाण ैः व्यािक्षाण ैः

110
ि ैत्यकमप अन्त्येवष्कमप
विशरणपरैः ु
विबद्धधमप
सङ्ैः
े नािं
धमपदश धमपकथनम ्
शीतलस्वभावैः शीतलस्वभावैः
शादूपलःै व्याघ्र ैः
कौवशकै ः उल्लूकपवक्षवभः
के सवरशावकै ः वसिंिशावकै ः
पारावतः कपोतः
प्रसादयन्तम ् प म्
प्रसन्निं कुवन्त
उ‍ग्रीवम ् ग्रीवा उच्च ैः कृ त्वा
अरुणेव रक्तवमव
िीवरपटलेन ु ण
वभक्षवस्त्रे
कुम‍कारे
ु ण कमलेन सदृशम ्
स्खवलतिं पवततम ्

सगतम ् सम्यक ्
वेश्म सि
दाक्ष्यम ् दानम ्
िीवरम ् ु
मवनवनवासः
बोवधः समावधः

अभ्यासः
१. ्
सवापन प्रश्नान ्
समाधत -
(क) बाणभट्टस्य कवत रिनाः सवन्त ? तासािं नामावन वलखत।
(ख) बाणभट्टस्य ववषये प्रवसद्धिं कथनिं वकमवि ?
(ग) बाणभट्टस्य प्रथमा रिना का ?
(घ) वदवाकरवमिः कुि प्रवतवसवत ?
(ङ) कः मध्यमे वयवस आसीत ?्

111
२. पूण पवाक्येन उतरत -
(क) िषपिवरते कवत उच्छ्वासाः वतपन्त े ?
(ख) िषपिवरतस्य आद्येष ु विषूच्छ्वासेष ु कस्य कथा ववणपताऽवि ?
(ग) िषपिवरतस्य काव्यववधा का ?

(घ) िषपवधपनः मध्यमे वयवस वतपमान कमद्राक्षीत ?्
(ङ) िषपवधपनस्य भवगनी का आसीत ?्
३. वरक्तस्थानावन पूरयत -
(क) ववद्ययाऽ ...........................................।
(ख) सादरिं दूरादेव ............................... ववन्दे।
(ग) ........................................... जगत्सवपम।्
(घ) अनपेवक्षत ............................ सतािं व्यसनम।्
(ङ) सकलजनमना ................................ जनयतो।
४. अधोवलवखतानािं पदानािं ससूि िं सवन्धववच्छेदिं कुरुत -
सवन्धववच्छेदः सवन्धसूिम ्
(क) वैघये ऽे वप ---------- + ----------- -------------------------
(ख) िाब्रवीत ् ---------- + ----------- -------------------------
(ग) व्यािक्षाण ैश्च ---------- + ----------- -------------------------
(घ) तच्छ्रुत्वा ---------- + ----------- -------------------------
(ङ) परमोपासकै ः ---------- + ----------- -------------------------

(ि) सदयदवप ---------- + ----------- -------------------------
(छ) तेन ैवोपवदश्यमानवत्माप ---------- + ----------- -------------------------

(ज) प्रत्यच्चरवद्भश्च ---------- + ----------- -------------------------
५. पदानािं मूलशब्दिं वलङ्गिं ववभवक्तिं विनिं ि वलखत -
क्र. पदम ् मूलशब्दः वलङ्गम ् ववभवक्तः विनम ्
१ ि ैत्यकमप ---------- ---------- ---------- ----------
२ वयवस ---------- ---------- ---------- ----------
३ वेश्म ---------- ---------- ---------- ----------

112
४ ववदुवष ---------- ---------- ---------- ----------
५ धमपशावस्त्रवभः ---------- ---------- ---------- ----------
६ कारन्धवमनः ---------- ---------- ---------- ----------
७ तेषाम ् ---------- ---------- ---------- ----------
८ छायायाः ---------- ---------- ---------- ----------
९ मनसे ---------- ---------- ---------- ----------
१० स्वान ् ---------- ---------- ---------- ----------
६. अधिनपदानािं प्रकृ वतप्रत्ययौ पृथक्कुरुत -
क्र. उदािरणम ् धातःु प्रत्ययः
१. स्मरणीयम ् -------------------- --------------------
२. आवश्रत्य -------------------- --------------------
३. ु ा
श्रत्व -------------------- --------------------
४. गन्तमु ् -------------------- --------------------
५. व्यािक्षाणः -------------------- --------------------
६. वनवश्चन्वन ् -------------------- --------------------
७. रेखावङ्कतपदान्यावश्रत्य कारकववभक्ती वनणपयत -
(क) तेन एव उपवदश्यमानवत्माप प्रावतपत गन्तमु ।्
(ख) तच्छ्रुत्वा नरपवतः अविन्तयत।्

(ग) वदवाकरवमिनामा वगवरनदीम आवश्रत्य प्रवतवसवत।
(घ) वशरसा विसा मनसा ि ववन्दे।
(ङ) मध्यमे वयवस वतपमानिं वदवाकरवमिमद्राक्षीत।्

योग्यता-वविारः
रजोजषेु जन्मवन सत्त्ववृतये वस्थतौ प्रजानािं प्रलये तमःस्पृश।े

अजाय सगपवस्थवतनाशिेतवे ियीमयाय विगणात्मने नमः॥

जयवन्त वाणासरमौवललावलता ु
दशास्यिूजामवणिक्रिवम्बनः।
ु राधीशवशखान्तशावयनी
सरास ु भववच्छदस्त्र्यम्बकपादपािंसवः॥
जयत्यपेु िः स िकार दूरतो वबवभत्सया यः क्षणलब्धलक्षया।

113
दृशैव कोपारुणया वरपोरुरः स्वयिं भयावद्भन्नवमवास्रपाटलम॥्

अकारणाववष्कृ तवैरदारुणदसज्जनात कस्य भयिं न जायते।

ववषिं मिािेवरव यस्य दुवपिः सदुःसििं ु ॥
सवन्नवितिं सदा मखे

कटु क्वणन्तो मलदायकाः खलािदन्त्यलिं बन्धनशृङ्खला इव।
मनि ु साधध्ववनवभः पदे पदे िरवन्त सन्तो मवणनूपरा
ु इव॥
स्फुरत्कलालापववलासकोमला करोवत रागिं दयवद कौतकावधकम
ु ।्

रसेन श्ािं स्वयमभ्यपागता कथा जनस्यावभनवा वधूवरव॥
िरवन्त किं नोज्जलदीपकोपमैन पवैः पदाथैरुपपावदताः कथाः।

वनरन्तरिेषघनाः सजातयो मिास्रजश्चम्पककुड्मलैवरव॥

बभूव वात्स्यायनविंशसिवो ववारजो जगिीतगणोऽग्रणीः सताम।्
ु तपादपङ्कजः कुब ैरनामािंश इव स्वयिवः॥
अनेकगप्ताविप ु

उवास यस्य श्रवतशान्तकल्मषे ु
सदा परोिाशपववविताधरे ।
सरस्वती सोमकषावयतोदरे समिशास्त्रस्मृवतबन्धरेु मखे
ु ॥
ु िप ऽे भ्यिसमिवाङ्मय ैः ससावरकै ः पञ्जरववतपवभः शकैु ः।
जगगृ
वनगृह्यमाण वटवः पदे पदे यजूविं ष सामावन ि यस्य शवङ्कताः॥

114
ितदपु शः पाठः
अष्ादश स्मृतयः

पूवतप नस्य अनभवस्य ज्ञानस्य वा स्मरणिं स्मृवतः इवत सामान्याथपः। मिषपयः वेदाथापन ्
ु वेदोपदेशान ् लोकविताय लोकव्यविाराय ि प्रायच्छन।् इििं लोकव्यविाराय
ववविष्य प्रवतयगिं
वेदाथापनािं स्मरणात ् प्राप्ताः मिषीणाम ् उपदेशाः स्मृतयः उच्यन्ते। वेदमन्त्राणाम ् अथपवनणपय े
सिायकभूतषे ु वेदाङ्गेष ु कल्पसूिाणािं स्थानम ् अवतमिनीयिं वतपत।े कल्पसूिषे ु ितववप
ु धानािं
सूिाणाम ् अन्तभापवो भववत। तावन सूिावण यथा - श्रौतसूिावण, गृह्यसूिावण, धमपसिू ावण
ु िावण ि। तेष ु धमपसिू ावण
शल्बसू एव धमपशास्त्रावण, एतान्येव स्मृवतपदाख्यावन भववन्त।
यथोक्तम -्
“श्रवु ति ु वेदो ववज्ञेयो धमपशास्त्रन्त ु वै स्मृवतः।”
प्रािीनकाले स्मृतयः तात्कावलकस्य समाजस्य राष्ट्रस्य वा सवपववधव्यविाराणािं यथोवितिं

व्यवस्थापनाय मिवषपवभः उपवदष्ाः। परुषाथपित ु
ष्योपदे
शः, वणापश्रमधमोपदेशः, राजधमपवनदेशः
सञ्चालनम ् अनशासनिं
ु ि श्रवु तिं स्मृवतिं ि अनसृ
ु त्य ैव भववत स्म। स्मृवतष ु ब्रह्मियप-गृिस्थ-
वानप्रस्थ-सिंन्यासाश्रमव्यवस्था, वणापश्रमधमापः, ववशेषावसरेष ु करणीयावन कमापवण, प्रायवश्चतावन,
प्रशासनप्रणाली, दण्िव्यवस्थाः, देशकालक्रमेण धमपव्यवस्था इत्यावदष ु ववषयेष ु वणपनमपलभ्यते
ु ।
स्मृवतः एव धमपशास्त्रनाम्ना उच्यते। धमपशास्त्रिं सूि,िं स्मृवतः, वनबन्ध इवत विधा वववभद्यते। सवापस ु
स्मृवतष ु मख्यतया
ु आिारः, व्यविारः, प्रायवश्चतिं ि इवत ियो ववषयाः ववणपतास्सवन्त। मन-ु

नारद-याज्ञवल्क्य-पाराशर-अवि-ववष्-िारीत-औशनस-बाधू
ल-आङ्गीरस-सिंवतप-यम-आपिि-
बृिस्पवत-कात्यायन-व्यास-शङ्ख-वलवखत-दक्ष-गौतम-शातातप-ववशि-प्रजापवत-प्रणीताः स्मृतयः
सवन्त। एतास्ववप स्मृवतष ु मनस्मृ
ु वतः, याज्ञवल्क्यस्मृवतः, पाराशरस्मृवतः ि वववशष्िं स्थानिं
ु पाराशरस्मृवतः प्रामख्यम
भजन्ते। परन्त ु कलौ यगे ु ्
आविवत।

ु वतः
मनस्मृ
उपलभ्यमानास ु सवापस ु स्मृवतष ु सवपप्रवसद्धा मनस्मृ
ु वतः, स्मृवतग्रन्ेष ु प्रािीनतमा ि।
मिवषपणा मनना ु वतः वनवखलववश्विं मानवधमपम ्उपवदशवत। मनस्मृ
ु ववरविता इयिं मनस्मृ ु तौ वारादश
ु तःे
अध्यायाः ववद्यन्ते। ति पञ्चाशीत्यवधकषवविंशवतशतिं (२६८५) िोकाः वतपन्त।े अि मनस्मृ
वारादशाध्यायेष ु उपलब्धानािं मख्यानािं
ु ववषयाणािं पवरियो दीयते। यथा - प्रथमेऽध्याये - सृवष्क्रमः,

115
प्रावणनािं जातयः, कालगणनम, ् वेदभ्य
े ो धमपवनष्पवतः, आयापवतपवणपनम ् इत्यादयो ववषयाः

ववणपताः सवन्त। ववारतीयाध्याये - जातकमापवदसिंस्कारवववधः, ब्रह्मियपव्रतवववधः, गरोः
अवभवादनवववधश्च। तृतीयेऽध्याये - समावतपनसिंस्कारः, पञ्चमिायज्ञः, वववािसिंस्कारः ि।
ु ऽध्याये - वेदोक्तजीववकाः, अवतवथलक्षणम, ् गािपस्थधमपः ि। पञ्चमेऽध्याये -
ितथे

भक्ष्याभक्ष्यववषयाः, जननमरणशौिवनयमाः, गािाणािं शवद्धः, ु
द्रव्यशवद्धः, पत्नीधमपः ि। षिाध्याये

- वानप्रस्थसिंन्यासाश्रमयोः वनयमाः, दशलक्षणयक्तः धमपः। सप्तमाध्याये - राज्यावधकावरणो
लक्षणम, ् राजधमपः, व्यसनावन, शिवमिवववे
ु िनम।् अष्मेऽध्याये - न्यायसभायाः वनमापणम, ्
व्यविाराणािं वणपन िं वनणपयश्च। नवमेऽध्याये - गृिस्थानािं वववादः, तेषािं वनणपयः ि, राज्ञो
ववववधरूपावण। दशमाध्याये - वैश्यशूद्रयोः धमपः, अनायपलक्षणम, ् कमापनसारिं
ु वणपपवरवतपनम ्
इवत। एकादशाध्याये - ववववधपापानािं प्रायवश्चतावन। वारादशाध्याये - कमपफलववधानम, ् सावत्त्वक-
राजवसक-तामवसकावन कमापवण गतयः ि, वेदानािं मािात्म्यम, ् धमपपवरषद ्-वणपनम ् इवत। एतदेव
वणपन िं िोकमाध्यमेन -

जगतश्च समत्पवतिं सिंस्कारवववधमेव ि।
व्रतियोपिारिं ि स्नातस्य ि परिं वववधम॥्
दारावभगमनिं ि ैव वववािानािं ि लक्षणम।्
मिायज्ञववधानिं ि श्राद्धकल्पिं ि शाश्वतम॥्
वृतीनािं लक्षणिं ि ैव स्नातकस्य व्रतावन ि।
राजश्च धमपमवखलिं कायापणािं ि वववनणपयम॥्
िं ु योरवप।
सावक्षप्रश्नववधानिं ि धमप स्त्रीपस
ववभागधमं द्यूत िं ि कण्टकानािं ि शोधनम॥्
वैश्यशूद्रोपिारिं ि सङ्कीणापनािं ि सिवम।्
आपद्धमं ि वणापनािं प्रायवश्चतवववधिं तथा॥
सिंसारगमनिं ि ैव विववधिं कमपसिवम।्

वनःश्रेयसिं कमपणािं ि गणदोषपरीक्षणम॥्

देशधमापन जावतधमाप
नक् ु लधमापश्च शाश्वतान।्

पाखण्िगणधमापश्च शास्त्रेऽवस्मन्नक्तवान्मन ु
ः॥
तथ ैव अन्यास ु स्मृवतष ु ये मख्य
ु ववषयाः सवन्त ते प्रिूयन्ते।

116
याज्ञवल्क्यस्मृवतः
ग्रन्ेऽवस्मन ् ियः अध्यायाः वतपन्त।े १. आिाराध्यायः २. व्यविाराध्यायः
३. प्रायवश्चतोऽध्यायः िेवत। ति आिाराध्याये - उपोद्घातः, ब्रह्मियपम, ् वववािः,
वणपजावतवववेकः, गृिस्थधमपः, स्नातकधमपः, भक्ष्याभक्ष्यम, ् द्रव्यशवद्धः,
ु दानम, ् श्राद्धम, ्
गणपवतकल्पः, ग्रिशावन्तः, राजधमपः, इत्यावदववषयाः ववणपतास्सवन्त। व्यविाराध्याये -
साधारणव्यविारमातृका, असाधारणव्यविारमातृका, ऋणादानम, ् उपवनवधः, साक्षी, लेख्यम, ्
वदव्यम, ् दायववभागः, सीमावववादः, स्वावमववक्रयः, दताप्रदावनकम, ् क्रीतानशयः,
ु सिंववद्व्यवतक्रमः,
वेतनादानम, ् द्यूतसमाह्वयः, वाक्पारुष्यम, ् दण्िपारुष्यम, ् सािसम, ् वववक्रयासम्प्रदानम, ् सिूय

समिानम , ् िेयम, ् स्त्रीसिंग्रिणम, ् प्रकीणं ि प्रवतपावदतावन। प्रायवश्चताध्याये - अशौिम, ्
आपद्धमपः, वानप्रस्थः, यवतधमपः, प्रायवश्चतम, ् प्रकीणपप्रायवश्चतावन ि ववणपतावन।

पाराशरस्मृवतः
मिवषपः पराशरः मिषेः वेदव्यासस्य वपता आसीत।् मिवषपः पराशरः पाराशरस्मृतःे
प्रणेता आसीत।् एषा स्मृवतः कलौ यगे
ु अनसरणीया
ु इवत मिषीणाम ् उपदेशः।

पराशरमखवनःसृ
तोऽयिं िोकः -
कृ ते त ु मानवो धमपस्त्र ेतायािं गौतमः स्मृतः।
वारापरे शङ्खवलवखता कलौ पाराशरः स्मृतः॥
ु ण ब्राह्मणानािं कृ ते कृ वषकमप वनवषद्धम ् आसीत।् वकन्त ु
ु वणापश्रमवनयमानसारे
परा
पराशरस्मृतौ यज्ञावतवरक्तिं कृ वषकमापवप ब्राह्मण ैः कतपव्यत्वेन ु
अनमतिं वतपत।े
ु ैः कमपवभः, सिंन्यासी समावधना, योगारुढो यवतः योगाभ्यासेन ि यत ्
ब्राह्मणिपोयज्ञावदवभः पण्य

परमिं पदिं प्राप्नववन्त, ू ःे सिंग्रामे योधिं योधिं वनितः सन ्वीरस्वगं लभते इवत
वीरः क्षवियः मातृभम

पाराशरस्मृत्याऽनमोवदतमवि। ु म ् अनसृ
पराशरेण मिवषपणा कवलयगधमप ु त्य कृ वषकमपणो भूयसी
प्रशिंसा ववविताऽवि।
पाराशरस्मृतौ वारादशाध्यायाः, वारादशोतरपञ्चशतिं (५१२) िोकाश्च वतपन्ते। ति ववशेषरूपेण

आिार-प्रायवश्चतयोववपषये वविार उपवनवक्षप्तः। ति प्रथमाध्याये - कवलयगस्य शौिािारव्यवस्था,

यगधमप ु ऽसत्याधमपयोः प्रादुभापवः, गृिस्थ-धमपः, अवतवथसत्कारः ितणां
ः, कवलयगे ु वणापनािं
कतपव्यावन ि इत्येत े ववषयाः ववणपताः। ववारतीयाध्याये - गृिस्थधमपः, कृ वष-कमपणो वनयमाः,
ु ण वलीवदपयज्ञः, वली-वैश्वदेवफलावदकञ्च वववेवितावन। तृतीयाध्याये - ितणां
क्षेिानसारे ु वणापनािं

117

जनन-मरणाशौिवविारः, सवपण्िवविारः, शवद्धवविारः, मरणे वणापदीनािं स्पशापशौिवविारः ि
ु ध्याये - क्रोधादात्मिननवविारः, आत्मघावतसिंस्कार-
इत्यावदववषयाः वनरूवपताः। ितथाप
प्रायवश्चतम, ् रजःस्वलाशवद्धः,
ु स्त्रीव्रतावन, भतृवप नन्दाकुफलम, ् गभपपातस्य प्रायवश्चतवमत्यावदकिं
प्रवतपावदतम।् ततः कुण-ु गोलक-क्षेिज-औरस-कृ विम-दतकावदपिाणािं
ु वववरणम, ्
सतीस्त्रीप्रशिंसावदकञ्च अि वववृतम।् पञ्चमाध्याये - ब्राह्मणब्राह्मण्योः स्वदिंशनप्रायवश्चतम, ्
अवििोविदािवववधश्च ववणपतः। षष्ाध्याये - ु
पशपवक्षवििं सायाः प्रायवश्चतम, ्

भूवमशवद्धव्यवस्थावदकञ्च प्रवतपावदतम।् सप्तमाध्याये - ु
द्रव्यशवद्धः, ु
िमसावदपािशवद्धः
ु ि इत्यावदशवद्धव्यवस्थाः
रजःस्वलाशवद्धः ु प्रवतपावदताः। अष्माध्याये - गायिी-रवितब्राह्मण्स्य
वनन्दा, देवमवन्दरे प्रायवश्चत-व्यवस्था, गोवधप्रायवश्चतावदकञ्च िविपतम।् नवमाध्याये -
ववववधगोवधे प्रायवश्चतम।् वारादशमाध्याये - वणापनािं पापमक्त्य
ु पायः,
ु ववववधमिापातकप्रायवश्चतिं ि
ववणपतम।् एकादशाध्याये - भक्ष्याभक्ष्यवविारः, अभक्ष्य-भक्षणप्रायवश्चतम, ् प िं
वववधपूवक
पञ्चगव्यप्राशनववधानम।् वारादशाध्याये - पञ्चववधस्नान-वविारः, आिमनवववधः,
सिंसगपदोषप्रायवश्चतावदकञ्च वनरूवपतम।्

अविसिंविता
ग्रन्ेऽवस्मन ् अविप्रोक्ताः धमपशास्त्रोपदेशाः उक्ताः। ते ि शवद्धप्रकरणम
ु , ् प्रायवश्चतम, ्
दानफलम, ् श्राद्धफलम, ् आिारिीनब्राह्मणस्वरूपम, ् धमपफलम इत्यादयो
् ववषयाः ववणपताः।
िारीतस्मृवतः - अस्यािं स्मृतौ वणापश्रमधमापः, ब्रह्मियप-गृिस्थ-वानप्रस्थ-सिंन्यासाः इवत
ितवु वपधाश्रमधमापः, योगधमपश्च ववषया ववणपता ववद्यन्ते।
बाधूलस्मृवतः - ग्रन्ेऽवस्मन ् गृिस्थधमपस्य प्रातरारभ्य सायिं पयपन्त िं वक्रयमाणानािं
् ववषया ववणपतास्सवन्त।
वनत्यन ैवमवतककमपणािं, बाह्य-आभ्यन्तरशौिस्य, वतलकधारणम इवत
आङ्गीरसस्मृवतः - प्रायवश्चतववधानम, ् जलपानववधानम, ् उवच्छष्भोजनववषयः, वस्त्रधारणम, ्
भोजनम, ् दानम, ् ि इत्यावदववषयाः इि वववृताः सवन्त।
सिंवतपस्मृवतः - ब्रह्मियपवणपनम, ् धमपवणपनम, ् कन्यावववािः, अशौिम, ् पाप-प्रायवश्चतम, ्
गोदानमािात्म्यम, ् वदनियापवणपनम, ् वानप्रस्थ-यवतधमपः, सरापानवनषे
ु धः, जीवित्यावनषेधः,
अभक्ष्यभक्ष्यम, ् उपवास-व्रतम, ् ब्राह्मणभोजनम, ् गायिीप्राणायामादयो ववषयाः प्रवतपावदताः
वतपन्त।े

118
यमस्मृवतः - नानाववधप्रायवश्चतवणपनम, ् यज्ञतिागकू पावदवनमापणववधानम ् इवत ववषया अि
ववणपताः सवन्त।

आपिम्बस्मृवतः - गोधनावदववषयः, गोित्यावनषेधः, शवद्धः, ु
अशवद्धः, वस्त्रधारणम, ् वववािः,

सरावदसे
वनवनषेधः, दूवषतान्नभोजनवनषेधः इवत ववषया अि ववणपताः सवन्त।
ु दानम, ् भूवमदानम, ् गोिमपलक्षणम, ् नीलवृषभलक्षणम, ् भूवमिरणफलम, ्
बृिस्पवतस्मृवतः - सवणप

तिागावदवनमापणम इत्यादयो ववषया अि आलोविताः सवन्त।
कात्यायनस्मृवतः - उपनयनसिंस्कारः, वनत्यिं न ैवमवतकिं ि कमपणी, श्राद्धप्रकरणम, ् शमी-गभप-काि-
अश्विवृक्षाणािं मविमा, स्नान-सन्ध्योपासन-तप पण-पञ्चमिायज्ञ-ब्रह्मयज्ञ-श्राद्धवणपन-
वववािावदिोमववधान-स्त्रीधमप-मृतदािसिंस्कार-प्रायवश्चतावन इवत ववषयाः ववणपताः।

व्यासस्मृवतः - वणपववभागः, अनलोम-प्रवतलोमजातीनािं सिंज्ञा, कमप-सिंस्कार-वववाि-गृिस्थधमप-
् ववषयाः ववणपताः सवन्त।
स्त्रीधमप-वनत्यन ैवमवतककमप-तीथपधमप-दानधमप-सािंस्कृवतकजीवनम इवत
शङ्खस्मृवतः - ितवपु णापनािं पृथक ् पृथक ् कमप, गभापधानात ् उपनयनपयपन्तिं सिंस्कारः, ब्रह्मियपम, ्
वववािः, पञ्चमिायज्ञः, वानप्रस्थधमपः, प्राणायामः, ध्यानम, ् स्नानम, ् तप पणम, ् श्राद्धम, ् अशौिम, ्

द्रव्यशवद्धः, ु
मृन्मयावदपािशवद्धः, पापानािं प्रायवश्चतावन ि। एते ववषयाः प्रवतपावदतास्सवन्त।
वलवखतस्मृवतः - इष्कमप, प मप,
पूतक बवलवैश्वदेव-अवतवथपूजनम, ् सािंस्कृवतकजीवनम, ्

अशौिवणपनम इवत।
दक्षस्मृवतः - आश्रमवणपनम, ् वदनियापकमप, वैवदककमप, गृिस्थाश्रमः, नवकमप, स्त्रीधमपः, शौिम, ्
अशौिम, ् समावधः, योगः, इवियवनग्रिः, अध्यात्मयोगसाधना इत्येत े ववषयाः समालोविता
ववद्यन्ते।
गौतमस्मृवतः - आिारवणपनम, ् ब्रह्मिावरवणपनम, ् वववािप्रकरणम, ् गृिस्थाश्रमः, आपद्धमपः,
सिंस्कारः, कतपव्याकतपव्य,े राजधमपः, दण्िववधानम, ् अशौिम, ् श्राद्धम, ् अनध्यायः, भक्ष्याभक्ष्ये,
पापकमपफलम, ् सम्पवतववभागः इवत ववषया अि प्रवतपावदताः सवन्त।
शातातपस्मृवतः - अकृ तप्रायवश्चतम, ् पूवज
प न्मकृ तप्रायवश्चतम, ् ब्राह्मणमित्त्वम, ् कुिवनवारणम, ्
सवपपापप्रायवश्चतम, ् प्रकीणपरोगाणािं प्रायवश्चतम, ् कुलध्विंसः, मधत
ु ैलधातूनािं िौये प्रायवश्चतम, ्

अनवितव्यविारवनवमतिं ् ववषयाः ववणपताः सवन्त।
प्रायवश्चतम इवत

119
शब्दाथ पः

दयितान ् दयदयस्थान ्
ववज्ञेयः ज्ञातव्यः
आभारतम ् सम्पूण े भारते
वनवखलववश्वम ् सम्पूणं जगत ्
सृवष्क्रमः सगपप्रवक्रया
धमपवनष्पवतः धमोद्भवः
समावतपनम ् वेदाध्ययनानन्तरिं गािपस्थावदकारप्रयोजकिं कमप
गािाणाम ् शरीराणाम ्

द्रव्यशवद्धः ु
धनशवद्धः
राज्यावधकावरणः राजकमपिावरणः
श्राद्धकल्पः श्राद्धवववधः
शाश्वतम ् वनत्यम ्
वृतीनाम ् जीववकानाम ्
सङ्कीणापनाम ् सङ्कुवितानाम ्
आपद्धमपः आपवतकाले वक्रयमाणः धमपः
वनःश्रेयसम ् वनवश्चतिं श्रेयः, मोक्षः
पाखण्िः वेदववरुद्धािारवान ्
स्नातकधमपः गािपस्थधमपः
उपवनवधः उपन्यिवि,ु स्थाप्यद्रव्यम ्
लेख्यम ् सावक्षसम्बवन्ध
दायववभागः सम्पवतववभाजनम ्

120
अभ्यासः
१. एकवाक्येन प्रश्नाः समाधेयाः।
(क) धमपशास्त्रस्य अपरिं नाम वकम ?्
(ख) सामान्यतया स्मृवतष ु कवत ववषयाः भववन्त ?
(ग) याज्ञवल्क्यस्मृतौ कवत अध्यायाः वतपन्त े ? के ि ते ?
ु का स्मृवतः प्रामख्यिं
(घ) कलौ यगे ु भजते ?
(ङ) वतलकधारणववधेः ववषयः कस्यािं स्मृतौ वतपत े ?

२. पूण पवाक्येन उतरत।


(क) मृतदािसिंस्कारः कस्यािं स्मृतौ अवि ?
ु तःे ववारतीयाध्याये के ववषयाः ववणपताः ?
(ख) मनस्मृ
(ग) मिवषपः पराशरः कस्य वपता आसीत ?्
ु तौ कवत िोकाः वतपन्ते ?
(घ) मनस्मृ
(ङ) पराशरस्मृतौ कवत अध्यायाः सवन्त ?

३. वरक्तस्थानावन पूरयत -

(क) जगतश्च समत्पवतिं .................... परिं वववधम॥्

(ख) सिंसारगमनिं ि ैव ............................ गणदोषपरीक्षणम ॥्
(ग) कृ ते त ु मानवो ............................ कलौ पारशरस्मृवतः॥
(घ) पाराशरस्मृतौ एकादशाध्याये ........................... पञ्चगव्यपानववधानम।्
(ङ) शातातपस्मृवतः .................................कुिवनवारणम।्
ु दानम, ् भूवमदानम ................................
(ि) सवणप ् अि आलोविताः सवन्त।

४. अधोवलवखनािं शब्दानािं प्रकृ वतप्रत्ययौ ववभजत -


प्रकृ वतः प्रत्ययः
(क) अधीत्य ............+...............।

(ख) अनशासनम ् ............+...............।
(ग) भक्ष्यम ् ............+...............।
(घ) स्मृतः ............+...............।

121
(ङ) सन ् ............+...............।
(ि) लब्धमु ् ............+...............।
(छ) योगः ............+...............।
५. सवन्धववच्छेदिं कृ त्वा सवन्धसूिावण वलखत।
सवन्धववच्छेदः सवन्धसूिावण
(क) प्रायच्छन ् ............+............ ....................।
(ख) यथोक्तम ् ............+............ ....................।
(ग) वेदो ववज्ञेयः ............+............ ....................।
(घ) शास्त्रन्त ु ............+..........+........... ..................।
ु त्य ैव
(ङ) अनसृ ............+............ ....................।
(ि) एतान्येव ............+............ ....................।

६. ु
समवितिं ु म।्
यङ्ग्ध्व
ु वतः
(क) मनस्मृ गायिीप्राणायामौ
(ख) कल गौतमस्मृवतः
(ग) कृ ते त ु मानवो धमपः वलवखतस्मृवतः
(घ) सिंवतपस्मृवतः आयापवतपवणपनम ्
(ङ) अवतवथपूजनम ् िेतायािं गौतमः स्मृतः
(ि) अनाध्यायः पाराशरस्मृवतः

७. अधोवलवखतावन पदान्यावश्रत्य कारकववभक्ती वनणपयत।


(क) श्रवु ति ु वेदो ववज्ञेयः।
ु ववरविता इयिं मनस्मृ
(ख) मिवषपणा मनना ु वतः।
(ग) गायिी-रवितस्य ब्राह्मणस्य वनन्दा।
(घ) वारापरे शाङ्खवलवखता कलौ पाराशरः स्मृतः।

ु वतः वनवखलववश्विं मानवधमपम उपवदशवत।
(ङ) मनस्मृ

८. प्रोयगपवरवतपनिं कुरुत।
ु पाराशरस्मृवतः प्रामख्यम
(क) कलौ यगे ु ्
आविवत।
(ख) मिवषपपराशरः वेदव्यासस्य वपता आसीत।्

122
ु तौ वारादश अध्यायाः सवन्त।
(ग) मनस्मृ
ु ववरविता मनस्मृ
(घ) मिवषपणा मनना ु वतः।

ु वतः वनवखलववश्विं मानवधमपम उपवदशवत।
(ङ) मनस्मृ

९. वक्रयापदमावश्रत्य वाक्यावन रियत।


(क) आविवत .............................................।
(ख) ववद्यन्ते .............................................।
(ग) आसीत ् .............................................।
(घ) उपवदशवत .............................................।
(ङ) प्रवतपादयवत .............................................।
(ि) भजते .............................................।

१॰. स्मृतीनािं सामावजकोपयोवगताववषये सिंस्कृतभाषया/मातृभाषया/आङ्लग्लभाषया वा


वनबन्धात्मकिं वणपन िं कुरुत।
११. अधोवलवखतिं िोकमावश्रत्य स्वभाषया वििंशता वाक्य ैः वनबन्धिं वलखत।
कृ ते त ु मानवो धमपस्त्रते ायािं गौतमः स्मृतः।
वारापरे शाङ्खवलवखता कलौ पाराशरस्मृवतः॥

योग्यतावविारः
धृवतः क्षमा दमोऽस्तेय िं शौिवमवन्द्रयवनग्रिः।
धीववपद्या सत्यमक्रोधो दशकिं धमपलक्षणम॥्
(मनस्ु मृवतः ६.९२)
अवििंसा सत्यमस्तेय िं शौिवमवन्द्रयवनग्रि:।
दानिं दमो दया शावन्तः सवेषािं धमपसाधनम॥्
(याज्ञवल्क्यस्मृवतः १.१२२)
ु िाप्यवधायपताम।्
श्रूयतािं धमपसवपस्विं श्रत्वा
आत्मनः प्रवतकू लावन परेषािं न समािरेत॥्

(पिपराणम, ् सृवष्खण्िे 19/357-358)

123
ब्रह्मियेण सत्येन तपसा ि प्रवतपत।े
दानेन वनयमेनावप क्षमा शौिेन वल्लभ॥
ु त्या ि अिेयने ावप वतपते।
अवििंसया सशािं
ु ियेत॥्
एतैदपशवभरग ैि ु धमपमवे ससू

(पिपराणम )्
सत्यिं दया तपः शौििं वतवतक्षेक्षा शमो दमः।
अवििंसा ब्रह्मियं ि त्यागः स्वाध्याय आजपवम॥्
सिंतोषः समदृक ् सेवा ग्राम्येिोपरमः शन ैः।
े ा मौनमात्मववमशपनम॥्
नृणािं ववपयपयिे क्ष
े श्च यथािपतः।
अन्नाद्यादे सिंववभागो भूतभ्य
ु सतरािं
तेषात्मदेवताबवद्धः ु नृष ु पाण्िव॥
श्रवणिं कीतपन िं िास्य स्मरणिं मितािं गतेः।
े ावनवतदापस्य िं सख्यमात्मसमप पणम॥्
सेवज्य


नृणामयिं परो धमपः सवेषािं समदादयतः।

विशल्लक्षणवान राजन ् त्मा येन तष्यवत॥
सवाप ु

(श्रीमद्भागवतम सप्तमस्कन्धे ११-८ से १२ )
वेदः स्मृवतः सदािारः स्वस्य ि वप्रयमात्मनः।
ु ध िं प्राहुः साक्षाद्धमपस्य लक्षणम॥्
एतच्चतववप
तवस्मन दे् श े य आिारः पारम्पयपक्रमागतः।
वणापनािं सान्तरालानािं स सदािार उच्यते॥
सरस्वती-दृषवारत्योः देवनद्योयपदन्तरम।्
तिं देववनवमपत िं देश िं ब्रह्मावतं प्रिक्षते॥
ु ु पवश्चमात।्
ु ु वै पूवापदासमद्रात
आसमद्रात
तयोरेवान्तरिं वगयोरायापवतं ववदुबधपु ाः॥
नामधेय िं दशम्यािं त ु वारादश्यािं वाऽस्य कारयेत।्

124
ु वतथौ महूते
पण्ये ु
ु वा नक्षिे वा गणाऽवन्वते

वेदमेव सदाभ्यस्येतपिप्यविजोतमः।
वेदाभ्यासो वि ववप्रस्य तपः परवमिोच्यते॥
ित्वायापहुः सिस्रावण वषापणािं तत्कृ तिं यगु म।्
तस्य तावच्छती सन्ध्या सन्ध्यािंशश्च तथावववधः॥

सवेषामवप पापानािं सङ्कटे समपवस्थते

शतसािस्त्रमभ्यिा गायिी शोधनिं परम॥्

125
126

You might also like